Book Title: Nyayasamucchaya
Author(s): Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 81
________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । च्छेदककोटौ प्रवेशे नित्यद्विवचनान्तत्वप्रयोगोपपत्तिः "ताभ्यां भावस्य सिद्धत्वात् । नन्वेक्मेन्या अपत्यम् 'ऐनेयः' इत्यादिसन्नियोगशिष्टो ङीप् च” इति प्रयोगानुपपत्तिश्च; लक्षणया तथा प्रयोगाः कथमिति चेत् ? स्थानिवद्भावेनैव सिद्धत्वात् । अयमाबोधनसम्भवेऽपि सामान्यतो द्वित्वत्वेन द्वित्वप्रवेशेऽनभीप्सित- शयः -- तत्रेकारपि तस्य स्थानिवद्भावेने कारबुद्धया तदपायाभावाद्वित्ववतामपि बोधप्रसङ्गः, तत्तद्वित्वत्वेन द्वित्वप्रवेशे तु विवक्षि- नकारस्य स्थितिर्भविष्यति । न च "स्वरस्य परे प्राविधौ” [ ७. छतानां तावतां द्वित्वानां ज्ञानं दुर्लभं स्यादिति चेत् ? सत्यम् - ४. ११०.) इति सूत्रेणैवात्र स्थानिवद्भावो विधेयः, स च प्रात्र- 45 वस्तुतो द्वित्वविशिष्टस्य सन्नियोगशिष्टत्वेन बोधकमिति तदर्थात् र्त्तिनि कस्मिंश्चिद् विधौ कर्तव्ये भवति, न चात्र कश्चित् प्राग्विधिः एतेन " सन्नियोगशिष्टपदं द्वित्वविशिष्टसन्नियोगशिष्टत्वावच्छिन्न- कर्तव्य इति कथं स्यानिवद्भाव इति शङ्कयम्, यतः प्राविधाविबोधकमित्ययुक्तमेव, 'ताभ्यां सन्नियोगशिष्टो ङीप् च' इति त्यत्र विधिशब्दो भावसाधनः, विधानं - विधिर्भावः सत्ता, प्राचो दीक्षितोक्त्या द्वित्वस्य सन्नियोगशिष्टपदप्रवृत्तिनिमित्तकोटावप्रवे- | विधौ सत्तायां कर्तव्यायामित्यर्थे, प्राचो नकारस्य सत्ताऽत्र कर्त10 शात्” इति कैश्चिदुक्तं, तत् परास्तम् उभयात्मकाच यावन्तो व्येति तत्प्रवृत्तौ बाधकाभावः । वस्तुतस्तु विधीयते विधिरिति 50 सन्नियोगशिष्टास्तेषां बहुत्वाद् बहुवचनान्तत्वोपपत्तिः । अत एव कर्मसाधनविधिशब्दस्वीकारेऽपि दोषाभावः अत्र नादेशस्यानेन एकशेषेण न निर्वाहः, प्रत्यर्थशब्दनिवेश इति पक्षे हि तदारम्भा - न्यायेन निवृत्तिरूपे कार्ये कर्त्तव्ये स्थानिवद्भावप्रवृत्त्याश्रयणात् । दिति । यत्तु - अष्टाध्याय्यां [ हैमशब्दानुशासनरीत्या सप्ताध्याय्यां] केचित् तु णौ परे " जातिश्चणि तद्धितय खरे” [३.२.५१.] यावन्तः सन्नियोगशिष्टास्तेषां सर्वेषामेकशेषकरणेनावशिष्टाभाव इति सूत्रेण पुंवद्भावविधानेनास्य न्यायस्यानित्यत्वं ख्यापयन्ति, 15 एवेति केचिदाहुः, तन्न - तावतां सन्नियोग शिष्टानामस्माकमेकशेष तेषामयमाशयः पुंवद्भावविधानस्यैतत्फलं यत् 'एनीमाचष्टे 55 इत्यर्थे णौ, अनेन पुंवद्भावे एतयतीति रूपं यथा स्यात्, तच विनाऽपि पुंवद्भावं णौ परतः " त्र्यन्यखरादेः” [ ७. ४. ४३.] इत्यनेनान्त्यस्वरादेर्लुकि ईकारनिवृत्तौ तत्सन्नियोगशिष्टस्य नकारस्यापि निवृत्त्या सिद्धमेव स्यात् इति पुंवत्त्वविधानं व्यर्थ सदस्य न्यायस्यानित्यतां ज्ञापयतीति । न च पट्टीमाचष्टे पदयतीत्यादि - 60 सिद्धिस्तत्फलमिति वाच्यम्, तत्रापि ईकारनिवृत्तौ तन्निमित्तकस्य वकारस्यापि निमित्तापाये * इति न्यायेन निवृत्तौ पुनरप्यन्त्यस्वरादिलोपे रूपसिद्धिसंभवात् । न च लक्ष्ये लक्षणं सकृदेव प्रवर्तते इति न्यायेन पुनरन्त्यस्वरादिलोपाप्राप्तिरिति वाच्यम्, विकारकृतभेदेन लक्ष्यभेदस्याश्रयणात् । अत्रोच्यते-दरदोऽपत्यं 65 स्त्रीत्यर्थे “पुरु-मगध कलिङ्ग-सूरमसद्विस्वरादण् [ ६. १. ११६.] इत्यणि तस्य दिसंज्ञायां "रजणोऽप्राच्यभर्गादेः " [ ६. १. १२३. ] इति लुपि ‘दरद्' इति, तामाचष्टे इत्यर्थे णौ पुंवद्भावेन | दारदयतीति रूपमिष्टं तदर्थं पुंवद्भावविधानस्यावश्यकत्वात्, ततश्च न तेनास्य न्यायस्यानित्यत्वं ज्ञापयितुं शक्यत इति नित्य 70 । प्रवृत्तिकाले ज्ञानासम्भवात्, आचार्याणां तज्ज्ञानसम्भवेऽप्यस्मदुद्देशेन तेषां शास्त्रप्रवृत्तेः अस्माकं तज्ज्ञानस्य तदानीमसत्त्वेन वाक्यार्थबोधविलयप्रसङ्गात् । कथञ्चित् तत्सम्भवेऽपि च तावता मेकशेषकरणेन गौरवापाताच्च । ननु स्वीकृतेऽप्यस्मिन्याये पञ्चे20 न्द्राण्यो देवता अस्येत्यर्थे "देवता" [ ६. २. १०१ ] इत्यणि तस्य "द्विगोरनपत्ये० " [ ६.१.२४ ] इति लुपि "ड्या देगणस्य०" [ २.४.९५ ] इति ङीनिवृत्तावानस्यापि निवृत्ति रित्यभ्युपगम्यमाने पञ्चेन्द्रशब्दः स्वरान्तो न स्यात् इन्द्रशब्दाकारेण सह जातस्यानो दीर्घस्य आनुशब्दनिवृत्तिकाले आनुशब्दा25 कारत्वेनैव ग्रहणात् तन्निवृत्तौ पञ्चेन्द्रशब्दस्य व्यञ्जनान्तत्वापत्ति रिति चेत् ? न-आन्कृतस्य विशेषस्यैवापहारे स्वाभाविकस्याका रस्य स्थितौ बाधकाभावात्, अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते* इति तन्त्रान्तरीयन्यायेनान्तरङ्गदीर्धनिमित्तविनाशकलुकः प्राबल्यबोधनात् पूर्वं दीर्घाप्रवृत्तेर्वा । नन्वेवमपि पञ्च30 भिरेनीभिः क्रीतः 'पञ्चैतः' इत्यत्र क्रीतार्थकप्रत्ययस्य "द्विगोरनपत्ये॰” [ ६. १. २४. ] इति लुपि "यादेगगस्य ० " [२. | एवायं न्याय इति ॥ ३० ॥ ४. ९५. ] इति ढ्यो लुपि नकारस्यापायेऽपे तकारश्रवणं न स्यात्, देवदत्तहन्तृहतन्यायादिति चेत् ? न-अन्यतरापाये सम्भा विते सति उभयोरनुत्पत्तिरित्यर्थ स्वीकारेणादोषात् अग्रिमन्या35 येनास्यापोद्यमानत्वेनानित्यत्वमिति प्राचीना आहुः, तदनुसारमेव * वृत्तौ तदाश्रित्यैनेयादिप्रयोगाणां सिद्धिरिति प्रतिपादितम् । वस्तु | तस्तु न तेन न्यायेनास्यानित्यत्वं ख्यापयितुं शक्यते, तेन गौणस्य निवृत्तौ प्रधानस्यानिवृत्तिरेव विधीयते, तदंशे चास्य । न्यायस्य बाध एतावदेव बोधयितुं शक्यते, अनित्यत्वे च सति 40 तस्य न्यायस्यावश्यकतैव न स्यात्, अनित्यत्वेनैव प्रधाननिरृत्त्य ६१ * नान्वाचीयमान निवृत्तौ प्रधानस्य || ३१ ॥ सि० - पूर्वन्यायेन सामान्यतः सन्नियोगशिष्टयोर्मध्येऽन्यतरस्य निवृत्तावपरस्यापि निवृत्तिरिति बोधितम्, तत्र निवृत्तिश्च 75 द्विधा भूत्वा निवर्तनं मूलतोऽप्यभवनं चेति तत्रैव न्याये प्रतिपादितम् । तत्रान्याचीयमानस्यापि सन्नियोगशिष्टत्वेन तनिवृत्तौ प्रधानस्यापि निवृत्तिः प्राप्तेति तद्वारणायायं न्याय: समाश्रीयते । एकस्यानुषङ्गिकत्वेनान्वयोऽन्वाचयः, यथा - भिक्षामट

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206