Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेगा.
164
चावधिज्ञानं तदावरणोदयात् प्रतिपतत् तेनैवोक्तस्वरूपद्रव्येणोपलब्धेन सता निष्ठां याति प्रतिपततीत्यर्थः । अपिशब्देन चैतमापयतिपतिपातिन्यवधिज्ञानेऽयं न्यागः, न चैतदवश्यं प्रतिपतत्येव ।। इति नियुक्तिगाथार्थः ॥ ६२७ ॥
अथ भाष्यम्पैठवओ नामावहिनाणस्सारंभओ तयाईए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दव्वं ॥ ६२८ ॥ ....
गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेज्जा । आरंभे जं दिळं दळूणं पडइ तं चेव ॥ ६२९ ॥ गाथाद्वयमपि गतार्थम् , नवरं 'नाम' इति शिष्यामन्त्रणे, तेजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन त्वगुरुलघु पश्येदिति।६२८॥६२९ तैजस-भाषाद्रव्याणामन्तरे तदयोग्यं द्रव्यं पश्यतीत्युक्तम्, अतो विनेयः पृच्छति
तेया-भासाजोग्गं किमजोग्गं वा तयंतराले जं । ओरालियाइतणुवग्गणाकमेणं तयं सझं ॥ ६३० ॥
यत् तैजसशरीर-भाषयोर्योग्यमुचितं द्रव्य, अयोग्यं वा तदन्तराले यदुक्तं तत् किं-कतमस्वरूपं, कियत्मदेश वा ? इति कथ्यताम् । अत्रोच्यते- हन्त ! परमाण-घणुक-त्र्यणुकादिस्कन्धोपचयादौदारिकादिशरीरवर्गणापरूपणक्रमेणैव तत् साध्यं प्ररूपयितुं शक्यं, नान्यथेत्यर्थः ।। ६३० ॥ __अत उच्यते
ओराल-बिउब्बा-हार-तैय-भासा-णपाण-मण-कम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खेत्ते ॥६३१॥ एता नियुक्तिगाथां भाष्यकारः 'कुविकर्णगोप-' इत्युदाहरणपूर्वकं विस्तरतः स्वयमेव व्याख्यास्थतीति ॥ ६३१ ।।
तथा च भाष्यम्१ घ. छ. 'कद्रव्यखरूपेणो'। २ प्रस्थापको नानावधिज्ञानस्यारम्भकस्तदादौ । उभयायोग्य प्रेक्षते तैजप-भाषान्तरे द्रव्यम् ।। ६२८॥ ..
गुरुलघु तेजसासनं भाषासनमगुरु च पश्येत् । आरम्भे यद् दिष्टं दृष्ट्वा पतति तदेव ॥ ६२९ ॥ ३ तैजस-भाषायोग्यं किमयोग्यं वा तदन्तराले यत् । औदारिकादित्तनुवर्गणाक्रमेण तत् साध्यम् ॥ ३०॥
४ औदारिक-वक्रिया-ऽऽहार-तजस-भापा-नपान-मनः कर्मसु । भय व्यवर्गणानां क्रमो विपर्यासतः क्षेत्रे ॥१॥ कुइयण्णगोविसेसोवलक्षणोदम्मओ विणेयाणं । दव्वादवगणाहिं पोग्गलकायं पेयंसति ॥ ६३२ ।।
आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते १ । उच्यते- कुविकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तदृष्टान्ताद् विनेयानामसंमोहार्थ द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकार्य विभज्य तीर्थकर-गणधराः प्रदर्शयन्ति ॥ इति गायाक्षरार्थः।।
अथ भावार्थ उच्यते- इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुविकों नाम गृहपतिरासीत् । स च तासां गवामतिवहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपालांधके । ते च नासु परस्परं मीलिनासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्युः । तांश्च तथाऽन्योन्य विवदमानानुपलभ्याऽसौ नेपामव्यामोहाथ कलहव्यवच्छित्तये शुक्ल-कृष्ण-रक्त-कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति । एष दृष्टान्तः। अथोपनय उच्यते- इह गोमण्डलमभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं तदसंमोहार्थ परमावादिवर्गणादिविभागेन निरूपितवानिति ॥ ६३२॥
एता एव वर्गणाः 'ओराल-विउव्व-' इत्यादिगाथा व्याचिख्यासुर्निरूपयितुमाह"एगा परमाणूणं एगुत्तरवाड्ढिया तओ कमसो । संखेजपएसाणं संज्ज्जा वग्गणा होंति ॥ ६३३ ॥ तत्तो संखाईआ-संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतूणं ॥ ६३४ ॥
ओरालियस्स गहणप्पाओग्गा वग्गणा अणंताओ । अग्गणप्पाओग्गा तस्सेव तओ अणंताओ ॥६३५॥ इह सजातीयवस्तुसमुदायो वर्गणा, समूहो, वर्गः, राशिः, इति पर्यायाः । ततथ समस्तलोकाकाशप्रदेशवर्तिनामेकैकपरमाणना समुदाय एका वर्गणा । ततः समस्तलोकवर्तिनां द्विपदेशिकस्कन्धानां द्वितीया वर्गणा। ततः समस्तानामपि त्रिप्रदेशिकस्कन्धानां तृतीया,
कुविकर्णगोविशेपोपलक्षणौपम्यतो विनेयानाम् । द्रव्यादिवर्गणाभिः पुद्गलकार्य प्रदर्शयन्ति ।। ६३२ ॥ २ घ. छ. 'पयासंति' झ. 'पयंसति ।
३ गाथा ६३१ । १ एका परमाणूनामेकोनरवर्धिताम्ततः श्रमशः । संख्येयप्रदेशानां संख्येया वर्गणा भवन्ति ॥ ६३३ ॥+मेकाकिसख्यातीता संख्यातीतप्र. ततः संख्येयां-ऽसंख्येयप्रदेशमानानाम् । ततः पुनरनन्तामन्त प्रदेशानां गत्वा ॥ ३३॥ नन्ता अनन्त-1
औदारिका ग्रहणप्रायोग्या वर्गणा अनन्ताः । अग्रहणप्रायोग्यास्तस्यैव ततोऽनन्ताः ॥ ५३५ ।।
For Private and Personal Use Only

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339