Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
207
विशेषा० तस्तथैवाऽनुष्ठितं तैरपि । तदेवभूतस्य गच्छस्य सत्कं नोआगमतो लोकोत्तरं द्रव्यावश्यकमभिधीयत इति । तदेवं सोदाहरणमुक्त व्यावश्यकम् ॥ ८६८ ॥
अथ भावावश्यकमभिधीयते- तब विधा- आगमतः, नोआगमतश्च । तदेतदभयमप्याह
औगमओ भावावासयं तदत्थोवओगपरिणामो । नोआगमओ भावे परिणामो नाण-किरियासु ॥८६९॥ आगमतो भावावश्यकमावश्यकार्थोपयोगपरिणामः | नोआगमतस्तु ज्ञान-क्रियोभयपरिणामः, मिश्रवचनत्वादू नोशब्दस्येति।।८६९॥ इदं च त्रिविधमिति दर्शयत्राह
लोइय लोउत्तरियं कुप्पावयणं च तं समासेणं । लोउत्तरं पसत्थं सत्थे तेणाहिगारोऽयं ॥४७॥
तद् नोआगमतो भावावश्यकं त्रिविधम्- लौकिकम् , लोकोत्तरम् , कुमावनिकं च । एवं चोपन्यासः पूर्व व्यतिरिक्तद्रव्यावश्यके, अत्र च भावावश्यक बन्धानुलोम्यादिना केनापि हेतुना कृतः, यावताऽनुयोगद्वारसूत्रे इत्थमुक्तम्- 'लौकिकम् , कुमावनिकम् , लोकोत्तरं च' इति । तत्र लौकिकं नोआगमतो भावावश्यकम् 'पूर्वाह्न भारतम् , अपराहे रामायणं वाचनीयम्' इत्यादि । कुमावनिक तु मन्त्रादिपाठपूर्वकमिज्याऽञ्जलिहोमादि । लोकोत्तरं पुनरुपयुक्तस्य श्रमणादेर्मुखवत्रिकाप्रत्युपेक्षणा-ऽऽवर्तादिक्रियामिश्रमुभयकालमावश्यकसूत्रोच्चारणम् । एवं सर्वत्र ज्ञान-क्रियामिश्रता भावनीया । इह च त्रिविधेऽपि नोआगमतो भावावश्यके पारमार्थिकाऽनुपमापवर्गमुखमाप्तिहेतुत्वाल्लोकोत्तरमेव प्रशस्तम् । तदेवेह शास्त्रेऽधिक्रियत इति ॥ ८७० ॥
अथावश्यकस्य पर्यायनामान्यभिधित्सुराह___ तस्साभिन्नत्थाई सुपसत्थाई जहत्थनिययाई । अव्यामोहाइनिमित्तमाह पज्जायनामाइं ॥ ८७१ ॥ तस्याऽऽवश्यकस्य पर्यायनामाम्याहेति संबन्धः । कथंभूतानि', अभिन्नार्थानि, सुप्रशस्तानि, यथार्थों व्यवस्थितस्तथैव निय
१ क.सा.ग. अधुना भा' । ३ भागमतो भाषावश्यकं तदर्थोपयोगपरिणामः । नोभागमतो भाषे परिणामो शान-क्रिययोः ॥ ८६९॥
लौकिकं लोकोत्तरिक कुमाषचनिकं च तत् समासेन । लोकोत्तरं प्रशस्तं शास्त्रे तेनाऽधिकाराऽयम् ॥ ७॥
तस्याऽभिन्नार्थानि सुप्रशसानि यथार्थनियतानि । अव्यामोहादिनिमित्तमाह पर्यायनामानि ॥ 401॥ तानि निश्चितानि । किमिति, आह- अव्यामोहादिनिमित्तमः ऐकार्थिकैहि पर्यायनामभितैिरन्यान्यस्थानेष्वन्यान्यनामश्रवणतः शिष्यो न मुद्यति । आदिशब्दाद् नानादेशजविनेयानां सुखेनैवाऽर्थप्रतिपत्तिर्भवतीत्यादि वाच्यमिति ॥ ८७१॥
कानि पुनस्तानि पर्यायनामानि ?, इत्याह
आवस्सयं अवस्सकरणिजं धुव निग्गहो विसोही य।अज्झयणछक्क वग्गो नाओ आराहणा मग्गो॥ ८७२।। एतानि दश पर्यायनामानि ॥ ८७२ ॥ तत्राऽऽवश्यकमिति कः शब्दार्थः १, इत्याह
सैमणेण सावएण य अवस्सकायव्वयं हवइ जम्हा । अंतोअहो-निसिस्स उ तम्हा आवरसयं नामा॥८७।। श्रमणादिभिरहोरात्रमध्येऽवश्यं करणादावश्यकमितीह तात्पर्यमिति ॥ ८७३ ॥ एतदेव सविशेषमाह
जदवस्सं कायव्वं तेणावस्सयमिदं गुणाणं वा । आवस्सयमाहारो आ मज्जाया-भिविहिवाई ॥ ८७४ ॥ . __आ वस्सं वा जीवं करइ जं नाण-दसण-गुणाणं । संनिज्झ-भावण-च्छायणेहिं वावासयं गुणओ॥८७५॥ . यद् यस्मादवश्यं कर्तव्यं, तेन तस्मादावश्यकमिदमिति । एतत् प्राक्तनगाथायाः पर्यवसितार्थकथनमेव । अथवा, आङ् मर्यादा-ऽभिविधिवाची, आ-मर्यादया, अभिविधिना वा गुणानामपाश्रय आधार इदमित्यापाश्रयः- गुणाधार इत्यर्थः । नन्वाधारवाचक आपाश्रयशब्दः पुंलिङ्गे वर्तते, तत् कथमापाश्रयमिति नपुंसकम् ? इति चेत् । न, प्राकृतशैलीवशतोऽदोपादिति । अथवा, ज्ञानादिगुणानामा समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम् , यथा-- अन्तं करोतीत्यन्तका पांनिध्य-भावना-ऽऽच्छादनैर्वाऽऽवासकं गुणत इत्यावा. सकमुच्यते । इदमुक्तं भवति- 'वस निवासे' इति गुणशून्यमात्मानं गुणैः, आ-समन्ताद् वासयति गुणसांनिध्यमात्मनः करोतीत्या
भावश्यकमवश्यकरणीयं भुवं निग्रहो विशुद्धिका । अध्ययनपटकं वर्गो म्याय आराधना मार्गः ॥ २॥ २ श्रमणेण श्रावण चावश्यकर्तव्यकं भवति यस्मात् । अन्तरहनिशं तु तस्मादावश्यकं नाम ॥ ३॥ यवश्यं कर्तव्य तेमावश्यकमिदं गुणानां वा । आपाश्रय आधार मा मर्यादा-भिविधिवाची ॥८॥ मा पश्च वा जीवं करोति यज्ञान-दर्शन-गुणानाम् । सानिध्य-भावना-उच्छादनश्विासकं गुणतः ॥८७५॥
For Private and Personal Use Only

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339