Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 विशेषा० तुर्दशरज्ज्वात्मका क्षेत्रलोकोऽत्र परिगृह्यते । स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाव्यनिरन्तरमेव भवति स्पृष्टी व्याप्तः ?, तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणाम् ? इति ॥ ३७८ ॥ __ अत्रोच्यते चउहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरिमंतो होइ भासाए॥३७९॥ चतुर्भिः समयैर्लोको भाषया कस्यचित् संबन्धिन्या निरन्तरमेव पूर्णो भवति । लोकस्य च चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्या, तस्मिंश्वरमान्तेऽसंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्वरमान्तोऽसंख्येयभागो भवति ॥ इति नियुक्तिगाथायार्थः ॥ ३७९ ॥ आह-किं सर्वस्याऽपि भाषा लोक व्यामोति !, नैतदेवम्, इति दर्शयमाह भाष्यकार: कोई मंदपयत्तो निसिरइ सयलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिदिउं ताई ॥ ३८० ॥ कोम्प्युरक्षितायुपेतत्वेन मन्दमयस्नो वक्तौ सर्वाण्यपि भाषाद्रव्याणि प्रथम सकलानि संपूर्णान्यखण्डानि, अभिन्नानीति यावत् निसृजति मुश्चति; अन्यस्तु नीरोगतादिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादान-निसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुश्चति ॥ ३८०॥ तत्रोभयेषामप्यग्रतो यद् भवति, तदर्शयति गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाई । भिजति धंसंति य संखिज्जे जोअणे गंतुं ॥ ३८१ ॥ __ भिन्नाइं सुहुमयाए अणंतगुणवढिआई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥ ३८२ ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशात्मकक्षेत्रविभागरूपा, तासामवगाहनानामनन्तभाषा चतुर्भिः समयैलोको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः ॥ ३७९॥ समिति२कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वव्याणि । भन्यस्तीवप्रयत्नः स मुञ्चति भित्त्वा तानि ॥३८॥३५.छ. का भा'। ४ के. 'या ५ गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भियन्ते ध्वंसन्ते च संख्येयानि योजनानि गत्वा ॥३८॥ध्य थन्ति _ भिन्नानि सूक्ष्मतयाऽनन्तगुणवर्धितानि लोकान्तम् । प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तर लोकम् ॥ ३८॥ द्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणा समुदायस्ता अवगाहनावर्गणाः खल्वसंख्येया गत्वा ततो मन्दमयत्नवक्तृनिसृष्टान्य भिन्नानि भाषाद्रव्याणि भिद्यन्ते खण्डीभवन्ति । संख्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दपरिणाम विजाहतीत्यर्थः। उक्तं.च प्रज्ञापनायां भाषापदे- “जाई अभिन्नाई निसिरइ, ताई असंखेज्जाओ ओगाहणीओ गर्चा भेयमावति, संखिज्जाइं जोयणाई गत्ता विद्धंसमागच्छंति" । यानि तु महापयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वाद् बहुत्वाच्चाऽनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति; शेषं तु तत्पराघातवासनाविशेषाद् वासितया भाषयोत्पनभाषापरिणामद्रव्यसंहतिरूपया सर्व लोकं निरन्तरमापूरयन्ति "वक्ष्यमाणन्यायेन व्यादिभिः समयैः" इति वाक्यशेषः । उक्तं च- “जोई भिन्नाई निसिरह ताई अणतगुणपरिवइवीए परिवड्ढमाणाई लोयंतं फुसंति" ॥३८१॥ ३८२ ॥ अथ यदुक्तम्- " चैउहि समयेहिं लोगो" इत्यादि । तत्राह- जइणसमुग्धायगईए केई भासंति चउहिं समएहिं । पूरइ सयलो लोगो अण्णे उण तीहिं समएहिं ॥३८३॥ रागादिजेतृत्वाजिनः केवली तस्याऽयं जैनः स चासो समुद्धातश्च जैनसमुद्धातः केवलिसमुद्धात इत्यर्थः, तस्य गतिः प्रवृत्तिः क्रम इति यावत् , तया जैनसमुद्धातगत्या ... " दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे च " ॥१॥ इत्यादिग्रन्थेनोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचिद् भाषन्ते । अयं चाऽनादेश एव, पुरस्तादू निराकरिष्यमाणत्वादिति । अन्ये पुननिभिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत इति ॥ ३८३॥ . किंवायात्रेण, न, इत्याइ... पंढमसमए च्चिय जओ मुक्काइं जंति छदिसि ताई । बितियसमयम्मि ते च्चिय छ हंडा होति छ म्मंथा।।३८४॥ .:. याम्यभिन्नानि निसृजति, तान्यसंख्येया अवगाहना गत्वा भेदमापद्यन्ते, संख्येयानि योजनानि गत्वा विध्वसमागच्छन्ति ।। पानि भिजानि निसृजति तान्यनन्तगुणपरिवृतथा परिवर्धमामानि लोकान्त स्पृशन्ति । गाथा ३७९1x वग्गणा-I+गता- जैनसमुदातगत्या फेचिद् भाषन्ते चतुर्मिः समयैः । पूर्वते सकलो लोकोऽन्ये पुनखिभिः समयैः ।। ३८३ ॥ . ५प्रथमसमय एष यतो मुक्कानि पान्ति पविक्षु तानि । द्वितीयसमये त एव पदण्डा भवन्ति षद् मन्थानः ॥ ३८४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339