Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
218 विशेषा०
छायाए नालियाए च परिकम्मं से जहत्थविण्णाणं । रिक्खाइचारेहिं च तस्स विणासो विवज्जासो॥९२७॥
'सेतस्य समया-ऽऽवलिका-घटिका-मुहूर्तादिलक्षणस्य कालस्येदमेव परिकर्म। यत्, किम् ?, इत्याह- यद् यथार्थविज्ञानं यथावत् परिज्ञानम् । कया, इत्याह-शनकादिप्रतिच्छायारूपया छायया, घटिकारूपया च नाडिकया। विनाशस्तर्हि तस्य का, इत्याह- विपर्यासो वैपरीत्यभवनम्- अनिष्टफलदायकतया परिणमनमित्यर्थः। कैः, इत्याह- ऋक्ष-ग्रहादिना, तथा च वक्तारो भवन्ति- 'अमुकेन नक्षत्रेण, अमुकेन ग्रहेण चेत्थमित्थं च गच्छता विनाशितः कालः' इति । उक्तः कालोपक्रमः॥ ९२७ ॥
अथ भावोपक्रममाह
जै परहिययाकूयावधारणमुवक्कमो स भावस्स । तस्सासुभस्स मरुइणि-गणिया-मच्चादओऽभिहिया ॥९२८॥
इह यदिङ्गिताकारादिना परहृदयाकूतस्य परकीयभावस्याऽवधारणं परिज्ञानं स सामान्येन भावोपक्रमः । स च विशेषितो द्विधा- संसारकारणभूतोऽप्रशस्तः, मोक्षनिवन्धनभूतस्तु प्रशस्तः। तत्राऽशुभस्य तस्य भावोपक्रमस्य ब्राह्मणी-वेश्या-अमात्यादयो दृष्टान्ताः प्रतिपादिताः । तद्यथा
एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः। तासां च परिणयनानन्तरं तथा करोमि यथैताः मुखिता भवन्ति, इति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत् , यदुत-त्वया वासभवनसमागमे खभर्ता कश्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण हन्तव्यः। हतश्च यदनुतिछति तद् ममाऽऽख्येयम् । कृतं च तया तथैव । सोऽप्यतिनेहतरलितमनाः 'अयि पियतमे! पीडितस्ते सुकुमालश्चरणो भविष्यति' इत्य. भिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार । अमुच व्यतिकरं सा मात्रे निवेदितवती । साऽप्युपक्रान्तजामात्रिकभावा हृष्टा दुहितरं प्रत्यवादीत्- पुत्रिके! यद् रोचते तत् त्वदीयगृहे कुरु त्वम्, न तवाऽवचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता । तयापि च तथैव स्वभः शिरसि प्रहतः, केवलमसौ 'नैतत् कुलप्रमूतानां युज्यते' इत्यादि किश्चित् क्षणमेकमृपित्वा ध्युपरतः। तस्मिंश्च व्यतिकरे तया मातुनिवेदिते प्रोक्त मात्रा- वत्से! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व, केवलं तव भर्ता क्षणमेकं मृषित्वा स्थास्यति । एवं
छायथा नाडिकया च परिकर्म सस्य यथार्थविज्ञानम् । श्ररक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥ ९२७ ॥ " २ यन् परहृदयाकृतावधारणमुपक्रमः स भावस्य । तस्याशुभस्य ब्राह्मणी-गणिका-ऽमात्यादयोऽभिहिताः ॥ ९२८ ॥३५. छ. ' विजृम्भख तद्गृहे के। मिरिपाटपि मान शिक्षितया दुहित्रा तथैव महतः स्वभर्ता । केवलमेतेनोच्छलदतुच्छकोपेन 'नूनमकुलीना त्वम् , येनैवं विशिष्टजनानुचित विध प्ला इत्याद्यभिधाय गाई कुट्टायत्वा निष्कासिता गृहात । तया च गत्वा सर्व मात्र निवेदितम् । ततस्तया विज्ञातजामातृवभावया तत्समीपं गत्वा 'वत्स! कुलस्थितिरियमस्माकं यदुत-प्रथमसमागमे वध्वा परस्येत्थं विधातव्यम्' इत्यादि किश्चिदभिधाय कथमप्युपनीताऽसौ । दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्ततया समाराधनीयः । इति ब्राह्मणीदृष्टान्तः।
अथ गणिकादृष्टान्त उच्यते-- एकस्मिन् नगरे चतुःपष्टिविज्ञानसहिता देवदत्ताभिधाना रूपादिगुणवती वेश्या परिवसति । तया च भुजङ्गजनाभिप्रायपरिज्ञानार्थ स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयो रतिभवनभित्तिषु चित्रकर्मणि लेखिताः। तत्र यः कश्चिद् राजपुत्रादिरागच्छति, स यत्र यत्र कृताभ्यासस्तत तदेव चित्रलिखितं दृष्ट्राऽत्यर्थं प्रशंसति । ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन निश्चित्य यथौचित्येनोपचरति । आनुकूल्येनोपचरिताश्च राजपुत्रादयस्तस्यै प्रचुरमर्थजातं प्रयच्छन्ति । इति गणिकादृष्टान्तः।
___ अथामात्यदृष्टान्तोऽभिधीयते- एकस्मिन् नगरे कश्चिद् राजाऽमात्येन सहाऽश्ववाहनिकायां निर्गतः। तत्र च पथि गच्छता राजतुरङ्गमेन कचित् खिलप्रदेशे प्रस्रवणमकारि । तच तत्पदेशपृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत् । चिरावस्थायिजल: शोभनोऽत्र प्रदेशे तडागो भवतीति विचिन्तयंश्विरमवलोकितवास्तदिति । ततश्चेगिताकारकुशलतया विदिततदभिप्रायेणाऽमात्येन राजादेशमन्तरेणापि खानितं तत्र प्रदेशे महत् सरः । तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः । अन्यदा च तेनैव प्रदेशेन गच्छता भूपालेन दृष्टम्, पृष्टं च- अहो ! मानससरोवरवद् रमणीयं केनेदं खानितं सरः। अमात्यो जगाद--देव! भवद्भिरेव । राजा सविस्मयं प्राह, कथं कश्च कदा मयैतत्कारणाय निरूपितः इति । ततः सचिवो यथावृत्तं सर्वमपि कथितवान् । 'अहो! परचित्तोपलक्षकत्वममात्यस्य' इति विचिन्त्य परितुष्टो राजा तस्य वृत्तिवर्धनादिना प्रसाद चकार । तदेवमादिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः स्वयमभ्यूह्य इति ॥९२८॥
अथ प्रशस्तभावोपक्रममाह
सीसो गुरुणो भावं जमुवक्कमए सुयं पसत्थमणो । सहियत्थं, स पसत्थो इह भावोवकमोऽहिगओ ॥९२९॥ x(मुह), क. ग. 'वं शि' । २ क. ख. ग. महास' । ३ शिष्यो गुरोर्भावं यदुपक्रमते श्रुतं प्रशस्तमनाः । स्वहिताथै, स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ ९२९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339