Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
196 वेशेषा. न सामान्यम् । अतो ज्ञानरूपमेवेदम्, न पुनरिह दर्शनमस्ति, सति च तस्मिन् पश्यतीत्युपपद्यते, इति कथपिहोक्त 'पासई' इति ?, इति चेतसि संमधार्य माह- . .
सो य किर अचक्खुइंसणेण पासइ जहा सुयन्नाणी । जुत्तं सुए परोक्खे पञ्चक्खे न उ मणोनाणे १ ॥८१५॥
स च मनःपर्यायज्ञानी किलाञ्चक्षुर्दर्शनेन पश्यति, यथा श्रुतज्ञानी केषांचिद् मतेनाऽचक्षुर्दर्शनेन पश्यतीति प्रागुक्तम् । तथा चे पूर्वमभिहितम्
'उवउत्तो सुयनाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुद्दसणेणं ति' ॥१॥
इत्यादि । इदमत्र हृदयम्- परस्य घटादिकमर्थं चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च मानसेनाऽचक्षुर्दर्शनेन विकल्पयति; अतस्तदपेक्षया 'पश्यति' इतीत्युच्यते । ततश्चैकस्यैव मनःपर्यायज्ञानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव मानसमचक्षुर्दर्शनमुत्पद्यते, इत्यसावेक एव प्रमाता मनःपर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाऽचक्षुर्दर्शनेन पश्यतीत्यभिधीयत इति !
अत्र कश्चित् प्रेरकः प्राह- 'जुत्तमित्यादि' "मति-श्रुते परोक्षम्" इति वचनात् परोक्षार्थविषयं श्रुतज्ञानम् , अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेवः इत्यतो युक्तं घटमानकं श्रुतज्ञानविषयभूते मेरु-स्वर्गादिके परोक्षेऽर्थेऽचक्षुर्दर्शनम् , तस्यापि तदालम्बनत्वेन समान विषयत्वात् । किं पुनस्तर्हि न युक्तम् , इत्याह- 'न उ इत्यादि' "अवधि-मनःपर्याय-फेवलानि प्रत्यक्षम्" इति वचनात् पुनः प्रत्यक्षार्थविषयं मनःपर्यायज्ञानम् । अतः परोक्षार्थविषयस्याऽचक्षुर्दर्शनस्य कथं तत्र प्रवृत्तिरभ्युपगम्यते, भिन्नविषयत्वात् १ ॥८१५॥
अत्र सूरिराह
जैइ जुज्जए परोक्खे पच्चक्खे नणु विसेसओ घडइ । नाणं जइ पञ्चक्खं न दंसणं तस्स को दासो ?॥८१६॥
यदि परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते, तर्हि प्रत्यक्षे सुतरामस्येयमङ्गीकर्तव्या, विशेषेण तस्य तदनुग्राहकत्वात् , चक्षुःप्रत्यक्षोपलब्धघटादिवदिति । अत्राह- को वै न मन्यते, यत् प्रत्यक्षोऽर्थः सुतरामचक्षुर्दर्शनस्याऽनुग्राहक इति ?; केवलं प्रत्यक्षमनो
सच किलाचक्षुदर्शनेन पश्यति यथा श्रुनज्ञानी । युक्तं श्रुते परोक्ष प्रत्यक्षे न तु मनोज्ञाने ॥८१५॥ २ गाथा ५५३ ।
३ यदि युज्यते परोक्षे प्रत्यक्षे ननु विशेपतो घटते । ज्ञानं यदि प्रत्यक्षं न दर्शनं तस्य को दोपः॥८६॥ क. 'ओ मुणद' । द्रव्यार्थग्राहकत्वादित्यं मनःपर्यायज्ञानस्य प्रत्यक्षता युज्यते, न पुनरचक्षुर्दर्शनस्य, मतिभेदत्वेन तस्य परीक्षार्थग्राहकत्वात् । ततः प्रत्यक्षज्ञानित्वं यनःपर्यायज्ञानिनो विरुध्येत; इत्याशङ्कयाह- 'नाणं जईत्यादि' यदि मनःपर्यायज्ञानलक्षणं ज्ञान प्रत्यक्षार्थग्राहकत्वात् प्रत्यक्षम् , न त्वचक्षुर्दर्शनलक्षणं दर्शनं प्रत्यक्षम् , परोक्षार्थग्राहकत्वेन परोक्षार्थत्वात् । तर्हि हन्त ! तस्य मनःपर्यायज्ञानिनः प्रत्यक्षज्ञा. नितार्या को दोषः- को विरोधः?- न कश्चित् , भिन्नविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शना-ऽचक्षुर्दर्शनवदिति । न ह्यवधिज्ञानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापद्यते, तद्वदिहाऽपि । तस्माद् मनःपर्यायज्ञानी खज्ञानेन मनोद्रव्य-पर्यायान् जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् ॥ ८१६ ॥
अन्ये तु 'पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयति
अन्नेऽवहिदसणओ वयंति न य तस्स तं सुए भणियं । न यमणपज्जवदसणमन्नं च चउप्पयाराओ॥८१७॥
अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायज्ञानी पश्यति, मनःपर्यायज्ञानेन तु जानातीति वदन्ति । एतच्चाऽयुक्तमेव, इत्याहन च नैव तस्य मनःपर्यायज्ञानिनस्तवधिदर्शनं श्रुतेऽभिहितम् । न हि मनःपर्यायज्ञानिनोऽवधिज्ञान-दर्शनाभ्यामवश्यमेव भवितव्यम्, अवधिमन्तरेणापि मति-श्रुत-मनःपर्यायलक्षणज्ञानत्रयस्याऽऽगमे प्रतिपादितत्वात् तथा चाह-"मणपजवनाणलद्धीया गं भन्ते ! जीवा किं नाणी, अन्नाणी । गोयमा! नाणी, नो अन्नाणी । अत्थेगइया तिनाणी, अत्थेगइया चउनाणी । जे तिनाणी ते आभिणिबोहियसुय-मणपज्जवनाणी; जे चउनाणी ते आभिणिवोहिय-सुय-ओहि-मणपज्जवनाणी"तदेवं मनःपर्यायज्ञानिनोऽवधिनियमस्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते । अथैवं मन्यसे-किमतैर्वहुभिः प्रलपितः १, यथाऽवधेर्दर्शनम् , तथा मनःपर्यायस्याऽपि तद् भविष्यति, ततस्तेनाऽसौ पश्यति, इत्युपपत्स्यत एव; इत्याशङ्कयाह- 'न य मणेत्यादि' न च नैव चतुष्पकाराच्चक्षुरादिदर्शनादन्यत् पञ्चमं मनःपर्यायदर्शनं श्रुते भणितम् , येन पश्यतीत्युपपत्स्यते । तथाचाह-"कइविहे गं भंते ! दंसणे पण्णत्ते । गोयमा! चउबिहे,
. अन्येऽवधिदर्शनतो वदन्ति न च तस्य तत् श्रुते भणितम् । न च मनःपर्यवदर्शनमन्यच चतुष्पकारात् ॥१७॥
२ मनःपर्यवज्ञानलब्धिका भगवन् ! जीवाः किं ज्ञानिनः, अज्ञानिनः । गौतम ! ज्ञानिना, नो अज्ञानिनः । सन्त्यके विज्ञानाः, सन्त्येके चतुर्ज्ञानाः। ये त्रिज्ञानास्ते आभिनिबोधिक-श्रुत-मनःपर्यवज्ञानिनः; ये चर्तुज्ञानास्ते भाभिनिबोधिक-श्रुता-ऽवधि-मनःपर्यवज्ञानिनः। ३ कतिविधं भगवन् ! दर्शनं प्रजप्तम् ।। गौतम ! चतुर्विधम् , तद्यथा- चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , अवधिदर्शनम् , केवलदर्शनम् ।
For Private and Personal Use Only

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339