Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 210
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 203 विशेषा ने विहीणक्खरमहियक्खरं च वोच्चत्थरयणमाल व्व । वाइडक्खरमेय वच्चासियवण्णविण्णासं ॥ ८५३ ॥ नक्खलियमुवलहलं पिव अमिलियमसरूवधण्णमेलो व्व।वोच्चत्थगंधमहवा अमिलियपय-वक्कविच्छेय।।८५४॥ न य विविहसत्थपल्लवविमिस्समट्ठाणच्छिन्नगहियं वा । विच्चामेलिय कोलियपायसमिव भरिकथ व्व ॥८५५॥ मत्ताइनिययमाणं पडिप्पुण्णं छंदसाऽहवत्थेणं । नाकंखाइसदोसं पुण्णमुदत्ताइघोसेहिं ॥ ८५६ ॥ कंठो-ट्ठविप्पमुक्कं नाव्वत्तं बाल-मूयभणियं व । गुरुवायणोवयातं न चोरियं पोत्थयाओ वा ॥ ८५७ ॥ इहाऽनुयोगद्वारेपृक्तम्- “से किं तं आगमओ दवावस्सयं आवस्सयं । जस्स ण आवस्सयं ति पयं सिक्खियं, ठियं, जिय, मिर्य, परिजियं, नामसमं, घोससम, अहीणक्खरं, अणचक्खरं, अव्वाइद्धक्खरं, अक्खलियं, अमिलियं, अविचामेलियं, पडिपुण्णं, पडिपुण्णघोस, कंठो-विप्पमुकं, गुरुवायणोवगय; से यं तत्थ कायणाए, पुच्छणाए, परियट्टणाए, धम्मकहाए, ('वर्तते' इत्यध्याहाररा) नो अणुपेहाए (इहापि 'वर्तते' इति शेपः)" इदं च मूत्र 'ओगमओ दव्वावासयं' इत्यादिमागुक्तगाथया प्रायो व्याख्यातम् । शिक्षितादीनि पदानि त्विदानी व्याख्यायन्ते- तत्र शिक्षितमिति कोऽर्थः- अन्तं नीतं, सर्वमधीतमिति । स्थितम्- हृदि व्यवस्थितमाच्युनमित्यर्थः । जितम्- द्रुतमागच्छति । वर्णादिभिः संख्यातं मितम् । यदुत्क्रमेणाऽप्येति- आगच्छति, तत सर्वतो जित परिजितम् । स्वकीयन नाना समं नामसमम् , यथा स्वनाम शिक्षितम् , तथा तदप्यावश्यकम् । तथा यथैव स्वनाम स्थितादिविशेषणविशिष्ट पटते विनं, जित, मितं, मविहीनाक्षरमधिकाक्षरं च व्यत्यस्तरखमालेव । व्याविद्याक्षरमेतद् व्यत्यासितवर्णविन्यासम् ॥ ४५ ॥ म स्खलितमुपललेहलमिव अमिीलतमसरूपधाम्यमेल इव । व्यत्यस्तग्रन्थमवामिलितपद-वाक्यविच्छेदम् ॥ ८५४॥ मच विविधशाखपलवविमिश्चमस्थानमिछमगृहीतं वा । व्यल्पानेडित कोलिकपावसमिव मेरीकन्येव । ४५५॥ मात्रादिनियतमान परिपूर्ण छन्दसाऽथवाऽर्थेन । नाऽऽकाङ्खादिसतोपं पूर्णमुदात्तादियोपैः ॥ ८५६॥ कण्ठी-ठविप्रमुक्तं नाश्वतं बाल-मूकमाणितमिव । गुरुवाचनोपयातं न चोरित पुस्तकाद् वा ॥ ८५७ ॥१.छ. 'मेयं वाप.छ. 'वन मि'। अथ किं तदागमतो व्यावश्यकमावश्यकम् । यस्य 'आवश्यकम्' इति पई शिक्षितम् , स्थितम् , जितम् , मितम् , परिजितम् , नामसमम्, घोषसमम् , महीनाक्षरम् , अनत्यक्षरम् , अध्यापिडाक्षरम् , अस्खलितम् , अमिलितम, अव्यत्यानेडितम्, परिपूर्णम्, परिपूर्णपोषम् कण्ठी-विमुक्तम्, गुरुवाचनोपगतम् , तदिदं तत्र वाचनायाम् , पृच्छायाम् , परिवर्तनावाम् , धर्मकथायाम् । मो अनुमेक्षायाम् । ५ गाथा ८५० । परिजितमित्यर्थः, एवं तदप्यावश्यक, अतः स्वनामसममुच्यते । यद् वाचनाचार्याभिहितदाता-नुदात्त-स्वरिवलक्षणोंपैक सहशमेव गृहीतं तदू घोपसमम् । न हीनाक्षरमहीनाक्षरम् , नाप्यधिकाक्षरम् । 'वोच्चत्थेत्यादि' यथा पाताभीरीपोतरत्नमाला विपर्ययन्यस्तरननिचया भवति, एवं यह व्यत्यासिवर्णविन्यासं विपर्ययोपन्यस्तवर्णसंतानमित्यर्थः, तद् व्याविद्धाक्षर, न तथाऽव्याविद्धाक्षरम् । इदं वर्णमात्रापेक्ष विवक्ष्यते, नतु पद-वाक्यापेक्षम् । पद-चाक्यविपर्यस्तस्य वक्ष्यमाणाऽमिलितविषयत्वादिति । उपलशकलाकुलभूतलेहलपिव यत्न स्खलति तदस्खलितम् । विसदृशानेकधान्यमेलकवद् यद् न मिलति तदमिलितम् । अथवा, विपर्यस्तपद-वाक्यमन्य मिलितम्, नैवं यत् , तदमिलितम् । 'अमिलियपय-बक्कविच्छेयं ति' अथवेत्यत्रापि तृतीयव्याख्यान्तरसूचकः संबध्यते, अमिलितोऽसंसक्तः पद-वाक्यविच्छेदो यत्र, तद् वामिलितमुच्यते। . - अव्यत्यानेडितं व्याख्यातुमाह-'नय विविहेत्यादि विविधानि नानापकाराण्यनेकानि शाखाणि तेषां पद-वाक्यावयवरूपा बहवः पल्लवास्तैर्विमिश्रं व्यत्यानेडितम् , अथवा, अस्थानच्छिन्नग्रथितं व्यत्यानेडितम्, यथा-"प्राप्तराज्यस्य रामस्य राक्षसा निधनं गताः" फोलिकपायसव भेरीकन्यावद् वा; यथोक्तरूपं यद् न भवति तदव्यत्यानेडितम् । परिपूर्ण द्विधा-सूत्रता, अर्थतश्च । तत्र च्छन्दसा च्छन्दः समाश्रित्य मात्रादिनियतमानं सूत्रता, परिपूर्णम् , यत्तु नाऽऽकासादिसदोषं तदर्थतः परिपूर्णम्- यत् क्रियाध्याहारं नापेक्षते, अव्यापकम् , अस्वतन्त्रं च न भवति तदर्थतः परिपूर्णमिति भावः । : परिपूर्णघोपमिति व्याख्यातुमाह- 'पुण्णमित्यादि उदातादिघोषैर्यत् परिपूर्ण परावर्तनादिकाले उच्चारयति तत् परिपूर्णघोपम् । इह च शिक्षाकालेऽध्यापकनिगदितोदात्तादिघोषैः समं शिक्षमाणस्य घोषसमम् , शेषकाले तु परावर्तनादि कुर्वन् यदुदात्तादिघोषैः परिपूर्णमुच्चारयति, तत् परिपूर्णघोषम् , इत्यनयोर्विशेषः । कण्ठौ-ठविमुक्तं स्पष्ट, न तु बाल-मूकभाषितवदव्यक्तम् । गुरोः सकाशाद् वाचनयोपयातमायातम् , न पुस्तकादेव चोरितम्- खतन्त्रेणैवाऽधीतम् । वाशब्दात् कर्णाघाटकेन वा गृहीतमिति ।। ८५१-८५७ ।। अत्र प्रेरका माह- ओगमओऽणुवउत्तो वत्ता दव्वं ति सिद्धमावासं । किं सिक्खियाइसुयगुणविसेसणे फलमिहब्भहियं ॥८१८॥ . १ घ.छ.'प्रान्ताभी' । २ आगमतोऽनुपयुक्तो वक्ता द्रव्यामिति सिद्धमावश्यकम् । किं शिक्षितादिश्रुतगुणविशेषणे फलमिहाभ्यधिकम् ॥ ८५८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339