Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
[प्रथमोल्लासे न्यायौ ५२,५३ ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
साम्प्रतं नास्त्यय न्यायः, द्वित्वात् परत्वादुपान्त्यहखे प्राप्ते तन्नि- स्वप्रवृत्तिप्राकालिकप्राप्तिकत्व-ख प्रवृत्त्युत्तरकालिकप्राप्तिकत्व-स्खनिवारणायोणेदित्करणमर्थवदिति कथं तज्ज्ञापयिष्यति । किञ्चा- ठान्तरङ्गानिरूपकत्व-स्वनिष्ठापवादत्वानिरूपकत्वैतच्चतुष्टयसम्बन्धेसत्यस्मिन् न्याये 'मा भवानटिटत्' इत्यत्रापि परत्वाद् द्वित्वं । नेति सम्बन्धद्वयेन कृताकृतप्रसङ्गित्वं संगृहीतम् , तृतीयचतुप्रबाध्योपान्त्यह्रस्व एव स्यादिति तत्सिद्धा निराबाधायाम् 'अनित्यो- ' भ्यां च सम्बन्धाभ्यां नित्यापेक्षयाऽन्तरङ्ग-बहिरङ्गयोर्बलवत्त्वं 5ऽयुपान्त्यहलो द्वित्वात् प्रागेव, इति ज्ञापनस्यपि नावश्यकता, च संगृहीतम् , अत्र च केवलं पक्ष-साध्ययोनिर्देशः, हेतुस्तु 45 तद् विनापि क्षत्यभावादिति कथमस्य न्यायस्य ज्ञापन सम्भाव्यते। कृताकृतप्रासङ्गित्वरूप एव, तत्र चापतिता दोषाः पूर्ववत् परियदि चोपान्त्यहखो बहिरङ्गः, ङपरे जी विधानेनाधिकापेक्षत्वात् , हार्याः । अथास्य 'युष्या, अस्या' इति यदुदाहरणमुक्तं प्राचीन द्वित्वं तु केवलं हमेव निमित्तत्वेनाश्रयतीत्यन्तरङ्गमित्यन्तरङ्गत्वाद् स्तत्र विचार्यते-युष्मानस्मान् वाऽऽचक्षाणेनेति विग्रहे स्व-मादेद्वित्वे कृते नोपान्त्यहस्वप्राप्तिरिति तस्य [ओणेदित्करणस्य ] : शयोः प्राप्तिरेव नास्तीति कुतस्ताभ्यां सह यादेशस्य बलाबल10 वैयर्यमित्युच्यते, ताक्तापि *परान्नित्यम् इत्यत्र तस्य ज्ञापकत्वं विचारः, त्व-मादेशी हि एकत्वार्थप्रतिपादकयोरेव युष्मदस्मदो-50
कथं सेत्स्यति । बहिरङ्गोऽप्युपान्त्यहखो द्वित्वात् प्रागेवेति भवत इति स्पष्टमुक्तं वृत्त्यादिषु, ततश्चात्र कस्यचन परशास्त्रस्याज्ञापयितुं शक्नोति, तावतैव 'मा भवानटिटत्' इत्यस्यापि सिद्धिः प्राध्या स्वत एव यादेशेनैव भवितव्यमिति नेदमुदाहरणं संगच्छते। सम्भवति । इत्थं च नार्य न्यायो ज्ञापकसाध्य इत्येव विचारपथमव- ! तथा च 'तुदति' इत्यायेव तदुदाहरणमुचितम् , अत्र हि परमपि तरति । ननु तर्हि परापेक्षया नित्यस्य बलवत्त्वं यत् प्रसिद्धं तस्य "लघोरुपान्त्यस्य" [४.३. ४.] इति गुणं प्रबाध्य नित्यत्वात् 15 को हेतुरिति चेन् ? अत्रोच्यते-कृताकृतप्रसङ्गित्वमेव तस्य बलवत्त्वे : "तुदादेः शः" [३. ४, ८१.] इति शप्रत्यय एव भवति, सति 55 हेतुरिति । तथा च तत्रानुमानप्रयोगः-'नित्यं शास्त्रं बलवत् कृता- च तस्मिन् “शिदवित्" [३. ४. २०.] इति किवद्भावान कृतप्रसङ्गित्वात्' इति । नन्वेवमन्तरङ्गशास्त्रापवादशास्त्रापेक्षयाऽपि गुणः । तथा च न्यायस्य साफल्यमिति ॥ ५२॥ तस्य बलवत्त्वं स्यादिति चेत् ? न-'बहिरङ्गत्वोत्सर्गवरहितत्वे | were... ... .. ... . सति' इति पक्षविशेषणदानेनादोषात् । तथा च बहिरङ्गोत्सर्ग- *नित्यादन्तरङ्गम् ॥ ५३॥ 20 शास्त्रभिन्नं नित्य शास्त्रं बलवदिति समायाति । न च कृताकृत- सि०-नित्यादपि बहिरङ्गशास्त्रादनित्यमप्यन्तरङ्गशास्त्रं प्रसङ्गित्वमस्तु बलवत्त्वं माऽस्विति व्यभिचारशङ्कायां तन्नि- बलवत् । अस्य न्यायस्य सूचकश्च "आशीः" [३.३. १३.] 60 वत्तकोऽनुकूलस्तको नास्तीति वाच्यम् , अक्लप्ताभावकस्याभावः । इति सूत्रनिर्देश एव । तथा हि-तत्र "आशिसू'शब्दात् सौ तस्य कल्पनापेक्षया कप्ताभावकस्यैवाभावकल्पनमुचितमित्यस्त्यैव तर्कस्य । लोपे सो रुत्वे विसर्गः "पदान्ते"[२.१.६४.] इति दीर्घश्च व्यभिचारशङ्का निवर्तकत्वात् । अयमाशयः-अनित्यशास्त्रस्य हि ' प्रामतः, विसर्गश्च कृतेऽकृते च दीर्घ भवतीति कृताकृतप्रसङ्गि25 कदाचिदभावः क्लुप्त एव, यदि नित्यत्वेनाभिमतं शास्त्रं प्रवृत्तं तदा : स्वेन नित्यः, स च परमपि दीर्घ बाधित्वा प्रवर्तेत यद्ययं न्यायो तस्य प्रवृत्त्यभावात् । नित्यत्वेनाभिमतं च शास्त्रमक्लुप्ताभावकं न स्यात, सति चास्मिन न्याये पूर्वव्यवस्थितनिमित्तत्वेनान्त-65 तस्यानित्यशास्त्रे कृतेऽकृते च प्राप्तत्वादिति यस्य कदाचिदभावः : रङ्गस्वाद दीर्घ एव भवति, ततो विसर्ग कृते च दीर्घस्थासिद्ध एव तस्यैवाभावः कल्पनीयो लाघवात् , यस्य चासिद्धोऽभाव- ! प्राप्ले सौ निर्देशः सिद्ध्येत । एतापायाभावे च नित्यत्वात
स्तस्याभावकल्पने गौरवमिति लाघवानुगृहीतोऽयं तकः । न : पूर्वन्यायसहकारेण विसर्गो दुर्वार इत्यनुपपद्यमानो दीर्घ30 चानित्यशास्त्रस्य परत्वे तस्य च "स्पर्धे" [७, ४. ११९.] निर्देशोऽयं न्यायं ज्ञापयति। फलं च प्रेजुः प्रोपुरित्यादौ
इति शास्त्रेण बाधबोधनात् कृताकृतप्रसङ्गित्वरूपहेतो धितत्वमिति . यज्-वपोः परोक्षायामुसि *स्वृद् वृदाश्रयं च* इति 70 वाच्यम् , अनेनानुमानेन नित्यस्य प्रावल्यबोधने कृते तुल्यबल- न्यायात् प्रथम वृति ततो द्वित्वे पदद्वयापेक्षत्वेन बहिरङ्गं त्वाभावेन तुल्यबलयोरेकन समावेशरूपस्पर्धाभावेन "स्पर्धे" | नित्यमप्येत्वमोत्वं च प्रबाध्य एकपदाश्रयत्वेनान्तरङ्गत्वाद् दीर्घ [७.४.११९.] इति शास्त्रस्याप्राप्तेः । न च नित्यस्य बलवत्त्व- एव भवति, तत एत्वमोत्वमिति सियतीष्ट रूपमिति । अयं 35 मनुमितम्, परस्य च बलवत्त्वं "स्पर्धे" [७. ४. ११९.] चाग्रेतनेन न्यायेन बाध्यमानत्वादनित्यः ॥ ५३ ॥
इति शास्त्ररूपप्रमाणसिद्धमित्यनुमितापेक्षया श्रुतस्य बलवत्त्वेन mean कृताकृतप्रसङ्गित्वरूपहेतो धादुक्कानुमानासिद्धिरिति वाच्यम् , .
*नित्यादन्तरङ्गम् ॥ ५३॥
15 स्पर्धसिद्धयर्थ सूत्रस्यानुमानापेक्षायाः सत्त्वेन पूर्व सूत्राप्रवर्त- त० · पूर्वव्यवस्थितस्थानिकत्वरूपमन्तरङ्गत्वमादाय दीर्घस्यह
ताद्धेतोरबाधितत्वादित्यास्तां विस्तरेण । परिष्काररसिकास्त्वत्रैवं विसर्गापेक्षया बलवत्त्वं स्वीकृत्य “आशीः" [ ३. ३. १३.] 40 परिष्कुर्वन्ति-स्वविशिष्टं शास्त्रं स्वापेक्षया बलवत् , उभयत्र वैशिष्ट्यं इति निर्देशसिद्धिराश्रिता, नन्वङ्गपदेन स्थानिनिमित्तादिसकल

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206