________________
अनुयोगचन्द्रिका टीका. मू० २
इदमत्राबधेयम्-श्रुतज्ञानमेव हि वाचनादिना साक्षात् प्रवर्तकं च अन्यानि तु यद्यपि पदार्थानां स्वरूपमववोध्यन्ति, तथापि श्रुतज्ञानमाश्रित्य साक्षात् प्रवर्त्तयितुं निवर्तयितु वा न समर्थानि, तस्मादिह तेषां नाधिकार इति । उक्तमेवार्थ विशदयन्नाह-णो उहिस्मंति' इत्यादि । नो उद्दिश्यन्ते शिष्येभ्यो नोपदिश्यन्ते । नो समुद्दिश् न्ते- एतानि स्थिरपरिचितान कुरु इत्येवंरूपण एतानि चत्वारि ज्ञानानि गुरुमिः शिष्ान् प्रति नोपदिश् न्ते, अत एव एतानि नो अनुज्ञाप्यन्ते-'एतानि सम्म गवधारय, अन्य श्वापि अध्यापर' इत्येवं रूपेण एतानि शिष्यान् प्रति नानुमोद्यन्ते ।
अथा-आभिन्बिोधिज्ञानम्. अवधीनि च ज्ञागनि स्थाप्यानि गुर्वनधीनत्वेनी देशाद्यविषयाणि, अतः स्थापनीयानि-अव्याख्येयानि । श्रुतज्ञानं तु साक्षात् प्रवर्तक होना हैं। ५ द्यपि अन्य ज्ञान भी पदार्थों के स्वरूप का बोध कराते हैं, परन्तु वे श्रुतज्ञान का आश्रय लिये विना अपने विषयभूत हेयोपादेय विषय से न साक्षात् हप में निवर्तक होते हैं, और न उसमें प्रवर्तक होते हैं । इसलिये उन ज्ञानों का यहां उश समुश आदि में विचार नहीं दिया गया है। इसी अर्थ को सूत्रपार विशद रूप से विवेचन करने के लिये कहते हैं कि (णो उदिसंति णो समुरिसंति) ये चार ज्ञान गुरुजनों द्वाग शिप्यों के लिये उपदिष्ट नहीं होते हैं और न गुरूजन उसे ऐसा कहते हैं। कि तुम इनका स्थिररूप से परिचय वरों (णो अणुण्ण विनंति) इन्हें अच्छी तरह से निश्चित कर हृदग में धारण करो तथा दूसरों को भी इन्हें पढाओ अथवा-ये आभिनिबोधिक और अवधि आदि ज्ञान स्थाप्य है-गुरुजनों के ये आधीन नहीं हैं इस कारण उद्देश आदि विषयभृत नहीं हैं इसलिये स्थापनीय વિષયભૂત પદાર્થોમાં સાક્ષાત પ્રવર્તક અને નિવર્નાક હોય છે. જો કે અન્ય જ્ઞાન પણ પદાર્થોના સ્વરૂપને બોધ કરાવે છે ખરાં, પરંતુ તેઓ શુતજ્ઞાનને આધાર લીધા વિના પિતાના વિષયભૂત હેયોપાદેય વિષયથી સાક્ષાત રૂપે નિવત્ત પણ હોતાં નથી. અને તેમાં પ્રવર્તાક પણ હે તાં નથી. તેથી તે જ્ઞાનેને અહીં ઉદેશ સમુદેશ આદિમાં વિચાર કરવામાં આવ્યું નથી. એજ વિષયનું વિશદરૂપ વિવેચન કરવા નિમિત્તે સૂત્રકાર કહે છે કે
(णो उद्दिसति णो समुहिति) ते या२ शान शुरुनः दा शिष्याने ઉપઢિષ્ટ થતાં નથી, અને ગુરુજન તેમને એવું પણ કહેતા નથી કે તમે તેમનો स्थि२ ३पे पश्यिय ४२।, (णो अणुण्णविज्जति) तभने सादी त य ७५.न હૃદયમાં ધારણ કરે તથા અન્યને પણ તેનું અધ્યયન કરો. અથવા-આભિનિબોધક, અવધિજ્ઞાન અને કેવળજ્ઞાન સ્થાય છે, તે ચાર જ્ઞાને ગુરૂજનને