Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 84
________________ ६४ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । तथा चैतळ्यायासत्वे साफल्यमनुपलभमानो बहुचचननिर्देश | लभ्यते, नैवमयम् , यत्र पूर्व दृष्टस्तदन्यत्रानुपलभ्यमानत्वादि- 40 एतच्यायं सूचयति । अस्य च ज्ञापकसिद्धत्वेनासार्वत्रिकत्वात् | त्यवयवत्वमेव । तथा च 'कित्' 'कित्' इत्यादिषु बहुवी हिसमा"आपो डितां ये-यास-यामू-याम्" [१.४.१७.] इत्यत्र | सोऽपि स्वरसत एवोपपद्यते, अन्यथा [अनवयवत्वे ककार इत् भाप इव डापोऽपि ग्रहणेन मालायै इत्यत्रेव "ताभ्यां वाप् | यस्य स कित् , उकार इत् यस्य स डिन्त् इत्यादिष्वषयवार्थकB डित्" [२. ४.१५.] इति डापि 'सीमायै' इत्यादावपि भवति | षष्ट्यर्थे बहुव्रीहिसमासो न स्यात् , तदर्थमनेकक्लिष्टकल्पनाऽपे'मैं' इत्यादिरादेशः, अन्यथा एकानुबन्धकस्यापो ग्रहणे डापो क्षया अवयवत्वस्वीकार एव लापवादिति । एवं चानुबन्धकृत-45 ग्रहण न स्यादिति 'सीमायै' इत्याद्यसिद्धिरेव स्यादिति ॥३३॥ मनेकप्रत्ययादीनामसरूपत्वमनेकस्वरत्वमनेकवर्णत्वं च प्राप्तम् , morninrrrrrrrrrrrrrrr धात्वादीनां चानेकस्वरत्वं प्राप्तम् , तथानिष्टमिति तद्वारणाया*एकानुबन्धकग्रहणे न द्यनुबन्धकस्य ॥ ३३ ॥ चायन विशिष्य किमपि वचनमुपन्यस्त, परन्तु तदाचारादयं स०---अत्र संख्याविशेषो न विवक्षितः, तथा च व्यनुबन्ध न्यायः सूचित इति स इहोपन्यस्तः । तस्यायमर्थः10 केत्यत्र द्वित्वस्यानेकत्वोपलक्षकत्वमित्यावेदितं वृत्ती । पाणिनीये अनुबन्धाः-इत्संज्ञका वर्णाः, तैः कृतानि-तन्निमित्तकानि, 50 च तदनुबन्धकग्रहणे नातदनुबन्धकस्य इत्येवंरूपेणायं न्यायः असारूप्यं चानेकस्वरत्वं चानेकवर्णत्वं चेत्येतानि न भवन्तीति । पठितः । तदर्थश्च तन्मात्रानुबन्धग्रहणे स चान्यश्चानुबन्धो यत्र असारूप्यं-सारूप्यभिन्नत्वम्, सारूप्यं च-संक्षेपेण] स्वतद्रहणं नेति, अत्र च नान्यानुबन्धकृतसंख्यासाभ्यमादाय घटकयावद्वर्णघटितत्वम्, यथा-डप्रत्ययस्यासरूपोऽणप्रत्ययः, दोषः । युक्तं चैवमेव न्यायम्वरूपस्वीकरणम् , प्रकृतन्यायम्वरूपे तथा हि-स्वं-उप्रत्ययः, तहटकः-डकारोऽकारश्च, तटितत्वमण15 हि एकानुबन्धग्रहणे यनुबन्धकस्याग्रहणसाधनेऽपि द्यनुबन्धस्य प्रत्ययस्य नास्तीत्यसरूपत्वं तयोः परस्परमस्ति । तथा चास्मिन् 55 ग्रहणे त्र्यनुबन्धस्य ग्रहणं न वारितं स्यात् प्रकृतन्यायाविषय न्याये स्वीकृते तयोः सरूपत्वमेव भवतीत्यनयोर्विषये त्वात्, तथा च क्यको ग्रहणे क्योऽपि ग्रहणं स्यात् । किञ्च "असरूपोऽपादे पोत्सर्गः प्राक् क्तेः" [५. १. १६] इत्यस्य 'य-यक्-क्यानाम्' एकानुबन्धत्वसाम्यात् परस्पर ग्रहणापत्तिः, प्रवृत्त्यभावान्नित्यमेव उनाण बाध्यते, तथा च 'गोद' इत्यत्र तद्वारणाय तदनुबन्धकम् * इत्यादि न्यायस्वरूपं स्वीकार्यमेव ।। "आतो डोऽह्वा-वा-मः"[५.१.७६.] इति टु एव भवति, 20 यलो भिन्नानुबन्धत्वेऽपि यक्-क्ययोस्त्वेकानुबन्धत्वमेवेति तयोः परस्परं ग्रहणवारणमनेन न्यायेन दुरुपपादम् । अत एव । न तु "कर्मणोऽण" [५.१.७२.] इत्यण, अन्यथा 60 | गोदाय इत्यनिष्ट रूपं स्यात् । अयं भावः--अपवादप्रत्ययेएकानुबन्धग्रहणे सम्भवतीत्यादि प्रकृतन्यायव्याख्यानं भाष्य नोत्सर्गप्रत्ययस्यैकान्तेन बाधे प्राप्ते " असरूपोऽवादे घोत्सर्गः कृताऽनादृतमित्यास्तां विस्तरः ॥ ३३ ॥ प्राक क्तेः" [५. १. १६.] इति सूत्रं तद्वारणाय कृतम् । *नानुबन्धकृतान्यसारूप्या-ऽनेक- | अस्यार्थः-" आ तुमोऽत्यादिः कृत्" [५. १.१.] इत्यतः 25 स्वरत्वा-ऽनेकवर्णत्वानि* ॥ ३४॥ प्रारब्धे कृत्प्रत्ययाधिकारे क्तेः प्राग ये प्रत्यया वक्ष्यन्ते तेष्वप-65 वादप्रत्ययेनोत्सर्गप्रत्ययो नैकान्तेन बाध्यते, किन्तु विकल्पेनोसि०-अनुबन्धसम्बन्धिविचारस्य प्रकृतत्वात् तद्विषयम भावपि भवत एव, यदि तयोः परस्परमसारूप्यं स्यादिति; परमपि न्यायमवसरमासत्वाद् व्याख्यातुमयं न्याय उपन्यस्तः। यदि पुनरुत्सर्गप्रत्ययोऽपवादप्रत्ययेन सदृशरूपः स्यात् तदा तत्रानुबन्धेषु पक्षद्वयं दृश्यते अनुबन्धा बोधकानवयवा | सोऽपवादप्रत्ययेन बाध्यत एवेति सामर्थ्याल्लभ्यते। इह च इत्येकः पक्षः, अनुबन्धा बोधकावयवा इति द्वितीयः पक्षः। 30 अवयवस्य समवायसम्बन्धेन सम्बद्धत्वात् तन्त्रापि [बोध्येऽपि] "कर्मणोऽण" [५. १. ७२.] इत्युत्सर्गशास्त्रम्, "आतो 70 समुपलभ्यमानत्वमावश्यकं स्यात्, न चैवं दृश्यते, शास्त्रेऽनु | डोऽह्वा-वा-मः" [५. १. ७६.] इति चापवादशास्त्रम्, बन्धाः सन्तोऽपि लक्ष्ये मोपलभ्यन्ते, अतश्च अनवयवा एवेति तयोश्च कृदधिकारस्थत्वम्, ततश्चानुबन्धकृतं तयोरसदृशत्वं प्रथमपक्षाशयः। अत्र पसे बहूनां दोषाणां सत्त्वेन द्वितीयः यद्यप्यस्ति तथाप्येतेन न्यायेनानुबन्धकृतस्यासरूपत्वस्याभावात् पक्ष एवं समाश्रीयते, तत्पक्षवादिनामयमाशयः-शास्त्रे बोधके सरूपयोश्चात्र बाध्यबाधकभावाभावाड़ एव भवति, न 35 'सन्' इत्यादिपदे तस्य समुपलभ्यमानत्वेन लक्ष्ये समुपलभ्य त्वणिति । अत्रांशे ज्ञापकं तु “कृ-वृषि-मृजि-शंसि-गुहि-दुहि-75 मानत्वाभावेऽपि तस्य बोध्यावयवत्वं माऽस्तु, बोधक सन्'- | जपो वा" [५. १. ४२.1 इत्यनेन क्यपो विकल्पेन विधापदावयवत्वं केन वार्यताम् ? यो य एकजातीयसम्बन्धेन | नम्, तद्धि पक्षे "ऋवर्ण-व्यञ्जनाद घ्यण"५. १. १८.] पत्रोपलब्धः सन्नन्यत्र नोपलभ्यते स तस्यावयव एव, अन- इति सूत्रविहितो ध्यणपि यथा स्यादित्येवमर्थम्, एतल्यायावयवो हि काकादिरेकजातीय संयोग सम्बन्धेन गृहवृक्षादिपूप- | भावे चानुबन्धकृतासारूप्येण "असरूपोऽपवादे वोत्सर्गः

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206