Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
___ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः।
[द्वितीयोल्लासे न्यायः ४ ]
-
-
न्यायालुप्तेऽप्यणि "अणजेय." [२. ४. २०.] इति ड्यो | संयोगादयः, विशेषस्य-अन्यतराद्यर्थस्य, स्मृतौ-समुपस्थापकत्वे, मद्रीति सिध्यति, मत्रापत्यार्थस्य स्वप्रकरणपठिसद्रिसंज्ञकस्य हेतवः-कारणानि, इति तदीयः संक्षिप्तोऽर्थः; एतेषामुदाहरणानि यथा "द्रेरजणः" [ ६. १. १२३.] इति लुब् भवति तथैव च तत्र तत्राकरग्रन्थेषु दत्तानि । तथा च प्रकरणस्याभिधापशुनाम काचित् , तस्या अपत्यानि बहवो माणवका इत्यर्थे | नियामकत्वमिति सकलविचारसम्मतः पन्थाः, तमेवाधित्य "पुरुमगध".१.११६.1 इत्यणि "शकादिभ्योः " | स्वमतेऽप्ययं न्यायः पठ्यते। तथा च स्वतः सिद्धोऽयमर्थ 45 [६.१.१२..] इति तलपि च पर्शवः, तेषां स्त्रीत्वविशिष्टः | इति नात्र ज्ञापकापेक्षा, तथापि “ट्रेरणः" [ ६. १. १२३.] शस्त्रजीविसंघ इत्यर्थविवक्षायां "पर्वादेरण" [७.३.६६.] इति सूत्रस्थबृहद्वृत्तिग्रन्थे-“द्रावनुवर्तमाने पुनर्द्रिग्रहणं भिन्नइति द्विसंज्ञकेऽणि तस्यापि "देरजणः" ६.१.१२३.] प्रकरणस्यापि ट्रेलबर्थम्" इति लेखनस्य प्रकृतन्यायसूचकत्वमिति
इत्येव लुब् भवति, ततश्च "उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊ" मन्यन्ते प्राचीनाः। केचित् तु-सामान्यनियमोऽयं 'प्रकरणस्यार्थ10[२. ४.७३.] इत्यूङि पधुरिति भवति, एतदर्थमेव पुन ग्रह-| विशेषनियामकत्वम्' इति, तदाश्रित्यैव वृत्तिग्रन्थस्यापि साङ्गत्य- 50
णम् , तबैतड्यायाभावे सार्थक्यमप्रतिपद्यमानं न्यायमिमं सूच- सिद्धौ न पृथङ् न्यायकल्पनावश्यकत्वमित्याहुः । अस्यानित्यत्वफलं यतीति सुस्थम् । एतच्यायफलं च "इन इतः" [२.४.७१.]| च प्राचां रीत्या "ऋवर्णदृशोऽढि" [४. ३. ७.] इति सूत्र इति कोविधायकसूत्रे "यनो डायन् च बा" [२. ४. ६७.] ! कृत्प्रकरणाऽऽख्यातप्रकरणयोरुभयोरपि पठितस्यालो ग्रहणेन
इत्यतः प्रारब्धात् तद्धिताधिकारात् तद्धितीय एवेन ग्राह्यः जरेत्यादिसिद्धिरित्युक्तम् , तदपि नातिसमीचीनम्-पूर्वोक्तरीत्याऽस्य 16 प्रकृतन्यायात्, न तु "प्रभाख्याने वे"५.३.११९.] ज्ञापकसिद्धत्वाभावेनानित्यत्वाभावात् । न च तर्हि कथमुभयो-55
इति कृदधिकारस्थसूत्रोक्तः, तेन सुतङ्गमेन निवृत्ता "सुतङ्ग- रोहणं गुणविधायके सूत्रे इति वाच्यम्, अस्य न्यायस्य मादः"१६. २.८५. इतीजि-सौतङ्गमी' इत्यत्र गीभवति, | शब्दार्थनिर्णायकत्वस्यैव युक्तत्वेन, अत्र च नार्थत्वेनाको ग्रहणमपि किन्त चेन्न! कां त्वं कारिमकार्षीः' इति प्रश्ने 'सा कारिम-! तु खरूपेणेति दोषाभावात् । अयमाशयः-यत्र हि 'अनेन शब्देन
कार्षम्' इत्याख्याने च प्रयुक्तात् "प्रश्नाख्याने वे" कोऽर्थों ग्राह्यः' इति संशय स्तत्र प्रकरणानुसारमर्थनिर्णयः कर्तव्य 20[५. ३. ११९.] इति कृत्सूत्रोक्तेमन्तात् कारिशब्दान्न । इत्यत्रैवास्य न्यायस्य तात्पर्यम् , अत्र च अङ् स्वरूपेणैव गृह्यते 60
भवति, प्रकृतन्यायेन कृदधिकारस्थस्य डीविधायकसूत्रे ग्रहण- | न तु तद्वाचकपदान्तरेणेति प्रकृतन्यायप्रसराभावः । 'ट्रि'संज्ञादौ वारणात् । अस्य च ज्ञापकसिद्धरवेनासार्वत्रिकत्वात् कचिद-! तु प्रत्ययविशेषास्तच्छब्देन प्रतिपाद्यन्त इति तेषां भेदाद भवति प्रवृत्तिरपीति जषधातोरद्यतनीदिप्रत्यये 'भजरत्' इत्यादौ संशय इह के दिसंज्ञया ग्राह्या इति तत्र निर्णयाय प्रवृत्तोऽयं
"ऋदिच्छि"३. ४. ६५.] इत्याख्यातप्रकरणस्थेऽप्रत्यये | न्यायःपुनर्द्रिग्रहणेन वारित आचार्येणेति साश्वेव, इह च तद्भिन्न28 कृते तत्र यथा “ऋवर्णदृशोऽङ्गि" [४. ३. ७.] इति गुणो | विषयत्वात् । किञ्च अविधायकसूत्रयोरुभयोर्धातोरेवाडूविधाय-65
भवति तथैव जरणं जरेत्यादौ "षितोऽङ् [५. ३. १०७.]| कत्वेन समानप्रकरणत्वं स्पष्टमेव । प्रथमाविधायकसूत्रसमीपे इति कृत्प्रकरणस्थेऽङि कृतेऽपि भवतीति । यद्यप्याख्यात- गुणविधायकसूत्रं च पठितमपि न, किन्तु पृथगेव गुणप्रकरणे, कृत्प्रकरणयोरुभयोरपि धातोरेव सम्बन्धित्वेन तयोरक्यमे | इति नेह द्रिसंज्ञावत् प्राकरणिकत्वशङ्काऽपि । एवञ्च संख्या-सं
वेत्यपि मतमस्ति, तथापि तत्र तत्र शास्त्रकृनिभेदेनाऽपि | भद्रान्मातुमातुर्च" [६.१.६६.] इति सूत्रन्यासोक्तमाख्यात30 व्यवहारस्य कृतत्वाद् भेदपक्षमादायैवानित्यस्वफलदानमिति | कृत्प्रकरणयोरक्यमपि सम्यगेव । खकथितन्यायानित्यत्वफलस्य 70 विज्ञेयम् । विवेचितमेतद् विस्तरतो विवरणे ॥ ४॥ समर्थनाय तस्य पक्षान्तरत्वसाधनप्रयासोऽपि नावश्यक इति *प्राकरणिका-ऽप्राकरणिकयोःप्राकरणिकस्यैव ॥४॥
युक्तं प्रतिभाति । किञ्च न तत्रत्यन्यासग्रन्थेन 'आख्यातत०-एक एव शब्दोऽनेकेष्वर्थेषु शक्तश्चेत् ? कुत्र तेन
कृत्प्रकरणयोर्भेदपक्षः साधयितुं शक्यते, तथाहि-तत्रत्यग्रन्थःकोऽर्थों ग्राह्य इत्यस्य विषयस्य निर्णयाय सामान्यतः “संयोगा-|
"नन्वत्र मिति तद्धिते "नामिनोऽकलि-हले:" [४. ३.५१.] 36 दयः" कारणत्वेन गृहीता अभियुक्तः, तथाहि-तेषां वचनम्
इति बृद्धिः कथं न भवति? उच्यते-तक्रकौण्डिन्यन्यायेन 15 "संयोगो विप्रयोगश्च, साहचर्य विरोधिता।
मिति तद्धिते "वृद्धिः खरे." [५.४.१.] इत्यादेरेव अर्थः प्रकरणं लिज, शब्दस्यान्यस्य संनिधिः ॥ वृद्धिः, न तु "नामिनोऽकलि-हलेः" [४.३.५१.] इत्यन्तस्य,
सामर्थ्यमौचिती देशः, कालो व्यक्तिः स्वरादयः। यद्वा आख्यात-कृत्प्रकरणमेकमेव, तत्साहचर्यादन्न प्रकरणे यत्
- शब्दार्थस्यानवच्छेदे, विशेषस्मृतिहेतवः ॥” इति, सूत्रं तद्विहितप्रत्ययो गृह्यते, अयं तु मिन्नप्रकरणविहितः" 10 शब्दार्थस्य-शब्दवाच्यस्यार्थस्य, अनवच्छेदे-अनिर्णये सति, इति । अस्यायमाशयः-परिच्छेत्तवाचक्योर्मात्रोरभिप्रायेण द्वयो-80

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206