Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
216
विशेषा०
पारमा
walihindidationakashidnikRADHANE
नाऽपि नयमतविकलोऽनुगम इति । यतश्च संबन्धरूप उपक्रमः संवन्धोपक्रमस्तेन संबन्धकोपक्रमेण समीपमानीय न्यासयोग्य विधाय। यस्तनिक्षेपं विहितनाम-स्थापनादिनिक्षेपं सत् शास्त्रं ततोऽर्थतोऽनुगम्यते व्याख्यायते नानाविधाने नाभेदैनौः। तस्मादयमेवानयोग-1 द्वारक्रमः॥९१५ ।। ९१६ ॥
॥ इति क्रमप्रयोजनद्वारं समाप्तम् ॥
॥ तत्समाप्तौ च 'तस्स फल-जोग' इत्यादि गाथा समाप्ता ॥ इह चोपक्रमो भावीपक्रमतो विस्तरेण पुरस्तात् वक्ष्यते । तथा, आनुपूर्वी नाम-प्रमाण-वक्तव्यता-ऽर्थाऽधिकार-समवतारलक्षणैः बलिदैविस्तरेणाभिधास्यते । बिस्तरवतश्वार्थस्यैदेपर्यमवधारयितुं न शक्नुवन्ति मन्दमतयः, अतस्तदनुग्रहार्थ वक्ष्यमाणभावोपक्रमगतम्) आनुपादिषडर्थगतं च संक्षेपमाह
गुरुभावोवक्कमणं का परिवाडी कइत्थमज्झयणं । भावम्मि कम्मि वट्टइ किमिदं दव्वं गुणो कम्मं १ ॥९१७॥ जीवगुणोऽजीवगुणो किं नाणं दसणं चरित्तं वा । पञ्चक्खं अणुमाणं ओवम्ममहागमो वावि ॥ ९१८ ॥ लोडय लोउत्तरिओ किं सुयमत्थोऽहयोभयं होज्जा । अप्पयओ अणंतरओ परंपरं वागमो कस्स ॥९१९॥ किं विहिवाइयं कालियं व किंवा सुयत्थपरिमाणं । ससमय-परसमयोभयसिद्धताणं व को बच्चो ? ॥९१०॥
को व समएगदेसो समुदायत्थाहियार इह नियओ । अज्झयणोवक्कमणं कायव्वमिहेबमाईहिं ॥ ९२१॥ इह सामायिकायध्ययनार्थ शुभुत्सुना विनेयेन गुरोर्भावोपक्रमो विधेयः, केन पुनः प्रकारणेष सुमसनः स्यादिति भावोपक्रम१ गाथा २ । २ गुरुभावोपक्रमणं का परिपाटी कतिथमध्ययनम् । भावे कस्मिन् वर्तते किमिदं द्रव्यं गुणः कर्म १ ॥ ९१७ ॥
जीवगुणोऽजीवगुणः किं ज्ञानं दर्शनं चारित्रं वा । प्रत्यक्षमनुमानमौपम्यमथाऽऽगमो वापि ॥ ९१८ ॥ लौकिको लोकोत्तरिकः किं श्रुतमोऽथवोभयं भवेत् । आत्मतोऽनन्तरतः परम्परातो वागमः कस्य । ॥ ९१९ ॥ किं दृष्टिबादिकं कालिकं वा किंवा श्रुतार्थपरिमाणम् । स्वसमय-परसमयो-भयसिद्धान्तानां वा को वाच्यः ॥ १२०॥
को वा समयकदेशः समुदायार्थाधिकार इह नियतः । अध्ययनोपक्रमणं कर्तव्यमिहैवमादिभिः ॥ ९२१ ॥ संक्षेपार्थः । परिपाटी- आनुपूर्युच्यते । सा च त्रिविधा वक्ष्यते. तद्यथा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्रेहाध्ययने का परिपाटी प्रोजनवती, इति प्रश्ने त्रिविधापीह सप्रयोजनेति वाच्यम् । तथा, पूर्वानुपूादिना चिन्त्यमानमिदमध्ययन कतिथम् । इति प्रष्टव्यम् । तत्र पूर्वानुपूर्व्या प्रथम, पश्चानुपूा पष्ठम् , अनानुपूर्व्या पुनः सातिरेकसप्तभङ्गकशतविषयत्वादनियतमिति वक्ष्यते । इत्यानुपूर्वीसंक्षेपार्थः । नाम पुनरोदयिकादिपभावविषयत्वात् पविधं वक्ष्यते । तत्र कस्मिन् भावे इदमध्ययनं वर्तते ? इति प्रष्टव्यम् । तत्र च क्षायोपशमिक भावे वर्तत इति वक्ष्यते । इति नामसंक्षेपार्थः । प्रमाणविषयसंक्षेपमाह- 'किमिदमित्यादि' किमिदमध्ययन द्रव्यम् , गुणः, कर्यवा? इति चिन्ताय गुण इति वाच्यम् । गुणत्वेऽपि किं जीवगुणः, अजीवगुणः इति चिन्तायां जीवगुण इति वक्तव्यम् । जीवगुणवेऽपि किं ज्ञानं, दर्शनं, चारित्रं वा? इति चिन्तायां ज्ञानमिति वक्ष्यते । तदपि किं प्रत्यक्षम् , अनुमानम् ,
औपम्यम, आगमो वा ? इनि चिन्तायामागम इति वक्ष्यते । आगमत्वेऽपि किमसौ लौकिकः, लोकोत्तरोवा? इति चिन्तायां लोकोत्तर इति वक्ष्यते । लोकोत्तरत्वेऽपि कि मूत्रागमः, अर्थागमः, उभयागमो वा?; तथा, किमात्मागमः, अनन्तरागमः, परम्परागमो वा इति चिन्तायां तीर्थकराणामर्थत इदमध्ययनमात्मागमः, सूत्रतस्तु गणधराणामात्मागम इत्यादि वक्ष्यते । अपि च, लोकोत्तरागमत्वेऽपि किमिदमध्ययनं दृष्टिवादिकम् , कालिकं वा ? इति चिन्तायां कालिकमिति वाच्यम्- कालवेलावर्जे काले पठ्यत इत्यर्थः । कालि. कत्वेऽपि किमस्य मूत्रार्थपरिमाणम् ? इति वाच्यम् । इति प्रमाणसंक्षेपार्थः । स्व-परो-भयसमयानां मध्ये कोऽत्र वक्तव्यः ? इति पश्ने खसमयोऽत्र वक्तव्यः । इति वक्तव्यतासंक्षेपार्थः । स्वसमयत्वेऽपि कोऽस्य समयैकदेशः समुदायार्थत्वेनाऽधिक्रियते ? इति प्रश्ने, सावद्ययोगविरतिरिहार्थाधिकार इति प्रतिवचनम् । इत्यर्थाधिकारसंक्षेपार्थः । समवतारस्त्वानुपूर्व्यादिषु विहित एवेति । एवमादिभिः प्रकाररस्याध्ययनस्योपक्रमणं निक्षेपयोग्यताऽऽपादनं कर्तव्यम् । इत्युपक्रमसंक्षेपार्थः। इति सप्तदशगाथार्थः ॥९१७॥९१८॥९१९॥९२०॥९२१॥
अथ पूर्व यदुक्तम्- 'उपक्रमः पड्भेदः । तत्र तानेव षड् भेदान् खरूपतः पाह
नामाई छन्भेओ उवक्कमो दव्वओ सचित्ताई । तिविहो य पुणो दुविहो परिकम्मे वत्थुनासे य ॥ ९२२ ॥
इह नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावोपक्रमभेदादुपक्रमः षड्भेदः। तत्र नाम-स्थापने सुगमे । द्रव्योपक्रमस्त्वागमतः, नोआगमतश्च । तत्रागमत उपक्रमपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतस्तु ज्ञशरीरद्रव्योपक्रमः, भव्यशरीरद्रव्योपक्रमः, तद्व्यतिरिक्तद्रव्योपक्रमश्च ।
१. छ. 'व्या तु ष' २ नामादिः पड्भेद उपक्रमो द्रव्यतः सचित्तादिः । त्रिविधश्च पुनर्द्विविधः परिकर्मणि वस्तुनाशे च ॥ ९२२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339