Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
147 विशेषा० हि-निषादिसहकारिकारणसद्भावे युज्यते, अन्यथा सर्वदैव तद्भावाऽभावप्रसङ्गात् । न चैकान्तनित्यस्य तावत्सहकार्यपेक्षा युज्यते । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, नवा इति वक्तव्यम् । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा ? इति वाच्यम् । यद्याद्यः पक्षा, तर्हि तस्य किमायातम् । तस्याऽसौ विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गात तथाहि-सोऽपि विशेषस्ततो भिन्नः, अभिन्नो वा इत्यादि तदेवाऽऽवर्तत इत्यनवस्था । अथाऽनर्थान्तरभूतं इति द्वितीयः पक्षा, स किं विद्यमानः, अविद्यमानो वा । यदि विद्यमानः, किमिति क्रियते', करणे वाऽनवस्थाप्रसङ्गः। अथाऽविद्यमानः, ननु व्याहतमेतत्ततोऽनर्थान्तरभूतः, अविद्यमानश्चेति । अविद्यमानस्य च खरविषाणस्येव कर्य करणोत्पत्तिा', करणे वा वस्तुनोऽनित्यत्वप्रसङ्गः, तदव्यातिरिक्तत्वेन तत्करणे वस्तुनोऽपि करणात् । अथ मा भूदेप दोप इति न क्रियत इत्यभ्युपगम्यते, न तर्हि स तस्य सहकारी, अतिशयाकरणात, इत्थमपि सहकारित्वेऽतिप्रसङ्गः, तथाहि- यदि कंचन विशेषमकुर्वन्नपि सहकार्याश्रीयते, तर्हि सर्वभावानामपि तत्सहकारित्वप्रसङ्गः, विशेषाकरणस्य समानत्वात्, इति कथं प्रतिनियतसहकारिकल्पना । अथवंभूत एवाऽस्य वस्तुनः खभावः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्य जनयति । नन्वेतदपि मनोरथमात्रम्, तद्धि यदाऽभीष्टसहकारिसंनिधौ कार्य जनयति, तदा तस्य तदपेक्षालक्षणस्वभावो व्यावर्तते नवा वाच्यम् । यदि व्यावर्तते, तद्यनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ स्वभाववतोऽपि तदव्यातिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्तते, तर्हि कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववदिति । य एव हि तस्य कार्याजननावस्थायां स्वभावः, स एव जननावस्थायामपि, इति कथं जनयेत् । जनने वा सर्वदा जननप्रसङ्गः, तत्स्वभावस्य सर्वदाऽवस्थितत्वादिति । सहकारिकारणान्यपि नित्यत्वात् सर्वदैव संभूयोपकुऊरन् , विपर्ययो वा, नित्यस्यैकस्वभावत्वात् । ततश्च कार्यस्य सर्वदैव भावः, अभावो वा स्यादिति ।
. अथैकान्तानित्यं क्षणस्थितिधर्मकं वस्त्वभ्युपगम्यते । एतदप्ययुक्तम्, यतःक्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयते, ततोऽर्थादेवाऽस्य द्वितीयादिक्षणे सभाव इत्यकामेनापि प्रतिपत्तव्यम्, तयोश्च भावा-ऽभावयोः परस्परमन्यत्वम् , अनन्यत्वं वेति वक्तव्यम् । पद्यन्यत्वम् , तत् किं सर्वथा, उत कथश्चित् । यदि सर्वथा, तर्हि द्वि यादिक्षणेष्वपि भावप्रसङ्गः, प्रथमक्षणभावस्य द्वितीयादिक्षणाभावभिन्नत्वान्यथानुपपत्तेः न ह्येकान्तभिन्नादभावाद् भावस्य निधियुज्यते, पटापावादपि घटभावनिवृत्तिप्रसङ्गात् । अथ कथञ्चित् । तदयुक्तं, अनेकान्तवादाभ्युपगमप्रसङ्गात् । अथाऽनन्यत्वम् । तदपि सर्वथोत कयश्चित् । यदि सर्वथा, तर्हि प्रथमक्षणभाव एव द्वितीयादि
१ . छ. 'थं नि'२ .छ. 'रिकारण'। क्षणाभावस्ततो द्वितीयादिक्षणेष्वपि वस्तुनो भावप्रसङ्गः, द्वितीयादिक्षणाभावस्य वा निरूपाख्यत्वात्तस्यैव च प्रथमक्षणभावरूपत्वात्प्रथमक्षणभाव एवाऽभावः स्यात् । कथञ्चित्पक्षे तूक्त एव दोषः । अथ द्वितीयक्षणाभावस्याभावरूपत्वादेव न प्रथमक्षणभावेनाऽन्या-ऽनन्यत्वकल्पना युक्तिमती । स्यादेतत्, यदि भावोऽभावाद् भेदाभेदौ विहाय वर्तेत, तच्च नास्ति, गत्यन्तराभावात् । अथ द्वितीयक्षणाभावः परिकल्पितत्वादेव न विकल्पकल्पनाविषयः हन्त ! यद्येवम् , तर्हि तस्य परिकल्पितत्वादसवाद् द्वितीयादिक्षणे वपि भावप्रसङ्गः, इति कुतः क्षणस्थितिधर्मकत्वम् । अथ प्रथमक्षणव्यतिरिक्तो द्वितीयादिक्षणाभावः परिकल्पितः, तदव्यतिरिक्तस्त्वसावस्त्येव तर्हि प्रथमक्षणभाव एवं द्वितीयादिक्षणाभावः, तत्र च प्रागुक्त एव दोष इति । अथ तदुत्तरकालभाविपदार्थान्तरभाव एव विवक्षितस्य द्वितीयादिक्षणाभावः यद्येवम् , अत्र सुतरामन्या-ऽनन्यत्वकल्पना, तत्र चोक्तो दोषः। अथ क्षणस्थितिधर्मकं वस्त्वेव द्वितीयादिक्षणाभावः । तदयुक्तम् , तस्यैवाऽयोगात; तथाहि-क्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयत इत्यादि तदेवाऽनुवर्तत इति । अथोच्येत-द्वितीयादिक्षणाभावे प्रथमक्षणभावस्याऽभावात् , भावे वा द्वितीयादिक्षणाभावानुपपत्तेः प्रतियोग्यभावादेव नाऽन्या-ऽनन्यत्वकल्पनायाः संभवः, तथाहिद्वितीयादिक्षणे तदेव न भवति । नन्वेवम् , तर्हि तस्यैवाऽभावीभूतत्वाद् भाववत् तदभावस्याऽपि तद्धर्मत्वम् , अतस्तद्धर्मत्वे सर्वदैव भावापत्ते ततश्च स्वहेतुभ्य एव तद्भावा-ऽभावधर्मकं समुत्पद्यत इति प्रतिपत्तव्यम् । न चाक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तियुज्यते । ततश्च यदैव भावस्तदैवाऽभावः स्यात्, इति कुतः क्षणस्थितिधर्मकत्वम् । तद्भावे वा प्रथमक्षणवदुत्तरक्षणेष्वपि भावा-ऽभावयोः सहावस्थानेऽविरोधात सर्वदैव वस्तुनो भावापत्तिः । न च निरंशतत्स्वभावेभ्यः स्वहेतुभ्य एव तद् वस्तु क्षणस्थितिधर्मकमेवोत्पद्यते, इति तद्धेतुभिरेवाऽत्रोत्तरं वक्तव्यम्, इत्युच्यमानं विद्वज्जनमनांसि रञ्जयति एवं हि स्वभावान्तरकल्पनाया अपि कर्तुं शक्यत्वात् । स्यादेतत् , शक्या स्वभावान्तरकल्पना, अक्षणिकेऽर्थक्रियाऽसंभवात् । तदयुक्तम् , क्षणिके एवाऽर्थक्रियाऽयोगात्, तथाहि-क्षणिकः पदार्थोऽनुत्पन्नोऽर्थक्रियां करोति, उत्पद्यमानः, उत्पन्ना, निवर्तमानः, निवृत्तो वा ? इति विकल्पाः। न तावदनुत्पन्नः, तस्यैवाऽसत्वात् । नाऽप्युत्पद्यमानः, उत्पद्यमानावस्थायां क्षणभङ्गभाववादिभिरनभ्युपगमात अभ्युपगमे या कोऽप्यंश उत्पन्ना, कोऽप्यनुत्पन्न इति सांशवस्त्वभ्युपगमः स्यात् , तथा चाऽस्मत्पक्षसिद्धिः, द्रव्य-पर्यायोभयरूपवस्तुसिद्धेः। अंशाभ्युपगमे वंशवानवयवी सिद्ध्यति, स च द्रव्यम् , अंशाश्च पर्याया इति द्रव्य-पर्यायोभयरूपवस्तुसिद्धिः। नाऽप्युत्पन्नः तस्य सर्वात्मनोत्पन्नत्वेन सहकारिभिरनाधेयातिशयत्वात् , अतिशयाधाने वा भित्रकारंणप्रभवातिशयस्य ततो भेदप्रसङ्गात् । इदमेव सहकारिणामतिशयजनकत्वं यदुत-तैः सह संभूय विशिष्टामर्थक्रियामसौ करोतीति चेत । नन्वेतदप्यात्मचित्तसमाधानमात्रम, यदि हि विशिष्टार्थक्रियाकरणे सहकारिणां संयोगमात्रमेवाऽयमपेक्षते, न वपरमतिशयम् । तबसहकारिवाभिमतैरप्यनेकैः सहाऽस्य संयोगमात्र विद्यते, किमिति विवक्षितसहकारिसंयोगमपे
For Private and Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339