________________
चतुर्थोऽवसरः
भ. उद्धत पन्त (3टी ?) वस्तुमोन। १३५ने ઢાંકી દે છે, તેમ એક દાન જ જીવોના સર્વ દોષોના समूडने ढisी. हे छ. ॥ ७ ॥ शीलं कुलं कुशलतां च कलाकलापे शौचं शुचीनि चरितानि तथाऽपराणि । विश्राणनं तनुमतां नयति प्रकाशं वस्तूनि रोचिरिव चण्डरुचेः प्रचण्डम् ॥ ८ ॥
शील, हुण, जामीन। समूहमां दुशणता, पवित्रता तथा अन्य पवित्र माय२५.... वोन। मा બધા ગુણો દાનથી પ્રસિદ્ધ થાય છે. જેમ કે સૂર્યના પ્રચંડ ठि२५था वस्तुमो प्रसिद्ध थाय छे. ॥ ८ ॥ समग्रसद्गुणग्रामग्रामणीरिव गण्यते । निर्गुणोऽपि जनैर्दाता चिन्तामणिरिवोपलः ॥ ९ ॥
દાતા નિર્ગુણ હોય, તો પણ લોકો તેને ચિંતામણિ રત્નની જેમ સર્વ સદ્ગણોના સમૂહમાં અગ્રેસર જેવા गरी छे. ॥ ८ ॥ कान्ता नितान्तकुपिता निजवल्लभाय यावल्लभेत शुभदुर्लभभूषणादि । तावत् प्रसीदति निषीदति सन्निधाने दानं प्रसाधनविधाविह सिद्धतन्त्रम् ॥ १० ॥