Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
२२
न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
णम् ? स्वतन्त्रपरतत्रत्वात् , सर्वत्रैवात्र खातव्यं पारतयं च | अत्र कैयटः--"सर्वेषां कारकाणां साध्यत्वेन साधारणी किया, विवक्षितम् ,तयोः पर्यायेण वचनम् ,तयोः खातच्य-पारतव्ययोः | ततश्च सर्वेषां तस्यां कर्तृत्वम्, अवान्तरव्यापारविवक्षायां तु कर. पर्यायेण वचनं भविष्यति, तद्यथा-बलाहकाद् विद्योतते विद्युत्, | णादिरूपत्वम् , यथा मात्रापित्रोरपत्योत्पादने कर्तृत्वम् , भेदविवबलाहके विद्योतते, बलाहको विद्योतत इति" इति, सर्वत्र कारके | क्षायां तु असमस्यामियमस्माजनयतीत्यधिकरणत्वमपादानत्वं च 5 खातव्य-पारतध्ययोर्विवक्षाधीनं कर्तृत्वादि, तदधीनाश्च विभक्तयः | व्यवतिष्ठते । कर्तृसंज्ञा तु करणत्वाद्यवस्थायां न भवति "खतन्त्रः 45 यथा-निःसरणाङ्के विद्योतने दुतेर्वाच्ये पृथग्भावे च विवक्षिते कर्ता" [२. २. २.] इत्यत्र कारकत्वादेव स्वातब्ये लब्धे पुनः बलाहकाद् विद्योतते विद्युदिति; स्थित्यङ्गे द्योतने द्युतेर्वृत्तौ 'वला- ! खतनश्रुतिनियमार्था, तेन स्वतः स्वातथ्यमेव यस्य कर्तृसंज्ञा हके विद्योतते' इति, बलाहके स्थित्वा ज्योतीरूपा विद्युद् विद्यो- | तस्य, न तु पारतश्यसहितस्वातत्र्ययुक्तस्य, कारकसंज्ञा तु वस्तु
तते इत्यर्थात् ; विद्युतो बलाहकस्य चाभेदविवक्षायां बलाहको स्थित्या विद्यमानमनुद्भूतत्वेना विवक्षितमपि स्वातथ्यमाश्रित्य कर10 विद्योतत इति प्रयोगः । एवमेव स्थालीस्थे यत्ने कथ्यमाने स्थाली | णादीनां विधानसामर्थ्यात् प्रवर्तते । यत्र च शक्तीनां निमित्त-50 स्वतन्त्रेति स्थाली पचतीति प्रयोगः, कर्तस्थे यत्ने कथ्यमाने च | निमित्तिवद्भावेन युगपद्विवक्षा तत्र संज्ञानां विप्रतिषेध उच्यते. स्थाली परतन्त्रेति स्थायां पचतीति प्रयोग इति । अत्राक्षेप
| यथा-धनुषा विध्यतीति, विनापायविवक्षया धनुषः साधकतमत्वभाष्यम्-"ननु च भोः कर्तृस्थेऽपि यत्ने कथ्यमाने स्थालीसम्भा
भावात् संज्ञाद्वयप्रसङ्गे परत्वात् करणसंज्ञा । असिश्छिनत्तीति वनकियां धारणक्रियां च करोति, तत्रासौ स्वतन्त्रा, क्वेदानीं
सत्येव साधकतमत्वे स्वातन्यस्य विवक्षितत्वात् परत्वात् कर्तृसंज्ञा,
तदा तु तैक्ष्ण्याधीनं करणत्वम्, तैक्ष्ण्यादीनां तु कर्तृत्वविवक्षाया-55 15 परतन्त्रा स्यात्" इति । अत्र समाधानभाष्यम्-“एवं तर्हि प्रधानेन समवाये स्थाली परतन्त्रा, व्यवाये स्वतन्त्रा, तद्यथा
मात्मनः करणत्वम् , तैक्ष्ण्यमेव हि विवक्षावशाद् द्वेधाऽवअमात्यानी राज्ञा सह समवाये पारतभ्यम्, व्यवाये स्वातत्र्यम्"
तिष्ठते कर्तृत्वेन करणत्वेन च । वस्तुस्थित्या त्वेक एवार्थात्मेति
कर्तृत्वं करणत्वस्य बाधकमुच्यते” इति । एतेन प्रदर्शितेन इति । अयमाशयः-धात्वथोनाश्रयायाः स्थाल्याः प्रधानधात्व
भाष्य-कैयटग्रन्थेन कारकाणां विवक्षाधीनत्वं न्यायतः प्राप्तमिति र्थाश्रयेण समवाये पारतच्यमिति तत्र देवदत्तः स्थाल्यां पचतीति । 20 प्रयोगः, प्रधानविरहे च स्थाल्या एवं धात्वर्थाश्रयत्वमिति तत्र |
। न तत्र वचनावश्यकतेति प्रतीयते । खमते चास्यैवार्थस्य संक्षे-60
पतः प्रतिपादनाय न्यायोऽयं समाश्रीयते । एवं च विवक्षाया तस्याः प्राधान्येन स्थाली पचतीति प्रयोग इति । अत्र शङ्कते- !
अपि वस्तुस्वभावमूलत्वादेव सम्बन्धे कारकत्वविवक्षा न भवति. "किं पुनः प्रधानम्" इति, सामग्रीतः कार्योत्पादे सर्वेषां तत्र |
कारकविभक्तिभिः सम्बन्धार्थस्य बोधयितुमशक्यत्वात् , सम्बसमानत्वान कस्यचित् प्राधान्यं प्रतीयत इति प्रश्नाश्रयः । समाधानभाष्यम्-"कर्ता, कथं पुनर्जायते कर्ता प्रधान मिति, यत् सर्वेषु
न्धस्य च कारकत्वायोग्यत्वादिति तत्र कारकत्वविवक्षाभावार्थ 25 साधनेषु सन्निहितेषु कर्ता प्रवर्तयिता भवति" इति । अत्र कैयटः
न्यायस्य व्यभिचारित्वाश्रयणमकिञ्चित्करमेव, विवक्षायां वक्तु: 65 "तदधीनप्रवृत्तित्वात् करणादीनां तस्य च प्रागन्यतः शक्ति
प्राधान्येन तत्र न्यायस्य खातच्याभावादित्यास्तां विस्तरः ॥११॥ लाभात्, प्रतिनिध्यदर्शनात्, करणाभावेऽपि 'आस्ते, शेते' इत्यादी केवलस्य कर्तुदर्शनात् कर्तृरहितानां करणादीनामदर्श
*अपेक्षातोऽधिकारः ॥ १२॥ नात् प्राधान्यं कर्तुरित्यर्थः” इति। अत्राक्षेपभाष्यम्-"ननु च सि०-अपेक्षणमपेक्षा आकाङ्क्षा, तस्या इति पञ्चम्यर्थे तस, 30 मोः प्रधानेनापि वै समवाये स्थाल्या अनेनार्थाऽधिकरण कारक- पञ्चम्याचेह ज्ञापकत्वमर्थः । अधिकरणमधिकार इति भावमिति, नहि कारकमित्यनेनाधिकरणत्वमुक्तम. अधिकरणमिति | साधनोऽधिकारशब्दः, अधिक्रियत इति वाधिकार इति कर्म-70 वा कारकत्वम्, उभौ चान्योन्यविशेषको भक्तः, कथम्? एक- साधनोऽपि भवितुमर्हति । लोके नियोगः प्रेरणं तद्विषयीभूतं द्रव्यसमवायित्वात् , तद्यथा-'गायों देवदत्त' इति, नहि गार्ग्य | कार्य वाधिकारशब्देनोच्यते स तत्राधिकृतः, तत्र कार्ये विनि
इत्यनेन देवदत्तत्वमुक्तम् , देवदत्त इत्यनेन वा गाठत्वम् , उभौ युक्त इत्यर्थः, तत् तेनाधिकृतम्, विनियोगवशादधिष्ठित33 चान्योन्यविशेषको भवत एकद्रव्यसमवायित्वात्" इति । अस्या- | मित्यर्थः, इत्युभयथाऽधिकारशब्दस्य प्रयोगदर्शनात् । तत्र
यमाशयः-प्रधानेन का सह प्रयोगेऽपि स्थाल्या अधिकरणत्व. | शब्दस्य द्विविध कार्यम्-अर्थबोधः स्वरूपबोधो वा, तत्रार्थ-75 सिद्धये कारकत्वमभिप्रेतम. कारकत्वं च क्रियाप्रवर्तकत्वमेवेति । बोधस्य वचनान्तरेणानपेक्षितत्वाद द्वितीये स्वरूपबोधरूपे तस्यापि कर्तृत्वमावश्यकम्, अन्यथाऽधिकरण कारकमिति । पर्यवसानमिति वचनान्तरेणाकाशितस्य पदस्य योगे योगे समुविशेषणविशेष्यभावो न स्यादिति । अथ समाधानभाष्यम्-“एवं पस्थानमधिकारशब्दार्थः फलति । तच्चोपस्थान प्राय उत्तर40 तर्हि सामान्यभूता क्रिया वर्तते, तस्या निर्वर्त के कारकम्” इति । योगेष्वेव भवति, क्वचित् पूर्वयोगेऽपि लक्ष्यानुरोधादपकर्ष

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206