Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
158
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
यो हि योजनसहस्रायामो महाकायो मत्स्यः, त्रिभिश्च समयैरात्मानं संक्षिपति, स किल प्रयत्नविशेषादतिसूक्ष्मामवगाहनां कुरुते, नान्यः । अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते, तृतीयसमयसंक्षिप्तत्र ?" इत्येतस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते, विग्रहेण च गच्छति, तदा जीवप्रदेशाः किश्विद्विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यात् इत्यविग्रहगत्या स्वशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । 'कीस वा सुहमो' इत्यादेरुत्तरमाह- 'सहयरा इत्यादि' श्लक्ष्णादपि श्लक्ष्णतरस्तावद् भवति । कः ?, पनकः । कथंभूतः १, सूक्ष्मः, जघन्यदेहश्व जघन्यावगाहश्चेत्यर्थः । वस्तुतोऽर्थतात्पर्यमाह- 'सुबहु इत्यादि' 'जो जोयणसाहस्सो' इत्याद्युक्तमकारेण सुविशेषणविशिष्टो गृह्यमाणः पनकजीवः सूक्ष्मतरः सूक्ष्मतमश्च सर्वदेहेभ्यो भवतीति ।। ५९३ ।। ५९४ ।।
or 'ff त्रिसमाहारः १" इत्यस्योत्तरमाह
ढम- बिईए अतिस हो जमइत्थूलो वउत्थयाईसु । तईयसमयम्मि जोग्गो गहिओ तो तिसमयाहारो ॥ ५९५॥ यस्मात् प्रथम-द्वितीययोः समययोरतिसूक्ष्मो भवति, चतुर्थादिषु चातिस्थूलः संपद्यते, तृतीयसमये तु योग्यः अतस्त्रिसमयाहारग्रहणमिति ।। ५९५ ॥
अत्र केषांचिन्मतमुद्भावयन्नाह -
"केई दो इससमया तईओ पणगत्तणोववायम्मि । अह तिसमओ आहारओ य सुहुमो य पणओ य ॥५९६॥ उबवाए चेत्र तओ जओ जहण्णो न सेससमयेसु । तो किर तद्देहसमाणमोहिखित्तं जहणं तु ॥ ५९७ ॥
त्रिसमयाहारकत्वविषये केचनाऽप्याचार्या व्याचक्षते यदुत - द्वौ तावज्झषस्य मत्स्यस्य संबन्धिनावाद्यसमयौ गृह्येते - आयामसंहारमतरकरणलक्षणः प्रथमः, सूचि तु यत्र करोति स द्वितीयः तृतीयसमयस्तु तां संक्षिप्य पनकत्वेनोत्पादे भवति । ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च । एवं च सति प्रत्युताऽतिसूक्ष्मश्च पनकश्चायं सिद्धो भवति । तथा च सति "ति
१ क.ख.ग. 'त्स्यो म' । २ गाथा ५९२ । ३ गाथा ५८९ ।
४ प्रथम द्वितीययोरतिसूक्ष्मो यदीतस्थूलश्चतुर्थका दिपु । तृतीयसमये योग्यो गृहीतस्ततखिसमयाहारः ॥ ५९५ ॥
५ केचिद् द्रो झपसमयौ तृतीयः पनकत्वोपपाते । अथ त्रिसमय आहारका सूक्ष्मश्च पनकश्च ॥ ५९६ ॥
उपपाद एव सको तो जघन्यो न शेषसमयेषु । ततः किल तद्देहसमानमवधिक्षेत्रं जघन्यं तु ॥ ५९७ ॥ ६ क. ग. 'एवं च' । ७ गाथा ५८८ । समयाहारगस्स हुस्स पणगजीवस्स' इति नियुक्तिकारवचनमाराधितं भवति । किञ्च, इह यथा सूक्ष्मः सूक्ष्मतरोऽसौ भवति तथा कर्तव्यम्, एतच्चास्मिन् व्याख्यानेऽतिसविशेषं सिध्यतीति दर्शयति- 'उबवाए चेत्रेत्यादि' उत्पादसमय एव यतो यस्मात् तकोsसौ पनकजीवो 'जघन्यः' इति जघन्यावगाहनो भवति, न शेषेषु समयेषु, द्वितीयादिष्वीन्महत्त्वात् जघन्यावगाहनश्च निर्युक्तौ प्रोक्तः । नतोऽतिसूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य पनकस्य देहस्तद्देहस्तत्समानमेव किलावधिविषयभूतं जघन्यं क्षेत्रं भवतीति ।
अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकार लिखितं प्रतिविधानमुच्यते, तञ्चैवम् न युक्तमिदं केषांचिद् व्याख्यानम्, त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात्, मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् । योऽपीत्थमतिजघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते, सोऽपि न युक्तः, यस्माद् नेहाऽतिमुक्ष्मणाऽतिमहता वा किञ्चित् प्रयोजनम् । किं तर्हि ?, योग्येन, योग्यच स एव तद्वसृभिर्दृष्टः यः प्रथमं जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति, इत्यलमतिविस्तरेण । इति गाथानवकार्थः । तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तम् ।। ५९६ ।। ५९७ ।।
अथोत्कृष्टस्य तस्य तदाह
सैव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जंसु । खेत्तं सव्वदिसागं परमोही खेत्तनिद्दिट्ठो ॥ ५९८ ॥
सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्ववहवः, न तु भूत-भाविभ्यः, नापि च शेपजीवेभ्यः कुतः ?, असंभवादेवेति अग्नयश्च ते जीवाश्वाग्निजीवाः, सर्वत्रहवञ्च तेऽग्निजीवाश्च सर्ववदभिजीवाः, निरन्तरं संततं नैरन्तर्येणेत्यर्थः, यावदिति यत्प्रमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः भूतकालनिर्देशश्च ' अजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्ववहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम्' इत्यस्यार्थस्य ख्यापनार्थः । इदं चानन्तरोक्तविशेषणं क्षेत्र मेदिकमपि भवति, अत आह- ' सव्वदिसागं ति ' सर्वा दिशो यत्र तत् सर्वदिकम् । अनेन वक्ष्यमाणन्यायेन सर्वतः सूची भ्रमणप्रमितं तदाह । परमश्चासाववधिश्व परमावधिः, क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवममितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो महामुनिभिः । ततश्वावधेः पर्यायेणैतावत् क्षेत्रमुत्कृष्टतो विषय इत्युक्तं भवति ।। इति नियुक्तिगाथाक्षरार्थः ॥ ५९८ ॥
भावार्थं तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाह
१. क. ख. ग. 'स्य दें' । २ क. ग. 'तद्धेतुभि' । ३ सर्ववहतिजीवा निरन्तरं यावदभार्षुः । क्षेत्रं सर्वदिकं परमावधिः क्षेत्रनिर्दिष्टः ॥ ५९८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339