Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
139
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
ष्टया संज्ञया 'संज्ञी' इत्यभिधातुं युज्यते । न हि लोकेऽप्यविशिष्टेन मूर्तिमात्रेण 'रूपवान्' इत्यभिधीयते । तर्हि कीदृश्या संज्ञयाऽत्र संज्ञी मोच्यते १, इत्याह- यथा लोके बहुद्रव्य एव धनवानभिधीयते, प्रशस्तरूपश्च रूपवान् भवति, तथाऽत्रापि महत्या शोभनया च ज्ञानावरणकर्मक्षयोपशमजन्य मनोज्ञानसंज्ञयैव संज्ञा व्यपदिश्यते - संज्ञानं संज्ञा मनोविज्ञानमित्यर्थः, तद्रूपा महती, शोभना च संज्ञेाऽधिक्रियते, नान्येति भावः । ततश्चैषा मनोज्ञानरूपा संज्ञा येषामस्ति ते संज्ञिनः, नान्य इति ।। ५०६ ।। ५०७ ।।
पूर्व संज्ञायास्त्रैविध्यं यदुक्तं, तत्र दीर्घकालिकीस्वरूपं तावदाह-
ह दीहकालिगी कालिगित्ति सण्णा जया सुदीहं पिं । संभरइ भूयमिस्सं चिंतेइ य किह णु कायव्यं १ ॥ ५०८ ॥
इह दीर्घशब्दस्य लुप्तदर्शनाद् दीर्घकालिकी 'कालिकी' इत्युच्यते, कालिकी चासौ संज्ञा च पुंवद्भावात् ' कालिकसंज्ञा ' इति द्रष्टव्यम् । यया सुदीर्घमपि कालं भूतमतीतमर्थ स्मरति, एष्यच्च भविष्यद्वस्तु चिन्तयति- 'कथं नु नाम कर्तव्यम् ?" इत्येषा चिन्तामाश्रित्य दीर्घोsatar-ssनागतवस्तुविषयः कालो यस्यां सा दीर्घकालिकी कालिकसंज्ञोच्यत इत्यर्थः ॥ ५०८ ॥
एषा च संज्ञा यस्यास्त्यसौ कालिकसंज्ञी, स च यो भवति, एतद् दर्शयति
1
कोलियसणि तितओ जस्स तई सो य जो मणोजोग्गे । खंधेणते घेत्तुं मन्नइ तल्लद्धिसंपण्णो ॥ ५०९ ॥ ' त' तकisit 'कालिकसंज्ञी' इत्यभिधीयते । यस्य किम् १, इत्याह- 'जस्स तर ति' यस्याऽसौ कालिकसंज्ञा प्राप्यते । सच को विज्ञेयः १, इत्याह- 'सोय जो मणोजोग्गेत्यादि' स च कालिकसंज्ञी विज्ञेयो यो यः कश्चिद् मनोज्ञानावरणकर्मक्षयोपशमात् मनोooriya मनोयोग्याननन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति । स च गर्भजस्तिर्यङ् मनुष्यो वा; देवः, नारकश्चेति ॥ ५०९ ॥
अस्य चैवंभूतस्य संज्ञिनः किं भवति १, इत्याह
रूवे जहोवलडी चक्खुमओ दंसिए पयासेणं । तह छव्विहोवओगो मणदव्वपयासिए अत्थे ॥ ५१० ॥
१ इह दीर्घकालिकी कालिकीति संज्ञा क्या सुदीर्घमपि । स्मरति भूतमेष्यश्चिन्तयति च कथं नु कर्तव्यम् ? ॥ ५०८ ॥
२ कालिकसंज्ञीति सको यस्य सा स च यो मनोयोग्यान् । स्कन्धानन्तान् गृहीत्वा मन्यते सलब्धिसंपन्नः ॥ ५०९ ॥ ३ . छ. 'क्ष' ४. छ. 'अस्यैवं । ५ रूपे पथोपलब्धिलक्षुमतो दर्शिते प्रकाशेन । तथा पद्विधोपयोगो मनोव्यप्रकाशितेऽर्थे ॥ ५१० ॥
यथा रूपे घटपटादिसंबन्धिनि चक्षुष्पतो लोचनयुक्तस्य जन्तारुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे १, दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारेण मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यप्रकाशिते शब्द - रूपादिकेऽर्थे मनःषष्ठेन्द्रियपञ्चकभेदात् षद्विधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति ।। ५१० ॥
अत्र विनेयः पृच्छति
नन्वसंज्ञिनः किं सर्वथैवेन्द्रियोपलब्धिर्न भवति १, इत्याह
अविचक्खुणो जह नाइपयासम्मि रूवविण्णाणं । असण्णिणो तहत्थे थोवमणोदव्वलद्धिमओ ॥५११॥ testद्धष नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूर्च्छनजपश्चेन्द्रियस्य 'स्वल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थेऽस्पष्टैवोपलब्धिर्भवतीति ॥ ५११ ॥
यदि सन्मूर्च्छनजपश्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तकेन्द्रियादीनां तत् कथंभूतं भवति १, इत्याह
जैह मुच्छियाइयाणं अव्वत्तं सव्वविसयविष्णाणं । एगेंदियाण एवं सुद्धयरं बेइ दियाईणं ॥ ५९२ ॥
मूच्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकृष्टावरणोदयादे केन्द्रियाणामपि ततः शुद्धतरं शुद्धतमं दीन्द्रियादीनामापश्चेन्द्रियसन्मूर्च्छजेभ्यः, ततः सर्वस्पष्टतमं संज्ञिनामिति । आह- कुतः पुनचैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् । उच्यते - सामर्थ्यभेदात् स च क्षयोपशमवैचित्र्यात् ॥ ५१२ ॥
ऐतदेवाह -
छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहकमहीणं न होइ सरपत्तमाईणं ॥ ५१३ ॥ ई मनोविसणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे असण्णीणं न सा होइ ॥ ५१४ ॥
१. अविशुद्ध चक्षुषो यथा नातिप्रकाशे रूपविज्ञानम् । असंज्ञिनस्तथाऽर्थे लोकमनोद्रव्यलाब्धिमतः ॥ ५११ ॥ २क. ग. 'थं भ' | ३ यथा मूर्च्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एकेन्द्रियाणामेवं शुद्धतरं द्वीन्द्रियादीनाम् ॥ ५१२ ॥ ४ ६. छ. 'था सन्मू' । ५. छ. 'त' । ६ तुल्ये छेदकभावे यत् सामर्थ्य तु चरत्नस्य । ततु यथाक्रमहीनं न भवति शरपत्रादीनाम् ॥ ५१३ ॥ हूति मनोविषयाणां या पटुता भवत्यवग्रहादिषु । तुल्ये वेतनभावेऽसंज्ञिनां न सा भवति ॥ ५१४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339