Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायौ ४४,४५]
-
रूपातिदेशेनापहारे-द्वित्वे कृते पुनः प्राप्ते गुण-वृद्धी बाधिस्वा- *वार्णात् प्राकृतम् ॥ ४४ ॥ अन्तरङ्गत्वात् समानदी_पत्तेः । न च ए-ऐ-ओ-औशब्देश्य त०-पूर्वन्याय ह्यधर्मनित्यत्वादिनिमित्तकं बलवत्त्वमुक्तम् , आचारक्लिबन्तेभ्यः परोक्षायामियाद्यर्थ सूत्रमावश्यकमिति। अनेन न्यायेनाभ्यन्तरनिमित्तकं बलवत्त्वं व्याख्यायते । तत्र वाच्यम्, उक्तभाज्यादिप्रामाण्येन तेषामनभिधानात् । एवं च वार्णादित्यस्य वर्णत्वावच्छिन्नोद्देश्यताकादित्यर्थः, प्राकृतमित्यस्य 5 सम्पूर्णसूत्रस्यैव ज्ञापकतोचिता न केवलम् 'अस्वस्वर ग्रहणस्य । ' प्रकृतित्वव्याप्यधर्मावच्छिन्नोद्देश्यताकमित्यर्थः । अयं च न्यायः 45 यद्यपि पाठप्रथमाह्निकान्तस्थे महाभाष्ये-“यदयम् “अभ्यास- प्राकृत-वार्णयोः समानकार्यित्व एव प्रवर्तते, समानकायित्वं च स्यासवणे" [६.४.७८.1 इत्यसवर्णग्रहणं करोति" इति । वार्णशास्त्रीयस्थानिता समानाधिकरणस्थानिताकत्वं प्राकृतशास्त्रे । ग्रन्थेनासवर्णपदसमानार्थकस्य 'अस्वस्वरे' इत्यस्यैव ज्ञापकता यथा-वेंगधातोः परोक्षाया अतुसि 'ऊवतुः' इति भवति, तत्र
लभ्यते, तथापि “नान्तरेण गुण-वृद्धी असवर्णपरोऽभ्यासो 'उ+उ+अतुस्' इति स्थिते दीर्घशास्त्रीयस्थानितोभयेकारनिष्ठा, 10[ द्वित्वे पूर्वः] भवति" इति तदुपपादनग्रन्थेन सम्पूर्णसूत्रस्यैव । सा च परोकारनिष्ठाऽपि, उभयोः पृथगेव स्थानित्वात् , तत्समा- 50
ज्ञापकता समायाति । न च *निमित्ताऽपाये नैमित्तिकस्याप्य-नाधिकरणा स्थानितोवादेशनिरूपिता. तन्निरूपकत्वमवादेशशास्त्र पायः इति न्यायसमानफलकेन अकृतव्यूहाः शाब्दिकाः* इति लक्षणसमन्वयः । पर्याप्यनिवेशाद् दीधीयस्थानितोभयो
नदाघाप्राप्तिा, याद दाधा न स्यात् । कारसमुदायनिष्ठा. उवादेशशास्त्रीयस्थानिता च परोकारनिष्ठति ताह गुणः स्यादात सभावनायाः सरवन नामत्तावनाशशङ्कया। समानस्थानिकत्वस्य न क्षतिः । ननु लं स्त्रीत्यत्र 'त्व+अ+अम् 15 सवर्णदीर्घामाया चास्य सूत्रस्य सार्थक्यसत्वेन कथं सम्पूर्ण- ।
इति स्थितेऽन्तरङ्गत्वादकारलोये कृते "शेषे लुक" [२. १.८.]55 सूत्रस्य ज्ञापकतेति वाच्यम्, निमित्ताऽपाये०* इति न्यायस्या
इत्यस्य शेषस्य [मन्तादवशिष्टस्य ा लुगित्यर्थे शेषस्य लोपेऽदन्तसत्त्वात्, सत्वे वा पूर्वोक्तज्ञापकतापरभाष्यादिप्रामाण्येन
स्वाभावादाप् न भवतीति सिद्धान्तकौमुदीग्रन्थो विरुध्येत यत्रान्तरङ्गकार्यप्रवृत्तियोग्यकालोत्तरमेव तन्निमित्तविनाशक
शेषलोपीयाकारलोपीयस्थानितयोरपर्याध्याऽकारनिष्टत्वेन समाबहिरङ्गविधेः प्राप्तिस्तत्रैव तस्यायप्रवृत्तिस्वीकाराव" इत्या
| नस्थानिताकत्वेनानेन न्यायेन पूर्वमकारलोपे आपो दुर्वारत्वादिति 20 द्याहुः । अयं च न्यायो वार्ण-प्राकृतशास्त्रयोः समानस्थानिताकत्व
चेत् ? न-वार्णशास्त्रीयस्थानितासमानाधिकरणपर्याप्तस्थानिताक- 60 एव प्रवर्तते, समानस्थानिताकत्वं च वार्णशास्त्रीयस्थानितावच्छे
स्वस्यैव समानस्थानिताकत्वपदार्थतयाऽदोषात्, ऊवतरित्यादौ दकधर्मप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिमा
वार्णदीर्धशास्त्रीयस्थानितापर्याप्तिः परोकारेऽपि, तत्रैवोवादेशस्थानुयोगिताकपर्याप्तिप्रतियोगिभूतस्थानिकत्वम् । अयमाशयः
| नितायाः पर्याप्तः सत्त्वात् , त्वमित्यादाक्लोपीयस्थानितापर्याप्तिः वार्णशास्त्रीयस्थानितावच्छेदकधर्मप्रतियोगिताकपर्यास्यनुयोगि
परोकारे, तत्र शेषलोपस्थानितापोतेरभावात् । यत् तु समान25 तावरछेदकीभूतो धर्मः प्राकृतशास्त्रीयस्थानितावच्छेदकधर्म
निमित्तकत्वरूपसमानाश्रयत्वे एवैषेति, तन्न-न्यायस्वीकारेऽप्यूब- 65 प्रतियोगिताकपर्यास्यनुयोगितावच्छेदकधर्मश्च एको यत्र तत्र
तुरित्याद्यसिद्धः, तत्र दीर्घस्य परोकारनिमित्तकत्वात् , उवादेशस्य समानस्थानिताकत्वमिति । यथा-'इयाय' इत्यत्र वार्णशास्त्रं
चाकारनिमित्तकत्वात् , तयोः समाननिमित्तकत्वाभावात् । "समानानां तेन दीर्घः" [१. २. १.] इति तदीया
व्याख्यानादिह प्रकृतिपदेन धातुरूपप्रकृतिरेव गृह्यत इत्युक्त वृत्ती। स्थानिता पूर्वपरोभयेति त्रितयनिष्ठा, स्थानितावच्छेदकी
पाणिनीयतन्त्रे च सामान्यतो नाम-धातूभयोरेव प्रकृतित्वेन 30 भूतो धर्मों यथा पूर्वत्वं परत्वं द्वित्वं च, तथा परत्वमपि
ग्रहणम् “खरितो वाऽनुदात्ते पदादौ" [पा० सू० ८. २. ६. 170 तादशपरत्वप्रतियोगिताकपर्यास्यनुयोगितावच्छेदको धर्म
इति सूत्रे महाभाष्ये 'कुमाय' इत्यादावस्य न्यायस्य प्रवर्तितत्वात् , इकारवृत्तिस्तब्यक्तित्वरूपः, तद्धर्मावच्छिन्नानुयोगिताक
तेन च नानोऽपि प्रकृतिपदेन ग्रहणमिति स्पष्टमेव । धातोस्तु पर्याप्तिामित्वप्रतियोगिताका, ताशप्राप्तिप्रतियोगिभूतो
! प्रकृतित्वेन ग्रहणमिति चैतन्यायज्ञापकेनैव लन्धमित्युभयग्रहणधर्मो नामित्वम् , तद्धर्मावच्छिन्नस्थानिताकत्वं “नामिनोऽक
मुचितम् । अन्यचास्य ज्ञापकादिविषये वृत्तावेव विवेचितमिति 35 लिहले" [४.३.५१.1 इति सूत्रस्येति लक्षणसमन्वयः ।।
नेह विवियत इति ॥ ४४ ।।। यत् तु-समाननिमित्तकत्वरूपसमानाश्रयत्व एवायं न्यायः प्रवर्तत इति केचिदाहुः, तन्न-ज्ञापितेऽपि इयायेयेषेत्याद्यसिद्धेः । *वृद वृदाश्रयं च*॥४५॥ सूत्रवैयर्थ्यस्य तदवस्थत्वाच्च, इयायेत्यादौ हि परेकारनिमित्त- सि०-सस्वरान्तस्थायाः स्थाने विधीयमाना इकारोकत्वं दीर्घस्य, प्रत्ययनिमित्तकत्वं वृद्धेरिति तयोः समाननिमित्त- कारकीरा वृदितिशब्देन व्यवह्रियन्ते । तच स्वतो वर्णस्य 40 स्वाभावः सुतरामेवेति किमधिकेन परिष्करणेनेति ॥ १४॥ ! स्थाने विधीयमानत्वाद् वार्णमेव, सदाश्रितं च दीर्धादिकार्य
___75

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206