Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ४ मण्डलायामादि वृद्धिहानिनिरूपणम् ३१ शतानीत्यर्यः, पणतीसं च एगसहिभाए जोयणस्स आयामविक्खंभेणं' पंचत्रिंशच्चैकपष्ठिभागान् योजनस्यायामविष्कंभाभ्यां भवति 'तिण्णि जोयणसयसहस्साइं एगं सत्तुत्तरं जोयणसयं परि.
खेवेणं पबत्ते' त्रीणि योजनशतसहस्राणि पंचदशच योजनसहस्राणि एकं सप्तोत्तरं योजनशतं परिक्षेपेण प्रज्ञप्तं कथितम्, अयं भाव:-द्वितीयं सूर्यमंडलमायाविष्कंभाभ्यां नवनवति योजन सहस्राणि षट् च योजनशतानि पंचचत्वारिंशदधिकानि पंचत्रिंशच्चैकपष्ठिभागान् योजनस्य ९९६४५६७ भवति, तद्यथा एकतोपि सूर्यमंडल सर्वाभ्यन्तरानन्तरं सर्वाभ्यन्तरमंडलगतान् अष्ट चत्वारिंशत् संख्यकान् एकषष्ठिभागान् द्वे च योजने अपान्तराले परित्यज्य स्थितम् अपरतोपि ततः पंच योजनानि पंचत्रिंशच्चैकषष्ठिभागा योजनस्य पूर्वमंडलविष्कभादस्य मंडलस्य विष्कंभे वर्द्धन्ते । तथा अस्य सर्वाभ्यन्तरानन्तरं द्वितीयसूर्यम डलस्य परिक्षेपः त्रीणि योजनशतसहस्राणि पंचदशसहस्राणि सप्ताधिकमेकं च शतं योजनानां भवति, तद्यथा पूर्व मंडलादस्य द्वितीयमंडलस्य विष्कंभे पंचयोजनानि पंचत्रिंशचैकषष्ठिभागा योजनस्य ९९६४५३५ योजन का है 'तिणिजोयणसहस्साइं पण्णरस य जोयणसहस्साई एगसत्तुत्तरं जोयणसयं परिक्खेवेणं पन्नत्ते' और इसकी परिधिका प्रमाण ३ लाख १५ हजार १०७ योजन का है ' तात्पर्य इसकथनका ऐसा है- द्वितीय सूर्यमंडल आयामऔर विष्कम्भकी अपेक्षासे ९९६४५३० योजन का है-ऐसा जोड कहा गया है, सो वह द्वितीय सूर्यमंडल-एक तरफ सर्वाभ्यन्तर 'मण्डलगत ४८ भागों को एवं अपान्तरालके दों योजनों को छोडकर स्थित है दूसरी तरफ पांच योजन और एक योजन के ६१ भागों मे से ३५ भाग पूर्व मण्डल विष्कम्भ में से-इस मण्डल के विष्कम्भ में बढ जाते हैं तथा इस सर्वाभ्यन्तरानन्तर द्वितीय सूर्य मण्डल का परिक्षेप ३ लाख १५ हजार १०७ योजन का इस प्रकार से होता है-पूर्व मण्डल से द्वितीय मण्डल के विष्कम्भ में पांच योजन और १ योजन-के ६१ भागों में सूर्य भ७१ सायाम अने वि०४मानी अपेक्षाये ८८६४५३५ यौन २८दो छ. 'तिण्णि जोयणसहस्साई पण्णरस य जोयणसहस्साइं एगसत्तुत्तरं जोयणसयं परिक्खेवेणं पन्नत्ते' मने આની પરિધિનું પ્રમાણ ૩ લાખ ૧૫ હજાર ૧૦૭ જન જેટલું છે. આ કથનનું તાપ્તર્ય આ પ્રમાણે છે કે દ્વિતીય સૂર્યમંડળ આયામ અને વિધ્વંભની અપેક્ષાએ ૯૯૬૪૫૨૪ જન જેટલું છે. આ પ્રમાણે સરવાળે કહેવામાં આવેલ છે. તો આ દ્વિતીય સૂર્યમંડળ એક તરફ સર્વાયંતર મંડળગત ૪૮ ભાગના તેમજ અપાન્તરાલના બે
જનેને બાદ કરીને સ્થિત છે. બીજી તરફ ૫ જન અને એક જનના ૬૧ ભાગમાંથી ૩૫ ભાગ પૂર્વમંડળ વિખંભમાંથી આ મંડળના વિખંભમાં અભિવર્ધિત થઈ જાય છે. તેમજ આ સર્વાત્યંતર દ્વિતીય સૂર્ય મંડળને પરિક્ષેપ ૩ લાખ ૧૫ હજાર ૧૦૭ જનને આ પ્રમાણે છે. પૂર્વ મંડળથી દ્વિતીય મંડળના વિઝંભમાં પાંચ જન
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા