Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
103
तदेतत् परिहरति
सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो न हि संदेहादलक्खणया ॥३४७॥
सातिरेकयोजनलक्षं नयनविषयप्रमाणं ब्रुवतः सूत्रस्याऽयमभिमाय इयं विवक्षा यदुत- स्वयं तेजोरूपप्रकाशरहितत्वात् परमकाशनीयं यद् वस्तु पर्वत-गादिकं तत्रैव तत् सातिरेकयोजनलक्ष नयनविषयप्रमाणतया द्रष्टव्यम्, न तु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रा-ऽर्कादिके प्रकाशके वस्तुनि । एतदुक्तं भवति-कश्चिद् निर्मलचक्षुर्जीवः सातिरेकयोजनलले स्थितं पर्वतादिकं वीक्षते, इति प्रकाशनीये पर्वत-गादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तम्, प्रकाशके त्वादित्यादिकेनियमः । कुतः पुनरयं मूत्राभिमायो गम्यते १, इत्याह-व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या, न तु संदेहादुभयपक्षोक्तिलक्षणात् सूत्रस्य सर्वज्ञपणीतस्याऽलक्षणता- असमअसाभिधायिता व्यवस्थापनीया- व्याख्यानात मूत्र विषयविभागेन धरणीयं, न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीय इत्यर्थः। उक्तं च
जह सुत्ते भणियं तहेव जइ तं, वियालणा नत्थि । किं कालियाणुओगो दि@ो दिद्विप्पहाणेहिं !" ॥१॥ इति गाथार्थः ॥ ३४७॥ तदेवममाप्तकारिताविचारमक्रमेण नयनस्य विषयप्रमाणमुक्तम् । अथ प्रसङ्गतः शेषेन्द्रियाणामपि तदाह
बारसहिंतो सोत्तं सेसाई नवहिं जोयणेहितो। गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ ३४८ ॥ मेघगर्जितादिशब्दसत्कृष्टतो द्वादशयोजनेभ्यः समायात गृह्णाति श्रोत्रम् । उक्तशेषाणि विन्द्रियाणि घ्राण-रसन-स्पर्शनलक्षणानि गन्ध-रस-स्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्त गृहन्ति, अतः परतोऽप्यायात शब्दादिकमेतानि न गृहन्ति । ननु मेघगर्जितादि. विषयः शब्दः प्रथमपावृषि, प्रथममेघकृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रस-स्पर्शी तु कथम् , इति चेत् । उच्यते-दूरादागतानां गन्धद्रव्याणां रसोऽपि तावत् कश्चिद् भवत्येव । स च तेषां जिहासंबन्धे सति यथासंभव कदाचित
. सूत्राभिप्रायोऽयं प्रकाशनीये ते न तु प्रकाशे । व्याख्यानतो विशेषो नहि संदेहादलक्षणता ॥ ३७॥ २वद् यथा सूत्रे भणितं तथैव यदि तत्, विचारणा मास्ति । किं कालिका(सिदान्ता)ऽनुयोग भादिष्टो रहिमधानः ।
३ द्वादशभ्यः श्रोनं शेषाणि नवभ्यो योजनेभ्यः । गृहन्ति माप्तमर्थमेतस्मात् परती न गृहन्ति ॥ ३४८॥ केनचिद् गृह्यत एव । तथाच वक्तारो भवन्ति- 'कटुकस्य, तीक्ष्णादेर्वा वस्तुनः संबन्धी अयं गन्धः' इति । यच्चेह कटुकत्वं, तीक्ष्णा दित्वं चोच्यते, तद् रसस्यैव धर्मः । ततश्च ज्ञायते- जिह्वासंबन्धे तेषां कटुकादिको रसोऽपि गृहीत इति । स्पर्शोऽपि शीतादिरादर शिशिरपझसर-सरित-समुद्रादेमध्येनाऽऽयातस्य वातादेरनुभूयत एवेति ॥ ३४८॥
यद्येवम् , द्वादश-नवयोजनेभ्यः परतोऽप्यायाताः शब्द-गन्धादयः किमिति न गृह्यन्ते ?, इत्याह
देव्वाण मंदपरिणामयाए परओ न इंदियबलं पि । अवरमसंखेजंगुलभागाओ नयणवजाण ॥ ३४९ ॥
द्वादश-नवयोजनेभ्यः परतः समायातानां शब्द-गन्धादिद्रव्याणां मन्दपरिणामत्वात् । न खलु परतः समायातानां तेषां तथा विधः परिणामो भवति, येन श्रोत्र-प्राणादिविज्ञानं जनयेयुः, श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति, येन परतः समायाता शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति । तदेवमुक्तमिन्द्रियाणामुत्कृष्ट विषयपरिमाणम् । अथ जघन्यं तद् विभणिषुराह- 3 वरमित्यादि' अपरं जघन्यं विषयप्रमाणमुच्यते । किम् ?, इत्याह- असंख्याततमादङ्गुलासंख्येयभागादागतं-गन्धादिकं घ्राणादी गृह्णन्तीति । किमेतत् सर्वेषामपीन्द्रियाणां जघन्यं विषयममाणम् , न, इत्याह- नयनवर्जानाम् ॥ ३४९ ॥
नयनस्य तर्हि का वार्ता ?, इत्याह
सेंखेज्जइभागाओ नयणस्स, मणस्स न विसयमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥३५०॥
अङ्गुलसंख्येयभागात्- अङ्गुलसंख्येयभागमवधौ कृत्वा नयनस्य जघन्यं विषयपरिमाणम् , अतिसंनिकृष्टस्याऽजनशर का-रजो-मलादेस्तेनाऽनुपलम्भादिति भावः । मनसस्तु क्षेत्रतो नास्त्येव विषयप्रमाणं, अनियमेन दूरे, आसन्ने च तत् प्रवर इत्यर्थः । कुतः १, इत्याह- पुद्गलमात्रस्य निबन्धो नियमस्तस्याऽभावात् , मूर्ता-ऽमूर्तसमस्तवस्तुविषयत्वेन 'पुद्गलेष्वेवेदं प्रवर्त इत्येवंभूतस्य नियमस्याऽभावात् , केवलस्येवेत्यर्थः । इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तर केवलस्य, पुद्गलमात्रनिबन्धनियतं च मनः, ततो नाऽस्य विषयपरिमाणम् । यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिवन्धरहितमपि भवति, यथाऽवधि-मनःपर्यायज्ञाने इति ।। अत्राह- नन्वनैकान्तिकोऽयं हेतुः, मति-श्रुतज्ञानाभ्यां व्यभिचारात । तथाहि- मूर्ता
१ दृष्याणां मन्दपरिणामतया परतो नेन्द्रियबलमपि । अपरमसंख्येयाकुलभागात् नयनवर्जानाम् ॥३४९॥ १ संख्ययभागावू नयनस्य, मनसो न विषयप्रमाणम् । पुनलमात्रनिबन्धाभावात् केवलखेव ॥ ३५० ॥ ३ घ. छ. 'परिमा'।
For Private and Personal Use Only

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339