Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानदर्शनयोर्वस्त्ववचोधरूपतयै
145 विशेषा. तयोरिहाऽपि कथश्चिद्भेदः । कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः १, इति चेत् । इत्याइ- 'नाणेत्यादि' यथाऽपायश्च धृतिश्चाऽपाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधखभावत्वाज्ञानमिष्ट, अवग्रहश्वेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् । तथाऽत्रापि जीवादितत्वविषया रुचिः श्रद्धानं सम्यक्त्वं मण्यते, येन पुनस्तज्जीवादितत्त्वं रोच्यते श्रद्धीयते सन्मानम् । अयमत्राभिमायादर्शन-मोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तस्वरुचिरुपजायते,तया तत्त्वश्रद्धानात्मक जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते-विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वं. न पुनस्ततोऽतिरिक्त किश्चिदुपलभ्यते, इति कथमुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति । सिद्धान्तवादी तु मन्यते--
स्त्ववबोधरूपतयैकत्वेऽपि विशेष सामान्यवस्तुग्राहकत्वेन भेदः, तथानापि शुद्धतत्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं, तद्विशिष्टं तु तवरोचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोर्युगपल्लाभेऽपि कार्य-कारणभावाद् भेदः। उक्तं च
" कारण-कजविभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥ १ ॥
जुगवं पि समुप्पन्नं सम्मत्तं अहिंगम विसोहेइ । जह कयगमंजणाइजलवुट्ठीओ विसोहिंति ॥ २ ॥" . अतो युक्तमुक्तम् ' सम्यक्त्वपरिगृहीतं सम्यकश्रुतं, विपर्ययात्तु मिथ्याश्रुतम् ' ॥ इति गाथादशकार्थः ॥ ५३५ ॥ ५३६ ॥
॥ समतिपक्षं सम्यकश्रुतं समाममिति ॥ इदानीं सादि सपथपसितं च श्रुतं समतिपक्षमुच्यते• अस्थित्तिनयस्सेयं अणाइपजंतमथिकाय व्व । इयरस्स साइ सतं गइपज्जाएहिं जीवो ब्व ॥ ५३७ ॥
अस्तीतिनयो नित्यवादी द्रव्यास्तिकस्तस्याभिमायेणेदं द्वादशाङ्गश्रुतमनादि, अपर्यन्तं च; नित्यत्वात् , पश्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतं. यान्यधीयन्ते, यानि चाध्येष्यन्ते, तानि तावदून कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता.
१५. छ. 'नी' । १ घ. छ. 'तत्र । ३ क. ग. 'कं वि'। ४ घ. छ. 'न्यमा'। ५ कारण-कार्यविभागो दीप-प्रकाशयोर्युगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुानस्य सम्यक्त्वम् ॥1॥
धुगपदपि समुत्पर्य सम्यक्त्वमधिगम विशोधयति । यथा कनकमञ्जनादिजलवृष्टयो विशोधयन्ति ॥२॥ ६ भरतीतिनयस्येवमनादिपर्यन्तमस्तिकाय इव । इतरस्य सादि साम्तं गतिपर्यायैर्जीव इव ॥ ५३॥
अपर्यन्तता च । ततः श्रुतस्यापि तत्पर्यायभूतस्य तदव्यतिरेकात् तद्रूपतैव । न हि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाधुत्पतिप्रसङ्गात् । नापि सतोऽत्यन्तोच्छेदः, सर्वशून्यतापत्तेः। यदि हि यद् यद्देव-नारकादिकं घट-पटादिकं च विनश्यति तत् तद्यदि सर्वथा निरन्वयमपैति, तदा कालस्याऽपर्यवसितत्वात् क्रमेण सर्वस्याऽपि जीवपुद्गलराशेर्व्यवच्छेदात् सर्वमेव विश्वं शून्यं स्यात् । तस्मा
छुताधारद्रव्याणां सर्वदैव सत्त्वात् तदव्यतिरेकिणस्तस्यापि तद्रूपतैवेति स्थितम् । इतरस्य व्यवच्छित्तिनयस्याऽनित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम् , अनित्यत्वाज्जीवस्य, नारकादिगतिपर्यायवत्। तथाहि- श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्यादुपयोगाः प्रसूयन्ते, प्रलीयन्ते च । न च तेभ्योऽन्यत् किमपि श्रुतमस्ति, तत्कार्यभूतस्य जीवादितत्त्वावबोधस्याऽन्यत्राऽदर्शनात् , तद नुपलम्भेऽपि तत्कल्पनायामतिप्रसङ्गात् । द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्यवसित एवेति ॥ ५३७ ॥
अथवा, नयविचारमुत्सृज्य द्रव्य-क्षेत्र-काल-भावानाश्रित्येदं साधादिस्वरूपं चिन्त्यत इति । एतदाह
देव्वाइणा व साइयमणाइयं संतमंतरहियं वा । दव्वम्मि एगपुरिसं पडुच्च साइं सनिहणं च ॥ ५३८ ॥
द्रव्यादिना वा द्रव्य-क्षेत्र-काल-भावैर्वा श्रुतं सादिकमनादिकं, सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य चिन्तनीयम् । तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह- 'दव्वम्मीत्यादि' द्रव्यत एकपुरुष प्रतीत्य सादि सनिधनं च श्रुतं भवति ॥ ५३८॥
कथम् १, इति चेत् । इत्याह
चोदसपुन्वी मणुओ देवत्चे तं न संभरइ सव्वं । देसम्मि होइ भयणा सट्ठाणभवे वि भयणा उ ॥५३९॥ ___ इह कश्चिच्चतुर्दशपूर्वधरः साधुर्मृत्वा देवलोकं गतः। तत्र च देवत्वे तत् पूर्वाधीतं श्रुतं न स्मरति । कियद् न स्मरति ?, इत्याहसर्वं कृत्स्नं, अशेषमिति यावत् । 'देशे पुनरेकाजलक्षणे' इति कल्पचूर्णिः, कोव्याचार्यव्याख्यानं तु देशे सूत्राघे सूत्रमात्रादौ चेति । इदं च पूर्वगतसूत्रापेक्षं संभाव्यते, अन्यथा कल्पेन सह विरोधप्राप्तः, भजना विकल्पना भवति- यथोक्तं देशं स्मरति, न स्मरत्यपीत्यर्थः । किं देवत्वमाप्तस्यैवेत्थं श्रुतस्य प्रतिपातः, आहोखिदिहमवेऽपि, इत्याह-स्वस्थाने मनुष्यत्वे योऽसौ भको जन्म तत्रापि तिष्ठतो भजन
व्यादिना दा सादिकमनादिकं साम्तमन्तरहितं वा । वन्य एकपुरुषं प्रतीत्य सादि सनिधनं च॥५३८॥ २.ख.ग. 'आह'। । चतुर्दशपूर्वो मनुजो देवत्वे तद्न स्मरति सर्वम् । देशे भवति भजना स्वस्थानभवेऽपि भजना तु॥५३९॥+एकादशा
For Private and Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339