Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
192 विशेषा रनन्तरं विपुलमतेरपि व्याख्यानं कृतमित्यदोषः । विउलं वत्थुविसेसण त्ति' विपुलं वस्तुनो घटादेविशेषणानां देश-क्षेत्र-कालादीनां मान संख्यास्वरूपं तद्ग्राहिणी विपुलमतिः। षष्ठ-सप्तमाऽष्टमगाथाभिर्जङ्घाचारणद्धिस्वरूपम् । नवम-दशमगाथाभ्यां तु विद्याचारणाईस्वरूपम् । एकादशगाथयाऽऽशीविषर्दिस्वरूपं व्याख्यातम् । 'ते कम्म-जाईत्यादि' ते आशीविषाः कर्मभेदेन तिर्यगायनेकविधा, जातिभेदेन तु वृश्चिक-मण्डूकादिचतुर्विधविकल्पाः । द्वादशगाथायां केवली चतुर्भेदः, कथम् ?, इत्याह- क्षायिकसम्यक्त्व-ज्ञान-दर्शनचारित्रभेदादिति । त्रयोदशगाथायां पूर्वार्धन चालना, उत्तरार्धेन तु प्रत्यवस्थानम् । तत्र मनःपर्यायज्ञानं केवलज्ञानं चोत्तरत्र स्वस्थान
वक्ष्यते, किमिहावधिज्ञानावसरे तद्ग्रहणम् । इति चालनाकतुरभिप्रायः । आचायस्तु मन्यते- यथाऽवधिज्ञानावसर ऋद्धिसाम्याच्छेपर्द्धिग्रहणम् । तथैवर्दिमस्तावाद् मनःपर्याय केवलयोरपीह ग्रहणं कृतमित्यदोष इति ।। ७८१-७९३ ॥
अथ वासुदेवादीनां बलवर्णनाद्यतिशयं नियुक्तिकार एव प्रकटयतिसोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्ध । अंछंति वासुदेवं अगडतडम्मि ठियं संतं ॥ ७९४ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुजिज्ज विलिंपिज्ज व महुमहणं ते न चाएंति ॥ ७९५ ॥ दो सोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कट्टि अगडतडम्मि ठियं संतं ॥ ७९६ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । मुंजिज्ज विलिंपिज्ज व चक्कहरं ते न चाएंति ॥ ७९७ ॥
जं केसवस्स बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ॥७९॥ इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद् बलातिशयो वासुदेवस्य प्रदीते-पोडशं राजसहस्राणि हस्त्य-श्व-रथ-पदाति-समन्वितानि शृङ्खलानिबद्धं 'अंछति' देशीवचनादाकर्षन्ति वासुदेवं, अगडतटे कूपनटे स्थितं सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमा
१ षोडश राजसहस्राणि सर्वबलेन तु शृङ्गलानिबद्धम् । आकर्षन्ति वासुदेवमवटतटे स्थितं सन्तम् ॥ ७९ ॥ गृहीत्वा शृङ्गला स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पेत वा मधुमथनं ते न शक्नुवन्ति ॥ ७९५॥ द्वी षोडशकौ द्वात्रिंशत् सर्वबलेन तु शृङ्खलानिबद्धम् । आकर्षन्ति चक्रवर्तिनमवटतटे स्थितं सम्सम् ॥ ७९६॥ गृहीत्वा शृङ्खला स वामहस्तेनाऽऽकर्षताम् । भुजीत विलिम्पेत वा चक्रधरं ते न शक्नुवन्ति ॥ ७९७ ॥
यत् केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततो बला बलवन्तोऽपरिमितबला जिनवरेन्द्राः ॥ ७९८॥ णाणं ति' आकर्षतां भुञ्जीत विलिम्पेत या दृष्टः सन्नयज्ञयेति । मधुमथनं ते राजानः सबला अपि न शक्नुवन्ति 'आक्रष्टुम्' इति वाक्यशेषः। चक्रवर्तिनस्त्विदं बलं, तद्यथा- द्वौ षोडशकी द्वात्रिंशत् । तत्र 'द्वात्रिंशत्' इत्येतावत्येव वाक्ये 'द्वौ षोडशको' इत्यभिधानं चक्रवर्तिनी वासुदेवाद् द्विगुणद्धिंख्यापनार्थम् । 'राजसहस्राणि' इति गम्यते । समस्तबलेन सह शृङ्खलानिबद्धमाकर्षन्ति चक्रवर्तिनमगडतटे स्थित सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेनाऽऽकर्षतां भुञ्जीत विलिम्पेत वा; चक्रधरं ते न शक्नुवन्ति 'आक्रष्टुं' इति वाक्यशेषः! यच्च केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततः शेपलोकवला बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयादपरिमितमनन्तं बलं येषां तेऽपरिमितबला जिनवरेन्द्राः ॥ इति नियुक्तिगाथापचकार्थः ॥ ७९४ ॥ ७९५ ॥ ७९६ ॥ ७९७॥७९८॥ तदेवमभिहिताः शेषर्द्धयः । एताश्चाऽन्यासामपि क्षीर-मधु-सर्पिराश्रवादिकानामृद्धीनामुपलक्षणमिति । अत एवाह भाष्यकार:
खीर-महु-सप्पिसाओवमाउवयणा तयासवा होति । कोट्ठयधन्नसुनिग्गलसुत्तत्था कोहबुद्धीया ॥ ७९९ ॥
जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो । जो अत्थपएणत्थं अणुसरइ स बीयबुद्धी उ॥८००॥
चीर्णग्रन्थिपूर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसंबन्धिनो गोलक्षस्याऽर्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः संबन्धि यत् क्षीरं तदिह गृह्यते । मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् । एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् । एवंभूतक्षीर-मधुसर्पिषो य आस्वादस्तदुपमाघ्यायकवचना ये तीर्थकर-गणधरादयस्ते तदाश्रवा मन्तव्याः, क्षीर-मधु-सर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते स्रवन्तः सकलजनं सुखयन्ति । मकारस्य दीर्घत्वम् , उकारश्चाऽलाक्षणिकः । तथा, कोष्ठकधान्यवत् सुनिर्गलौ- अविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलमूत्रार्थाः कोष्ठबुद्धयः । यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बहपि सूत्रं स्वमज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः । “उत्पाद-व्यय-ध्रौव्ययुक्तं सत् " इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति ॥७९९॥८००॥
किमेता एव लब्धयः १, इत्याहउदय-क्खय-क्खओवसमों-वसमसमुत्था बहुप्पगाराओ । एवं परिणामवसा लडीओ होंति जीवाणं ॥८.१॥
१. क्षीर-मधु-सर्पिःस्वादोपमवचनास्तदाश्रवा भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्टबुद्धयः ॥ ७९९ ॥X (बला
यः सूत्रपदेन बहु श्रुतमनुधावति पदानुसारी सः । योऽर्थपदेनाऽर्थमनुसरति स बीजवुद्धिस्तु ॥ ८.०॥ २ क.ग. 'पर्णिका' । ३ उदय-क्षय-क्षयोपशमो-पशमसमुत्यों बहुप्रकाराः । एवं परिणामवशाल्लब्धयो भवन्ति जीवानाम् ॥ ८.१॥
For Private and Personal Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339