Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रज्ञप्तमिति । तत्रायामविष्कंभयोरुत्पत्तिरेवं भवति जंबूद्वीपस्य प्रमाणलक्षयोजनपरिमितं तस्मात् अशोत्यधिक योजनशते द्विगुणिते शोधिते सति नव नवति शतानि चत्वारिंशदधिकानि पटू शतानि भवंति आयामविष्कभप्रमाणम् परिक्षेपस्तु यदेकतो जम्बूद्वीपविष्कंभादशीत्यधिक योजनशत् यच्चापरतोपि तेषां त्रयाणां शतानां षष्ठयधिकानां ३६० परिरयः (परिक्षेपः) एका. दशशतानि अष्टत्रिंशदधिकानि ११३८, एतानि यदा जम्बूद्वीपपरिक्षेपात शोध्यन्ते तदा त्रीणि योजनशतसहस्राणि एकोननवतियोजनानि परिक्षेपः परिधिर्भवतीति ।।
संप्रति द्वितीयमंडलविषयकं प्रश्नमाह-अभंतरेत्यादि 'अभंतराणंतरे णं भंते सूरमंडले' अभ्यन्तरानन्तरं द्वितीयं खलु भदन्त ! सूर्यमंडलम् 'केवइयं परिक्खेणं पनत्ते' कियदायामविष्कमाभ्याम् दैयविस्ताराभ्यां कियता परिक्षेपेण प्रज्ञप्तमिति प्रश्नः, भगवानाह-गोयमेस्यादि, 'गोयमा' हे गौतम ! 'णवणउई जोयणसहस्साई' नवनवतियोजनसहस्राणि 'छच्च पणयाले जोयणसए' षट्च पंचचवारिंशत् योजनशतानि, पंचचत्वारिंशदधिकानि षड्योजन का है इसमें १८० योजन को दूगुणा करने पर और उसमें से कम करने पर ९९६४० योजन आयाम विष्कम्भ का प्रमाण होता है तथा परिक्षेप का प्रमाण १८० योजन को द्विगुणित करने पर ३६० योजन होते हैं सो इनका तथा ११३८ योजन को जम्बूद्वीप के परिक्षेप में से कम करने पर ३ लाख १५ हजार ८९ योजन की परिधि का प्रमाण आ जाता है। 'अभंतराणंतरेणं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पत्नत्त' हे भदन्त ! द्वितीय अभ्यन्तरानन्तर सूर्य मण्डल आयाम और विष्कम्भ की अपेक्षा कितने आयाम और विष्कम्भवाला है ? तथा परिधि की अपेक्षा कितनी परिधि वाला है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! गवणउइं जोयणसहस्साई छच्च पणयाले जोयणसए पणतीसं च एगसट्टियाए जोयणस्स आयामविक्खंभे गं' हे गौतम ! द्वितीय आभ्यन्तरानन्तर सूर्यमंडल आयाम और विष्कम्भकी अपेक्षा ઉત્પત્તિ આ પ્રમાણે થાય છે. જમ્બુદ્વીપનું પ્રમાણ એક લાખ જન જેટલું છે. આમાં ૧૮૦ એજનને દ્વિગુણિત કરવાથી અને તેમાંથી ઓછા કરવાથી ૯૯૬૪૦ એજન આયામ– વિષ્ઠભ પ્રમાણ થાય છે. તેમજ પરિક્ષેપનું પ્રમાણ ૧૮૦ એજનને દ્વિગુણિત કરવાથી ક૬૦ એજન થાય છે. તે એમને તેમજ ૧૧૩૮ યે જનને જબૂદ્વીપના પરિક્ષેપમાંથી ઓછા કરવાથી ૩ લાખ ૧૫ હજાર ૮૯ એજનની પરિધિનું પ્રમાણ આવી જાય છે. 'अभंतराणंतरेणं भंते ! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते' है ભદંત ! દ્વિતીય અત્યંતરાનન્તર સૂર્યમંડળ આયામ અને વિષ્કભની અપેક્ષાએ કેટલા આયામ અને વિષ્ક્રભવાળા છે? તેમજ પરિધિની અપેક્ષાએ કેટલી પરિધિવાળા છે? मेन म प्रभु छ-'गोयमा ! णवणउइं जोयणसहस्साई छच्च पणयाले जोयणसए पणतीसंच एगसद्वियाए जोयणस्स आयामविक्खंभेणं' है गौतम! द्वितीय सस्य तरानन्तर
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર