Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 159
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ द्वितीयोल्लासे न्यायः २१] | ७. ४. च “विशेषणमन्तः” [ ७. ४. ११४.] इति परिभाषाबलेन ऋकारान्तस्य समुदायस्य स्थानित्वम्, आदेशश्चानेकवर्ण हरिति “अनेकवर्णः सर्वस्य” [ ७. ४. १०७ ] इति परिभाषया सर्वस्य स्थाने स्यादिति तन्निवारणायास्य न्यायस्य सत्ताssवश्य- | रेवाभावान्नास्ति न्यायानित्यत्वाश्रयणफलमिति । प्रत्युत “मनो 5 कीति न्यायमिमम । क्षिपति, येन विना यदनुपपन्नं तेन दाक्षिप्यते' इति न्यायात्" इति । अत्रेदं वक्तव्यं यावदाचार्यस्य [ सूत्रकृतः ] किमपि तादृशं वचनं प्रमाणतया नोपन्यस्यते येन ऋकारमात्रस्येर देशोऽभिमत इति तावत् केवलमनेन [ ऋतामिति ] निर्देशेन न्यायो ज्ञापयितुं न शक्यते, न्यायेन 10 बिना तादृशानिर्देशस्यानुपपद्यमानत्व विरहात् । तथा च न्यायज्ञापनाय “किरो लवने” [४. ४. ९३. ] इत्यादयो निर्देशा एवोपन्यसनीया यद्यवश्यं ज्ञापक निर्देशाग्रहः स्यात्, तथा हि"ऋतां किती" [ ४. ४. ११६. ] इति प्रकृत निर्देशे सति 'किरः' इत्यादयो निर्देशा नोपपद्यन्ते, तथा निर्देशे समम्तस्य 15 धातोरि। देशप्रसङ्गादिति तथा निर्देशोऽनुपपन्नः सन् ऋकारमात्रस्यादेशलाभाय प्रकृतन्यायं ज्ञापयितुं प्रभवेत् । ज्ञापिते चास्मिन् न्याये श्रुतस्य ऋकारस्यैवेर्विधिर्भवति, न त्वनुमितस्य ऋदन्तस्य, ऋदन्तस्यानुमितत्वं च "विशेषणमन्तः" [ ११३. ] इति परिभाषालभ्यत्वेनैव सा हि परिभाषा विशे20 षणरूपं लिङ्गमभिलक्ष्य तादृशमर्थं बोधयतीति तल्लभ्यस्यार्थस्यानुमितत्वम्, ततोऽनुमितस्य ऋदन्तस्य सम्बन्धी विधिः श्रुतस्य ऋकारस्य सम्बन्धिनो बिधेरपेक्षया निर्बल इति न भवति, किन्तु ऋकारस्यैव भवतीति स निर्देशः [ 'किरः' इति निर्देश: ] उपपद्यते । एवं 'तीर्णम्' इत्यादयोऽपि प्रयोगाः 25 सिध्यन्ति । अयं च न्यायोऽनित्य इति प्राचीना आहुः । अनित्यत्वफलं चेत्थं वर्णयन्ति - "अस्य चासार्वत्रिकत्वात् "मनोरौ च वा" [२. ४. ६३ ] इत्यत्र वाशब्दो ङीप्रत्यये पूर्वाधिकारादनुवृत्ते सम्बध्यते, न स्वीकारे श्रुते, तेन मनो र्भार्या धवयोगे "मनोरौ च वा" [ २. ४. ६१.] इति वा 30 [डयां ङीयोगे औदैतोश्व-मनावी, मनायी, मनुरिति त्रैरूप्यं सिद्धम्, औ चेत्यस्य वाशब्दसम्बन्धने तु ङीप्रत्ययस्य नित्यमेव भवनात् -मनावी, मनायी, मन्वी इति त्रैरूप्यं स्यात्" इति । अस्यायमाशयः--“मनोरौ च वा” [ २. ४. ६१. ] इति सूत्रे औकार एव श्रुतो ङी च प्रकरणलब्धत्वादनुमितः, तत्सम्बन्धि35 विधिना सह वाशब्दार्थस्य सम्बन्धो न स्याद् यदि प्रकृतन्यायो - ऽनित्यो न स्वीक्रियेत । तथा च ङीविधानं नित्यमेव स्यात्, औकारैकारविधानमेव विकल्पे न स्यादिति प्रकृतन्यायस्यानित्यखमाश्रित्य या सहापि विकल्पार्थसम्बन्धोऽभिप्रेय इति तदभावोऽपि [ङया अभावोऽपि ] पक्षे सिध्यतीति । भन्त्रेदमुच्यते - 40 श्रौतसम्बन्धानुमितसम्बन्धयोर्विध्योः परस्परविरोधे प्राप्ते हि । च वा" इत्यत्र चकारेण पूर्वानुवृत्तैकारेण सह उयपि समुच्चीयत 45 इति औकारैकाराभ्यां सहैव उयपि समुचित इति सन्नियोगशिष्ट इतिःसन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः * इति न्यायेनौकारैकारादेशाभावे ड्याः प्रवृत्तिनैव स्यादिति तदर्थं न्यायानित्यत्वाश्रयणमनावश्यकमेवेति । किछ न लक्ष्यदर्शनमात्रेणा नित्यत्वं भवति, किन्तु तज्ज्ञापनार्थमपि 50 प्रमाणमपेक्ष्यते, इत्यनित्यत्वज्ञापक प्रमाणानुपन्यासाद्य नित्यत्वमाश्रयितुमयुक्तमिति । निर्दिश्यमानस्यैवादेशाः स्युः * इत्यपि न्यायान्तरमन्यैः स्वीक्रियते, तत्फलं चेत्थं वर्ण्यते यथा - "स्वरे पाद: ०" [२. ११०२. ] इत्यत्र पाद इत्यस्य पादन्तस्येत्यर्थः, स चार्थोऽधिकारलब्धस्य 'नाम्नः' इति पदस्य 55 विशेषणसामर्थ्यालधः “विशेषणमन्तः” [ ७. ४. ११३. ] इति परिभाषासामर्थ्यात् ततश्च पदादेशस्यानेकवर्णत्वात् “षष्ट्रयान्त्यस्य " [ ७ ४ १०६ ] इति परिभाषां बाधित्वा “अनेकवर्णः सर्वस्य " [ ७. ४. १०७.] इति परिभाषया पादन्तस्य नाम्नः सर्वस्य पद्भावः प्राप्नोति, इष्यते तु 'पाद' 60 इत्येतावत एव तच्च प्रकृतन्यायसाध्यम्, तस्यैव [ पाच्छन्दस्यैव ] सूत्रे निर्देशात् । यथा द्वौ पादावस्येत्यर्थे बहुव्रीहौ द्विपादिति "पात् पादस्याहस्त्यादेः " [ ७. ३. १४८.] इत्यनेन पादस्य पाद्भावात् ततष्टायां 'द्विपदा' इति, अत्र "यस्वरे पादः ० " [२. १. १०२. ] इत्यनेन 65 'पाद्' इत्येतावन्मात्रस्य पदादेशः । किन्त्वयमपि न्यायः [ निर्दिश्यमानस्यादेशाः स्युः इति ] प्रकृतन्यायान्तर्भूत एव न तु पृथग्भूतः, तदर्थस्याप्यनेन संग्रहात्। कथमिति चेत् ? इत्थम् - "यस्वरे पादः ० [२. १. १०२. ] इत्यत्र पाद इति श्रूयते, 'नाम्नः' इति पदं च पूर्वाधिकारानुवृत्तम्, तच्च 70 विशेष्यम्, 'पादः' इति च विशेषणमिति तद्विशेष्यबलादिह विशेषणमन्तः" [ ४. ११३. ] इति न्यायात् पादन्तस्येत्यर्थी लभ्यत इति तत्कृतं पदादेशविधानमनुमितेन सम्बद्धमिति प्रकृतन्यायेन श्रौतविधेर्बलवत्वबोधनादेव श्रुतस्य पाद एवादेशः सेत्स्यतीति तदर्थोऽनेन संगृहीत इति तदंश 75 भूत एवायं न्याय इति स्वीकर्तव्यम् । अंश चास्य निर्दिश्यमानन्यायस्य ] तद्व्याप्यतया । तथाहि प्रकृतन्यायः [श्रुतानुमितम्यायः ] आदेशविधौ प्रत्ययादिविधौ च सर्वत्र प्रवर्त्तते, निर्दिश्यमान न्यायश्च केवलमा देश विधावेवेति तस्य व्यापकत्वमस्य व्याप्यत्वमिति तदंशभूतत्वमस्य स्पष्टमेवेति प्राचीनाः । वस्तुतस्तु न तेन न्यायेनास्य [ निर्दिश्यमानन्या- 80 । "" " ७. [ | १३९ तन्निर्णयाय श्रौतविधेर्बलवत्त्वबोधनाय न्यायोऽयं प्रवर्त्तेत, इह च श्रौतकारविधानस्यानुमितकीविधानस्योभाभ्यामर्थाभ्यां विकल्पार्थसम्बन्धस्य च परस्परविरोधाभावेन प्रकृतन्यायप्रवृत्ते

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206