Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 187 . विशेषा० त्वषधिदर्शनम् , विभङ्गग्रहणेन तु विभज्ञानम् । अत एव ज्ञान-दर्शन-विभङ्गलक्षणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञान-दर्शने, तर विभाज्ञान, तस्य च संबन्धि यत् केपाश्चिन्मतेनाऽवधिदर्शनम् । ते च पृथक् स्वस्थाने, परस्परापेक्षया परस्थाने चाऽवधि-विभनय नि-दर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितननैवेयकविमानानि तावत् , जघन्याभ्यामारभ्य यावदुपरिमप्रैधेयकविमानोचिसावधिभनोत्कृष्टतामाप्तिः, तावत् क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भवतः । इदमुक्तं भवति- भवनपतिदेवेभ्य आरभ्य यावदुपरितनौवेयर मानवासिनी देवास्तावद ये ये जपन्यतुल्पस्थितयो देवास्तत्तसंवन्धिनी जघन्ये अवधिविभङ्गमान-दर्शने क्षेत्रादिरूपं विषयमाश्रित्य प स्परतस्तुल्ये भवतः मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः उत्कृष्टतुल्यस्थितीनो सूत्कष्टे ते तथैव तुल्ये गयराः।। परेण ओही असंखेज्जो सि' प्रैवेयकषिमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानम् मिथ्याष्टेरेव तत्सद्भावात् , अनुत्तरसुरेषु च मिथ्यादृष्टेरभावात् । स चाऽनुत्तरसुरावधिः क्षेत्रतः कालतश्चाऽसंख्येयोऽसंख्यातविपर भवति, द्रव्यभावस्त्वनन्तविषय इति । इह च तिर्यग्-मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्र-मन्दतादिकारणवैचित्र्यात् क्षेत्र-कार विषयेऽप्यवधिविभङ्गशान-दर्शनयोविचित्रता, न पुनस्तुल्यतैव, इतीह देवेष्वेव तयोरियं प्रतिपादितेति विभावनीगम् ॥ इति नियुत्ति गाथार्थः ॥ ७६३ ॥ अथ भाष्यम्सविसेसं सागारं तं नाणं, निव्विसेसमणगारं । तं दंसणं ति ताई ओहि-विभंगाण तुल्लाइं ॥ ७६४ ॥ आरब्भ जहण्णाओ उवरिमगेवेजगावसाणाणं । परओऽवहिनाणं चिय न विभंगमसंखयं तं च ॥७६५॥ गतार्थे एव ॥ ७६४ ॥ ७६५॥ ॥ गतं ज्ञान-दर्शन-विभङ्गद्वारत्रयम् ॥ अथ देशद्वाराभिधानायाह- .. नेरइय-देव-तित्थंकरा य ओहिस्सबाहिरा होति । पासंति सब्बओ खलु सेसा देसेण पासंति ॥७६६॥ १ क.ग. 'ये ज' । ३ क.ग. 'स्तत्सं'। सविशेष साकारं सज्ज्ञानं, निर्विशेषममाकारम् । तद् दर्शनमिति से अवधि-विभङ्गयोस्तुल्ये ॥ ७६४ ॥ भारभ्य जघन्यातुपरिमनवेयकापसानानाम् । परतोऽवधिज्ञानमेव न विभङ्गोऽसंख्यकं तव ॥१५॥ भैरविक-देव-तीर्थकरावावधेरवाया भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ॥ १५ ॥ तीर्थङ्कराचावधिज्ञानस्याऽबाह्या भवन्ति, अवध्युपलभ्यस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भनन्तीत्यर्थ अत एवाबाह्यावधय एवैते प्रतिपाद्यन्ते, अवधिमकाशितक्षेत्रस्य प्रदीपा इव निजानिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः । नथावधि पश्यन्त्यवलोकयन्ति, खलुशब्दस्याऽवधारणार्थत्वात् सर्वत एव सर्वास्खेव दिक्षु विदिक्षु च, न तु देशत इत्यर्थः। शेषास्तिर्यग्-मनुष् देशेनेत्येकदेशेन पश्यन्ति । तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषासि र्यग्-मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा व्याख्यायते-- नारक-देव-तीर्थङ्करा अवधेरबाह्या भवन्ती कोऽर्थः - अवधिज्ञानवन्त एवाऽमी भवन्ति, अवधिज्ञानं नियमेन तेषां भवतीत्यर्थः । तत्र किममी तेनावधिना सर्वतः पश्यनि देशतो वा ?, इति संशये सत्याह- 'पासंति' इत्याद्युत्तरार्धम् । अस्य व्याख्या तथैव ॥ इति नियुक्तिगाथार्थः ॥ ७६६ ॥ अथ प्रथमं व्याख्यानं तावद् भाष्यकारोऽप्याह ओहिणाणक्खेत्तेब्भंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ ७६७ ॥ उक्तार्थैव ॥ ७६७॥ चालना-प्रत्यवस्थाने पाह- .. अभिंतर त्ति भणिए भण्णइ पासंति सव्वओ कीस ? । ओयइ जमसंतयदिसो अंतो वि ठिओ न सम्बत्तो ॥७६ नववधेरबाह्या भवन्ति, इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त इति प्रथमपले व्याख्यातम् । एवं चोक्ते सां 'एश्यन्ति सर्वतः' इति किमर्थ भण्यते ?; ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते, ते सर्वतः पश्यन्त्येव, इति गतार्थत्वादतिरिच्यत ए. दमिति पराभिप्रायः । अत्र मूरिराह- 'ओयईत्यादि संतता निरन्तरालाः सर्वा दिग्-विदिग्लक्षणा दिशः प्रकाशविषयभूता यस्य ऽवधेरसौ संततदिकोऽवधिरबाह्यावधिरित्यर्थः, न विद्यते संततदिकोऽवधिर्यस्याऽसावसंततदिक्कोऽवधिमान् वाह्यावधियुक्तःसाध्वादि त्यर्थः । अयं यस्माद् 'न ओयइ त्ति' न पश्यति, कथम् ?, सर्वतः । कथंभूतः सन् १, इत्याह- अवधिद्योतितक्षेत्रस्याऽन्तमध्ये स्थितः, तस्मात् कर्तव्यं 'पासंति सबओ खलु' इति । इदमुक्तं भवति- 'फंड्डोही वाऽहवाऽसंबद्धो' इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादि १ अपधिज्ञानक्षेत्राभ्यन्तरका भवन्ति नारकादिकाः । सर्वदिक्कोऽवधिविषयस्तेषां दीपप्रभौपम्यः ॥ ७६७ ॥ २ क.ग. 'त्तभित'। ३ अभ्यन्तर इति भणिते भण्यते पश्यन्ति सर्वतः कस्मात् । पश्यति यदसंततदिकोऽन्तरपि स्थितो न सर्वतः॥७६०॥ ४ क.ग. "किंभू'। ५ गाथा ७६६।६ गाथा ७६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339