Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
पाणिनीये तन्त्रे च दीक्षितादिभिर्मध्यवर्तिभिराचार्यः “एक- बाहुलकाद् यप्रत्ययः, तस्य यो विरोधो नाशानुकूलो व्यापारः खरानुस्खारेतः" | ४. ४.५६.1 इति सत्रस्थानीये “एकाच स उपजीवकेन कर्तुमशक्य इति लौकिकन्यायार्थः। लोके 40 उपदेशेऽनुदात्तात्" । पा० सू० ७.२.१०.7 इति सत्रे एक- पितृघातकादीनां निन्दितत्वस्य दर्शनाच्छावऽपि तस्यायुक्तत्व
खरादित्यर्थकस्य 'एकाचः' इत्यस्य सामर्थ्यादयं न्याय एकदेशा-मिति न तद् विधेयमिति भावः। यत्तु लोके पितृघातकपुत्रादौ 5 नुमत्या सिद्धः, तत्र च 'शितप्' आदिनिर्देशा अपि समर्थका इति । कार्यादपि कारणविघातस्य दर्शनाद् च्याकरणे तथात्वनिषेधार्थीस्वीक्रियते, किन्तु नवीनैनागेशादिभिरय न्यायोऽस्वीकृतः,तथा- ऽयमारम्भ इति, तन्न युक्तम्--लोकेऽपि तस्यायुक्तत्वेनैव हि-परिभाषेन्दुशेखरे पूर्वपक्षरूपेणेमं न्यायं व्याख्याय 'तदपि |
प्रसिद्धेः, तन्मूलकत्वस्यैवात्रापि कल्पनौचित्यात् । ज्ञापकं चास्य 45
: "धातोरनेकस्वरात्" [४. ४. ६.] इत्यत्र सामान्यरूपेणान-भाष्यानुक्कत्वात् , वधिव्यावृत्त्यर्थमे काजग्रहणस्यावश्यकत्वाच।।
" नेकस्वरादित्युक्तिः, द्विधा हि धातोरनेकस्वरत्वं स्वाभाविक न च वधिः स्थान्युपदेशे एकाजेवेति वाच्यम् , साक्षादुपदेश
परोक्षानिमित्तं च, तत्र स्वाभाविकादनेकस्वरादाम् भवति10 सम्भवेनैतद्विषये स्थान्युपदेशाग्रहणात्, उपदेशावच्छेदेनैकाजित्य-! -
| चकासामासेत्यादौ, पपाचेत्यादौ परोक्षाहेतुकादनेकस्वराच्च न थाच्च ।++++ अजर्घा बेमिदीतीत्यादौ नम्-श्यनादयस्तु,
भवति तथा च तदर्थ विशिष्य सूत्रे किमपि वचनमावश्यक-50 चर्करीतं चेत्यदादौ पाठेन यङ्-लुगन्ते गणान्तरप्रयुक्तविकरण
मिति तदनुक्त्वा सामान्येनानेकस्वरादिति कथनं परोक्षानिमिस्याप्राध्या न भवन्ति, छान्दसत्वादेव कार्यान्तराणामपि छन्दसि ।
तकस्यानेकस्वरत्वस्येहाग्रहणं न्यायसिद्धमेवेति सूचयति, न दृष्टप्रयोगेष्वदृष्टानामभावो बोध्यः, भाषायां तु तादृशानामभाव
चान्यः कश्चन न्यायः पूर्वसिद्धस्तादृश इति सन्निपातलक्षणो 15 एव। श्चिप-शपादिनिर्देशास्तु-"भवतेरः" [पा० सू० ७.४. ७३.] इत्यादिनिर्देशा इव नार्थसाधकाः" इति । अयमाशयः
विधिरनिमित्तं तद्विघातस्येति न्यायमेव ज्ञापयतीति विज्ञायते; यद्धि प्राचीनरेतन्यायज्ञापक्रमास्थीयते “एकाच उपदेशेऽनु- 1
अस्ति चात्र णवरूपांपरोक्षा निमित्तीकृत्य जातमनेकस्वरत्वमिति 5
तत्स्थाने आमादेशरूपं तद्विघात न करिष्यतीति पपाचेत्यस्य दात्तात्" [पा० सू० ७. २. १०.] इति सूत्रस्थमेकाच इति पदं तस्य भाष्यकारेण फलान्तरपरतया कथनादेतच्यायस्याना- ।
सिद्धिर्भवति । “भिस ऐस्" [१. ४. २.] इति सूत्रे
ऐसकरणसामर्थ्याच्चायमनित्य इति विज्ञायते, अन्यथा एस्20 श्रयणाच नायं न्यायो भाष्यकृतामभिमत इत्यायाति । यङ्लुपश्च प्रायश्छन्दस्येव प्रयोगेश छन्दसि च दृष्टस्यैवानुविधानाच
1 करणेऽपि “ऐदौत् सन्ध्यक्षः" [१. २. १२.] इत्यस्य कोऽपि दोषः, क्वचिद् भाषायामपि यङ्लुपः प्रयोगस्य ज्ञापका
प्रवृत्या देवैरित्यादिसिद्धौ सत्यामैस्करणं व्यर्थमेव । न च 60 दिना लब्धत्वेऽपि यत्रैतन्यायं विना न निर्वाहस्तादृशप्रयोगाणां
एस्करणे 'देव-एस्' इति स्थितौ “लुगस्यादेत्यपदे" भाषायामनभिधानमेवेति स्वीकार्यम् । शितवा शपा वा निर्देशस्तु
||२. १. ११३.] इत्यल्लोपे देवेरिति स्यात्, न तु देवैरिति 25 धातुमात्र निर्देशपर इति तेन नैतच्यायसिद्धिरुचितेति ॥१८॥ वाच्यम्, देवेरिति तु इस्करणेनापि सिध्यति, अथापि यद
---- : 'एस्' क्रियते तत्सामर्थ्यादेवाल्लोपस्य बाधात् ; एवं च "भिस *सन्निपातलक्षणो विधिरनिमित्तं ऐस"१. ४. २.] इति सूत्रे ऐसकरणमतिजरसैरित्याद्यर्थ- 65 तद्विघातस्य* ॥१९॥
मिति प्रतीयते, तत्र हि जरामतिक्रान्तैरित्यर्थे समासे जरासि०-सन्निपातः-द्वयोः सम्बन्धः, सनिपतनम्-एक- शब्दस्य "गोश्चान्ते हस्योऽनंशि०" [२. ४. १६.] इति स्मिन् कार्य सम्बन्धनं सन्निपात इति व्युत्पत्तेः, स लक्षणो-|
हस्ते कृते भिस ऐसादेशे *एकदेशविकृत*न्यायेन जराशब्दत्वं 30 निमित्तं यस्य तादृशो विधिः, तद्विघातस्य तस्य-निमित्त
मत्वा जरसादेशे सति अतिजरसैरिति भवति, तत्र च एस्करणे भूतस्य सम्बन्धस्य, विधातः नाशः; तं विहन्ति इति तद्विघातः, | "ऐदोत् सन्ध्यक्षरैः" [ १. २. १२.] इत्यस्याप्राप्त्या अतिज-70 निमित्तविघातको विधिर्वा, तस्य अनिमित्तम् , भवतीति शेषः।। रसेरिति स्यात् , एवं चातिजरबैरिस्यादिसिद्ध्यर्थ विधीयमानमैसकेचित्-सनिपतति संगच्छते कार्यमस्मिन्निति सन्निपातः- |
करणमेतस्य न्यायस्यानित्यतां विना नोपपद्यते, अस्यानित्यत्वानिमिर्स, तल्लक्षण-चिह्नं यस्य स सन्निपातलक्षण इत्यर्थमाहुः, भावे हि ऐसि कृते अदम्तत्वानामत्तस्य तस्य अदम्तत्वविघातक35 तन साधु-सन्निपात-लक्षणशब्दयोरेकार्थत्वापातात् , लक्षणं हि | जरसादेश प्रति निमित्तत्वाभावेन अतिजरसैरित्यस्यासिद्धिः चिह्नत्वेन निमित्तमेवेति निमित्तनिमित्तक इत्यर्थ एव पर्यवस्येत् , ! स्पष्टैवेति तदर्थकस्यैस्करणस्य वैयर्थ्यमपि स्यादेवेति व्यर्थ सत् 75 स च न साधुः। उपजीच्यविरोधस्यायुक्तत्वमिति लौकिक- तदस्य न्यायस्यानित्यत्वं ज्ञापयितुमलम् । तथा चानित्यतान्यायमूलोऽयं न्यायः, उपजीवयतीत्युपजीव्यः, ण्यन्तात् कर्तरि ज्ञापनस्यातिजरसैरिति फलं सम्यगेवेति विज्ञेयम् ॥ १९॥

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206