Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ४ मण्डलायामादि वृद्धिहानिनिरूपणम् ३३ य जोयणसयसहस्साई पण्णरस जोयसहस्साई एगं च पणवीसं जोयणसयं परिक्खेवणं त्रीणि योजनशतसहस्राणि पंचदश योजनसहस्राणि पंचविंशत्यधिक मेकं योजनशतं परिक्षेपेण प्रज्ञसम् अयमर्थः-नवनवति योजनसहस्त्राणि षट् चैकपंचाशानि योजनशतानि नवचैक षष्ठिभागान् योजनस्याभ्यन्तरतृतीयमंडलमायामविष्कंभेण भवति तत्रोपपत्तिश्चैवं पूर्वमंडलायामविष्कंभे ९९६४५ योजन ३५ इत्यारके एतन्मंडलवृद्धौ पंचयोजन प्रक्षिप्ताया यथोक्तप्रमाणं भवति इति । अत्रोक्तातिरिक्त मंडलायामविष्कंभादि परिज्ञानाय लाघवादतिदेशमाह-एवमि. त्यादि, ‘एवं खलु' एवमुक्तेन मंडलत्रयप्रदर्शितप्रकारेण 'एएणं उवाएण' एते नोपायेन 'णिक्खममाणे सूरिए' निष्क्रामयमानः सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् मण्डलात् 'तयाणंतरं मंडलं उवसंकममाणे उवसंक्रममाणे' उपसंक्रामन्२ गच्छन् गच्छन् 'पंच पंचजायणाई' पंच पंच योजनानि 'पणतीसं च एगसद्विभाए जोयणस्स' पंच त्रिंशञ्चैकपष्ठिभागान् आयाम विखंभेणं' हे गौतम ! आभ्यन्तर तृतीय सूर्यमण्डल का आयाम विष्कम्भ ९९६५१ योजन का है और एक योजन के ६१ भागों में से ९ भागप्रमाण है तथा 'तिष्णि य जोयणसयमहस्साई पण्णरस जोयणसहस्साइं एगं च पणवीसं जोयण सय परिक्खेवेणं' तथा इसकी परिधिका प्रमाण ३ लाख १५ हजार १ सौ २५ योजन का है जब पूर्वमण्डलायाम विष्कम्भ प्रमाण-९९६४५३५ में इस मण्डलकी वृद्धि में ५-, जोड दिये जाते हैं तो पूर्वोक्त प्रमाण आ जाता है। अब यहां उक्त से अतिरिक्त मंडलों के आयाम विष्कम्भ आदि के परिज्ञान निमित्त अतिदेश वाक्य का कथन करते हुए सूत्रकार कहते हैं-'एवं एएणं उवाएणं णिक्खममाणे मूरिए तयाणंतराओ मंडलाओ तयाणतर मंडलं उवसंकममाणे२' इस तरह मंडल त्रय के सम्बन्ध में प्रदर्शितरीति के अनुसार उपाय से निकलता हुआ सूर्य तदनन्तर मंडल पर जाते जाते पांच पांच योजन और एक योजन के ६१ भागों में से ३५ भाग प्रमाणकी एक एक मंडल पर विष्कम्भ की वृद्धिको હે ગૌતમ ! આત્યંતર તૃતીય સૂર્યમંડળના આયામ વિધ્વંભ ૯૯ ૨૫૧ પેજન જેટલા છે भने ४ योनिन। ६१ मागोमाथी ८ मा प्रभाए छ, तभ०४ 'तिण्णिय जोयणसयसहस्साइं पण्णरस जोयणसहस्साई एगंच पणवीसं जोयणसयं परिक्खेवेणं' तेम सानी પરિધિકાનું પ્રમાણ ૩ લાખ ૧૫ હજાર ૧ સૌ ૨૫ યોજન જેટલું છે. જ્યારે પૂર્વ મંડળના આયામ અને વિષ્કનું પ્રમાણ ૯૯૬૪૫ માં આ મંડળની વૃદ્ધિમાં પર જેડ વામાં આવે છે, ત્યારે પૂર્વોક્ત પ્રમાણુ આવી જાય છે. હવે અહીં ઉક્તાતિરિક્ત મંડળના આયામ વિખંભાદિના પરિજ્ઞાન નિમિત્તે અતિદેશ વાયનું કથન કરતાં સૂત્રકાર કહે છે, ‘एवं एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मडलाओ तयाणंतर मंडलं उवसकममाणे २०' २॥ प्रमाणे भ30 जयना समयमा प्रशित शत भुण पायथी નીકળતે સૂર્ય તદનંતર મંડળથી પરે જતાં જતાં પાંચ-પાંચ જન અને એક જનના
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર