Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
५८
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
प्रतिपादितं बृहद्वत्ता, तदेवानूदितमिह वृत्तावपि प्रसङ्गेन, तत्र निय. समासान्तराघटकत्वार्थस्य नियमस्य लाभायैक्यग्रहणमिति तेनास्य माकारश्चेत्थं प्रदर्शित:-"एकमेव यन्नित्यम्' इति, तस्य चाखण्ड- न्यायस्यानिर्णीतत्वज्ञापनासंभवः । कृते चैवं नियमे शिरःपदस्य मेव यत् पदमित्यर्थः, अखण्डपदत्वं च पदाघटितपदत्वम्, समासान्तरघटकत्वस्यापि सत्त्वेन सत्वं न भवति ।। २८ ।। 'तृ-नाथः' इत्यादेः समुदायस्य पदघटितपदत्वात् पदाघटितपद- .. इत्वाभावेन तत्र न णत्वप्रवृत्तिर्भवति । न च 'मातृभोगीण' इत्यादी
निमित्ताभावे नैमित्तिकस्यामातृपदघटितत्वेन पदाघटितत्वाभावेन णत्वं न स्यादिति
ऽप्यभावः ॥ २९॥ वाच्यम् , निमित्तिमत्पदाघटितत्वमखण्डपदत्वमिति स्वीकारेण ' सि०-लोक हि द्विविधं निमित्तकारणं दृश्यते-कार्यस्थिमातृपदस्य निमित्तिमत्त्वाभावेन भोगीनेत्यस्य केवलप्रत्ययस्य वा तिनियामकं तदनियामकं च, प्रथम यथा न्यायनये-अपेक्षापदत्वाभावेन च 'मातृभोगीन' इति समुदाये विशिष्टाभावसत्त्वेन बद्धिः, 'अयमेकः, अयमेकः' इति पूर्वमपेक्षाबद्धिर्जायते. ततो 10 णत्वसिद्धी बाधकाभावात् , निमित्तं रेफ-षकारी निमित्ती नकार द्वित्वसंख्योत्पत्तिः, ततोऽपेक्षाबुद्धिनाशः, ततो द्विवनाश इति इति पारिभाषिकोऽर्थः । न च सुपर्वणे यादी निमित्तिमत्पदं तु पर्व- हिमोऽभ्यपेयते नैयायिकैः, तत्र अपेक्षाबंदिरेव द्वित्योत्प-30 निति, तद्धटितत्वेन णत्वं न स्यादिति वाच्यम् , निमित्तानधि
तेनिमित्तमिति निमित्तभूतापेक्षाबुद्धिनाशान्नैमित्तिकस्य द्विल्वकरणनिमित्तमत्पदाघटितत्वमित्यखण्डपदत्वस्य परिष्कृतलक्षणखी
स्थापि नाश इति कार्यस्थिति नियामक निमित्तकारणमिति कारात्, अत्र च पर्वन्नित्यस्य निमित्तानधिकरणत्वाभावेनाखण्ड
गम्यते । यथा वा वेदान्तनये प्रारब्धस्य कर्मणो विक्षेपस्थि15 पदत्वाक्षतेर्दोवाभावात् । न च गन्धर्वस्य गान -गन्धर्वगानमित्यादौ *गति-कारक-डस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्विभ
तिनियामकत्वम् , कर्म हि द्विविधं-सञ्चितं प्रारब्धं च, यत् क्त्यत्पत्तः प्रागेव समासः इति न्यायेन गानेत्यस्य पदावाभावेन. फलप्रदानन्मुिखता न गत तत् प्रथमम्, यश्च फलप्रदानोन्म-55 समुदाये निमित्तानधिकरणनिमित्तिमत्पदाभावरूपविशिष्टाभावस
खतां गतं तद् द्वितीयम् , तत्र प्रथमस्य तस्वसाक्षात्कारेण त्वेनाखण्डपदत्वाक्षतेर्णत्वमापयेतेति वाच्यम, पदशब्देन पदत्व
[ब्रह्मसाक्षात्कारेण] नाशः, "क्षीयन्ते चास्य कर्माणि तस्मिन् 20 योग्यस्यार्थवतो ग्रहणेनार्थवत्त्वस्य च तत्रागानशब्दे? सत्त्वेन दृष्टे परावरे ॥" [मुण्डको० २.२.८.] इति श्रुतेः । द्विती
निमित्तानधिकरणनिमित्तिमत्पदाभावरूपस्याखण्डपदत्वस्य तत्रा- यस्य [प्रारब्धस्य ] कर्मणस्तु भोगादेव क्षयः, "नाभुक्तं भावेन दोषाभावात् । किञ्चेशस्थले विभक्तीतरानपेक्षया लोकेऽर्थ- क्षीयते कर्म कल्पकोटिशतैरपि ॥” इति वचनात्, तत् कर्म 60 विषयकबोधजनकत्वं पदत्वमिति परिष्कारस्यादरादपि न दोषः, यावदस्ति तावद् भोगात्मकः संसारः, तन्नाशे च संसारनाश
गानेत्यस्य तादृशपदत्वस्याक्षतेः । ननु सर्वनरेणेत्यादी सर्वशब्द. । इति संसारनिमित्तस्य प्रारब्धकर्मणो नैमित्तिकस्य संसारस्य 25 घटकरेफोत्तरत्वेन नरघटकन कारस्यापि णत्वं स्यात् निमित्तानधि- स्थितिनियामकत्वम्, इति वेदान्तिनां प्रक्रिया । कार्यस्थित्य
करणनिमित्तिमत्पदाघटितत्वस्याभाव इति च कथने च तदुत्तरविभ. नियामकं च दण्डादि, तन्नाशेऽपि घटनाशादर्शनात्, तथा च क्तिनकारस्यापि णत्वं न स्यादि चेत् ? 'रषवर्णात्' इत्यत्र वैशिष्टयं द्विधाऽपि निमित्तनैमित्तिकभावस्य दर्शनाद व्याकरणशास्त्रे नि-65 पञ्चम्यर्थः, रेफ-षकार-ऋकारान्यतमविशिष्टस्य नस्य णत्वमित्यर्थः - मित्सनैमित्तिकयोः को नियम इत्याशङ्कायामयं न्यायः प्रवर्तते ।
सूत्रस्य, वैशिष्टयं च खोत्तरत्व-स्वाघटितपदाघटकत्वोभयसम्ब. निमित्तस्य-समवाय्यसमवायिकारणभिन्नकारणस्य, अभावे30न्धेन, एकपदग्रहणं चात्रैवार्थे तात्पर्य ग्राहकम् । सर्वनरेणेत्यत्र नाशे सति, नैमित्तिकस्य-निमित्तमाश्रित्य जातस्य कार्यस्यापि,
नरघटकनकारे रेफवैशिष्टयं नास्ति, स्वोत्तरत्वसत्त्वेऽपि वाघटि अभावः-असत्वमिति न्यायाऽर्थः । तथा च व्याकरणे निमित्ततपदाघटकत्वरूपद्वितीयसम्बन्धाभावात् । तत्रैव विभक्तिनकारे कारणनाशे तन्निमित्तकस्य कार्यस्यापि नाशो भवतीत्याधीयते 70 नरघटकरेफवैशिष्टयमस्ति, स्वोत्तरत्व-स्वाघटितपदाघटकल्योभय- · इति भावः, यथा-बिम्बशब्दालताविशेषनामत्वविवक्षायां
सम्बन्धसत्त्वात् , इति तस्य णत्वसिद्धिरित्यलं बहुतरक्षोदेन । गौरादित्वान्ठीप्रत्यये सति "अस्य डयां".४.८६.1 35 "शिरोऽधसः पदे समासैक्ये' [२. ३. ४.] इति सूत्रे ऐक्य- इति बिम्बाकारलुकि च-'बिम्बी' इति रूपं भवति, ततो ग्रहणेनास्यानिर्णीतत्वं यदुक्तं प्राचीनैस्तद्वृत्तौ प्रत्युक्तमेव, तत्रायमपि विम्ब्याः फलमित्यर्थे हेमादित्वादनि “फले" [६. २. ५८.] हेतः-'समासे' इत्येतावता एकस्मिन् समासे इत्येतस्यार्थस्य ला- इति सत्रेण फलार्थप्रत्ययस्यानो लपि "ध्यादे भेऽपि परमशिरसः पदमित्यर्थे परमशिरः पदमित्यादी सत्त्ववारणा- पस्तद्धितलुक्यगौणीसूच्योः " [२.४.९५.1 इति डीनिवृत्ती
सम्भवः, अस्ति हि शिरःशब्दस्य पदशब्दस्य चैकस्मिन्नेव षष्टी- “अस्य डयां लुक्" [२. ४. ८६.] इति की निमित्तकालुकोऽपि 40 तत्पुरुषसमासे सत्त्वम् । तथा चै कस्मिन्नेव समासे इत्यर्थस्य | निवृत्त्या अकारस्य स्थितिर्भवतीति 'बिम्बम्' इति रूपं भवति ।

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206