Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
115.
। विशेषा०
याम्। अविशिष्टम् , अविशिष्टतरं चेहा-ऽवग्रहयो, अर्थधारणमप्यवग्रहे-हा-पायेभ्यः सर्वप्रकृष्ट धारणायाम् , इत्येवमवग्रहणादिमात्रे | सर्वेषां सामान्ये सत्यप्यर्थविशेष ग्राह्यमाश्रित्य भिन्ना एवावग्रहादयः । स चाऽर्थविशेषोऽमीषां प्रायः माग विस्तरेण दर्शित एव, इत्येवं वोत्तरार्धमिदं व्याख्यायते । इदमेव च व्याख्यानं वृद्धसंमतं लक्ष्यते, युक्तथा तु प्राक्तनमपि घटते । इत्यलं विस्तरेणेति ।। ३९९ ॥
कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनिबोधिकं संगृह्यते ?, इत्याह
उग्गहणमोग्गहो त्ति य अविसिहमवग्गहो तयं सव्वं । ईहा जं मइचेट्ठा मइवावारो तयं सव्वं ॥४०॥
अवग्रहणं तावदवग्रह उच्यत इति कृत्वाऽविशिष्टं तत् सर्वमपीहादिभेदभिन्नमाभिनिवोधिकज्ञानमवग्रह एव । इदमुक्तं भवतिअवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्याभिनिबोधिकज्ञानमवग्रहो भवति, यथा झवग्रहः कमप्यर्थमवगृह्णाति, एबमीहाऽपि कमप्यर्थमवगृह्णात्येव, एवमपाय-धारणे अपि। इति सर्वमप्याभिनिवोधिकज्ञानं सामान्येनावग्रहः । तथा यद् यस्मात् 'ईह चेष्टायाम्, ईहनमीहा' इति व्युत्पत्तेरीहाऽपि मतेचेष्टा मतिचेष्टा वर्तते, तस्मात् सर्वमपि तदाभिनिषोधिकमविशिष्ट मतिव्यापार ईहेत्यर्थः, अवग्रहा-पायधारणानामपि सामान्येन मतिचेष्टारूपत्वादिति भावः ।। ४००॥
तथा
अवगमणमवाउ त्ति य अत्थावगमो तयं हवइ सव्वं । धरणं च धारण त्ति यतं सव्वं धरणमत्थस्स ॥ ४.१॥
यतश्चावगमनमवायो भण्यते, अतोऽनया व्युत्पत्या सर्वमपि तदाभिनिबोधिकमर्थस्याऽवायः, अवग्रहे-हा-धारणास्वपि सामान्येनार्यावगमस्य विद्यमानत्वात् । तथा, धरणं धारणा यतो भण्यते, अतोऽनया व्युत्पत्त्या तत् सर्वमप्याभिनिवोधिकमर्थधरणरूपत्वा धारणा, अवग्रहे हा आयेष्वप्यविशिष्टस्याऽर्थधरणस्य विद्यमानत्वादिति । संकरमाप्तिश्चैवमवग्रहादीनां प्राक् 'केवलमत्थविसेसं पई' इत्यादिना परिहतैव ।। इति गाथापचकार्थः॥४०१॥
तदेवं तत्त्व-भेद-पर्यायैराभिनिवोधिकज्ञानं व्याख्याय सांप्रतं तद्विषयनिरूपणार्थमाहतं पुण चउव्विह नेयमेयओ तेण जं तदुवउत्तो । आदेसेणं सर्व दवाइचउब्विहं मुणइ ॥ १.२॥
, अवग्रहणमवग्रह इति चाविशिष्टमवग्रहस्तत् सर्वम् । ईहा यद् मतिचेष्टा मतिव्यापारस्तत् सर्वम् ॥ १०॥ २ अवगमनमवाय इति चार्थावगमस्तद् भवति सर्वम् । धरणं च धारणेति च तत् सर्व धरणमर्थस्य ॥१०॥ गाथा ३९९।
. तत् पुनश्चतुर्विधं शेयभेदतस्तेन यत् तदुपयुक्तः । आदेशेन सबै द्रव्यादिश्चतुर्विधं जानाति ॥१०॥ तत् पुनराभिनिबोधिकज्ञानं चतुर्विध चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकयनं मागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः । सत्यम् , ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेद, ज्ञानस्य तु तद्भेदादेव भेदोत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तथा च नन्दिसूत्रम्-तं समासओ चउन्विहं पण्णत्तं तं जहा-दनओ, खेत्तओ, कालओ, भावओ। तत्थ दवओ णं आभिणिबोहियनाणी आदेसेणं सम्बदम्बाई जाणइ, न पासई" इत्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् , इत्याह- 'जं तदुवउत्तो इत्यादि' यद् यस्मात् कारणात् तेनाऽऽभिनिबोधिकज्ञानेन सर्व द्रव्यादि मुणति इति संबन्धः । कथंभूतम् , इत्याह- चतुर्विध चतुर्भेदं द्रव्य-क्षेत्र-काल-भावभेदभिन्नमित्यर्थः । कथंभूतः सन् मुणति ?, इत्याह- तस्मिन्नाभिनिवोधिकज्ञाने उपयुक्तस्तदुपयुक्तः । केन ?, इत्याह- आदेशेनेति ॥ ४०२॥ ...
कोऽयमादेशः, इत्याह
आएसो त्ति पगारो ओहादेसेण सव्वदव्वाइं । धम्मत्थिआइयाइं जाणइ न उ सव्वभेएण ॥ ४०३ ॥
इहाऽऽदेशो नाम ज्ञातव्यवस्तुपकारः। स च द्विविधः- सामान्यप्रकारः, विशेषप्रकारश्च । तत्रौघादेशेन सामान्यमकारेण द्रव्यसामान्येनेत्यर्थः, सर्वव्याणि धर्मास्तिकायादीनि जानाति-- 'असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्तः पाणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्धर्मास्तिकाय' इत्यादिरूपेण कियत्पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः । अनभिमतप्रकारप्रतिषेधमाहन तु सर्वभेदेन, न सर्वैविशेष सर्वैरपि पर्यायैः केवलिदृष्टैर्विशिष्टानि द्रव्याण्यसौ जानातीत्यर्थः, केवलज्ञानगम्यत्वादेव सर्वपर्यायाणामिति भावः ॥ ४०३ ।। धर्मास्तिकायादिभेदेन कथितं सामान्येन द्रव्यम् । अथ क्षेत्रादिस्वरूप विशेषतः माह--
खेत्तं लोगा-लोगं कालं सव्वद्धमहव तिविहं ति । पंचोदइयाईए भावे जं नेयमेव इयं ॥ ४०४॥
क्षेत्रमपि लोकालोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशिष्टमिति । एवं कालमपि सर्वाद्धारूपम् , अतीता-नागत-वर्तमानभेदतस्त्रिविधं वेत्येक एवाऽर्थः । भावतस्तु' सर्वभावानामनन्तभाग जानाति, औदयिको-पशमिक-क्षायिक-क्षायिकौपशमिक-पारिणामिकान वा पञ्च भावान् सामान्येन जानाति, न परतः । कुतः, इत्याह- यद् यस्मा
१ सत् समासतश्चतुर्विधं प्रज्ञप्तम्, तथथा- द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत आभिनिबोधिकज्ञामी आदेशेन सर्वव्याणि जानाति न पश्यति २ आदेश इति प्रकार ओघादेशेन सर्वव्याणि । धर्मास्तिकायादीनि जानाति न तु सर्वभेदेन ॥ ४.३॥ ३ घ.छ. 'सर्वैरपि वि| ४ क. 'नि तानि । ५ क्षेत्रं लोका-लोकं कालं सर्वाद्धाऽथवा त्रिविधमिति । पञ्चादयिकादीन् भावान् यत् ज्ञेयमेवेदम् ॥ ४०४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339