Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
१०६
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्याय: ७
1
पूर्वप्रदर्शितरीत्या जातिग्रहणेन सकलवर्ण संग्रहमुक्त्वा ' ' यद्येवं दीर्घपाठोऽपि व्यर्थः, सामान्याश्रयणेनैव तस्य लब्धत्वात्, उच्यते- व्यक्तिरप्यस्तीति 'जाति व्यक्तिपक्षाभ्यां च शास्त्र प्रवर्त्तते' इति ज्ञापनार्थम्” इति । तथा चोभयोः पक्षयोर्व्यवस्थितत्वमेव शाखप्रवृत्ताविति लभ्यते । यच्चास्य न्यायस्या - 45 नित्यत्वे ज्ञापकमुपन्यस्तं "धुटयं प्राकू" [ १. ४. ६६. ] इति सूत्रस्थं बहुवचनं, तदपि व्यक्तिपक्षेण प्राप्तस्यैकधुव्यक्तेरेव परिग्रहस्य बाधानायात्र जातिपक्ष एवाश्रयितव्य इति बोधनाय चेति तदपि नास्माकं प्रतिकूलम् । ननु च यद्यप्युभयोजतिव्यक्तिपक्षयोर्व्यवस्थितत्वेन शास्त्रप्रक्रिया निर्वाहकत्वं तथाप्ये- 50 कत्र [ वर्णविषये ] जातिपक्षस्य न्यायेन वा स्वोक्त्या वा लोकदृष्टान्तेन वा ग्रहणे निणते तद्विषय एव पुनर्व्यक्ति पक्षा
I
ष्टस्य संज्ञान्यवहारः तेन भिन्नगुणस्य दण्डानमित्यादौ दीर्घाद्यभावः [ स्यादिति चेद् ? ] उच्यते-जात्याश्रयणाददोषः, तथाहि - उदात्तादिभेदभिन्नेष्वकारादिष्वत्वा दिजातेर्विद्यमानत्वात् तेषामपि संज्ञाव्यवहारः" इति । तथा च न्यायस्वरूप 6 ममुच्चारयताssचार्येण न्यायार्थस्य स्वतः सिद्धत्वमिति स्पष्ट मेवाssवेदितमिति नात्र ज्ञापकापेक्षा । न्यायफलं तु दण्डाम्र-: मिति आचार्यसंमतमेव, तत्रापि हि कालभेदादकारस्यान्यत्वे स्वस्वराभावेन दीर्घो न स्यात् । एवं 'जंहम्म्यते' इत्याद्यपि, तथाहि - "मुरतोऽनुनासिकस्य " [४. १५१ ] इति सूत्रेणा 10 कारपुरःस्थैकानुनासिकान्तस्य 'रम्यते' इत्यादौ यथा स्वागमो भवति तथैवाकारपुरः स्थाsने कानुनासिकान्तस्य हम्मतेरपि जातिपक्षाश्रयणेनाकारपुरःस्थानुनासिकत्वजात्यवच्छिन्नान्तस्य
स्वागमविधानात् । अत्र “ अस्यास्थैर्याच कचिद् वर्णग्रहणे | श्रयणस्यायुक्तस्वं विनाप्रमाणमिति निर्णीतजातिग्रहणविषये
i
जातिग्रहणं स्याच्च न स्याच्च, यथा सुपूर्वस्य "विणुङ् ग्रहणे " वर्णग्रहणे, पुनर्जातिपक्षाश्रयणबोधकप्रकृत [घुटां प्राक् ] सूत्रस्थ15 इत्यस्योदित्त्वान्नागमे तस्य " तवर्गस्य श्रवर्ग०" [१.३. ६०.] बहुवचनेन तत्पक्षाश्रयणस्य [ जातिपक्षाश्रयणस्य ] अनित्यत्वं 55 इति विष्णुरूपाद्वातो: “मन् वन्०" [५. १. १४७ ] बोध्यते इति न्यायानित्यबोधनमेव फलितमिति मदुक्ते इति वनि “वन्याइ पञ्चमस्य" [ ४ २ ६५ ] इति पञ्चम- न्यायानित्यत्वे को भवता ममर्ष इति चेत् ? न- नहि कश्चिदमर्षः, जातिग्रहणाण्णद्वयस्याप्याङादेशे आङो डिस्वेन गुणाभावाद् केवलमन्यन्यायसाधारण्येनास्यापि न्यायस्य ज्ञापकमात्रसिद्धयत्वे - सुध्यावा इति स्यात्, जातिग्रहणाभवने स्वन्त्यस्यैव नस्य त्वम्, अथ च ज्ञापकेनैवास्य स्थानविशेषेऽप्रवृत्तिर्वोधनीयेति 20 आये तथा च कारयोग रूप निमित्तनिवृत्त्या निमित्ताभावे०* न युक्तम्, अस्य न्यायस्य लोकसिद्धार्थानुवादकत्वेन विशिष्ट- 60 इति न्यायादाद्यणस्य णत्वनिवृत्तौ सुधिनावा इत्यपि स्यात् । नियमत्वाभावादित्येतावदेव मया बोधनीयम् । प्रकटीभूते अस्थैर्यप्रतिष्ठापकं स्वस्य काष्ठतद्धि कुलानीत्यादौ नागमार्थं चास्मिन्नर्थे यदि लोकव्यवहारतः शास्त्रीयव्यवहारस्य प्रमाण"घुट प्राकू" [ १. ४ ६६ ] इति बहुवचनम्, तथाहि सिद्धत्वव्यवस्थापनाग्रहेण न्यायज्ञापनन्यायानित्यत्वादिज्ञापबहुवचनं किलानेकधुदरूपजातिग्रहणसिद्ध्यर्थं न्यस्तम्, एत- नादि च व्यवह्नियते, व्यवहियतां नाम न कापि क्षतिरिति ॥ 25 न्यायस्थैर्ये च 'द' इत्येकवचनेनापि बहवो धुटो लभ्येरन्निति ! अन्त्र च न्याये 'वर्णग्रहणे' इत्युपलक्षणम्, तेन वर्णसमुदाय- 65 किमर्थं बहुवचनं प्रयुज्येत ? ।” इति प्राचीनाः । तत्रेदमुच्यते- ! ग्रहणेऽपि क्वचिज्जात्याश्रयणं सिद्धम्, यथा-चोरयन्तं प्रायुक्तेनायं न्यायो नियमरूपः, तेन वर्णग्रहणे सर्वत्र जातिग्रहणमेवेति । त्यर्थेऽचूचुरदित्यत्र णिजातिराश्रिता । तथाहि - 'चोरी' इति नियमानाश्रयणात् क्वचिद् व्यक्तिपक्षमाश्रित्य प्रयोगनिर्वाह स्वार्थण्यन्तात् पुनर्हेतुमण्णाचद्यतनीदिप्रत्यये “णि श्रि०" सम्भवान्यायानित्यत्वस्याश्रयणे फलाभावात् । यद्यप्यनियमे [ ३. ४. ५८. ] इति ङः, भत्र ङात् पूर्वं गिद्वयमस्तीति यो 30 नियमकारित्वं न्यायानां स्वभावसिद्धं तथापि यत्र लोक- मिईपरस्तदव्यवहितपूर्वी धातुर्नास्ति, यश्च णिर्धातोरनन्तरो 70 व्यवहारसाधारणः शास्त्र व्यवहारस्तत्रलोकच देव व्यवस्थोचिता । नासौ ङपरः, परेण णिना व्यवधानादिति “उपान्त्यस्य । समान० " तथा हि-लोके घटो द्रव्यमित्युक्ते घटत्वावच्छिन्नेषु सकलघटेषु [ ४ २. ३५.] इत्यादिनोपान्त्यस्य हस्वो न प्राप्नोति, द्रव्यत्वं विज्ञायते घटमानयेत्युक्ते च घटत्वावच्छिन्नसकल- "णेरनिटि” [ ४. ३.८३.] इति णिलोपे कृते तु समानघटानयनासम्भवादेका घटव्यक्तिरेवानयनकर्मतां प्राप्नोति, लोपित्वं भवतीति तथापि न हस्वप्राप्तिरिति “उपान्त्यस्या35 तथा यत्र जातिपक्षेण लक्ष्यसिद्धिस्तत्र जातिपक्षाश्रयणं, यत्र समान ०" [ ४. २.३५. ] इति सूत्रे 'ङपरे त्विजात्याश्रये 75 च व्यक्तिपक्षेण लक्ष्यसाधनं तत्र तदाश्रयणमित्यस्याञ्जस्येन परे' इत्यर्थस्याश्रयणान्न दोषो भवति । एवमर्थे समाश्रिते च सकलार्थसाधकस्य मार्गस्यैवेहाश्रयणमिति न न्यायानित्यत्वं पूर्वणिलोपे कृतेऽपि नासमानलोपित्वक्षतिर्णित्वजात्याश्रयस्य ज्ञापन साधनीयम् । अत एवानयोः [ जाति-व्यक्तिपक्षयोः ] निमित्तत्वेन ग्रहणात्, णेरन्यस्य समानस्य लोप एव हि समानशास्त्रे लक्ष्यानुसारं सम्मतत्वमिति "औदन्ताः स्वराः" लोपित्वमाश्रीयते तच्च यथा - कलिमाख्यदचकल दित्यादौ 40 [ १.१.४.] इति सूत्रे वृहन्यासेऽपि स्पष्टमुक्तम्, तथाहि । कलिशब्द सम्बन्धिन इकारस्य "यन्त्यस्वरादेः” [ ७. ४. 80
!

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206