Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
151
विशेषा०
मतेर्भेदो मतिमेदो मतिज्ञान-पत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन मापनायां त्रिंशत्तमपदे पश्यर स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता " जाणइ पासइ" इति पाठो युक्त इत्यर्थः । तथाच प्रज्ञापनात्रिंशत्तमपद सूत्रम्- " केइविहाण भंते ! पासणया पण्णत्ता । गोयमा ! दुविहा, तं जहा- सागारपासणयाँ य, अणागारपासणया य । सागार पासणया गं भन्ते ! कइविहा पण्णत्तागोयमा छबिहा पण्णत्ता, तं जहा-सुयनाणसागारपासणया, ओहि-मणपज्जव-केवलनाण सागारपासणया, सुयअन्नाण-विभंगनाणसागारपासणया य । अणागारपासणया णं भंते ! काविहा पण्णता गोयमा! तिवित पण्णता, तं जहा- चक्खुईसण-ओहिदंसण-केवलदसणअणागारपासणया" इति ।
अथ 'पासणया' इति कः शब्दार्थः । उच्यते-पश्यतो भावः पश्यत्तोपयोग इत्यर्थः, यथोपयोगशब्देन सॉकारानाकारभेदभि उपयोगोऽभिधीयते तथा पश्यत्ताशब्देनापीत्यर्थः। आह-यद्येवम् , पर्यायशब्दावेतो, तत् किमित्युपयोगात् पश्यत्ता पृथगधीता । सत्यम् किन्तु साकारोपयोगोऽष्टधा प्रोक्ता, साकारपश्यसा तु षोढा, मतिज्ञान-मत्यज्ञानयोस्तदभणनात। अनाकारोपयोगोऽपि अनाकारपश्यत्ता पुनस्त्रिधा, अचक्षुर्दर्शनस्य तदनभिधानात् । पश्यत्ताशब्दो हि 'दशिरमेक्षणे' अस्य धातोर्निष्पद्यते, प्रकृष्टं चेक्षणं त्रिकाल विषये शीघ्रमेवाऽर्थपरिच्छेदैनपटिष्ठेऽवबोधे भवति । मतिज्ञान-पत्यज्ञाने च भायः समितकालविषये एव, इति न तयोः पश्यचा । शीघ्रं चाऽर्थप रिच्छेदो यया चक्षुषः, न तथा शेषाणां श्रोत्र-प्राणादीन्द्रियाणां, चक्षुरुपयोगापेक्षया तदुपयोगस्येन्द्रियपदे दीर्घ-दीर्घतरत्वेनाऽभिधानात् मनसस्तु शीघ्रार्थपरिच्छेदेऽप्यनाकारपश्यत्ता न विवक्षिता, उपयोगमात्रस्यैव तत्र विवक्षणात् । अतोऽचक्षुर्दर्शनेऽपि न पश्यत्ता । तदेवं श्रुता अधि-मनःपर्याय-फेवलज्ञान-श्रुताज्ञान-विभज्ञानभेदात् षोढा साकारपश्यत्ता, अष्टधातु साकारोपयोगः चक्षु-रवधि-केवलदर्शनभेदा तु त्रिधाऽनाकारपश्यत्ता, चतुर्धा त्वनाकारोपयोगः, इत्युपयोग-पश्यत्तयोर्भेदः । तदेवं मतिभेदी, अचक्षुर्दर्शनं च वर्जयित्वा श्रुतज्ञानादि मज्ञापनायां पश्यत्ता मोक्ता, तामाश्रित्य श्रुते युक्ता पश्यत्तेति स्थितम् ।
पुचितु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्येवमकारमश्लेषो दृश्यते, तत्राऽयमर्थः- पूर्वगायायां पासइ य केइ सो पुष १. ग. 'त्वा यथा ये ख. 'स्वा तथा ये । +छेदेन-1
कतिविधा भगवन् ! पश्यत्ता प्रशसा । गौतम । द्विविधा, सद्यथा-साकारपश्यत्ताचअनाकारपश्यत्ता च । साकारपश्यत्ता भगवन् ! कतिविधा प्रजक्षा' गौतम ! पविधा प्राप्ता, तद्यथा-श्रुतवानसाकारपश्यत्ता, अवधि मनःपर्यव-केवलज्ञानसाकारपश्यत्ता, श्रुताज्ञान-विभङ्गज्ञानसाकारपश्यत्ता । अनाकारपश्यत्ता भगवन कतिविधा प्राप्ता । गौतम ! त्रिविधा प्राप्ता, तद्यथा-चक्षुदर्शना-ऽवधिदर्शन-केवलदर्शनाऽनाकारपश्यत्ता।३५. छ.' या भ'। गाथा ५५३ 1 तमचक्खुद्दसणणं' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता मोक्ता सा, इत्यतोऽप्ययुक्ता । कुतः१, इत्याह- येन प्रज्ञापनाया पतिभेदौ, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता मोक्ता । अतोऽचभुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यत्ता । ततो “जाणइ न पासइ इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारहीता, 'कण्ठया' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोध किश्चिद् विवृता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति । तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम् ॥ ५५५ ॥
सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु तद् गम यम् । एतच्चाभिन्नवामित्वात् पूर्वोक्तमतिज्ञानेन समानम्, इत्यतिदिशमाह- .
जह नवहा मइनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ ५५६ ॥ ... गतार्थैव ॥ ५५६ ॥ .. अथोत्तरनियुक्तिगार्थासंबन्धनायाह
__ सव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ ५५७ ॥
तच्च श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च गुर्वायत्तम्, तेन कारणेन तस्य श्रुतज्ञानस्याऽयं वक्ष्यमाणो ग्रहणोपायो ग्रहणविधिः 'तीर्थकर-गणधरैरुक्तः' इति शेषः ॥ इति गाथापञ्चकार्यः ॥ ५५७ ॥
का पुनर्ग्रहणोपायः १, इत्याह
आगमसत्थग्गहणं जं बुद्धिगुणेहिं अट्ठहिं दिहें । बति सुयनाणलंभं तं पुव्वविसारया धीरा ॥ ५५८ ॥
पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभ ब्रुवते प्रतिपादयन्ति । किं तत् ?, इत्याह- 'तंति' तदेवागमशास्त्रग्रहणं । यत् किम् ?, इत्याह- यबुद्धिगुणैर्वक्ष्यमाणखरूपैरष्टभिर्दिष्ट शास्त्रे, इत्यक्षरयोजना | अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेष स्थापयि
१ यथा नवधा मतिज्ञानं सत्पदप्ररूपणादिना गमितम् । तथा ज्ञेयं श्रुतज्ञानं यत् तेन समानस्वामित्वम् ॥ ५५६ ॥ २ ख.प.छ.'था संवन्धयनाह' । ३ सर्वातिशयनिधानं तत् प्रायेण यतः पराधनिम् । तेन विनेयहितार्थ ग्रहणोपायोऽयं तस्य ॥ ५५७ ॥x दृष्ट-1 • आगमशास्त्रग्रहणं यद् बुद्धिगुणैरष्टनिर्दिष्टम् । युवते श्रुतज्ञानलाभं तत् पूर्वविशारदा धीराः ॥५५८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339