Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___177विशेषा० / अथ संस्थानद्वारमभिषित्सुराह--
'थिबुगागार जहन्नो वट्टो, उकोसमायओ किंचि । अजहण्णमणुकोसो य खेत्तओ अणेगसंठाणो ॥७०४॥
स्तियुको बिन्दुरुच्यते, तदाकारी अपन्यावधिर्भवति । एतदेवाह- 'वट्टो त्ति' सर्वतो वृत्त इत्यर्थः, 'जावइया तिसमयाहारगस्स' इत्यादिना प्रतिपादितस्य पनकावगाहनाक्षेत्रस्यैतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किश्चिदायतः किमपि मदीर्घः, न तु सर्वथा वृत्त इत्यर्थः, आमिजीवसूचेरवधिमच्छरीरस्याऽऽपाद-मस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति । अजघन्योत्कृष्टो-न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः । अयं पुनः क्षेत्रतोऽनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवति ॥ इति नियुक्तिगावार्थः ॥ ७०४ ॥.
अथ भाष्यम्-...
'पणओ थिबुयागारो तेण जहन्नावही तयागारो । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ ७०५॥ इतर उत्कृष्टः, अवधिमल्खदेहानुस्याऽमिजीवश्रेणिपरिक्षेपात् 'किश्चिदायत' इति शेषः । शेष सुगमम् ।। ७०५॥ अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तम् ,तद्विशेषतो दर्शयबाह
"तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरिय-मणुएसु ओही नाणाविहसंठिओ भणिओ ॥७०६॥
तम उड्डफस्तस्येवाऽऽकारो यस्याऽसौ तमाकारोऽवधि रकाणां मन्तव्यः, तपश्च किलाऽऽयतत्र्यस्रो भवति । पलको धान्याधारभूतोऽत्रैव प्रतीता, स चोर्वायता, उपरि च किश्चित्संक्षिप्तः, तदाकारोऽवधिर्भवनपतीनाम् । पटहक आतोयविशेषः प्रतीत एव, सच नात्यायतोऽध उपरि च समः, तदाकारोऽवधिय॑न्तराणाम् । उभयतो विस्तीर्णचौधनद्धमुखों मध्ये संकीर्णो दक्कालक्षणाऽऽतोद्यविशेषो शल्लरी, तदाकारोऽवधियोतिष्काणाम् । मृदङ्गोऽप्यातोद्यमेव, स चोर्ध्वायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौधर्माद्यग्युतान्तकल्पनिवासिदेवानाम् । 'पुप्फेति' सूचनात् सूत्रमिति कृत्वा समशिखा पुष्पभृता चङ्गेरी पुष्पचक्रेरी परिगृह्यते, तदाकारोऽवधिवेयकविमानवासिदेवानाम् । 'जवे ति यवो यवनालका, सच कन्याचोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण
. स्तिबुकाकारो जघन्यो वृत्तः, उत्कृष्ट आयतः किश्चित् । भजघन्या-ऽनुस्कृष्टश्च क्षेत्रतोऽनेकसंस्थानः ॥ ७०४॥ २ गाथा ५८८ । पनका स्तिडकाकारस्तेन जघन्यावधिस्सदाकारः । इतरः श्रेणिपरिक्षेपतः स्वदेहानुवया ॥ ७०५॥ प्राकारः पश्चक-पटहक-मरी-मवा-पुष्प-यवः । तिबंगू-मनुजेष्ववधिनानाविषसंस्थितो भणितः....॥ ५५.छ. 'री'।
-
-
कन्यापरिधानेन सह सीवितो भवति, येन परिधान न खसतिः कन्यानां च मस्तकसत्कपक्षेणाऽयं प्रक्षिप्यते । अयं चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते। एतदाकारोऽवधिरनुत्तरसुराणां भवति । तिर्यग-मनुष्येषु पुनरवधिर्नानाविधसंस्थानो भणितः। यथा हि खयम्भूरमणसमुद्रमत्स्याः सर्वैरप्याकारैः समये भणिताः, तथा तिर्यग-मनुष्येष्ववधिरपि । किञ्च, स्वयम्भूरमणमत्स्यानां वलयाकारता निषिद्धा, तिर्यग्-मनुष्याणां पुनरवधिस्तदाकारोऽपि भवति ।। इति नियुक्तिगाथार्थः ॥ ७०६ ।।। भाष्यम्-
: 'नेरइय-भवण-वणयर-जोइस-कप्पालयाणमोहिस्स । गेविजणुत्तराण य होंतागिईओ जहासंखं ॥७०७॥ पतास्तपादिसमानाकृतयो नारकाघवधैर्यथासंख्यं द्रष्टव्याः। तच्च यथासंख्यं दर्शितमेवेति ॥ ७०७ ॥ अथ तपादिस्वरूपं व्याचिख्यासुराहतेप्पेण समागारो तप्पागारो स चाययत्तंसो । उड्ढायओ य पल्लो उवरिं च स किंचि संखित्तो ॥७०८॥
नच्चायओ समो विय पडहो हिट्ठोवरिं पईओ सो । चम्मावणडविच्छिण्णवलयरूवा य झल्लरिया ॥७०९॥ " उड्ढायओ मुइंगो हेट्ठारंदो तहोवरि तणुओ । पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ ७१० ॥
जवनालउ त्ति भणिओ उब्भो सरकंचुओ कुमारीए । अह सव्वकालनियओ कायाइक्को वि सेसाणं ॥७११॥
गतार्था एव, नवरं 'अह सव्वकालत्यादि' अथ नारक-भवनपत्यादीना, तिर्यग-मनुष्याणां चावधिसंस्थाने विशेष उच्यते । का पुनरसौ १, इत्याह- सर्वकालनियतोऽवधिसंस्थानमाश्रित्याऽमीषां नारक-भवनपत्यादिदेवानाम् ; शेषाणां तिर्यग्-मनुष्याणां कादाचित्कोपि भवति । इदमुक्तं भवति- तपाद्याकारसमानतया यद् नारक-भवनपत्यादीनामवधेः संस्थानमुक्तम् , तदङ्गीकृत्य तेषा(लया) , नैरयिक-भवन-ध्यन्तर-ज्योतिः-कल्पा-नतानामवधेः । प्रैयेयका-अनुत्तराणां च भवन्त्याकृतयो यथासंख्यम् ॥ ७०७॥
२ तप्रेण समाकारस्तप्राकारः स चाऽऽयतत्र्यस्त्रः । ऊचायतश्च पल्लक अपरि च स किंचित संक्षिप्तः ॥ ७०४॥ नाऽस्यायतः समोऽपि च पटहोऽधस्तादुपरि प्रतीतः सः । चौवनद्धविस्तीर्णवलयरूपामातरिका ।।..९॥ अर्ध्वायतो मृदङ्गोऽधस्ताद् विस्तीर्णस्तथोपरि तनुकः । पुष्पशिखावलिरचिता.चङ्गरी पुष्पचङ्गेरी ॥१०॥ यवनालक इति भणित ऊर्ध्वः सरकञ्चकः कुमार्याः । अथ सर्वकालनियतः कादाचिरकोऽपि शेषाणाम् ॥ ११ ॥
For Private and Personal Use Only

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339