Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
191 विशेषा०
_ 'कवलीत्यादि' केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलपतिरूपं मनःपर्यायज्ञानं गृह्यते; ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तु-विशेषग्राहिणी मतिर्विपुलमतिरित्यर्थः। आह- ननु सामान्येनैव मनःपर्यायशानमेकमेव किं न गृहीतम् , तेनैकेनापि गृहीतेन तदन्तर्गतर्जुमतिविपुलमतिविशेषट्यसंग्रहसिद्धेः । अथ विशेषद्वयमिदं पृथग् गृहीतं तथापि व्यस्तं किमित्युपात्तम् , एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् १ । सत्यम् , किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यमेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मनःपर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अईत्-चक्रवर्ति-बलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ७७९ ॥७८० ॥
अर्थतव्याख्यानार्थ भाष्यकारः माह
संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विठ्ठा भासंति य प त्ति पासवण||७८१|| एए अन्ने य बहू जेसि सव्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥७८२॥ जो सुणइ सव्वओ मुणइ सव्वविसए व सव्वसोएहिं । सुणइ बहुए व सद्दे भिन्ने संभिन्नसोओ सो ॥७८३॥ रिजु सामण्णं तमत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥७८४॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पज्जवसएहिं ॥७८५॥
अइसयचरणसमत्था जंघा-विजाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरे वि ॥७८६॥ क.ग. 'त्यानं भा'। २ संस्पर्शनमामों मूत्र-पुरीषयोर्विगुड् विद् । अन्ये विद्धिति विष्ठा भाषन्ते च प्रेति प्रस्त्रवणम् ॥ ७॥+हिपत्ता-1
एवावन्ये च बहवो येषां सर्वे च सुरभयोऽवयवाः। रोगोपशमसमर्थास्ते भवन्ति तदौषधिप्राप्ताः ॥ ७४२॥ यः शृणोति सर्वतो जानाति सर्व विषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिवान् संभिन्न श्रोताः सः॥७८३ ॥ करश सामान्य सम्मानमाहिणी पाजुमत्तिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमा चिन्तितं जानाति ॥ ७४४ ॥ विपुलं वस्तुविशेषमानं तमाहिणी मतिर्षिपुला । चिन्तितमनुसरति घट प्रसंगतः पर्यवशतैः ॥४५॥
अतिशयचरणसमर्था जहा-विचाभ्यां चारणा मुनयः । जाभ्यां याति प्रथमो निश्नां कृत्वा रविकरेपि ॥ ७० ॥ ऐगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ ७८७ ॥ पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पाएण तओ इह, जंघाचारणो होइ ॥ ७८८ ॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो इहइं ॥ ७८९ ॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥ ७९० ॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥ ७९१ ॥ मणनाणिग्गहणेणं विउलमई केवली चउब्भेओ । सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहिं ॥ ७९२ ॥
ओहिन्नाणावसरे मणपज्जव-केवलाण किं गहणं ? । लद्धिपसंगेण कयं गहणं जह सेसलहीणं ॥ ७९३ ॥
एतास्त्रयोदशीपि गाथा पायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामौषधि-विमुडौषधिस्वरूपं व्याख्यातम् द्वितीयगाथायां तु खेल-जल्ल-सर्वौषधिखरूपं विकृतम्, तत्र 'एए त्ति' एतौ विड्-मूत्रावयवौ, 'अन्ने यत्ति' अन्ये च खेल-जल्ल-केश-नखा दयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति । कयंभूताः, इत्याह- 'तओ सहिपत्त ति' तेच ते औषधयश्च तदौषधयो विड्-मत्र-खेल-जल्ल-केश-नखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदोषधिप्राप्ताः साधर्व भवन्तीत्यर्थः। तृतीयगाथायां तु संभिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पञ्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्याय ज्ञानस्वरूपम् । निर्युक्तौ विपुलमतेरतनगाथायां व्यस्तोपादानेपि भाष्यकृता द्वयोरपि मनःपर्यायज्ञानावयवतया प्रत्यासन्नत्वाइजुमते
संस्पर्शनमामों मूत्र-परीयोववव सुरभयोऽवयवाः । रोगोपचाणोति बहुकान् चा शाश्वान जानाति ॥ ७८४ ॥
, एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥ ७८७ ॥ प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमैति । तृतीयोत्पातेन तत इह, जसाचारणो भवति ॥ ४॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतचैत्यवन्दन इह ॥ ७८९॥ प्रथमेन नन्दनवने द्वितीयोस्पातेन पण्डकवने । एतीह ततीयेम यो विद्याचारणो भवति ॥७९॥ भाशी दादा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा-चतुर्विधविकल्पाः ॥ ७९ ॥ मनोज्ञानिग्रहणेन विपुलमत्तिः केवली चतुर्भेदः । सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥ ७९२ ॥ अपधिज्ञानावसरे मनापर्यव केवलयोः किं ग्रहणम् । । लब्धिप्रसङ्गन कृतं ग्रहण यथा शेषलब्धीनाम् ॥ ७९३ ॥ २ क.ग.'श गाथाः प्राग व्या
For Private and Personal Use Only

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339