Page #1
--------------------------------------------------------------------------
________________ श्री रत्नशेखरसूरिविरचितं स्वोपजविवरणसहित । T!.वारा प्रकरणम संकलनाम् मुनिजयदर्शनविजयो गणी
Page #2
--------------------------------------------------------------------------
________________ शासनसम्राट तपागच्छाधिपति आचार्य श्री विजयनेमिसूरीश्वरजी ज्ञानशाळा, अमदावाद-1 श्री रत्नशेखरसूरिविरचितं स्वोपज्ञविवरणसहितं श्री श्राद्धविधिप्रकरणम् -: सकलनम् : सुविशालगच्छाधिपतिपूज्यपादाचार्यदेवेशश्रीमद्विजयरामचन्द्रसूरीश्वर पट्टप्रभावकपूज्यपादाचार्यदेवश्रीमद्विजयरविचन्द्रसूरीश्वरशिष्यरत्न मुनिजयदर्शनविजयो गणी -: प्रकाशनम : श्री जिनाज्ञा प्रकाशन वापी -: पारितस्थानमःश्री वलसाड जैन श्वेताम्बर महावीरस्वामी भगवाननी पेढी मोटा बजार, महावीर चोक, वलसाड-396 001. 0 वि. सं. 2056 0 प्रतय : 500 0 मूल्यम् 80 रूप्यकाणि श्रीश्राद्धविधिप्रकरणम्
Page #3
--------------------------------------------------------------------------
________________ गईम् । प्र्स्ताव्ना। न्यायाझोनिषि-श्रीमद्विजयानन्दसूरीश्वरपादपग्रेभ्यो नमः । मुपसिदं तत् परिशातपूतपारमेपरमवचनपरमार्थाना पण्डितप्रवराणाम् । यदुत मुख्यतयाऽपिकारिदेषिध्येन प्रकाशितपन्तः साधुपमै श्रादधर्म च अपारेऽस्मिन् संसारनीराकरे निमज्जज्जन्तुजातस्य पोहित्यकत्सा धर्मबरसार्वभौमा भीमची. पोधिपतयः । संहन्धवन्तय स्त्रतया समवाप्योत्पादव्ययधौव्यात्मिका त्रिपदी द्वादशाङ्गया निर्मातारो श्रीमहलमृत्तपादाः । तदनुसारेण निर्मितोऽयं भीजिननिकेतन-पतिकति-सपर्या-तनिरूपिताणुव्रतादिरूपयाडपर्मप्रतिपादक सप्तशतैकपष्व्यविकषट्सहस्रसङ्यात्मिकया स्वोपाविधिकौमपाख्यवृत्योपेतः सप्तदशमूळगाथात्मका भादविपिनामा निवन्धो भन्याम्मोअभासनभानुभिः सुविहितनामधेयः shriimdrtnshekhrsuurivraiH| एवं पूज्यप्रवराः केषां विनेयावतंसाः ?. कस्मिंश्च शुभसमये समासादितवन्तो जन्मदीक्षादिकं ! कओण्स्कओण्म निर्मितपन्तो निवन्धान् ? कदा पायतोऽयं प्रन्या इत्यतत् जिज्ञासव: ___"श्रीदेवसुन्दरगुरोः, पढे श्रीसोमसुन्दरगणेन्द्राः । युगवरपदवी प्राप्तास्तेषां शिष्याच पञ्चैते ॥ 1 ॥ मारीत्यवमा निराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यै । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ 2 ॥ श्रीजयचन्द्रगणन्द्राः निस्तन्द्राः सहकार्येषु । श्रीभुवनसुन्दरमरिवरा दूर्विहार्ग्न्नोप्कृत्ः॥3॥ विषममहाविद्याताविडम्बनाम्घौ तरीव दृचियः । विदधे यत माननिधि मदादिशिष्या उपाजीवन् ॥ 4 ॥ एकाङ्गा अप्येकादशानिय जिनसुन्दराचार्याः । निग्रन्थाः ग्रन्थकृतः श्रीमाजिनकीतिगुरवश्व ॥ 5 ॥ एषां श्रीगुरूणां प्रसादतः पद्खविधि वर्षे । श्राद्धविधिसूत्रवृत्तिं व्यपत्त- श्रीरत्नशेखरसारिः ॥ 6 ॥ विधिकौमुदीति वृत्तावस्यां विलोकितैर्वणः । श्लोकाः सहस्रपदक सप्तशती चैकषष्यषिकाः ॥ 7 ॥ " _ "श्रीमुनिमुन्दररिपट्टे चतुःपञ्चाशत्तमः श्रीरत्नशेखरसूरिस्तस्य विक्रमसप्तपश्चाशदधिके जन्म, त्रिषष्ठ्यषिके व्रतम्, व्यशीत्यधिके पण्डितपदम, त्रिनवत्यधिक वाचकपदम धुचरे पादशशतवर्षे मरिपदम्, सप्तदशाधिके पोषकृष्णषष्ठीदिने स्वर्गभाक, स्तम्भतीर्थे पांबीनाम्ना भट्टेन बालसरस्वतीति नाम दत्त, तत्कता अन्या:श्रादमतिक्रमणत्तिः श्रादविधिमत्रवृत्तिराचारमदीपश्चति" ___इत्येतद्ग्रन्थमान्तप्रथितश्लोकसप्तकेन पाठकपदपरिपूषित श्रीमदर्मसागरगणिविरचितपहावल्या च स्पष्टतया स्वयमावेदयिव्यन्तीत्यतो विरम्यते तदुल्लेखात् । एतेन क्षेत्रसमास-गुणस्थानक्रमारोह-श्रीपालचरित्रादिपवन्धपणेतारः श्रीपद्रत्नशेखरसूरयस्तु बृहत्पागच्छेशश्रीमद्धेमतिलकसूर्यन्तेवासिलेनैतत्मवन्धमणेतृसमकालीना na tu ta eveti spssttmvsiiyte| दिनकृत्य-रात्रिकृत्य-पर्वकृत्य-चातुर्मासिक कृत्य-वार्षिककृत्य-जन्मकृत्येति षद्कृत्यप्रकाशात्मकेस्मिन् प्रबन्ने दिनकृत्यनामकपथममकाशे श्राद्धानां माध्यस्थ्यादिचतुर्गणोपवर्णनम्, उपलक्षणेनैकविंशतिगुणवर्णनम्, श्रीशत्रुञ्जयतीर्थस्य सान्वर्थनामसंस्थापकम् , श्रीशुकराजचरित्रं तदन्तर्गतश्रीदत्तकेवलिनः चन्द्रशेखरस्य च चरित्रम्, नाम-स्थापना-द्रव्य-भावभेदैः श्रादस्वरूपम्, श्रीजिनप्रतिकृतेः सविग्रहसपर्यायाश्च स्वरूपम् , सुपात्रदान-परिग्रहपरिमाणनियमपालने च रत्नसारकुमारचरित्रं च न्यवणि । नच वक्तव्यमत्र जिनमतिमापतिपादनं विफलम् , जिननामतोऽपि तस्यास्तत्तद्गुणानां स्मृतिजनकलेन प्रकृष्ट माध्यवसायजनकत्वात्, कश्चिद्भावजिनस्वरूपत्वाच्च । तचद्गुणानां स्मृतिजनकत्वं च तस्याः समालोकितसंपूर्णशुभाङ्गसन्दर्याः मोहवता मोहजनकत्वमिव, कामासनस्य कामिनां कामादिजनकत्वमिन, योगासनस्य योगीनां योगासनाभ्यासशेमुषीजनकत्वमिव, भूगोललोकनालिकानन्दीश्वरदीपपुट-लङ्कापुटादीनां निध्यानवता प्रतिपाद्यत्वेन तद्वतपदार्थज्ञानजनकत्वमिव अनुभवसिद्धम् । यदाह" यथाहि संपूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः । कामासनस्थापनतश्च कामकेलीविकारान्कलयन्ति कामिनः ॥ 1 ॥ योगासनालोकनतो हि योगिनां, योगासनाभ्यासमतिः परिष्यात् । भूगोलतस्तद्गतवस्तुबुदिः, स्यालोकनालेरिह लोकसंस्थितिः ॥ 2 ॥ नन्दीचरद्वीपपुटात्तथा च लकापुटाचगतवस्तुचिन्ता । एवं जिनेशमतिमापि दृष्टा तत्चद्गुणानां स्पतिकारणं स्यात् । / 3 ॥ " ___ अत एव जिनपतिमा नात्यन्तजडस्वरूपा नवा मिथ्यात्वगुणस्थानवर्तिनी,येन नमस्कारादिकर्तृणां सर्वविरस्यादीनां बाधास्यात्। एतेन जिनमतिकृतिः नमस्कारायनीं, जडत्वात्, मस्तरगोवत् , प्रथमगुणस्थानवर्तित्वादा, मृदादिवत् , इत्यप्यपास्तमवसातव्यम् । न चजिनमतिमैकान्तन तत्तद्दणस्मृतिजनकत्वेन प्रकृष्टशुभभावजनिकैव नकिन्तु प्रत्युत केषाश्चित द्वेषवांप्रष्टाशुभभावजनिकापीति वाच्यम् । अभव्यानां तीर्थपतिवाक्यवत् भवाशानां भवाभिनन्दिना तथात्वेऽपि अपुनर्बन्धकादीनां तथाऽभावात् । यदा प्रदेवता श्रीश्राद्धविधिप्रकरणम
Page #4
--------------------------------------------------------------------------
________________ भावजिनाध्यारोपाभावेन तत्र स्थापनाजिनस्याप्यभावात् । न च स्थापनानिक्षेपे भावजिनत्वमसिद्धमिति मलपितव्यम्, भावजिनाध्यारोपेणैव स्थापना निक्षेपस्य स्वीकृतत्वात् । न चाशङ्कनीयं विकल्पविषयत्वेनाध्यारोपस्याव स्तुत्वम्, कथञ्चित् अध्यारोपस्यापि वस्तुविषयत्वस्वीकारात् । अन्यथा तवापि माताभगिन्यादिषु स्त्रीत्वसाम्येन स्वभार्यायामिव प्रवृत्तिप्रसङ्गः संपत्स्यते । किश्व भरत सार्वभौम निष्पादिताष्टापदगिरिचतुर्विंशतिजिनस्यातीतचतुर्विंशतिकायां ब्रह्मेन्द्रकृत श्रीनमिजिनस्य, आपादिश्राद्धकारितश्रीशङ्गेश्वरपार्श्वनाथस्य, श्रीभरतन रेशमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिनः, स्तम्भनपार्श्वनाथस्य चैत्यादि विमानविद्या नामावश्यकादिशास्त्रेषु स्पष्टपाठस्य निर्वर्णनात्, पञ्चमारकेऽपि मौर्यवंशमूर्धन्यपरमाईत श्रीसंप्रतिमहाराजेन, चौलुक्यवंश चूडामणिश्री कुमारपाल भूपालादिना च निर्मापितानेकजिनबिम्बानां विद्यमानत्वाच्च नमस्काराद्यत्वेन मान्या । यदि मूलावश्यके तादृशोलेखाभावेन नियुक्त्यादीनामप्रामाण्यत्वेनाधुनिकविम्बानां त्वनाभिमतत्वेन च न भवतां कापीष्टसिद्धिरिति चेत् ? न त्वदभिमतसूत्रकृताङ्ग - स्थानाङ्ग - विवाहमज्ञप्ति - ज्ञाताधर्मकथाङ्ग- उपासकदशाङ्ग - औपपातिक-राजप्रश्नीय-जीवाभिगम - जम्बूदीप मज्ञप्त्यादिसमयरत्नाकरेषु निरूपितत्वात् । आप्तत्वव्याइतिप्रसङ्गेनाप्तमवृत्तिः नैव संभाव्यते निष्प्रयोजिका । न च सिद्धान्ते नित्या प्रतिकृतिरंग प्रतिपादिता, ज्ञातादिषु द्रौपद्यधिकारे अनित्याया अपि प्रतिपादनात् । तस्था नियतस्थाने एवं वर्तित्वात् साऽपि नित्यैवेतिकल्पना नाश्चति सामञ्जस्यम् । कृतनिदानत्वेन तस्या मिथ्यादृष्टित्वात् उद्वाहप्रसङ्गाच्च यक्षप्रतिमैव तत्र सम्भाव्यत इति विचारोऽपि न क्षोदक्षमः, अन्यथा सर्वेषामर्द्धचक्रवर्तिनां मिध्यादृष्टित्वप्रसङ्गात्, तत्समये सुरूपवतां भर्तॄणां याञ्चाप्रसङ्गाच्च । नच तया तथा याश्वा कृता, अपि तु शक्रस्तवेन जिनस्तुतिरेव कृता । अस्तु नाम प्रतिमाप्रतिपादनं परं अप्कायादिजीवोपमदर्नत्वेन हिंसासंभवात् हिंसापाथ " सम्वे पाणा सब्वे भूआ " इत्यादी हिंसात्वावच्छेदेनानिष्टसाधनत्यतिपादनात् प्रतिमापूजामा विपादनं नावैति सौनुकमिति नैक नोदनीयं एवं सति दानादिक्रियाया अध्यभावापत्तेः, तस्मात् जिनानैवान्वेषणीया । अपि च यतनया क्रियमाणा बिनाच न पापमयोजिका, मत्युत चित्तशुद्धिफलकत्वेन पुण्यादिमयोजिका । अर्चायां दानादाविव स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया असम्भवात् । यद्यप्ययतमया क्रियमाणा हिंसान्तर्भूतत्वेन पापप्रयोजिका तथापि भक्त्याऽविधिनापि विधीयमाना न तथा, भक्तिगुणेनाविधिदोषस्यापि निर्नुब्न्धिकृत्त्वात्। किञ्च आगमे ऽपि सूर्याभदेवाद्यधिकारे सुमादिभिर्जिनाचार्याः प्रतिपादन्नममेवाशोभनं प्रतिमार्थाप्रतिपादनम् । न च विकुर्वितकुसुमैरच कृतेति वाच्यम्, राजप्रश्रीयसूत्रे जलस्थलसमुद्र भूतकुसुमानां मोक्तत्वात् । देवानां तथाकल्पत्वेन भवनिबन्धनं तदाचरणं न तु देश विरतादीनामत एव देवा अधार्मिका इति प्रोच्यन्ते इति वाक्पटुता नैष प्रकटनीया, एवं सति तब संयमादेरपि भवनिबन्धनस्वं स्यात् । अर्चायां विराधनासम्भवात् भवत्येतत्, अत्र तु तस्या असम्भवात् चैतत् सम्भवतीत्यप्यलीकं, तवापि गमनागमनक्रियासु वायुकायादीनां विराधनासंभवात् । विबुधानामधार्मिकत्वकथनेन सूत्रायातमां मा विधेद्यन्यया भवान्तरे बोधिरपि दुर्लभा भविष्यति, तेषु श्रुतधर्मादीनां विद्यमानत्वात् किं बहुना संयतत्वाविद्यमानेऽपि निष्ठुरवचनत्वेन देवानामसंयत्तस्वव्यपदेशस्यापि निरस्तत्वात् । तथाचोक्तं पञ्चमशतके चतुर्थोदेशे "देवाणं भंते! संजय चि वचनं सिया ? गोयमा ! नो इणडे समद्वे अम्मखाणमेयं देवाणं । देवाणं ते असं वचि वचनं सिया ? नो इण्डे समद्वै निठुरवयणमेयं देवाणं । देवाणं भंते! संजयाऽसंजय चि नचव्वं सिया! गोयमा ! नो इण्डे समट्टे असामेयं देवाणं । से किं खाइएणं भंते ! देव त्ति बचव्वं सिया 1 गोयमा ! देवाणं नो संजय सि वसव्वं सिया । " यत्तु देवानामधार्मिकत्वमुक्तं तत्तु संयमधर्मापेक्षया प्रत्येतव्यम्, तस्मात् आगमोपदिष्टकूपज्ञा तेन सुव्यवस्थितं सफलत्वमित्यलपति पल्लविते । अस्मिन् विषयेऽधिकजिज्ञासुभिस्तु समवलोकनीया वादिद्विरदपश्चाननश्रीमद्यशोविजयवाचकवरावरचितमातमाशतकादिप्रबन्धाः । श्री जिनप्रतिकृति स पर्यानिषेधकस्तु साम्प्रतसमये विद्यमान जैनाभासढुंढकस्य लुम्पकनामाऽदिपुरुषोऽस्य निबन्धस्य निर्मातरि भगवति विद्यमाने प्रादुरभूत् । एतद्वत्तान्तस्तु कुमवमततातितिरस्करणतरणितुल्य श्रमिद्धर्मसागरवाचकानां " तदानीं च लुम्पकाख्यलेखकात् विक्रमाष्टाधिपंचदशशते 1508 वर्षे जिनमतिमोत्थापनपरं लुंपकमतं प्रवृत्तम् । तद्वेषधरास्तु विक्रमीयत्रयत्रिंशदधिकपञ्चदशशतवर्षे जातास्तत्र प्रथमो वेषधारी भाणाख्यो अरहटवाडावास्यभूदिति । " एतदुल्लेखेन स्पष्टमवसीयते इति । रात्रिकृत्यनामकद्वितीयमकाशे दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणाद्यनेकविधयो विहिताः । पर्वकृत्याख्यतृतीयमकाशे पर्वतिथि - अष्टाह्निक- पौषधविध्यादिस्वरूपं समदर्शि । चातुर्मासिककृत्यनामकचतुर्थप्रकाशे चातुर्मासिकनियमाणुव्रतादिस्वरूपं संकलितम् । वर्षकृत्यनामक पञ्चमप्रकाशे - संघार्चन - साधर्मिक वात्सल्य - श्रीजिनस्य रथयात्रादिकृत्यानि कथितानि सन्ति । जन्मकृत्यनामकषष्ठप्रकाशे वासस्थान - विद्याग्रहण - विवाहविधि - श्रीजिनचैत्यकारापणाद्यनेक कृत्यानि प्रतिपादितानि । ग्रन्थस्यास्य मुद्रापणार्थ तपगगनांगणगगनमणि-न्यायाम्भोनिधि - श्रीमद्विजयानन्द ( आत्मारामजी ) सूरीश्वर - श्रीश्राद्धविधिप्रकरणम् 3
Page #5
--------------------------------------------------------------------------
________________ पहविराजितभीमद्विजयकमलसूरी परसदुपदशामतासक्तेन 'गोपाऽनिवासिना मेष्ठिवरेण-जयचन्द्र-तनजन्मना भीमज्जीवनचन्द्रन ल्पसाहाय्यं दवम् । शुद्धिविषये चास्य सुझातसमयसारैर्वाचकवर्यश्रीमदीरविजयचरणसरोरुहसेवाहेवाकिभिरस्मनुवाश्वर्य-अनुयोगाचार्यश्रीमदानविजयगणिभिः कृतेऽपि यथाशक्ति प्रयासे "मनुष्यसारको प्रान्तयो दुनिराः" इति नियमेन या कावन च्युतयः स्थिताः भवेयुः शीशकाक्षरयोजकदोषेण यन्त्रेशदौलक्ष्येण च पम्पो जाता वा कपालता विषाव स्वभावसुन्दराः सहद: sNshossyntu। लिखिता चेयं सध्वी प्रस्तावना मेसाणामामसस्थिवेन भीमहिनयकमनसूरी परमसामाज्ये मवर्षमानेनानुयोगाचार्यभीमदानविजयपादपबपरिचर्यापरायणमुनिश्रीमविजयान्तवासना मुनिरामविमसेन वैक्रमीये 1974 संवत्सरे ज्येष्ठमासस्य कुणत्रयोदश्यां । श्री जैन आत्मानन्द सभा-भावनगर संस्थायाः पूर्व (विक्रमाब्द 1974) प्रकाशिते श्राद्धविधि ग्रन्थे स्थितेयं प्रस्तावना पुनरत्र तत्संस्था सौजन्य स्वीकारपूर्वं मुद्रितेति सुच्यते । RO संपूर्ण आर्थिक सहयोग आ श्रीश्राद्धविधिप्रकरण ग्रन्थनु पुस्तक श्री वलसाड जैन श्वेताम्बर महावीर स्वामी भगवाननी ऐठीना ज्ञानरवाताना द्रव्यमाथी प्रकाशित करवामां आव्युं छे. 5 श्रीश्राद्धविधिप्रकरणम्
Page #6
--------------------------------------------------------------------------
________________ पत्राङ्क: 9 37 श्रीश्राद्धविधिप्रकरणस्य विषयानुक्रमणिका विषयाः पत्राङ्क: विषयाः - मङ्गलाचरणम् - चतुर्दश नियमाः - दिनकृत्यादिद्वारनामानि - प्रत्याख्यानस्य ग्रहणवेला फलं च - श्राद्धत्वयोग्यगुणाः - अशनादिचतुर्विधाहारस्वरूपम्. - शुकराजकथा. - अनाहारवस्तुनामानि. - श्राद्धस्य नामादिभेदाः - प्रत्याख्यानस्य पंचस्थानानि. 9 भावश्राद्धस्य भेदा: - लघुनीतिवडीनीत्यादीनामुत्सर्गविधि: - व्रतश्राद्धे सुरसुंदरकुमारभार्याज्ञातम् - दन्तधावनविधि: श्रीस्थानाङ्गोक्ते श्राद्धानां चतुर्भङ्गिके. - स्नानविधि: 0 श्राद्धशब्दस्यार्थः क्षौरकर्मणि विधिनिषेधौ. - निद्रात्यागसमय: - अशौचे भूपतितपुष्पैश्च पूजायां- निद्रात्यागे द्रव्याधुपयोगविधि: मातङ्गकथा - रात्रौ उच्चैःस्वरं शब्दकासितकारहुङ्कारादि - पूजायां वस्त्रधारणविधिः न कार्यम्. - पूजायां नूतनवस्त्रपरिधाने- चन्द्रसूर्यनाड्योः पृथिव्यादितत्वानां च स्वरूपं __ श्रीकुमारपालनृपज्ञातम्. - शुभाशुभत्वं च. - पूजायै द्रव्यभावशुद्धिः - नमस्कारमन्त्रादिजापस्य विधि: फलंच - जिनालयम्प्रतिगमनविधि: - नमस्कारमन्त्रस्यैहिकफले शिवकुमारज्ञातम् 32 - दशार्णभद्रनृपदृष्टान्त: D नमस्कारस्यामुष्मिकफले शबलिकादृष्टान्त: - द्वात्रिंशद्बद्धनाटकनामानि. - धर्मजागर्या.. - पंचविधाभिगमस्वरूपम्. - कुस्वप्नदुःस्वप्नकायोत्सर्गः - प्रदक्षिणाविधि: - स्वप्नविचार: चैत्यबहिर्भागे दिकत्रये बिम्बविधि: 0 नियमस्वरूपम् - जलाभिषेकवालककूचिकाव्यापाराङ्गरूक्षणसचित्ताचित्तमिश्रवस्तुस्वरूपम्. __पूर्वकाङ्गपूजाविधि: - शाल्यादिधान्यानां सचित्तकाल: - निर्माल्यलक्षणम् - पिष्टस्य मिश्रकाल: - अङ्गपूजाविधिः D सक्तुयतना. - पूजायांसंज्ञाकरणे पापंतत्र जिनहाकदृष्टान्त: - पक्वान्नकालनियम. - सर्वेभ्य: प्रथमं मूलनायकस्य पूजा कार्या. - द्विदलस्वरूपम्. - व्यक्त्याख्याक्षेत्राख्यादिप्रतिमास्वरूपम् - अभक्ष्यानन्तकायस्य vaya'tvam - अग्रपूजा. 0 प्रासुकजलस्वरूपम्. - भावपूजा. - सचित्तस्य नियमग्रहणम्. त्रिविधचैत्यवन्दनम्. सर्वसचित्तत्यागेऽम्बडपरिव्राजकसप्तशत - प्रत्यहं सप्त चैत्यवन्दना. शिष्यज्ञातम् - जिनस्यावस्थात्रिकभावना. 37 श्रीश्राद्धविधिप्रकरणम्
Page #7
--------------------------------------------------------------------------
________________ - पूजाया: पंचोपचारादिभेदा: - एकविंशतिभेदपूजादिविधि: 0 पुष्पस्वरूपम्. - स्नात्रविधि: - आरात्रिकमङ्गलप्रदीपादिपूजा. 0 गुरूकारितादिप्रतिमानिर्णय: - निश्राकृतादिचैत्ये स्तुतिनिर्णयः - जिनालयसम्मार्जनविधि: - अनृद्धिमता श्राद्धेन सामायिक मुक्त्वा पुष्पग्रथनादिकर्त्तव्यम्. 0 विध्यविध्योश्चित्रकारदृष्टान्त: - अविधेरल्पफले दृष्टान्तः - अङ्गादिपूजात्रिकफलम्. 0 परकृतजिनार्चाद्वेषे कुन्तलाराज्ञीज्ञातम्. - जिनाज्ञापालनरूपभावस्तवस्वरूपम् - द्रव्यस्तवभावस्तवयो: फलम्. - द्रव्यस्तवे कूपखननदृष्टान्त: - जिनगृहगमनमनोरथादिफलम्. - पूजायां विधिबहुमानयोश्चतुर्भङ्गी - प्रीतिभक्तिवचनासङ्गानुष्ठानचतुष्कस्वरूपम्. D पूजायां विधिबहुमानयोधर्मदत्तनृपकथा. - चैत्योचिताचिन्ता. D ज्ञानस्य जघन्यमध्यमोत्कृष्टाशातनाः - जिनस्य जघन्य दशाशातना: ड्जिनस्य चत्वारिंशत् मध्यमाशातनाः - जिनस्योत्कृष्टाश्चतुरशीतिराशातना: - बृहद्भाष्योक्ता: पंचाशातना: - गुरोस्त्रयस्त्रिंशदाशातनाः - गुरोराशातनाया जघन्यादिभेदा: - स्थापनाचार्याशातना. - उत्सूत्रभाषणार्हद्गुर्वाद्यवज्ञादिर्महत्याशातना देवज्ञानसाधारणादिद्रव्याणां विनाशे उपेक्षायां च महत्याशातना. D देवद्रव्यरक्षणे साधोरधिकार: D देवद्रव्यरक्षणे वृद्धेस्तीर्थकरत्वफलम् - देवद्रव्यवृद्धि: कर्मादानादिरहितसद्व्यवहारविधिनैव कार्या - देवद्रव्यरक्षणभक्षणादौ सागरश्रेष्ठिज्ञातम् - ज्ञानसाधारणद्रव्ययोः कर्मसारपुण्यसारज्ञातम्. - देवदेयविलंबकरणे ऋषभदत्तदृष्टान्त: D देवज्ञानसाधारणसम्बन्धिगृहाट्टक्षेत्रपाषा णेष्टिका काष्टवंशकवेल्लुकमृत्सुधादिकंस्वकार्ये न व्यापार्यम्. - देवदीपेन गृहकार्यारम्भे क्रमेलकीदृष्टान्तः । - देवज्ञानसत्कं गृहाट्टादिकं भाटकेनापि श्राद्धेन न व्यापार्यम् D देवसत्कोपकरणं निजकार्ये विना निष्क्रयं___ न व्यापार्यम्. - उद्यापनादौ स्तोकनिष्क्रये लक्ष्मीवतीज्ञातम्. - गृहचैत्येऽर्पिततण्डुलादीनां व्यवस्था. परद्रव्यस्य साधारणद्रव्यस्य च यात्रादौ___ व्यये नियम: D अन्त्यावस्थायां पित्रादीनां मानितद्रव्यस्यव्यवस्था सस्वेभ्यो नि:स्वसाधर्मिकाणां दर्शनमोदक लम्भनादौ विशिष्टमेवार्पयितुं युक्तम्. - यात्रादौ मानितद्रव्यस्य व्यवस्था. - गुरोर्द्वादशावर्त्तवन्दनादिविधि: - गुरोर्देशनाश्रवणविधिः - धर्मोपदेशश्रवणे प्रदेशिनृपदृष्टान्त: धर्मोपदेशश्रवणे थावच्चापुत्रदृष्टान्त: - क्रियाज्ञानयोर्विवेकः D साधूनां सुखप्रश्नादि दाननिमन्त्रणंच. D दाननिमन्त्रणे जीर्णश्रेष्ठिज्ञातम्. D ग्लानयतिपरिचर्यायां महत्फलम्. - यतीनामुपाश्रयदाने फलम्. D जैनधर्मस्य साधूनांच निन्दकानां शिक्षादानम्. - साध्वीनां सुखप्रश्नादि. - गुरोः पाश्वेऽध्ययनम् न्याये यशोवर्मनृपज्ञातम् आजीविकाया वाणिज्यं विद्या कृषि:पाशुपाल्यं शिल्पं सेवा भिक्षा चेति सप्तोपाया: 66 D सेवाया भेदास्तेषां स्वरूपंच. भिक्षाया भेदास्तेषां स्वरूपंच. 67 55 श्रीश्राद्धविधिप्रकरणम
Page #8
--------------------------------------------------------------------------
________________ 8 वाणिज्यविधि. D वाणिज्ये द्रव्यक्षेत्रकालभावभेदतः चतुर्विधा 0 व्यवहारशुद्धिः D उद्धारके कस्मैचिदपि न देयम् D पुत्रशिक्षायां मुग्धकदृष्टान्तः D ऋणच्छेदे कालक्षेपो न कार्यः D ऋणसम्बंधे श्रेष्ठभावडस्य ज्ञातम् उद्यमाल्लक्ष्मीप्राप्ति: - गतधनावाप्तावाभडश्रेष्ठज्ञांतम् D भाग्यवतो दायादस्य भाग्येनापि लाभ: भूरिधनागमेऽपि गर्वो न कार्यः D कलहो न कार्यः D दन्तकलहोऽपि त्याज्यः न्यायकरणे श्रेष्ठपुत्रीदृष्टान्तः मत्सरत्यागः मनोमालिन्ये मित्रव्यवहारिणोर्ज्ञातम्. 0 कूटमाने दोष: - व्यवहारशुद्धया लाभे हेलाकश्रेष्ठिज्ञातम् D विश्वस्तवंचने विसेमिराज्ञातम् D पापभेदा: पुण्यानुबन्धिपुण्यादिकर्मचतुर्भङ्गी D सत्ये महणसिंहदृष्टान्तः सत्ये भीमसौवर्णिकदृष्टान्तः मित्रकरणम् D प्रीतिस्थाने लानदाने त्याज्ये 0 साक्षिणं विना स्थापनिका न स्थाप्या - असाक्षिन्यासकर्तृधनेश्वरश्रेष्ठिदृष्टान्तः यादृशि तादृशि साक्षिण्यपि लाभ एव देवगुर्वादिविषयं सपथं न कार्यम् D परदेशे व्यापारसम्बन्धः भाग्यवता सह विघ्नाभावे दृष्टान्तः D परदेशगमनादिनीतयः ऋद्धिभेदा: पापद्धदृष्टांत D अतिलोभो न कार्यः D यथाऽवसरं त्रिवर्गसंसाधनम् - लोभिविवेकिनो: परीक्षायां नववधूदृष्टान्तः श्रीश्राद्धविधिप्रकरणम् 68 68 68 68 68 69 69 69 69 70 70 70 70 70 70 70 71 71 71 71 72 72 72 72 72 72 73 73 73 73 73 73 74 74 74 75 75 धर्मकरणे बहुधनागमे विद्यापति श्रेष्ठिज्ञातम् D न्यायान्यायधने देवयशोमित्रद्वयदृष्टान्तः - न्यायोपात्तवित्ते लौकिकदृष्टान्तः - न्यायार्जितवित्तसुपात्रविनियोगाभ्यां चतुर्भङ्गी D अन्यायोपार्जितवित्ते रङ्कश्रेष्ठज्ञातम् D व्यवहारशुद्धिर्धर्मस्य मूलम् - देशकालनृपलोकधर्मादिविरूद्धत्यागः पितर्यौचित्यम् मातर्यौचित्यम् D सहोदराणामौचित्यम् स्त्रिय औचित्यम्. पुत्रौचित्यम् D स्वनौचित्यम् गुरोरौचित्यम् D पौराणामौचित्यम् D परतीर्थिकौचित्यम् D समयोचितवचनेऽम्बडमन्त्रिज्ञातम् मूर्खशतकम्. D अपलक्षणानि नीतिवाक्यानि - व्यवहारशुद्धयादिना द्रव्योपार्जनेधनमित्रज्ञातम् सुपात्रदानस्वरूपम्. D सुपात्रदाने परिग्रहपरिमाणे च रत्नसारकुमारकथा. D भोजनसमये दयानुकम्पादाने. दादाने श्रीमालजगडुदृष्टान्तः 0 भोजनविधिः D रजनीभोजनव्रताख्याने एडकाक्षवृत्तम्. ( द्वितीय: प्रकाश:) . श्रद्धानां प्रतिक्रमणसिद्धि: D पंचानां प्रतिक्रमणानां काल नैयत्यम् D प्रतिक्रमणविधिः साधूनां विश्रामणा. उपदेशमालाकर्मग्रन्थादिपरावर्त्तन स्वरूपस्वाध्यायः - शीलाङ्गादिरथस्वरूपम्. 75 75 76 76 76 77 77 78 79 79 80 81 81 82 82 82 83 83 83 84 85 85 86 1'01 102 102 103 , : : : : : : 105 106 106
Page #9
--------------------------------------------------------------------------
________________ 121 109 110 110 124 - नमस्कारानानुपूर्व्यादिगणने फलम्. 106 स्वाध्यायकरणे धर्मदासश्राद्धदृष्टान्त: 106 D कलत्रपुत्रमित्रादीनां धर्मदेशनाकरणम्. 107 D नीतिशास्त्रानुसारेण निद्राविधि: 107 - आगमानुसारेण निद्राविधि: 107 D कामजयार्थं स्त्रीतनोरशुचित्वादिचिन्तनम्. 108 - कषायादिदोषजये उपाय: 108 0 चतुर्गतौ भवस्थितेरत्यन्तदुःस्थता 108 (तृतीय: प्रकाश:) - पौषधादिपर्वकृत्यम्. 109 - पर्वतिथयस्तेषां फलंच. - सचित्ताहारादित्यागः 109 - शाश्वताशाश्वताष्टाहिका 110 तिथिनिर्णयः - एकादश्याराधने श्रीकृष्णज्ञातम्. - पर्वतिथौ धर्मानुष्ठाने फलम्. 110 - पौषधविधि: 110 पौषधे धनेश्वरश्रेष्ठिज्ञातम्. 112 (चतुर्थ: प्रकाशः) - चातुर्मासिककृत्यम् 113 - असद्वस्तुत्यागे द्रमकमुनिदृष्टान्त: - चातुर्मास्यां द्वादशव्रताद्यभिग्रहः 114 0 चतुर्मासीनियमे विजयश्रीकुमारज्ञातम्. 114 - लौकिकाश्चातुर्मासिकनियमा: 115 (पंचमप्रकाशः) - सङ्घार्चायेकादशद्वारनामानि. - सङ्घार्चाविधि: 116 - साधूपकरणसङ्ख्या 116 - साधर्मिकवात्सल्यम्. 116 श्रावकवच्छाविकाणामपि वात्सल्यम् D साधर्मिकवात्सल्यदायें दण्डवीर्यनृपदृष्टान्तः 117 D साधर्मिकवात्सल्ये श्रीसम्भवनाथस्वामिदृष्टान्त: 117 - जगत्सिंहाभुसङ्घपतिसारङ्गशाहदृष्टान्ताः 117 - रथयात्राविधि: 117 - कुमारपालरथयात्रा. 117 - तीर्थयात्रास्वरूपम्. 118 - श्रीविक्रमादित्यकुमारपालमन्त्रिवस्तुपालादीनां तीर्थयात्रावर्णनम्. 118 - चैत्ये स्नात्रमहः 118 D देवद्रव्यवृद्धिः 119 - महापूजा रात्रिजागरणंच: 119 - श्रुतज्ञानपूजा. 119 0 उद्यापनम्. 119 - तीर्थप्रभावनार्थे गुरोः प्रवेशमहोत्सव: 119 - गुरोः प्रवेशमहोत्सवे साधुपेथडदृष्टान्त: 119 - आलोचना 120 - आलोचना दातृगुरोर्गुणा: 120 - आलोचकस्य दोषा: - सशल्यालोचनायां लक्ष्मणार्यादृष्टान्त: 121 (षष्ठः प्रकाश:). 0 सुस्थाने वास: 122 0 कुग्रामवासे दृष्टान्तः 123 0 गृहस्वरूपम्. 123 0 लिखितपठितवाणिज्यधर्मादिकलानां ग्रहणम्. 124 - पाणिग्रहणविधिः 124 - मित्रम् 124 - चैत्यविधापनविधिः - जीर्णोद्धारः 125 0 मन्त्रिवाग्भटादिकारितश्रीशत्रुजयाधुद्धारा: 125 - जीवत्स्वामिप्रतिमाया अधिकार: - श्रीजिनबिम्बविधि: 127 अष्टापदचैत्यरैवताचलचैत्यप्रतिमाया:____ माणिक्यस्वाम्यादिप्रतिमायाश्चाधिकार: 127 - श्रीभरतचक्रिदण्डवीर्यनपसगरचक्रिहरिषेणचक्रिसम्प्रतिनृपामनृपकुमारपालनृपसाधुपे थडनरवाहननृपादिकारितचैत्यप्रतिमाधिकार: 127 - प्रतिमानां प्रतिष्ठाविधि: 128 0 पुत्रादीनां प्रव्राजनाविधि: 128 - आचार्यादिपदस्थापना. 128 - पुस्तकलेखने साधुपेथडमंत्रिवस्तुपालादीनामुदाहरणानि 128 0 पौषधशालाकारापणम्. सम्यक्त्वादिद्वाराणि. 129 - भावश्राद्धस्य सप्तदश गुणाः 129 श्राद्धप्रतिमा. 130 - अन्त्याराधना. 130 - दिनकृत्यादिफलम्. 130 - प्रशस्तिः 131 श्रीश्राद्धविधिप्रकरणम् 113 125 116 116 128
Page #10
--------------------------------------------------------------------------
________________ श्रीरत्नशेखरसूरिविरचितम् श्राद्धविधिप्रकरणम् (स्वोपज्ञविवरणसहितम्) अर्हत्सिद्धगणींद्रवाचकमुनिप्रष्ठाः प्रतिष्ठास्पदं, पंच श्रीपरमेष्ठिनः प्रददतां मोच्चैर्गरिष्ठात्मताम् । द्वैधान्पंच सुपर्वणां शिखरिणः मोदाममाहात्म्यतश्चेतचिंतितदानतश्च कृतिनां ये स्मारयंत्यन्वहम् ॥ 1 ॥ श्री वीरं सगणधरं प्रणिपत्य 'श्रुतगिरं च सुगुरुंच । विवृणोमि ' स्वोपज्ञश्राद्धविधिप्रकरणं ' किंचित् ॥ 2 ॥ युगवरतपागणाधिपपूज्यश्रीसोमसुंदरगुरूणाम् । वचना दधिगततत्वः सत्वहितार्थ प्रवर्तेऽहम् ॥ 3 ॥ तस्य चेयमाचगाया सिरिवीरजिणं paNamia'suAo'sAhami किमवि सढविहीं । रायगिहे जगगुरुणाऽजह भणियं अभयपुटेणं ॥ 1 ॥ श्रिया केवलालोकाशोकादिमातिहार्यपंचत्रिंशद्वचनगुणाधतिशायिलक्ष्म्या युक्तं वीरजिनं चरमतीर्थकरं कर्मविदारणा धन्वर्याच वीरः । उक्तं च-विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण yuktazca'tasmAdvIra इति स्मृतः ॥1॥रागा परिजेतृत्वाच जिन्ः। वीरत्वं च' दानयुद्धधर्मवीरभेदात् विधा । यदाहुः-कृत्वा' हाटककोटिभिर्जगदसदारिद्रयमुद्राकर्ष' इत्वाऽगर्भशयानपि स्फुरदरीन् मोहादिवंशोद्भवान् । तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तपस्नेधा वीरयशो दद्विजयतां' श्रीवीरतीर्थेश्वरः ॥ 1 ॥ एवं च 'श्रीवीरजिनमित्येतावतापायापगमज्ञानपूजावचनातिशयाश्चत्वारोप्यसूच्यन्त, प्रणम्य प्रकर्षेण भावपूर्वकं मनोवाकायैर्नत्वाऽश्रुता सिद्धांतात् पुनरावृत्तिव्याख्यानेन श्रुताद् 'गुरुसंप्रदायादेराकर्णिताच श्रादस्य श्रावकस्य 'वक्ष्यमाणान्वर्थस्य विधि सामाचारी केनोपदिष्ठां ? राजगृहे नगरे' समवस्तेन जगद्गुरुणा 'अर्याद वीरजिनेनाभयकुमार पृष्टेन' यया येन प्रकारेण भणितमुपदिष्टं तयाभूतं किमपि संक्षेपेण " साहेमि" कथयामीति योगः इति प्रथमगाथार्थः ॥ 1 ॥ भादविधौ दारान्न्याः। 1 बार्लिलोकोगुरुः। इति कचित् दिणत्ति पव्व चउमासग वच्छेर जम्मै किच्चदाराई । सहाणणुग्गहट्ठा सढविहिएऽभणिजंति ॥ 2 ॥ दिनरात्रिर्वचर्तुर्मासर्वत्सरजन्मनां कृत्यानि कार्याणि तान्येव द्वाराणि । अयमर्थः दिनकृत्यरात्रिकेत्यपर्वकृत्यचतुर्मासकृत्यवत्संरकृत्यजन्मकृत्यरूपाणि षद् द्वाराणि श्रादानामनुग्रहार्य श्रादविधौ भण्यंते विवियते इति द्वितीयगाथार्थः ॥ 2 ॥ एवं मंगलपूर्वकमभिधेयं अभिधाय योग्यस्यैव विद्या राज्यं धर्मश्च देयानीत्यादौ श्रादधर्मस्य योग्यमाह sadvattaNassa'juggo भैगपगई विसेसनिउणमई । नयमग्गरई तह दढनिअवयणठिई विणिदिट्ठो ॥ 3 ॥ ईडग्गुणः श्राद्धत्वस्य योग्यो विनिर्दिष्टः सर्वरिति shessH। तत्र भद्रकमकृतिर्माध्यस्थ्यादिगुणोपेतो न तु कदाग्रहग्रस्तहृदयादिः । उक्तं च-रत्तो दुट्ठो' मूढो पुव्वं buggAhio'a'cacAri / एए धर्माणरिहा अरिहो पुण होइ मनथ्यो ॥1॥र्क्तो दृष्टिरागी यथा भुवनभानुकेवलिजीवः प्राग्भवे भूपभूविश्वसेनखिदंडिभक्तोऽतिकृच्छ्रेण सद्गुरुभिर्बोधितः स्वीकृतदर्शने दृढीकतोऽपि मापरिचितत्रिदंडिगिरा दृष्टिरागोल्लासाद्वांतदर्शनो भ्रांतोऽनंतभनं 1 / द्विष्टो भद्रबाहुबंधुवराहमिहिरादिवत् 2 / मूढो वचनभावार्थानाभिज्ञो ग्रामेयककुलपुत्रकवत् । यथा समात्रा राजसेवार्थ शिक्षितो विनयः कार्यः, समाह विनयः कः? तयोचे श्रीश्राद्धविधिप्रकरणम्
Page #11
--------------------------------------------------------------------------
________________ जोत्कारनीचैर्गतिच्छंदानुदृत्यादिः स नृपसेवार्थं पुरं गच्छन्नंतरा मृगवधार्थनिलीनव्याधानां महाशब्देन जोत्कारमकरोन्मृगेषु नष्टेषु तैस्ताडितः उक्ते सद्भावे तैरुक्तमीदृकार्ये छन्नं गंतव्यं, ततोऽग्रे रजकान् दृष्ट्वा स छन्नं गच्छन् प्राक् चौरहृतवस्त्रैस्तैश्वोरोऽयमिति बद्धः उक्तश्च शुद्धं भवत्विति वाच्यं, अग्रे बीजवापकानां तथोक्ते कुट्टयित्वा तैरुक्तो बहु बहु भवत्विति वाच्यं, अग्रे मृतकं दृष्ट्वा तथोक्ते तथैवोक्तस्तैरीदृग् माभूदिति वाच्यं, विवाहे तथोक्ते कुट्टितस्तच्छिक्षया निगडं बध्यमानं दंडिकस्य शाश्वतमस्त्वित्युक्तौ तथैव तच्छिक्षया मैत्रीं कुर्वत्सु लघुमोक्षोस्त्वित्युक्ते हतो मुक्तश्चैकं दंडिकपुत्रं सेवते, अन्यदा दुर्भिक्षे तज्जायोक्त्या रब्बा सिद्धास्तीति सभांतर्गाढमुक्ते लज्जितेन तेन गृहे कुट्टितः उक्तश्रेदृक् छन्नं वाच्यं, समये प्रदीपने तथोक्ते गृहे दग्धे शिक्षित ईदृशि लघु स्वयं कचवरजलादि क्षेप्यं, अन्यदा केशान् धूपयतस्तस्य मूर्ध्नि धूमं दृष्ट्वा गोभक्तं क्षिप्तमिति 3 / पूर्व न्युग्राहितो गोशालकादिव्युद्ग्राहितानियतिवाद्यादिवत् 4 / एते धर्मस्यानर्हाः अर्हस्तु मध्यस्थोऽरक्तद्विष्टो धर्मे आर्द्रकुमारादिवदित्युक्तं भ्द्र्क्प्र्कृतिः। तथा विशेषेण विशेषे वा हेयोपादेयाद्यंतररूपे निपुणा न तु मूढा मतिर्यस्यैतावताऽनंतरोक्तदृष्टांतस्य मूढस्यार्हत्वं निरस्तं । तथा न्यायमार्गे वक्ष्यमाणव्यवहारशुद्ध्यादौ नत्वन्यायमार्गे रतिर्यस्य । तथा दृढा न तु शिथिला निजवचने स्थितिर्यस्य दृढप्रतिज्ञ इत्यर्थः । एभिश्चतुर्भिर्गुणैरागमोक्ता एकविंशतिरपि श्राद्धगुणा आक्षिप्तास्ते चैते - "धम्मरयणस्स जुग्गो' अरकुंद्दो' रूवैवं 'पगैइसोमो । लोर्गेपिओ akU~ro भीरू asa~Dho सर्दरिकण्णो ॥ 1 ॥ लज्जालुओ दर्यांलू मथ्थो सोमदिट्टि गुणैरागी । सर्केह सुपरकैजुत्तो सुदीहंदंसी विर्सेसन्नू ॥2॥ बुड्डाणुगो' विणीओ कयणुओ परहिअध्यकारी अ । तहचैव लर्जेलरको इगबीसगुणेहिं संजुत्तो " ॥ 3 ॥ व्याख्या-3 - अक्षुद्रोऽतुच्छहृदयः । रूपेवान् स्पष्टपंचेंद्रियः । प्रकृतिसोमः स्वभावतोऽपापकर्मा सुखसेव्यश्च । लोकएण्प्रियो दान विनयशीलवत्तया । अक्रूरोऽक्लिष्ठचित्तः । भीरुः पापायशोभ्यां बिभेति । अशठः परावंचकः । सदक्षिण्यः प्रार्थनाभंगभीरुः । लज्जालुरकार्यवर्जकः । दर्यांलुः सत्वानुकंपकः । मध्यस्थो रागद्वेषरहितोऽतएव सोम ( सौम्य ) दृष्टिः स च यथावस्थितधर्म विचारवित्त्वाद्दूरंदोपत्यागी । गुणैरागी गुणिपक्षपाती निर्गुणोपेक्षकश्च । सत्कैथः सती धर्म्या कथाऽभीष्टा यस्य स तथा । सुपर्क्षेयुक्तः सुपक्षेन सुशीलानुकूलन परिवारेण युक्तः । सुदीर्घदर्शी सर्वत्रांयतिदर्शित्वाद्बहुलार्भाल्पक्लेशकार्यकर्त्ता । विशेषज्ञो ऽपक्षपातित्वेन गुणदोषविशेषज्ञः । वृद्धानुगो वृत्तस्थज्ञानवयोवृद्धसेवकः । विनतो गुणाधिके गौरवकृत् । कृर्तेज्ञः परोपकाराविस्मारकः । परहितीर्थकारी निरीहः सन् परार्थकृत् । लब्धलक्षो धर्मकृत्येषु सुशिक्षितः इति । एते चैकविंशतिरपि भद्रकत्वादिचतुर्गुणसद्भावे प्रायः प्राप्यंते, तत्र भद्रकत्वेऽक्षुद्रत्वमकृतिसौम्यत्व क्रूरेत्वसदाक्षिणत्वद पीलुत्वमध्यस्थत्वसोमदृष्टित्वदृद्धानुगइत्वविनीतत्वानि, विशेषनिपुणमतित्वे स्पष्टपंचेंद्रियत्वरूपवत्त्वसुदीर्घदर्शिच्त्व विशेषज्ञत्वकृर्तज्ञत्वपरहितीर्थकृत्त्व लब्धेलक्षत्वानि, नयमार्गरतित्वे ' भीरुत्वाशठत्वलज्जालुत्वगुणरोगित्वसत्कथैत्वानि, दृढजिनवचनस्थितित्वे लोकप्रियत्वसुर्पक्षयुक्तत्वे च प्रायो दृश्यंते इत्यत्र तच्चतुष्कमेवोक्तं । एषु चतुर्ष्वद्यगुणत्रयं विना कदाग्रहग्रस्तत्वान्मूढत्वाद्दुर्नयासक्तत्वात् श्राद्धधर्मप्रतिपत्तिरेव न स्यात् । दृढप्रतिज्ञत्वाभावे तु प्रतिपन्नोऽपि श्राद्धधर्मो धूर्त्तमैत्र्यमिव ग्रहिलगृहीतसुवेष इव कपिकंठन्यस्तहार इव स्वल्पनिर्वाह एवेति । एवंविधगुण एव गृही सुभिचिरिव चित्रन्यासं, सुदृढपीठबंध इव प्रासादं, सुघटितकांचनमिव माणिक्यं श्राद्धत्वमर्हति श्राद्धधर्माधिकारी स्यात् । सम्यग्दर्शनादिकं चोल्लकादिदशदृष्टांतैर्दुर्लभमपि गुर्बादियोगे लभते सम्यक्त्वं निर्वह प्राग्भवे शुकराज इवेति भावः इति तृतीय गायार्थः ॥ 3 ॥ ॥ शुकराजकथा चेयम् ॥ अत्रैव भरतक्षेत्रे' क्षेत्रे शस्यैकसंपदाम् । क्षितिप्रतिष्ठितमिति ख्यातं पुरमभूत्पुरा ॥ 1 ॥ यत्र निस्त्रिंशता खजे लांगले च कुशीलता । जले च जडता पुष्पे बंधनं न पुनर्जने ॥ 2 ॥ मकरध्वजरूपश्रीरृतुध्वजनृपांगजः । राजा मृगध्वजस्तत्र धूमध्वज इव द्विषाम् ॥ 3 ॥ राज्यलक्ष्मीर्न्यायलक्ष्मीर्धर्मलक्ष्मीश्च निस्समाः । तिस्रोऽपि स्पर्धयेवोश्चैर्वरेइ यं स्वयंवराः ॥ 4 ॥ क्रीडारसमये सैष वसंतसमयेऽन्यदा । क्रीडोद्यानं ययौ क्रीडां कर्त्तुं सांतःपुरः पुरः ॥ 5 ॥ जलक्रीडादिकाः क्रीडा विविधा वसुधाधवः । सावरोधो व्यधात्तत्र करीव करिणीवृतः ॥ 6 ॥ सहकारं सदाकारं तत्रैकं छत्रवद्भुवः । निर्वर्ण्य वर्ण्यम्मुर्वीशः सकर्णोऽवर्णययथा ॥7॥ "छाया कापि जगत्मिया दलततिर्दत्तेऽतुलं मंगलं, मंजर्युद्गम एष निस्तुलफलस्फातेर्निमितं परम् । आकारश्च मनोहरस्तरुवरश्रेणीषु तन्मुख्यतां' पृथ्व्याः कल्पतरो रसालफलद ब्रूमस्तवैव ध्रुवम् ॥ 8 ॥ सर्वांगीण परोपकारकरणव्यग्रात्समस्तांगिनां ' zrImannAmrataroM'paro'stu भवतः को नाम धाम स्तुतेः । धिग्धिक्तानितरांस्तरूनपि गुरून् धिग दु:कवींस्तांश्च ये स्पर्धते भवतापि पापिवचसो ये च प्रशंसंत्र्त्यमून् ॥9॥ " ततस्तच्छायमास्थाय स्वर्दुच्छायमिवा " 10 श्रीश्राद्धविधिप्रकरणम
Page #12
--------------------------------------------------------------------------
________________ 'मरः । अंतःपुरपरीत संभिषसाद 'स' सादरम् ॥ 10 ॥ उदारं सारशृंगारं श्रृंगारमिव जंगमम् । स्वं शुदांतं स निध्याय ध्यायतिस्मेति विस्मयात् ॥ 11 ॥ अंतःपुरं पुरंध्रीणां सारोदार इवावनेः । मयैतत्याप्यत विधेः कार्यहो सुमसमता ॥ 12 ॥ ईशः सुदृशः संति नूनं नान्यस्य' कस्यचित् । तारास्तारापतेरेव 'दाराः सर्वग्रहेषु वा ॥ 13 ॥ इत्युच्चैः प्रौदिसुमापा-याव होन्नृपस्य हृद् । पूरादिव' सरिद्वर्षासुमापात्प्लवते बहिः ॥ 14 / / तावत्प्रस्ताववक्तेव पंडितः पिंडितः श्रिया । कश्चिदुचैः शुकः श्लोकं, माकंदस्थोऽब्रवीद्यया ॥ 15 ॥ kSudrasyApi'na'kasya' स्याद्र्वचित्तप्रकल्पितः । शेतेऽपातभयाद् व्योम्नः पादावुक्षिप्य 'टिटिभः । / 16 ॥ तं निशम्य नृपो दध्या-चहो धृष्णुरयं शुकः । एवं गर्व प्रकुर्वतं खर्वीकुर्वीत मां किमु ॥ 17 ॥ यदिवाजाकपाणीयात्काकतालीयतोऽथवा । घुणाक्षरीयात्खलतिबिल्वीयादथवा 'नयात् ॥ 18 ॥ स्वभावेनैव कीरोऽमुं 'pApaThIya'zaThAzayaH / ध्यायत्येवं नृपे कीरः पुनरन्योक्तिमुक्तवान् ॥ 19 ॥ युग्म्म्॥ पक्षिन् प्राप्तः कुतस्त्वं ननु निजसरसः किंमभं तन्महीयः किं मे धाम्नोऽपि काम अलपसि किमरे मत्पुरः पाप मिथ्या । भेकः किंचित्ततोऽधौ स्थित इति शपते हंसमभ्यर्णगं घिग् दृप्यत्यल्पेऽपि तुच्छ समुचितमिति वातावदेवांस्य बोद्धः ॥ 20 ॥ श्रुत्वेत्यैचिंतयभूपः कूपमंदूककल्पता । कल्पिआनेन मे नूनमन्योक्तिं जल्पता सता । / 21 ॥ तदयं शुककोटीरश्चित्र 'ज्ञानी मुनीशवत् । इति ध्यायति धात्रीशे स एवपुनरर्यवाक् ॥ 22 ॥ ग्रामीणस्य जडाग्रिमस्य ' नितमा ग्रामीणता कापि यः' स्वं ग्रामं दिविषत्पुरीयति' कुटी मानी विमानीय्ति। स्वर्भक्ष्यीयति च स्वभक्ष्यमखिलं 'वेषं युवेषीयति स्वं शक्रीयति चात्मनः परिजनं सर्व सपर्वीयति ॥ 23 ॥ व्यधाद बुधाग्रणीर्याम्यसाम्यमप्येष मे ततः । इतोऽप्यंतःपुरात्कापि पराऽरामास्ति किं परा ॥ 24 ॥ इत्यंतायिनं धांच्याः svAmina'sa शुकाग्रणीः । द्विधा मनोज्ञः प्राहेत्यं नार्दोक्तिर्हि नृणां मुदे ॥ 25 ॥ युग्मम् । / तावदेव स्वकीयं भो' भूपतेऽतःपुरं परम् । मन्यसे प्रेक्षसे यावन्न गांगलिऋषेः सुताम् ॥ 26 ॥ सर्वोगशुभगा विश्वत्रितयेऽप्यतिशायिनीम् । सृष्टाऽयां मृष्टिकृत्सृष्टिश्रमस्य फलमाप्तवान् ॥ 27 ॥ सा कन्या येन 'नो दृष्टा निष्फलं तस्य जीवितम् । दृष्टापि येन नाश्लिष्टा" निष्फलं तस्य जीवितम् ॥ 28 ॥ तां बालां दृष्टपूर्वी यस्तस्यान्यासु रतिः कथम् । रज्यतेऽन्यत्र किं कुत्राप्यलिआलोक्य मालतीम् ॥ 29 ॥ बाला कमलमालां तां सुतामिव दिवस्पतेः । घेदिक्षुर्जिघृक्षुश्च समागच्छेस्तदा द्रुतम् ॥ 30 ॥ एवमुक्त्वा' समुड्डीने तूर्ण तत्र प्त्त्त्रिन्नि। अत्यौत्सुक्यं dadhaccitteM'bhidhatte sma'muhurnRpaH // 31 // भो भोः पवनवेगं मे हयं सत्यान्वयाहयम् । आनयध्वमानयध्वं प्रगुणीकृत्य भृत्यकाः ॥ 32 ॥ भृत्यैरपि सपर्याणमणिमुपढौकितम् । तमारूढः 'क्ष्मापकोटीकोटीरः कीरमन्वगात् ॥ 33 ॥ राज्ञोऽन्येन हि केनापि सा च केनापि हेतुना । आसन्नेनापि नांश्राविकीरोक्तिर्दरगैरिव ॥ 34 ॥ तेनाद्य राज्ञः किं जज्ञे कचोद्यातीति विद्द्लाः। मंत्र्यादयोन्यवर्तत kiyanmArge'nugamya'tam // 35 // शुकोऽग्रेऽपार्थिवः पश्चादित्युद्यांतौ च तौ क्षणात् । योजनानां पंचशतीमतीयतुः समीरवत् ॥ 36 ॥ किंचिद् दिव्यानुभावेन' भूमींद्रोऽपि हयोऽपि सः । tAvanmArgamatikrAMtI'na तु श्रांती मनागपि ॥ 37 ॥ कर्मणेवामुना कृष्टः ' पक्षिणा 'विघ्नराक्षिणा । भवांतरमिव प्राणी mApaH'pApa'mahATavIm // 38 // कोऽप्यहो' प्राग्भवाभ्यासव्यासवासः' सतामपि । स्थानाद्यनिर्णयेऽप्यस्या' यद्दधावेति भूधवः ॥ 39 ॥ तस्यामटव्यां दिव्यांशु मेरुश्रृंगमिवागतम् । अस्ति स्वस्तिदमांचाईच्चैत्यं स्वर्णमणीमयम् ॥ 40 ॥ निविश्य तस्य कलशे कलगीस्तं ' जगौ shukH। श्री आदिदेवं vaMdasva'rAjannAjanmazuddhaye // 41 // राजापि कीरराजस्य गमनारेकया रयात । हयाधिरूढ एवोच्चैः प्रणनाम जिनाधिपम् ॥ 42 ॥ विज्ञो विज्ञाय तत्पक्षी हितैषी क्षितिपस्य स्ः। अंतश्चैत्यमुपागत्य कृत्यविमाणमत्प्रभुम् ॥ 43 ॥ राजाप्युत्तीर्य वाजीदादतः प्रासादमीसदत् । अनुकीरमनुज्ञानं sanmanoM'tarvivekavat // 44 // मणीमयीमंप्रतिमां प्रतिमां तत्र चार्षभीम् । प्रणिपत्य नृपस्तुष्टस्तुष्टुवे' सुष्टुवागिति ॥ 45 ॥ एकस्माद्रणरणकः परस्माच्च न नैपुणम् । स्तोत्रे ते भक्त्यशक्तिभ्यां चेतो दोलायते मम ॥ 46 ॥ तथापि त्वां यथाशक्ति नाथ स्तुतिपथं नये । मशकोऽपि किमु व्योम नोत्प्लवेत स्ववेगतः ॥ 47 ॥ कथं ' तामितदातुर्मितदाः स्वर्दुमादयः । उपमामुपयांतीति नोपमेयोऽसि केनचित् ॥ 48 ॥ न प्रसीदसि कस्यापि न ददासि च किंचन । तदप्याराध्यसे सर्वैरहो तेरीतिरगता ॥ 49 ॥ निर्ममोऽपि जगत्त्राता निःसंगोऽपि जगत्पभुः । लोकोत्तरस्वरूपाय नीरूपाय नमोऽस्तु ते ॥ 50 ॥ इति जिनेंद्रस्तवः । अशृणोन्ममृणोद्गारांतामुदारां मुदा स्तुतिम् । महर्षिगागिलिः प्रत्यासन्नमाश्रममाश्रितः ॥ 51 ॥ ततः कुतोऽपि संकेतात्माप्तः 'सोऽर्हनिकेतनम् । जटाशाली वल्कवासाः कृत्तिवासा इवांपरः । / 52 / / सोऽपि श्रीऋषभं भक्त्यांभिवंद्यांनिंद्यविघहृद् । हयानवद्यसद्यस्कगद्यैस्तुष्टाव ' तद्यया । / 53 ॥ जय ! त्रिजगदेकनाथ! विश्वत्रयोपकृतिप्रथासमर्थ ! सदनंतातिशयश्रीसनाथ! जय श्रीनाभिभूपालविपुलकुल कमलसमुल्लासहंस! त्रिभुवनजनस्तवनीय! कमनीयश्रीमरुदेवास्वामिनीकुक्षिसरोवरराजहंस! जय त्रैलोक्यस्तिओकलोकमनःकोक निःशोकताकरणसहस्रकर ! अपरसर्वदैवतगर्वसर्वकष ! निस्तुषनिस्सीमनिस्सममहिमकमलाविलासकमलाकर ! जय स्वरसभक्तिरसपसरप्रस्फुरदहमहमिकामणमदमरनरनिकाशिरःकोटिसंटकिमाणिक्यकोटीरकांतिनीरलहरिपक्षालितपदकमल! 1 महादेवः श्रीश्राद्धविधिप्रकरणम 11
Page #13
--------------------------------------------------------------------------
________________ विध्वस्तसमस्तरागद्वेषादिदोषमल ! जय प्रास्तापारसंसारपारावारनिमज्जज्जंतुसमुत्तारमहायानपात्रप्रवर ! श्रीसिद्धवधूवर ! अजर ! अमर ! अचर ! अदर ! अपर ! अपरंपर ! परमेश्वर ! परमयोगीश्वर ! श्रीयुगादिजिनेश्वर ! नमस्ते । स्तुत्वेति । हारिहारीतगधरीत्या' मुदा' जिनम् । राजानं प्रति । नियाजं, व्याजहार ऋषीश्वरः ॥ 54 ॥ राज्ञ्। मृगध्वजऋतु-ध्वजराजकुलध्वज । वत्सांगच्छाश्रमे ' दिष्ट्याऽस्माकमाकस्मिकोतिथिः ॥ 55 ॥ स्वोचितामांतिथेयीं ते ऽप्रथयामो यथा ' मुदा । भाग्यैरेवोपलभ्यतेऽतिथयो हि भवादृशाः ॥ 56 ॥ कोऽयं महर्षिः कं हेतुं मामाहयति साग्रहम् । मामकीनाभिधानादि जानाति ' कथमेष वा ॥ 57 ॥ इत्युच्चैर्विस्मितमतिः क्षमापतिर्यतिना समम् । जगामांश्रममार्या हि मार्थनाभंगभीरवः । / 58 ॥ महखिनस्तस्य पुनः प्रतिपत्तिं तपस्विनः । mahAtapasvinastenu'sarvA शश्वद्यशस्विनः ॥ 59 ॥ भूपतिं प्रति स' प्रीततमः प्राह महाऋषिः । अत्रांगतेन' भवता कृतास्माकं कृतार्थता ॥ 60 ॥ अस्मत्कुलालंकरण कार्मणं विश्वचक्षुषाम् । अस्माकं जीवितस्यापि जीवितं जंगमं किल ॥ 61 / / कन्या कमलमालेयं पुष्पमालेव दैवती । अहों तवैव तत्पाणौ कुरुष्व स्वीकुरुष्व नः । / 62 / / युग्मम् ॥ इष्टं वैद्योपदिष्टं च 'तन्मन्वानोऽपि भूप्तिः। प्रापद्यतांग्रहेणैव सतां हि स्थितिरीहशी ॥ 63! / ततश्च स 'मुदाऽमादात्तस्मै विस्मरयौवनाम् । कन्यां स्वामचिरात्को वा चिरयेदिष्टकर्मणि ॥ 64 ॥ वल्कलाकल्पयाप्युच्चैरनया पिप्रियेऽनृपः । युक्ता वा राजहंसस्य प्रीतिः कमलमालया ॥ 65 ॥ सानंदतापसी,दस्फूर्जवलमंगलम् । स्वयं विधाप्यमानार्हनिःशेषविधिबंधुरम् ॥ 66 ॥ नृपेण परिणाय्यैनां स तस्मै करमोचने । पुत्रार्थ प्रददे मंत्र देयं वान्यन्मुनेः किमु ॥ 67 ॥ युग्मम् ॥ जाते विवाहे smAhema'maharSi स महीशिता । राज्यं शून्यं विमुच्याहमिहायातोऽस्मि 'सत्वरम् ॥ 68 ॥ सज्जिकां कारयध्वं तच्चलितुं तापसोऽप्यवक् । दिक्पटानामिआस्माकं भवेत्का नाम सज्जिका ॥ 69 ॥ किंतु दिव्यं भवद्वेषं शौचवेषं ca'vAlkalam । दर्श दर्श दधात्येषा खेदमेदस्वलात्मताम् । / 70 / / किंच सेचनमेवैषा वृक्षाणां कृतपूर्विणी । रीति तपस्विनामेव 'सर्वदा दृष्टपूर्विणी ॥ 71 / / अस्या आजन्ममुग्धायाः स्निग्धायास्त्वयि निर्भरम् । माभूत्कापि सपत्नीभ्यः पराभूतिस्ततः कचित् । / 72 ॥ नृपोऽप्याह परा भूतिरेवैतस्या विधास्यते । सर्वांगीणापि यौष्माकी न चोक्तिः खंडयिष्यते ॥ 73 ॥ छेकच्छेकोक्तितः प्रीति 'तापसाय विधाय सः । तापसीप्रभृतिप्रीत्यै स्फुटोक्त्येत्युक्तवान् पुन्ः॥74॥ सर्वान् स्वस्थानमाप्तोऽस्याः पूरयिष्येऽमनोरथान् । कौतस्कृतमिदानीं तु वेषमात्राद्यपीह भोः । / 75 / / ऋषिर्विषीदंस्त्ववदत्पुच्या वेषोपि धिङ् मया । निष्किंचनेन नो कर्तुं शक्यते ऽनित्यनिःस्ववत् ॥ 76 ॥ तस्यैवं वदतः पेतुनेत्रतोऽश्रुणि दुःखतः । यावता 'तावता प्रत्यासन्नतः सहकारतः ॥ 77 ॥ अदृष्यदृष्याभरणश्रेणयस्तत्र तत्क्षणात् । स्पर्धयेवापतन् वारिधारा धाराधरादिव ॥ 78 ॥ युग्मम् ॥ सर्वेऽपि तद्वीक्ष्य 'चमचेक्रीयांचक्रिरेतराम् । निश्चिक्यिरे च ' कन्याया' भाग्यवत्तामनुत्तराम् ॥ 79 ॥ पतेत्फलादि फलदाज्जलादि जलदादिव । न तु दृष्याद्यहो' पुण्यप्रागल्भ्ये किमुवाद्भुतम् ॥ 8 ॥ यतः-" पुण्यैः संभाव्यते पुंसामसंभाव्यमपि क्षितौ । तेरुर्मेरुसमाः शैलाः kiM'na रामस्य वारिधौ ॥ 8 ॥ " ततः प्रहर्षिणा क्षोणिपालः सह महर्षिणा । दत्तचित्तप्रसादं तं प्रासादं सप्रियोऽप्यंगात् ॥ 82 ॥ पुनः क्षिप्रं प्रभो ! भूयाद्दर्शनं तव पावनम् । स्थिरीभूयाश्च मच्चित्ते समुत्कीर्ण इवाश्मनि । / 83 ॥ उक्त्वेत्यांद्यजिनं तत्र स प्रणंनम्य सप्रियः । प्राप्तो बहिर्जिनगृहान्मार्ग प र उत्कृष्टा समृद्धः । 2 निर्मलाः । / मच्छ तापसम् । / 84 तापसोऽप्याह 'नैवाहं वेबि मार्गाद्यथो नृप्ः। pAha'tarhi कथं नाम मन्नामादि विवेदिथ ॥ 85 ॥ ऋषिरेष 'बभाषेऽथ शृणु भो भूपतेऽन्यदा । मुदैनां चारुतारुण्यां कन्यां वीक्ष्येत्यचिंतयम् । / 86 / / अनुरूपो वरः कोऽस्या 'भविता तावता शुकः । सहकारस्थितोऽवोचचिंता मा भोः कृथा वृथा ॥ 87 ॥ ऋतुध्वजमहाराजांगजं नाम्ना मृगध्वजम् । rAjAnamAnayantrasya'dyaivAsmin देववेश्मनि ॥ 88 ॥ तमेव विश्वप्रवरं वरं कन्येयमर्हति । कल्पवल्लीव kalpadru'mArthe'smin संशयं कृथाः॥89॥ ityuktvA'sa'gatastvaM चांगतस्तत इमां मुदा । तुभ्यं देयमिव पादांनान्यजानामि किंचन ॥ 90 ॥ इत्युदित्वा मुनौ मौनं नृपे चिंतां च चकृषि । समयज्ञ इवोपेत्य स एवाशु शुको जगौ ॥ 91 / / आगच्छागच्छ भो भूप! पंथानं दर्शयामि ते । अहं विहंगमात्रोऽपि नोपेक्षे ' स्वाश्रितं जनम् ॥ 92 ॥ क्षुद्रोऽपि kila'nopekSyaH वाश्रितः किं पुनर्महान् । शशांकः । स्वांकतः कापि मुंचत्यपि ' शशं शिशुम् ॥ 93 ॥ व्यस्मार्षीमिकस्मात्त्वमार्यधुर्योऽर्यनार्यवत् । विस्मेरेयमहं ' तु ' त्वां' क्षुद्रोऽप्यक्षुद्रवत्कथम् ॥ 94 ॥ ततश्चमत्कृतः ' पृथ्वीपतियतिपतिं । द्रुतम् । आपृच्छयारुह्य वाजींद्रं । स्मिय्ः। शुकमन्वगात् ॥ 95 ॥ एवंमागच्छतस्तस्योत्सुकस्य shukpRsstttH। क्षितिमतिष्ठितपुरं किंचिदग्गोचरेऽचरत् ॥ 96 ॥ तावत्कार । स्थिरस्तस्थावारुखैकं 'महीरुहम् । भूकांतः 'शंकितस्वांतः सोपरोधं तमभ्यधात् । / 97 / पुरः पुरस्य प्रासादवप्राधं यद्यपीक्ष्यते । तथापि हि पुरं दूरे किमस्थाः 'कीर रुष्टवत् ॥ 98 / / हुंकृत्य विहगः माह महदत्रास्ति ' कारणम् । मेक्षावतां प्रवृत्तिहि नैव निर्हेतुका कचित् । / 99 / / किंतदित्युदिते ऽतेन 'saMbhrAMtena'mahIbhujA / व्याजहार कीरराजः शृणु राजन् ! यथा वे ॥ 100 ॥ चंद्रपुर्या adhIzasya'caMdrazekharabhUbhujaH / स्वसा चंद्रवतीत्यस्ति वल्लभा वल्लभा तव ॥ 101 ॥ सांतर्दुष्टा मुखे मिष्टा गोमुख्व्याघ्र्रूपिन्नी। श्रीश्राद्धविधिप्रकरणम
Page #14
--------------------------------------------------------------------------
________________ पारीणामिष नारीणां मायेण विषमा गतिः ॥ 102 ॥ त्वां विरकमिव त्यक्तराज्यं दूरगतं कचित् । विचित्य लन्धछलया शाकिन्येव तया' रयात् ॥ 103 ॥ अशाप्यत निजभ्रातुस्त्वद्राज्यग्रहणक्षणः । अबलानां स्वेष्टसिध्ध्ये छलमेवातुलं बलम् ॥ 104 ॥ युग्मम् । चतुरंगबलोपेतस्ततो द्राक् 'चंद्रशेखरः । त्वद्राज्यग्रहणायांगात्कस्त्यजेद्राज्यमांगतम् ॥ 105 ॥ मध्यस्यैः सुभटैस्तूर्ण tvatpuraM'dattagopuram / भोगेनेव निधि भोगी' चम्बासौ पर्यवेष्टयत् ॥ 106 / / तवोद्भटाश्च सुभटाः पुरांतः परितः स्थिताः । युध्यमानाः स्फुरदीराभिमानाः संति संप्रति ॥ 107 / / प्रत्यर्थिविजयस्तैस्तु' कथं निर्नाथमानिभिः । लौकिकैरप्यभिहितं हतं सैन्यमनायफम् ॥ 108 ॥ हंत गंतव्यमावाभ्यामेवं सति कथं पुरे । इति हेतोरई राजमिह तस्थौ सुदुःस्थहद् ॥ 109 ॥ इति व्यतिफरात्कीरोदितादंतर्भिदः श्रुतात् । jAtamArga'iva माप संतापःक्ष्मापतेर्मनः ॥ 110 ॥ ततः' लिविपतिथिचे चिंतयांचकवानिति । धिगहो दुश्चरित्रायाः स्त्रिया हृदयदुष्टताम् ॥ 111 ॥ तस्यापि साहसमहो अहो निश्शंकचिचता । स्वामिराज्येऽपि तृष्णाहो' अहो दुर्नयनिष्ठता ॥ 112॥दोस्स्ः को वा तस्य शून्यं राज्यं को न जिघृक्षति । अरक्षक क्षेत्रमपि ग्रस्यते शूकरैर्न किम् ॥ 113 ॥ धिग् dhig'mAmeva राभस्यकारिणं पारवश्यतः । अविवेकः' कार्यविधावुद्रेक सकलापदाम् ॥ 114 ॥ अविमृश्यकृतं स्तं विश्वस्तं दत्चमाइतम् । उक्तं मुक्तं च भुक्तं च 'प्रायोऽनुशयकृन्नृणाम् ॥ 115॥ उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पंडितेन । अतिरभसकृतानां ' कर्मणामोविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः । / 116 / / इत्यं नृपं सानुशयं भ्रष्टराज्याभयं शुकः । सस्मयं माह नृश्रेष्ठांनुशयिष्ठाः म मा मुभा ॥ 17 ॥ मदुक्ते विहिते हंत भवेत्कथमिवांशुभम् । प्रयोगे विझवैधोके व्याधिः किं बापते कचित् ? ॥ 118 ॥ माऽशासिष्ठा गतं राज्यं मुधा मे वसुधापते । / त्वमद्यापि चिरं राज्यं माज्यं भोक्ष्यसि सौख्यभाक् ॥ 119 ॥ तस्य नैमित्तिकम्यैव तेन वाक्येन भ्प्तिः। स्वराज्यप्राप्तये जातमत्याशो यावताभवतु ॥ 120 ॥ तावद् दावमिवांद्राक्षीदातुरं चातरंगिफम । सैन्यं सबदमागच्छदध्यासीच सभीनृपः ॥ 121 ॥ येनाहमपि हा निन्ये दैन्यं सैन्यं रिपोरिदम् । ध्रुवं वधायाधाविष्ट विज्ञायाऽयातमत्र माम् ॥ 122 ॥ रक्षामि' कथमेकाकी कांतामेतामयो कयम् । युध्ये चेत्यादि किंकृत्यजतो यावद्भवेन्नृपः ॥ 123 ॥ तावज्जीव जय स्वामिनादिश स्वकसेवकान् । दिष्ट्याद्य देव दृष्टोऽसि हस्तभ्रष्टो निधिर्यया ॥ 124 ॥ संभावय स्निग्धाशा सेवकान्' बालकानिव । इत्यादिवादिनी सेना खामेवैक्ष्य विसिमिये ॥ 125 ॥ हृष्टश्च पृष्टवान् सैन्यान् कथमत्रांगताः स्थ भोः । te'pyUcuH'svamihAyAtameva वैक्षिष्महि प्रभो! ॥ 126 ॥ न विग्रस्तु' कथं केनाप्योनायिष्महि रंहसा । देव ! दिव्यानुभावोऽयं कोऽप्यभूत् 'भाग्ययोगतः ॥ 127 ॥ एतद् व्यतिकरादुच्चैर्विश्वविस्मयदायिनः । चमचेक्रियमाणः माशक्रस्तर्कमिति व्यधात ॥ 128 ॥ देवस्येवांविसंवादा कापि कीरस्य गीरहो । संमान्यस्तदयं नैकमकारैरुपकारकृत् ॥ 129 ॥ कथं प्रत्युपकुर्वेऽस्मै स्पृहयालुरयं तु किम् । न चानृणी स्यां मागस्योपकृतोऽपि । बहूपकृत् । / 130 ॥ यदुक्तम्-"प्रत्युपकुर्वन् परवपि न भवति' पूर्वोपकारिणस्तुल्यः । एकोऽनुकरोति कृतं निष्कारणमेव कुरुतेऽन्यः ॥ 131 ॥ " इति मीत्या शुकं प्रत्यालोकते यावता नृपः । तावद् बुधमिव प्रातर्नष्टं नैक्षिष्ट तं कचित् ॥ 132 ॥ अचिंतयञ्च नियतं दतः काप्ययं ययौ । भीत्यैव मत्युपकतेरुपकृत्येव सत्तमः ॥ 133 ॥ यतः-"इयमुच्चधियामलौकिकी महती कापि कठोरचिसता । उपकत्य भवंति 'दूरतः परतः प्रत्युपकारभीरवः । / 134 ॥ " ईडगङ्गाननिधिनित्यं यदि स्यात्संनिधिस्थितः । तर्हि किं विपमं मानं पशेषं सुमतिक्रियम् ॥ 135 ॥ I सहाययोगो वान प्रायः पाप्यते कचित् । जातु प्राप्तोऽपि न चिरं । स्थिरः स्याभिःस्ववित्तबत् । / 136 ॥ किं च कोऽयं शुको ज्ञानी कथं मे वत्सलः कुतः । कुत आगादगात् कास्या वृक्षाष्याचंभूत्कयम् । / 137 / / वरूयिनी कथं चैषांत्रायातेत्यादिसंशयः । गुहांतर्धातवद्ध्वंस्यः' केन' तं. दीपकं विना ॥ 138 / क्षोणीभृदग्रणीरेवं व्यग्रः सेवाविधायिनाम् । धुर्यैः पर्यनुयुक्तः सन्नुक्तवान् व्यक्तमेव तत् ॥ 139 / / आदितः कीरचरितं त्वरितं तदुदीरितम् । श्रुत्वा सर्वेऽपि तेऽप्युश्चर्विस्मयस्मयमैयरुः ॥ 140 ॥ अचिरे चांचिरेणापि स ते संगस्यते कचित् । हिताकांक्षी हि यो यस्याऽनपेक्षी नैव तस्य सः ॥ 141 ॥ संशयोऽप्येष निःशेषः सुपेषः शुष्कपर्णवत् । शानिपृच्छाप्रयोगेण ज्ञानिनां किमगोचरः ॥ 142 ॥ एतां चिंता ततस्त्यक्त्वा पवित्रय निजं पुरम् । मोरवत्पौरलोकोऽपि मोदता देवदर्शनात् । / 143 ॥ तेषामुक्तमिदं युक्तममन्यत 'महीपतिः । उक्तं कृतं च नो कस्य संमतं समयोचितम् ॥ 144 ॥ प्रस्फुर्जत्तूर्यनिर्घोषैदिक्षुसां राविगं क्षणम् । प्रथयमय पृथ्वीशः प्रतस्थे स्वपुरं प्रति ॥ 145 ॥ आयांतं तं तथोदीक्ष्य सपक्षमिव तक्षकम् । विलाद् drasthoMduravad'vyadravacaMdrazekharaH // 146 / प्रत्युत्पत्रमतिः सोऽय तदात्वोत्पनया धिया । भट्ट किंचिभिसृष्टार्थ व्यसृष्ट नृपतिं प्रति ॥ 147 / / आगत्याचष्ट भट्टोऽपि हे भट्टारक नः प्रभुः । देवपादान् । प्रसादार्थ विज्ञान् । विज्ञपयत्यदः ॥ 148 / / त्वांधूळच्छलितमिव त्यक्त्वा राज्यं कचिद्गतम् । ज्ञात्वा त्वत्पुररक्षार्थमुपतस्येऽस्मि (उपस्थितोऽस्मि) सौस्थ्यकृत् ॥ 149 ॥ 1 क्यनाथ. श्रीश्राद्धविधिप्रकरणम्
Page #15
--------------------------------------------------------------------------
________________ अजानानैर्भटैस्तावत्तावकीनरुदायुधैः । सनदैर्योद्धमारेभे विदिषेव मया समम् ॥ 150 ॥ महारानप्यां सेहे रक्षन् दिदम्पस्तु ते पुरम् । स हि किं सेवकः स्वामिकार्ये' प्येकमना' न यः ॥ 151 ॥ पुत्रः पितुर्गुरोः शिष्यः स्वामिनोऽपि च सेवकः । पत्नी पत्युः पुनः कार्ये युक्तं 'माणांस्तृणीयति ॥ 152 ॥ श्रुत्वेति सत्यासत्यत्वे संदिहानोऽपि किंचन । तत्सत्यमेव दातिण्यादिना भूमानमन्यत ॥ 153 / / ववमन्यत चाहायाभ्यायातं चंद्रशेखरम् । दाक्ष्यदाक्षिण्यगांभीर्यधुर्यता नृपतेरहो ॥ 154 ॥ ततः श्रियेव श्रीकांतः समं क्म्ल्माल्या। प्रविवेश विशामीशः स्वपुरं प्र्मोत्स्वैः॥ 155 ॥ उचितं दयितां तां च पाला चंद्रकलामिव । देव्या पट्टे ऽभालपट्टे महेशः sa'nyavIvizat ॥ 156 / / धर्म एवात्मजाद्याप्तौ जयामाविव पार्थिवः । हेतुर्मख्यः सहायी स्यान्मंत्राद्यपि तु पत्तिवत् । / 157 ॥ iya'nyedhurmunidaptamaMtraH पुत्रकृतेऽमुना । जेपे व्यपेतकंपेन क्षितिपेन यथाविधि ॥ 158 ॥ सर्वासामथ राजीनामेकैकोजनि नंदनः । निमित्तानां हि संयोगे भवेनैमित्तिकोद्भवः ॥ 159 ॥ राज्ञो मान्यापि दाक्षिण्यात्पुत्रं चंद्रवती पुनः । प्राचिंतितपतिद्रोहपातकादिव नाप्नुषी ॥ 160 ॥ सुषुप्तया तदा रात्रौ राया क्म्ल्माल्या। दिव्योपलंभनल्लेभे स्वप्नो गझे न्यवेदि च ॥ 161 / / प्राणेशाच निशाशेषे सुप्तजागरया मया । तत्रांश्रमसि जिन्ः॥162'| तदा च समसादेन प्रभुणाहमभाणिपि । भद्रे! कीरं गृहाणेनं हंसं दास्येच तेऽन्य्दा॥163॥ इत्यादिशंस्तीर्थकरः' करे कीरवरं मम । अर्पयामास सर्वांगसुभगं दिव्यवस्तुवत् ॥ 164 ॥ तेन प्रभोः प्रसादेन प्राप्तैश्चर्येव सर्वतः । पोचः प्रममुदे तुल्यक्षणं प्रबुबुधेऽप्यहम् । / 165 ॥ अचिंतितोपलन्धस्य' स्वमस्यास्य तरोरिव । का कांत ! नः फलप्राप्तिसंपत्संपत्स्यतेतराम् । / 166 / / श्रुत्वादः परमानंदकंदकंदलतांचुदम् । जगाद जगतीजानिनन् स्वप्नविधेः फलम् । / 167 ॥ एवंविधस्य स्वप्नस्याप्यस्वमस्येव दर्शनम् । दुर्लभं लभते भूरिभाग्यैः पूर्णफलं च तत् ॥ 168 ॥ दिव्यरूपस्वरूपी ते दिन्यस्वप्नादतः प्रिये!| चंद्रार्काविव पूर्वस्या (पूर्वस्याः)भाविना नदनाऽक्रमात् । / 169 ॥ श्रेष्ठौ पतिकुले फारमरालौऽसर्वथा य्था। तथा भविष्यतः सुध ! पुनो नो क्षत्रमंहले । / 170 / / प्रसाददानं भगवान् कृतवस्तेइन 'तोऽसुती । भाविनी भगवत्त संशयः ॥ 171 / / श्रुत्वेत्यानंद संदर्म गता गर्भ धभार सा । रत्नगर्भेव सद्रत्नं घोरत्नं द्यौरिवथिवा । / 172 / / राज्ञा क्रमात्पूर्यमाणे रम्यैर्धम्यः स दोहदैः । ववृधे सदसैरुक्ष्मांतः कल्पद्रुकंदवत् ॥ 173 / / दिने शुभे शुभे लग्ने लग्नांशेऽपि shubhe'nydaa। प्राचीव पार्वणं चन्द्रं सा मामूत सुतोत्तमम् । / 174 ॥ पट्टराश्यास्तनूजत्वात्तस्य जन्ममहोत्सवः । व्यधायि सर्वातिशायी राज्ञा राज्ञामियं स्थितिः ॥ 175 / / ततस्तृतीये दिवसे दिवसेशनिशेशयोः । नरेशः' कारयामास स्वसूनोदर्शनोत्सवम् । / 176 ॥ षष्ठे दिवसे ' पष्ठीजागरं । सागरं श्रियाम् । युक्तं । प्रोल्लासयामास राजा ' स्फूर्जन्महः श्रिया ॥ 177 ॥ महीशस्तस्य ' सोत्साहमतुच्छोत्सवपूर्वकम् । शुभेत शुफराजेति नाम स्वमानुगं व्यधात् ॥ 178 ॥ धात्रभिः । प्रेमधात्रीभः' पाल्यमानः स पंचभिः । श्रीसंयमः' समितिभिरिव प्रवधे क्रमात ॥ 179 / / अनस्यास्वादनं पित्रादीनामौहलादनं परम् । 'रिंखणं प्रेक्षणं श्रीणां क्रमणं कारणं मुदाम् ॥ 180 ॥ जल्पस्तंल्पः श्रियां चेलापर्ण चित्तैकतर्पणम् । बंधश्च वत्सरग्रंथेः प्रेमग्रंथरिवांगवान् ॥ 181 ॥ इत्यादिकत्स्नकृत्यानि क्रमेण निरमीमयत । महामहर्महींद्रो हि महतारीतिरीशी । / 182 ॥ त्रिभिर्विशेषकम् ॥ स क्रमाद्वर्धमानोऽभूदयसाऽनयसार र भस्वमस्य देवस्य । 2 सूयन् । 3 सवातिशयास्याप पाठ । 4 आनुभ्या चलनम् । धीः । पंचवर्षोऽपि सफलण्यापारः 'सहकारवत् ॥ 183 ॥ तं जयंत जयंतस्याप्यद्भुता रूपसंपदाम् । स्पर्दयेवांश्रयम् सार्द सर्वांगीणा गुणश्रियः ॥ 184 ॥ वाचा चातुर्यमाधुर्यपाटवैरतिसौष्टवैः । अबाल इव बालोऽपि रंजयामास सज्जनान् ॥ 185 ॥ सुरभी सुरभीभूतं पुष्पैरुधानमन्यदा । सुतेन तेन देव्या च साकं मानायको ययौ ॥ 186 ॥ तस्यैव सहकारस्यासीनोऽसौ निस्तुले तले । स्मृत्वा मागत्तवृत्तस्य प्रीतः पोचे मियां प्रति ॥ 187 ॥ आम्रः कम्रः पिये! सोऽयं यस्मिन् कीरोदितां तव । श्रुत्वाभिधा दधावेऽहं महावेगात्तमाश्रमम् ॥ 188 ॥ तत्र त्वां परिणिन्ये च स्वं निन्ये च कृतार्थताम् । इत्युदंतं सुतोऽऔषीपितुरुत्संगसंगतः ॥ 189 ॥ सघश्चातुच्छमू तिच्छन्नश्छिन्न इवापतत् । बालकल्पद्रमः संत्रा पित्रोहर्षोच्छयेण सः ॥ 19 ॥ अत्यंतमातुरौऽमातापितरौ तौ वितेनतुः । निस्तुलं तुमुलं येन मिलति स्मओण्खिलो जनः ॥ 191 / / AH किमेतदिति मोच्चैर्लोकोऽपि व्याकुलोऽभवत् । महतां सुखदुःखे हि सर्वसाधारणे यतः । / 192 ॥ शीतलैश्चांदनजलैः कदलीदलमारुतैः । प्रचुरैरुपचारैश्च चिराचैतन्यमाप सः ॥ 193 / / नेत्रपत्रे पद्मपत्रे इवैतस्योन्मिमीलतुः । भास्वचैतन्ययोगेऽपि न पुनर्वदनांबुजम् ॥ 194 ॥ चक्षुभ्यां मैक्षत प्रेक्षापूर्वकं सर्वतोऽपि सः । न पुनर्वादितोऽप्युर्वदति स्म कथंचन । / 195 / / छग्रस्थे किल सर्वज्ञे तस्मिन्मौनमुपेयुषि । नूनमस्यच्छलं जज्ञे दैवात्किचिवंशाम्यत ॥ 196 / / परं जिहवा स्थितैवांस्य हा 'दुर्दैववशेन नः । इति चिंतातुरौ पुत्रं पितरौ 'वेश्म निन्यतुः । / 197 ॥ नानाप्रकारान् भूपोऽस्मिन्नुपचारानचीकरत । ते त्वोसन् विफला एवोपकाराऽइव दुर्जने ॥ 198 ॥ तथावस्थस्य tasyAsItSaNmAsI'na तु सोऽभ्य 1 जयंतस्थ इं पुत्रस्य । 2 बखते । 3 हपोमनोहरे 4 पूर्वभूतवृत्तान्तस्य ॥ 5 त्रासह । 6 अर्शशमीत् इत्यपि पाठः । 14 श्रीश्राद्धविधिप्रकरणम्
Page #16
--------------------------------------------------------------------------
________________ धात् । न च कश्चिजगौ सम्यग्निदानं तदभाषणे ॥ 199 ॥ शशी सलक्ष्मा तीक्ष्णोऽर्फः 'खं शून्यमनिलश्चलः । दृषदेवमणिदैवतरुर्दारु धरा रजः ॥ 20 ॥ क्षारोऽब्धियः कृष्णास्योऽनिर्दाही निम्नगं पयः । मेरुः kaThoraH'karpUro'sthiraH कस्तूरिका शितिः ॥ 201 ॥ निर्धनः सज्जनः श्रीमान्मूर्खः क्षमापश्च लोलुपः । ईदृक् पुत्रोऽपि मूकश्च रत्नदृषी हहा विधिः ॥ 202 ॥ शुशोचेत्युच्चकैस्तत्र लोकोऽस्तोकोऽपि सर्वतः । विरूपं महतां कस्य न हि खाद कुरुते हृदि ॥ 203 ॥ चतुर्भिः कलापकम् ॥ अर्थागाजनतानेत्रकौमुदी कौमुदीम्ह्ः। यस्मिन्नुज्जागरः पुंसां स्यात्क्रीद्दार्स्साग्र्ः॥204॥ तदा पुनस्तदुधानं प्राप्तः पुत्रपियायुतः । मापस्तमानं प्रेक्ष्याख्यत् खिन्नात्मा प्रेयसी प्रति ॥ 205 ॥ देवि! दूरतरं त्याज्यस्तरुरेप विषद्रुवत् । अत्र स्वपुत्ररत्नस्य जज्ञे वैशसमीदृशम् ॥ 206 ॥ इत्युक्त्वा' पुरतो यावधाति तावत्ममोदकृत् । तले चूतस्य तस्यैव दिव्योऽभूद दुंदुभिध्वनिः ॥ 207 ॥ पृष्टश्च कश्चिदाचष्ट श्रीदत्तस्याधुना मुनेः । केवलज्ञानमुत्पेदे तन्महं तन्वतेऽमराः ॥ 208 ॥ सुतस्वरूपं पृच्छामीत्युत्सुकः सपरिच्छदः । तत्र गत्वा मुनि नत्वा ससूनुः स निविष्टवान् ॥ 209 ॥ तेनोदेशि सुधादेश्या देशना kleshnaashinii। पार्थिवोऽब्रवीनाथास्थात्कुतोऽस्यांगजस्य गीः ॥210॥ऋस्सिमुख्यो बभाषे भोबालोऽयं भास्स्यिस्स्य्ते। हषितः क्षितिपोऽप्याख्यत् प्रेक्ष्यते किं हि त्र्हिन्ः॥21॥ मुनिनांवादि वंदस्व विधिना shukraajaanH। तमचंदत सोऽप्युच्चैःसूत्रोच्चार पुरस्सरम् ॥ 212 ॥ अहो महीयान् महिमा महर्यदयं shishuH। द्रागेव स्फुटवाग्मंत्रतंत्राद्यपि विनाऽजनि ॥ 213 ॥ इति चित्तचमत्काराद्वैते जाते सभासदाम् । किमेतदिति भूपेनांनुयुक्तः प्रोक्तवान् प्रभुः ॥ 214 / / सकर्णाकर्णयात्रार्थे कारणं प्राग्भवोद्भवम् । आसीन्मलयदेशांतः श्रीभरिलपुरं पुरा ॥ 215 ॥ तत्र चित्रचरित्रश्च जितारिरिति भूपतिः । अलंकाराधितांश्चक्रेर्थिनः mtyrthinshcyH॥ 216 // चातुर्योदायेशोयोदिगुणानां स्थान्म्न्य्दा। आस्थानस्थं तमुशिमेवं वेत्री व्यजिज्ञपट ॥ 217 ॥ राझो विजयदेवस्य देव ! देवदिक्षया । दूतः पूतहदाकूतस्तिष्ठति द्वारि वारितः ॥ 218 / / प्रवेशयेति राज्ञोक्ते तेन सोऽत: prveshitH। नृपं प्रणम्य सत्योक्तिः कृत्यवित्कृत्यमित्यवक् ॥ 219 ॥ देव! देवपुरं नाम साक्षादेवपुरं पुरम् । राजा विजयदेवश्चास्मित्रिविक्रमविक्रमः ॥ 220 ॥ पट्टातिष्ठिता तस्य मिया प्रीतिमती सती । सासनीतिरिवोपायान् प्रास्त चतुरः सुतान् ॥ 221 ॥ तेषाम्रपरि तस्याश्च पुत्री पात्री श्रियोऽजनि । हंसी हंसीव विशदोभयपक्षा सुलक्षणा ॥ 22 ॥ स्वल्पमुचैः पियमिति पुत्रेभ्योऽपि प्रियाय सा । वर्दमाना' क्रमाचावदजनिष्टाष्टवत्सरा । / 223 / / तावत्तया द्वितीयापि पासूयत सुतोत्तमा । सारसी सारसीवोचैलावण्ये सरसीजले ॥ 214 / रोदस्योः सारमादाय धात्रा ते निर्मिते ध्वम् । तयोरेव मिथो यस्मादुपमानोपमेयता ॥ 15 ॥ द्वयोरपि तयोः कापि प्रीतिः स्फीतिमगात्तथा । यथा ताभ्यां वपुर्भेदोऽप्युटेगकदमन्यत ॥ 26 ॥ प्राप्तापि यौवनं क्रीडावनं । मदनदंतिनः । ह्ण्सी। विवाहं नामस्त तद्वियोगभियातुरा ॥ 227 ॥ क्रमाच सारसी सापि कन्याभूधौवनोन्मुखी । साभ्यां प्रीत्या प्रतिज्ञातमेक एव वरोऽस्तु नौ ॥ 28 ॥ ततस्तयोः स्वयं पित्रा' स्वयंवरणमंडपः । अमंब्यत म्नोऽभीस्स्त्त्व्र्माप्त्यै। यथाविधि ॥ 229 ॥ तत्रासीन्मंचरचना वचनातिगवैभवा । तृणधान्यसमूहास्तु क्ष्माभृदन्यूहा इवाव्भुः॥ 230 ॥ अंगवंगकलिंगांधा' जालंधरमरुस्थले । लाटभोटमहाभोटमेदपाटविराटकाः अर्थिनः याचकान भूषणामितान् प्रत्यर्थिनः शत्रन भई परिपूर्णतया कारामितान् कारागृहपतितान् चके । 2 लावण्यसा सीबले इत्यपि पात्थ्ः। ॥ 231 ॥ गौडचौरमहाराष्ट्रसराप्दाकुरुगुर्जराः । आभीरकीरकाश्मीरगौलपंचालमालवाः ॥ 232 ॥ हुणचीणमहाचीणकच्छकर्णाटकुंफणाः । सपादलक्षनेपालकन्यकुन्जककुंतलाः 233 ॥ मगधा निषधाः सिंधुर्विदर्भद्रविडोदकाः । इत्याधनेकदेशानामाहयंत नृपा इस ॥ 234 ॥ चतुर्भिः कलापकम् । / स्वामिन् ! मलयदेशेशः तवावानाय नः प्र्भुः। मां प्रेषीत्तेन तत्रैत्यालंकुरुष्व स्वयंवरम् । / 235 / / तेनेत्युदिते तत्र' यातुं स्थातुं च त्न्म्न्ः। तत्माप्त्याशासंशयाभ्यां दोलांदोलितां दधौ । / 236 ॥ पंचभिः सह गंतव्यमिति ध्यायंश्च' सोऽचलत् । पौत्साहितश्च विहगइआक् ' तत्रागात्परेऽपि च । / 237 / / उच्चैरावर्जिताः सर्वे भूपा भूपेन तत्र ते । मंचानुचानलंचक्रुर्विमानानिव नाकिनः ॥ 238 ॥ अथ स्नातानुलिप्ते ते शुचिवनविभूषणे । तस्मिन्सुखासनासीने ब्राझीलक्ष्म्याविवेयतुः ॥ 239 ॥ अहंपूर्विफयार्पि' मानायकैः क्रायकैरिव । तयोवत्तीप्सयोमूल्यमतुल्यं स्वस्वहङ्मनः ॥ 240 ॥ ततस्ते विवशाः सर्वेऽप्युर्वीशा विविधोत्माभिः। चेष्टाभिः पर्यचेष्टंत स्पृष्टयंत इवांशयम् ॥ 241 ॥ एष निःशेषराजाना' राजा 'राजगृहेश्वरः । एष देषिसुखध्वंसिकौशलः' कौशलेश्वरः ॥ 242 / / अयं । स्वयंवरश्रीभिः स्फूर्जन् । गुर्ज्र्राज्भूः। अयं जयंतजैत्रर्दिबंधुरः सिंधुराजसूः । / 243 / / असौ स शौयौदार्यश्रीरंगभूरंगभूपतिः । असौ सुसौम्यः काम्यर्दिकतालिंगः कलिंगराद् ॥ 244 / / रूपेणायं द्विनिंगगर्वकदंगपार्थिवः । निस्सीममालयोऽप्येष मालवेश इति श्रतः ॥ 245 ॥ संष नेपालभूपालः प्रजापालः कपालयः । सोऽयं तत्तद्गणोद्गीर्णगौरवः कौरवमभुः ॥ 246 ॥ भूषानिषेधी निषधाधीशोऽयं वषियोषिताम् । यशःसौरभ्यमलयाचलोऽयं मल 1 कयकारकरिव । 2 पत्तिप्राप्तीचम्या । / निस्सीमलक्ष्म्याख्यः । श्रीश्राद्धविधिप्रकरणम 15
Page #17
--------------------------------------------------------------------------
________________ // 247 // सख्या प्रख्याप्यमानेषु नामग्राहं नृपेष्विति । वत्रे जितारिरेताभ्यामिदुमत्याऽजराजवत् ॥ 248 ॥ - लकस् । स्पृहोत्सुकत्वसंदेहदर्पानंदविषादिताः । त्रपानुतापासूयाश्च तदन्येऽन्वभवन्नृपाः ॥ 249 ॥ स्वयंवरे नृपाः spi kespi स्वागमने परे । स्वकदैवे भवेऽप्येके तदा निर्वेदमासदन् ॥ 250 ॥ उपायंस्त मशस्तेऽह्नि महेशस्ते महामहैः । धनसैन्यप्रदानाद्यैर्बहुसन्मानमाप च । / 251 / / पुण्यैर्विना मनोऽभीष्ट प्राप्तिर्नेति सुनिश्चितम् । महतोऽपि हताशा यत्तत्रान्ये भूभुजोऽभवन् । / 252 / / ईष्यत्कर्षात् द्विषंतोऽपि तं भूयांसोऽपि तेऽद्भुतम् । न किंचिद्विमचकुः क जितारेर्वा पराभवः ॥ 253 ॥ सरतिप्रीतिकंदर्प दर्प चपरभूचजाम् । विडंनयभयं ताभ्यां भ्राजिष्णुः स्वपुरं ययौ ॥ 254 ॥ ततः कृताभिषेके ते देव्यौ दिव्याविर्वापरे । राशोऽतिमान्ये जज्ञाते तुल्यमेव दृशाविव । / 255 ॥ किंचित्तथापि सापत्न्यात्ताभ्यां मेनेऽधिकोनता । एकद्रव्याभिलाषो हि प्रेमस्थेमानमानयेत् ॥ 256 ॥ हंसी च सरला नित्यं प्रकृत्या सारसी पुनः । किंचिन्मायाविनी मायां निर्माति स्मांतरांतरा ॥ 257 ॥ राजानं रंजयंत्येवं दृढं स्वीकर्म निर्ममे । हंसी तु शिथिलीचक्रे राशो मान्यैव चजिनि ॥ 258 ॥ अहो महीयसी मूढात्मता कापीह देहिनाम् । यन्मायया मुधात्मानमधः कुर्वत्यमुत्र ते ॥ 259 ॥ नृपोऽन्यदान्वितस्ताभ्यां वीक्षते स्म गवाक्षगः । नृसंघमनघं मार्गे संचरंतं पुराद्बहिः ॥ 260 / / अमाक्षीच्च नरं 'सोप्याख्यत् देव ! यात्ययम् । विमलाद्विमहातीर्थ संघः शंखपुरोगतः ॥ 261 ॥ ततः कौतुकतः संघमध्ये भूप उपेयिवान् । श्रुतसागरसूरींश्च तत्र दृष्ट्वाभ्यवंदत । / 262 / / तान् पृष्टवांश्च शिष्टात्मा विमलाद्रिरिहास्ति क: ? / कं कवा 1 प्रेमास्विरसम् " हेतुं तीर्थता तस्य माहात्म्यं किं नु तस्य च । / 263 ॥ क्षीराश्रवमहालब्धिपात्रं तेऽप्यदिशभिदम् । धर्मादेवेष्टसिद्धिः स्याद्विश्वे सारं स एव तत् । / 264 ॥ धर्मेष्वप्याईतो धर्मस्तस्मिन्नपि सुदर्शनम् । यद्विना' व्रतकष्टाद्यमेवकोशतरूयते । / 265 / / तच्च तत्त्वत्रयीरूपं' तस्यां मुख्यः पुनर्जिनः । जिनेष्वादिर्युगादीशस्तीर्थेऽतिमहिमास्य च ॥ 266 ॥ विमलाद्रिश्व तीर्थानां प्रथमं तीर्थमीरितम् । तस्य नानाभिधानानि भिन्नभिन्नावदाततः । / 267 ॥ यदाहुः - " सिद्धक्षेत्रं तीर्थराजो मरुदेवो भगीरथः । विमलाद्रिर्बाहुबली सहस्रकमलस्तथा । / 268 ॥ तालध्वजः कदंबश्च शतपत्रो नगाधिराट् । अष्टोत्तरशतकूटः सहस्त्रपत्र इत्यपि । / 269 / / ढंको लौहित्यः कपर्दिनिवासः सिद्धिशेखरः । पुंडरीकस्तथा मुक्तिनिलयः सिद्धिपर्वतः । / 270 / / शत्रुंजयश्चेति' नामधेयानामेकविंशतिः । गीयते तस्य तीर्थस्य कृता सुरनरर्षिभिः । / 271 / / " चतुर्भिः कलापकम् ॥ इत्यस्यामंत्रसर्पिण्या' nAmA'nya'syaikaviMzatiH / कानिचित्तेषु भूतानि भावीन्यथ च कानिचित् । / 272 / / एषु शत्रुंजयेत्यख्या भात भवांतरे । निर्मास्यते ऽनुभूतार्थेत्यं श्रौष्म ज्ञानिसंनिधौ ॥ 273 ॥ महाकल्पे श्रीसुधर्मस्वाम्युपज्ञे पुनः स्मृतम् । शतमष्टोत्तरं ' नाम्नामस्य तीर्थस्य तद्यथा ॥ 274 ॥ विमलाद्रिः सुरशैलः सिद्धिक्षेत्रं महाचलः । शत्रुंजयः पुंडरीकः पुण्यराशिः श्रियः पदम् ॥ 275 ॥ सुभद्रः पर्वतेंद्रच दृढशक्तिरकर्मकः । महापद्मः पुष्पदंतः शाश्वतः सर्वकामदः । / 276 / / मुक्तिगेहं महातीर्थं पृथ्वीपीठं प्रभोः पदम् । पातालमूलः कैलाशः क्षितिमंडलमंडनम् ॥ 277 / / इत्यादि । अस्यामेवावसर्पिण्यां ' चतुर्णामादितोऽर्हताम् । जाताऽत्र समवसृतिरद्याप्येकोनविंशतेः ॥ 278 ॥ भाविनी नेमिवर्णानामनंतानां च सिद्धयः । भूता अपि भवित्र्यश्व सिद्ध 1 ध्यायते । क्षेत्रमिदं ततः । / 279 ॥ युग्मम् ॥ अस्य सिद्धगिरेः श्लाघां विश्वश्लाघ्या जिना अपि । कुर्युर्महाविदेहस्था भव्याः शश्वत्स्मरंति च । / 280 / / तीर्थेऽत्र शाश्वतमाये यात्रा स्नात्रार्चना तपः । दानादि चानंतफलं सुस्थाने बीजवद्भवेत् । / 281 / / उक्तंच-" पल्योपमसहस्रं च' ध्यानांल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसंमितम् ॥ 282 / / शत्रुंजये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च पूजास्नात्रविधानतः । / 283 / / एकैकस्मिन्पदे दत्ते पुंडरीकगिरिं प्रति । भवकोटिकतेभ्योऽपि पातकेभ्यः प्रमुच्यते ॥ 284 ॥ अन्यत्र पूर्वकोटया यत् शुभध्यानेन शुद्धधीः । प्राणी बध्नाति सत्कर्म' मुहूर्त्तादिह तद् ध्रुवम् । / " 285 / / " जं कोडीए पुण्णं कामिअआहारभोइआए उ । तं लहै तिथ्थपुण्णं एगोवासेण सेतुंजे । / 286 / / जं किंचि नामतिथ्यं सग्गे पायालि माणुसे लोए । तं सव्वमेव दिठं पुंडरिए वंदिएसंते । / 287 / / पडिलंभंते संघ दिदिट्ठे असाहु सित्तुंजे । कोटिगुणं च अदिट्ठे दिट्ठे अनंतमं होइ ॥ 288 ॥ नवकारपोरिसीए पुरिमट्टेगासणं च आयामं । पुंडरिअं च सरंतो फलकंखी कुणै अभत्त । / 289 / / छठ्ठठ्ठमदसमदुवालसाणमास मासखमणाणं । तिगरणसुद्धो' लहई सित्तुंज्जं संभरंतो अ । / 290 ॥ नवितं सुवण्णभूमी' भूसणदाणेण अन्नतिथ्येसु । जं पावै पुण्णफलं पूआतवणेण सित्तुंजे ॥ 291 ॥ धूवे पस्तुवनासो मासरकवणं कपूरधूवंमि । कत्तिअमासरकवणं साहू पडिलाभिए लहै । / 292 / / इत्यादि । " सर्वाण्यन्यानि तीर्थानि महातीर्थमिदं पुनः । पराणि स्युरपां स्थानान्यब्धिरेव त्वपानिधिः ॥ 293 ॥ किं तस्य जन्मना जीवितव्येन च धनेन च । कुटुंबेन च तत्तीर्थयात्रातः स्वार्यकृन्न यः ॥ 294 ॥ जातोऽप्यजातः स पुमान् जीवनपि न जीवति । अतिविशोऽप्यविशश्च तत्तीर्थ नतवान' यः । / 295 / / दानशीलतपस्तीत्रक्रियादि यदि दुःशकम् । सुशकं श्रीश्राद्धविधिप्रकरणम 16
Page #18
--------------------------------------------------------------------------
________________ तन्न' किं kuryustIrthavaMdana'modarAt // 296 // धन्या मान्याश्च' जगतामपि ' ते ऽस्वांघ्रिचारतः । सिद्धक्षेत्रे यात्रा यथाविधि विषंति ये । / 297 / / आहुआ " छेटुंण भत्तेणं अपाणएणं तु सत्त जत्ताओ । जो कुणै सित्तुंजे सो तइअभवे लहै सिद्धिं ॥ / 298 / / " तस्यैता भद्रकत्वादि गुणवत्त्वाद्गुरोर्गिरः । हृदि कृष्णमृदि क्ष्माया मार्दवं वार्दवद् व्यधुः ॥ 299 ॥ जगन्मित्रगुरोर्युक्तं ' गोविलासैः सपर्थभूत् । क्षमापतिः क्षीणतमाः सम्यक्त्वत्वमकाशयुक् ॥ 300 / / तदाप्तसम्यक्सम्यक्त्वस्तद्यात्रोत्कंठया' रयात् । मंत्रिणः सोऽभ्यधाद्' भो भोस्त्वर्यतां सज्जिकाविधौ । / 301 / / विमलाद्रौ युगादीशे वंदितेऽन या ग्राह्ये गम्यं चांघ्रिचारेणैवेर्त्यभ्यग्रहीच्च सः ॥ 302 ॥ श्रुत्वेति इंसीसारस्यौ भूयांसोऽन्यजना आप । तथैवा तथा प्रजाः । / 303 ॥ स 'किं' भावो भवेद्यत्र कार्ये कापि विचारणा । न व्यचार्यत राजाही तीर्वा ॥ 304 / / केदं स्थानं कर्चात्यंतं दूरे श्रीविमलाद्रिराट् । अहहा सहसा कोऽयमभिग्रहमहाग्रहः । / 305 ॥ इत्याद्यादिषुत्रिमुख्याः क्षितिपतिं प्रति । गुरवोऽप्यूचिरे राजन्विचार्यैवाभिगृह्यते । / 306 / / अविचार्यकृते कार्ये पश्चात्तापोऽपि जायते । तस्मिन्न कश्चिलाभश्च दुष्कृतं प्रत्युतार्त्तितः ॥ 307 ॥ महोत्साहो महीनेता प्रत्यवोचत हे प्रभो ! | अभिग्रहे गृहीते प्रांका व्यर्थाय विचारणा । / 308 / / पीतनीरस्य किं नाम मंदिरादिक पृच्छया । कृतक्षौरस्य वा पुंसः किं 1 नक्षत्रपरीक्षया ॥ 309 ॥ पञ्चात्तापं विनैवाहं 'निर्वाहं स्वमभिग्रहम् । नेतर्नेतास्मि 'श्रीदेवगुरुपादप्रसादतः ॥ 310 ॥ vyomnoM'tameti किं । नार्कप्रसादादरुणोऽन्वहम् । इत्युक्त्वा' संघसार्थे द्राक् सबलोऽप्यैचलन्नृपः ॥ 311 ॥ कर्मवैरिष्ववस्कंददानायेव ' जवाद् व्रजन् । दिनैः । कियद्भिः 1 विषति इति नामधातुरूपं । 2 मेघवन् । 3 अभिप्रमकुर्वन् । काश्मीरदेशांतः प्राप 'सोऽटवीम् ॥ 312 ॥ क्षुत्तृचरणचारित्वमार्गखेदादिना तदा । राझो राज्योश्व संजातात्यंतिकी व्याकुलात्मता । / 313 / / ततश्चिंतातुरः सिंहश्चतुरः सचिवेश्वरः । सूरीन् माह प्रभो ! युक्त्या नृपः पर्यवसाप्यताम् ॥314 ॥ धर्मस्थानेऽन्यदा नूनमुड्डाहो भविता जने । गत्वा तेऽप्यभ्यधुर्भूप ! लाभालाभं विभावय । / 315 / / सहसा विहितं कार्यं न प्रायेण प्रमाण्यते । आकाराः सहसाकारादयः सर्वत्र हि स्मृताः । / 316 ॥ अतिक्लांतोऽपि वपुषाऽनतिकांतस्तु चेतसा । भूपोऽभ्यथात्मर्त्यशक्तमुपदेश्यमिदं प्रभो ! / / 317 ॥ अहं तु स्वोक्त निर्वाहेऽलंकर्मीणैकविक्रमः । प्राणप्रहाणमप्यस्तु नान्यथाभिग्रहस्तु मे ॥ 318 ॥ उत्साहयंत्यौ सोत्साहे तन्निर्वाहे निजं प्रियम् । वीरपत्न्यौ वीरपत्नीव्रतं ते अपि तेनतुः ॥ 319 / / अहो dharmaikacittatva'ma'ho धर्मकुटुंबता । अहो सात्विकतेत्युच्चैस्तदा श्लाघि न कैर्नृपः ॥ 320 ॥ अथ किं भावि किं कृत्यमिति चिंताचिताकुलः । तत्र रात्रो सिंहमंत्री सुप्तस्तप्तहृदंबुजः ॥ 321 / / विमलादेरधिष्ठाता स्वप्नांतर्यक्षगोमुखः । साक्षाद्भूयांचचक्षे तं चिंतां' मंत्रीश ! माकृथाः ॥ 322 ॥ महीशसाहसाकृष्टस्तुष्टोऽहं दिव्यशक्तितः । विमलाद्रिमहातीर्थ प्रत्यासन्नं समानयम् ॥ 333 ॥ प्रातश्वलद्भिस्तद्यामसमये द्रक्ष्यते ध्रुवम् । तत्र नत्वा जिनं सर्वैः पूरणीया अभिग्रहाः ॥ 324 ॥ मंत्रिणा स्वम एवोक्तं ज्ञापयेत्थं परानपि । यथा सर्वेऽपि मन्यतेऽन्येभ्यः स्वमान् ददेऽथ सः ॥ 325 / / तस्यामटव्यां नव्यं तत्तीर्थं तद्रूपमाशु सः । गिरेरुपरि चक्रे च किं वा देवैर्न सिध्यति । / 326 / / देवैर्विकुर्वितं पक्षमेवोत्कर्षेण तिष्ठति । कृतं तु चिरमप्यन्मूर्त्तिवदैवतोपर ॥ 327 ॥ जाते प्रभाते सूरींद्रनरेंद्रसचिवादयः । अन्येऽपि संघलोकाश्च स्वमान् प्राहुः परस्परम् । / 328 / / संवादसाहगः 1 निंदा । सर्वे' प्रस्थिताः पुरतस्ततः । तथैव तीर्थं तत्तत्र दृष्ट्वा मुमुदिरेतराम् ॥ 329 / / नत्वार्चित्वा जिनं सर्वेऽभिग्रहान् स्वानंपूपुरन । देहं च हर्षरोमांचैरात्मानं सुकृतामृतैः ॥ 330 ॥ तत्र स्नात्रध्वजारोपमालो दुघट्टनमुख्य कैः । कृत्यैः समत्रैः सर्वेऽपि धन्यंमन्यास्ततोऽचलन् ॥ 331 ॥ भगवद्गुणचूर्णैककार्मणात्किल पार्थिवः । चलितोऽपि पुनः पश्चाद्ववलेऽर्हन्नमस्यया ॥ 332॥ एहिरेयाहिरामेत्र ससवारान् विनिर्ममे । स्वात्मनो रक्षणायेव सप्तदुर्गतिपाततः । / 333 / / किमेतदिति पृष्टश्च नृसिंहसिंहमंत्रिणा । माह मोक्तुमशक्तोऽस्मि तीर्थवामिवर्भिकः । / 334 / / तदत्रैव पुरं नव्यं स्थाप्यतां स्थितये मम । जहाति कः सुधीर्लब्धास्थानमिष्टं निधानवत् ॥ 335 ॥ वास्तुरीत्या ततस्तत्र मंत्री पुरमतिष्ठिपत् । स्वामिनोक्तं च युक्तं च न कः कुर्याद्विविक्तधीः । / 336 / / पुरे मुक्तकरे तंत्र लोभतः स्वार्थतीर्थयोः । श्रीसंघसत्का अन्ये च भूयांसोऽप्यवसन् जनाः ॥ 337 ॥ नाम्ना श्रीविमलपुरं पुरं तच्च प्रतिष्ठितम् । तस्यैव नाम्नः प्रामाण्यं यस्य सार्थकता भवेत् । / 338 ॥ भुंजानः प्राज्यराज्यर्द्धि श्रीजिनध्यानवासनः । राजा तत्र खं तस्यौऽद्वारवत्यामिवाऽच्युतः । / 339 / / एकः शुकश्च तचैत्ये सुस्वरः कलहंसवत् । मनोविनोदकृत् क्रीडाभूमिर्भूमिभुजोऽभवत् । / 340 / / आसेदुषोऽपि प्रासादं तत्क्रीडारसतोऽस्य च । अर्हद्ध्यानं धूम्रमुच्चैर्धूमाच्चित्रमिवाभवत् । / 341 / / भूतिः प्रतिसमये पुरः श्रीऋषभप्रभोः । प्रपेदेऽनशनं सोऽथ रीतिरेषा हि धर्मिणाम् । / 342 ॥ धीरस्वति उभे कांते तस्य निर्याप नापरे । नमस्कृतीर्ददातस्म' समयज्ञा हि सद्धियः ॥ 343 / / तदा प्रासादंगाग्रेऽशब्दायत शुकः सकः । देवादेव निपस्यापि ध्यानं 'तस्मिन्नुपेयिवान् । / 344 ॥ ध्यानाकृष्ट इवात्मापि शुकयोनौ प्रयातवान् । निजच्छायेव दुर्लघ्या काप्यहो भवितव्यता 1 श्रीसंघसंबंधिनः संघस्थाजना इत्यर्थः । 2 ' अच्युतः ' कृष्णः । श्रीश्राद्धविधिप्रकरणम 17
Page #19
--------------------------------------------------------------------------
________________ 1 // 345 // अंते हि ' या मतिः सैव गतिरित्युच्यते बुधैः । मुधैवेयं श्रुतिर्माभूदितीव स शुकोऽभवत् ॥ 346 ॥ युक्तं शुकादिकक्रीडानर्थहेतुः स्मृता जिनैः । तस्य सम्यग्दृशोऽप्यासीद्यत्तया तादृशी गतिः ॥ 347 ॥ तादृग् धर्म्येकयोगेऽपि यदभूत्तस्य सा गतिः । तज्जीवगतिवैचित्र्यं स्याद्वादो वा स्फुटीकृतः ॥ 348 ॥ दुर्गतिद्वयदुष्कर्म प्राणी तीर्थेऽत्र यात्रया । क्षिपेत्परं पुनर्बंधे तस्य भोगोऽपि संभवेत् । / 349 / / नचैवं तीर्थमाहात्म्यहानिर्यद् वैद्यसज्जितः । भुक्त्वा' kR'pathyaM' चेन्मंदी स्यात्तत्किं भिषजोऽयशः । / 350 / / प्राग् दुर्दैवोत्थदुर्ध्यानाऽद्यद्यप्येषोऽभवत्तथा । तथाप्यप्ता दुतं सम्यक्' सम्यक्त्वैकफलं महत् । / 351 ॥ प्रेत्यकृत्ये कृते राज्ञः प्रव्रज्य प्रथमेद्यवि । क्रमेण हंसीसारस्यौ देव्यौ देव्यौ बभूवतुः ॥ 352 / / ताभ्यामवधिना प्रेक्षि प्रियजीवोऽस्ति कुत्र नौ । अदर्शि च शुकः' खेदादागत्य प्रत्यबोधि च ॥ 353 ॥ तत्रैव तीर्थेऽनशनं 'ग्राहितश्च मृतस्ततः । सोऽभूद्देवस्तयोर्भर्त्ता युक्तं तस्येदृशं द्रुतम् ॥ 354 ॥ कालक्रमेण ते देव्यौ च्युते पूर्व ततोऽन्यदा । देवेन केवल पृष्टोऽस्मि किं सुलभबोधिकः ॥ 355 ॥ प्रभो ! दुर्लभबोधिर्वा भवान् सुलभबोधिकः । इत्युक्ते ज्ञानना' तेनायूचे' कथमिदं पुनः ॥ 356 / / जजल्प केवली यत्ते च्युते देव्यावुभे पुरा । हंसीजीवस्तयोर्मध्यात्पुरे क्षितिमतिष्ठिते । / . 357 / / मृगध्वजाहयो राजा ऋतुध्वजनृपात्मजः । जातोऽस्ति' सारसीजीवः पुनः sthAnAMta'zyutaH // 358 // उपकाश्मीरमध्यस्थविमलाचलमश्रिमे । प्राक् ऌप्तमायया पुत्री जातास्ति गांगलेर्मुनेः ॥ 359 ॥ नाम्ना कमलमालेति तयोर्जातिस्मरः सुतः । त्वं भातीति सुरः श्रुत्वा शुकरूपः सदुक्तिभिः ॥ 360 ॥ त्वां तस्मिन्नाश्रमे ' निन्ये कन्यहिलंकृतर्ददे । 1 प्राप्स्यति । 2 प्रथमस्वर्गलोके । पश्चादानीय सैन्येन त्वां संयोज्य दिवं ययौ । / 361 / / पंचभिः कुलकम् । / ततश्युत्वा पुनः सोऽयं युवयोस्तनयोऽजनि । स्वद्वृत्तं च तदा श्रुत्वा जाति स्मृत्वा विमृष्टवान् । / 362 / / पितरौ प्रागभूतां मे पत्न्यौ तत्कथमेतयोः । तात मातरिति ब्रूयां । मौनमेव वरं ततः । / 262 / / दोषं किंचिद्विनाप्येष जोषपोषं व्यधादिति । अस्मद्वाक्यमनुल्लंघ्यं manvAna'stvaidhunA'bhyadhAt / / 364 / / निश्चलं बालभावेऽपि प्राग्भवाभ्यस्तमस्य च । सम्यक्त्वाद्यं हि संस्कारः प्रागभ्यासवशः किल । / 365 ॥ शुकराजोऽपि निर्व्याजं व्याजहार तथैव तत् । तं ज्ञानी पुनरप्यूचे शुक! किं 1 चित्रमत्र भोः ॥ 366 ॥ भवनाटकमीदृक्षमेवांस्ते यदनंतशः । सर्वजीवैर्मिथः सर्वसंबंधा लब्धपूर्विणः ॥ 367 ॥ यतः - " यः पिता स भवेत्पुत्रो यः पुत्रः स भवेत्पिता । या कांता सा भवेन्माता या माता सापि सा भवेत् ॥ 368 ॥ न सा जाई' न सा जोणी न तं ठाणं न तं कुलं । न जाया न लुया 'jaththa'savve जीवा अनंतसो । / 369 ॥" तस्मान्न रागः कर्त्तव्यो नैव द्वेषश्च कुत्रचित् । vyavahAroM'nusarttavyaH केवलं' समताभृता । / 370 / / ममापीदृक्षसंबंधो वैराग्यैकनिबंधनम् । विशेषेण यथा जज्ञे तथा सम्यग् निशम्यताम् । / 371 / / श्रीमंदिरपुरे श्रीणां मंदिरेऽस्ति नरेश्वरः । दुर्दातः सूरकांत: स्त्रीलंपटः कपटप्रियः । / 372 / / vadA'nya'stasya ' मान्यश्च सोमः ' श्रेष्ठिधुरंधरः । श्रीरूपजैत्ररूपश्रीः सोमश्रींस्तस्य च प्रिया ॥ 373 ॥ श्रीदत्तस्तु तयोः पुत्रः श्रीमती दयितस्य च । तेषां चतुर्णा संयोगः पुण्ययोगादजायत ॥ 374 ॥ यतः - " यस्य पुत्रा वशे भक्ता भार्या छंदानुवर्त्तिनी । विभवेष्वपि संतोष - स्तस्य स्वर्ग इहैव हि ॥ 375 / / समं सोमश्रिया सोमश्रेष्ठी क्रीडितुमन्यदा । उद्यानेऽगान्नृदेवोऽपि माप तत्रैव दैवतः 1 मौन पुष्टिम् । / / 378 / / " / / 376 / / तां च सोमश्रियं प्रेक्ष्य prakSubhya'drAgasAgaraH / दुष्टस्वांतः क्षणात् क्षोणिकांतः स्वांतः पुरेऽक्षिपत् ॥ 377 ॥ यतः - " यौवनं धनसंपत्तिः । प्रभुत्वमविवेकिता । एकैकमध्येनर्याय किं पुनस्तच्चतुष्टयम् राज्यलक्ष्मीलतायां हि । दावाग्भिर्दुर्नयः स्मृतः 1 तत्कथं राज्यवृद्ध्यर्थी कामयेतन्यिकामिनीम् ॥ 379 ॥ अन्यायतोऽन्ये राज्ञैव निवार्यते जनाः सदा । स्वयं कुर्यात्स चेत्तं तन्मात्स्यो न्यायः प्रवर्त्तताम् ॥ 380 ॥ श्रेष्ठिप्रणुन्नैर्मत्र्याद्यैरित्याद्युक्तः स 'युक्तिभिः । तान् 'प्रत्येमुचद्दुर्वाक्यज्वालामालां न' तां पुनः । / 381 : धिंगहो दुष्टचित्तत्वं युक्ता बा वह्निवर्षिता । प्रधानभानुगोयोगे' सूरकतिस्य' तत्क्षणम् । / 382 ॥ प्राहुर्मत्र्यादयः श्रेष्ठिन् ! कोऽप्युपायोऽत्र नेक्ष्यते । कर्णे कथं धार्यः कथं वार्यः प्रभुर्भुवः ॥ 383 ॥ रक्षार्थमेव विहिता 'चिर्भटान्यत्ति चेद्' दृतिः । तदा तेषां कथं कार्या' रक्षा' दक्षाग्रगैरपि ॥ 384 ॥ लोकेप्युक्तं - " माता यदि विषं दद्याद्विक्रीणीत पिता सुतम् । राजा हरति सर्वस्वं ' का ' तत्र परिदेवना ॥ 385 / / " श्रेष्ठिमुख्यो विलक्षोऽथ पुत्रं प्राह महानहो । बभूव दुर्दैववशादसंभाव्यः पराभवः ॥ 386 / / यतः" सयंते प्राणिभिर्बादं पितृमातृपराभवाः । भार्यापरिभवं ' सोढुं तिर्यंचोऽपि न हि क्षमाः ॥ 387 ॥ " येन तेनाप्युपायेन' युज्यतेऽत्र प्रतिक्रिया । उपायश्चैक एवास्ति द्रव्यव्ययमयः स तु । / 388 / / षड् द्रव्यलक्षाः नः संति तन्मध्याल्लक्षपंचकम् । सार्द्ध sA~rddhaM गृहीत्वाहं' यास्यामि' कापि दूरतः ॥ 389 / / सेविष्ये' कंचन प्रोद्यैर्भूपालं बलवत्तरम् । वालयिष्यामि teM'vAM च तद्बलातक्षणादपि ॥ 390 ॥ स्वयं प्रभुत्वं स्वहस्तगं वा प्रभुं विना नो निजकार्यसिद्धिः । विहाय पोतं तदुपाश्रितं वा वारांनिधिं ' " 1 दुष्टहृदयः । 2 सूर्यकांतमणेः प्रधानभानुरश्मियोगेऽग्निवर्षणं युक्तम् तद्वत् सूरकांतनूपस्य मंत्रिवाम्योगे वाक्यज्वाला मालादर्षगं क्तं । 3 ह । 18 श्रीश्राद्धविधिप्रकरणम
Page #20
--------------------------------------------------------------------------
________________ कः क्षमते तरीतुम् ॥ 391 ॥ इत्युक्त्वाऽद्रविणं नीत्वा श्रेष्ठी कांचिद् दिशं रहः । प्रययौ किं न वा' कुर्युः पुमांसः प्रेयसीकृते ॥ 392 ॥ यतः-" दुष्कराण्यपि कुर्वती प्रियाः प्राणभियाकृते । किं नओण्न्धि लंघयामासुः पांडवा द्रौपदीकृते ॥ 393 ॥ " गृहे स्थितस्य जज्ञेऽथ श्रीदत्तस्य सुताजनुः । avApyAMvasaraM'mAyaH prabhavedevamaya'ho // 394 // श्रीदत्तश्च तदादध्यौ धिग्मे दःखपरंपराम् । पित्रोर्वियोगः ' श्रीहानिर्देषी राजांगजाजनुः ॥ 395 ॥ परविनैकसंतोषि दैवर्मद्यापि कई किम् । इति खिन्नात्मनस्तस्य व्यतीयुर्दिवसा दश ॥ 396 ॥ zrIdattaH'zaMkhadattena 'सुहृदा वादित्स्त्दा। खिद्यस्व ' मात्मश्रीहेतोर्यात्रां' यावो महांबुधौ ॥ 397 ॥ तवार्द्ध च ममा ca'zrIdatto'pi प्रपद्य 'तत् । स्वभायो मालयित्वा च स्वेभ्यस्तां पुत्रिकामपि ॥ 398 / / सज्जीभूयांचटद्यानपात्रे मित्रेण sNyutH। सिंहलद्वीपमाप्तश्च नव वर्षाणि तस्थिवान् । / 399 ॥ विभाव्य भूरिलाभं च कटाहद्वीपमप्यम् । जग्मतुस्तस्थतुश्च द्वे वर्षे 'हर्षेण वाणिजौ ॥ 400 / / अर्जयामासतुश्चष्टिऔ द्रव्यकोटीः क्रमेण' तौ । कर्मोपक्रमयोओंगे किमाश्चर्य 'धनार्जने ॥ 401 / / पण्यैः पुण्यैरिवागण्यैः करीं ट्रैश्च गिरींद्रवत् । भूरीन् प्रपूर्य तौ पोतान्' प्रीतो pshcaatmceltuH॥402|| अट्टालकस्थौ मंजूषां' तरतीमेयैती जले । दृष्ट्वान्यदा नाविकैस्तौ ग्राहयामासर्दुतम् । / 403 ॥ ग्राह्य मध्यस्थमामित्थं मध्यस्थसाक्षिकम् । उदजीर्घटतां तां च यावत्तावर्दपश्यताम् ॥ 404 ॥ निंबपत्रावृतां कन्यां नीलांगी गतचेतनाम् । सर्वः किमेतदित्युक्तौ शंखदत्तोऽभ्यधत्त तान् ॥ 405 / / युग्मम् ॥द्स्स्त्तां दुष्टाहिना ह्येतां कोऽपि पावीव्ह्ज्ज्ले। इत्युक्त्वांछोव्य तां मंत्रांभोभिः sa'udajIjivata // 406 // अवदच मुदा प्रत्युजीवितेयं मयैव भोः । एना रूपश्रिया मेनां परिणेष्येऽहमेव तत । / 407 / / 1 पुत्रीजन्म । 2 प्रारब्धोद्योगयो: योगे । 3 आगतोम् । 4 उद्घाटमासतुः । / मैना असरसम् । श्रीदत्तोऽपि तदावादीन्मैवं वादीर्य्दादित्ः। मयार्दमूचे शेषादपदे त्वादत्स्व मे धनम् ॥ 408 ॥ एतां tu'svIkariSye'hamevaM विवदमानको । तौ प्रीति मैदनफलाभिलाषादपि वेमतुः ॥ 409 / / उक्तंच-" रमणीं विहाय न भवति विसंहतिः स्निग्धबधुजनमनसाम् । यत्कुंचिका sudRDhamapi'tAlakabaMdhaM द्विधाऽकुरुते ॥ 410 ॥ " विवादसादरौ वादिप्र्तिवादिव्दुद्ध्रौ। निर्याम्केन्न्। पोक्तौ तौ स्वस्थौ संपति तिष्ठतम् ॥ 411 ॥ सुवर्णकूलाख्यं वेलापुरं । पोतः प्रयास्यति । दिनद्वयेन विवों तत्र निर्णेष्यते ब्द्ः॥ 412 ॥ स्वस्थीभूते शंखदत्ते श्रीदत्तोऽथ व्यचिंतयत् । प्रत्युज्जीवनतस्तैरप्येषांस्यैव हि दास्यते ॥ 413 / / अनागतं ततः किंचित्सूत्रयामीति मंत्रयन् । दुराशयः स्वकं मित्रं भृशं विसंभमानयत् । / 414 ॥ रात्रौ च यानपात्रस्याहालके स निविष्टवान् । मित्रमाचष्ट भोश्चित्रं पश्याष्टोस्पस्तिमिव्रजेत् ॥ 415 ॥ तत्रैत्य कौतुकाच्छंखदत्तोऽप्यैक्षिष्ट यावता । मित्रेणामित्रवत्तावत्पयस्यांपात्यतांबुधौ । / 413 ॥ अद्रष्टव्यमुखीं धिग् धिक् सुमुखीमपि दुर्मुखीम् । यदर्थ मित्रद्रोहाचं कुर्युस्तद्भविका अपि । / 417 ॥ दुष्टधीरिष्टसिख्या च दृष्टः कृत्रिमपूत्कृतिः । प्रातः माह सुहृन्मे हा इंहो धिक कापि नेक्ष्यते ॥ 418 ॥ इत्यादिकपटाटोपं फटाटोपमिवाफलम् । फणीव निर्विषः कुर्वस्तद्वेलापुरमाप सः ॥ 419 / / श्रीदत्तेन च दंतींद्राः क्षितींद्राय डुबौकिरे । उत्तार्य सोत्सवं सोऽपि हृष्टस्तं बहमानयत ॥ 420 ॥ ददे च दंतिनां मूल्यं शुक्लं च मुमुचे खिलम् । भांडशालामुपादाय सोऽथ स्वैरं व्यवाहरत् ॥ 421 / / तत्कन्योद्वाहनं च जगृहे स्वगृहे च सः । कुर्वन्समग्र सामग्री याति भूपसभेऽन्वहम् ॥ 422 ॥ रूपश्रीहारिणीं वीक्ष्य राजश्चामरहारिणीम् । तस्याः' स्वरूपं चापृच्छत् 'कंचित्मोवाच सोऽपि च । / 423 / / 1 कामफलाभिकापात् पक्षे मदनफलं " मीढल " इति प्रसिद्धफलं तद् भक्षणाद वमनं भवति । 2 तिमथः इति पाठः कचित् । एषा सुवर्णरेखांतरेखा वेश्या nRpaashritaa। धनलक्षार्थदानेन विना वार्तापि ननिया ॥ 424 ॥ इति श्रुत्वा pratizrutya'tasyai ल्क्स्सार्द्ध्म्प्य्सौ। रयेऽध्यारोप्य तां वेश्यां तां च कन्या वनेऽवजत् । / 425 ॥ निष्कंपश्चंपकच्छायमाश्रितः पार्थयोयोः । ते निवेश्य स निर्माति नर्मकर्मादि याव्ता॥426॥ एकछेकतयानेककपीभिः क्पिपुण्ग्व्ः। कामुकक्रीडया' क्रीडंस्तत्रायाति स्म तावता । / 427 / सोऽपि गाणिक्यमाणिक्यमपाक्षी प्रेक्ष्य तं तथा । किं 'स्वाः स्युर्वानरस्यास्य वानर्योऽमू: प्रियायिताः ॥ 428 ॥ सुवर्णरेखाप्यांचख्यौ पृच्छा तिर्यक्ष दक्ष! का। काश्चिजनन्योऽप्येतस्य भगिन्योऽपि च काश्चन ॥ 429 ॥ काश्चिदहितरः काश्चित्संभाव्यं' तेऽपरा अपि । विविक्तचित्तः श्रीदत्तोऽभ्यधत्तोदात्तगीस्ततः ॥ 430 ॥ धिग् धिग् निंद्यतमं जन्म' पशूनामविवकिनाम् । स्वमातृपुत्र्यादिविभागोऽपि न विद्यते ॥ 431 / / किं तेन जन्मना पापजन्मना जीवितेन च । कृत्यांकृत्यविविक्तत्वोपलब्धौ यत्र मुग्धता ॥ 432 ॥ तदाकर्ण्य पराक्षिप्त इव वादी मदोद्धरः । गच्छन्नपि कपिः पश्चाद्वलितः प्रत्युवाच तम् ॥ 433 / / रे रे दुष्ट ! दुराचार ! परदोषकभाषक! / ज्वलत्पश्यसि शैलाग्रे न पुनः पादयोरधः ॥ 434 / / यतः-" राईसरिसवमित्ताणि परच्छिहाणि गवेसए । अप्पणो बिल्लमित्ताणि पासंतोविन पासई ॥ 435 ॥ " रे स्वपुत्री सवित्री च निवेश्यैवं स्वपार्श्वयोः । स्वमित्रमब्धौ क्षिप्त्वा ca'pApa! मामिति निंदसि ॥ 436 ॥ जल्पित्वेत्युल्लमेव 'sa'svayuthe समीयिवान् । वज्राहत इवात्यातः श्रीदत्तश्चेति दध्यिवान् ॥ 437 ॥ धिकिमेतदनेनोक्तमसमंजसमंजसा । बालेयमंबुधौ लब्धा' पुत्रिका मामिका कथम् ॥ 438 ॥ एषा सुवर्णरेखापि जनयित्री कुतो मम । सोमश्रीर्जनयित्री मे किंचिदुच्चैर्वपुश्च सा ॥ 439 ॥ किमपि श्यामलांगी च सा न 2 ग्न्निकाग्न्न्र्त्न्म्। श्रीश्राद्धविधिप्रकरणम
Page #21
--------------------------------------------------------------------------
________________ चैषा तु ताशी । वयोवर्षानुमानात्स्याद्वालेयं जातु मे सुता ॥ 440 ॥ प्रमूर्रियं तु नैव स्यादिमां पृच्छामि चेति सा । पृष्टा स्पष्टर्मभाविष्ट भोः कस्त्वामुपलक्षयेत् । / 441 ॥ पशुवाचा विभ्रमे किं पतितोऽसि मुधा बुध ! / तयेत्युक्तोऽपि साशंकचित्तः श्रीदत्त उत्थितः ॥ 442 ॥ न युक्तनिशंकायां प्रवृत्तिः सुधियां कचिद । विशत्यनिश्चितस्ताघेऽश्रेयस्कामः किमभासि ॥ 143॥ इतस्ततः सबंभ्रम्यन्मुनिमेकमवैक्षत । नत्वेममृचे कपिना पातितोऽस्मि भ्रमोदधौ ॥ 444 ॥ jJAnenAddhara'mA स्वामिन्मुनींद्रोऽप्याह 'मद्गुरुः । केवली देशमध्येऽस्ति भानुवद्भुवि बोधकृत् ॥ 445 ॥ जानन जानेऽवधिनाऽधुनाहमपि वच्मि च । यथा भोः! कपिना प्रोचे तत्तथैवाप्तवाक्यवत् ॥ 446 ॥ कथमित्यमिति प्रोक्तेऽमुना मुनिवरोऽप्यवक् । आकर्णय संकर्ण! माक पुत्र्या व्यतिकरं ब्रुवे ॥ 447 ॥ त्वपिता स्वप्रियाहेतोः प्रच्छनं प्रस्थितस्तदा । समरं समरक्रूरं पल्लीपतिमुपास्थितः ॥ 448 / / ईगेवोचितोऽत्रेति तस्य । तव्य दानतः । अचीचलन्महासैन्यं श्रीमंदिरपुरं प्रति ॥ 449 ॥ तस्माद्वारिवोद्वेलाः' प्रबलास्तत्पुरप्रजाः । भीताः। स्थानं शिवं गंतुमीघुर्भव्या भवादिव ॥ 450 / / तदा त्वद्दयिता गंगातीरे सिंहपुरे पुरे । सुतायुता पितुर्वेश्म' सुमुखी जग्मुषी जवात् । / 451 ॥ तत्रैषा बहुवर्षाणि तस्थौ स्वभ्रातृसंनिधौ । स्त्रीणां पत्यायोगे हि पिता भ्रातैव वा ग्तिः॥ 452 ॥ मासे कदाचिदापाढे विषागादेन सा सुता । अदंशि दंदशूकेन धिग दुष्कर्म दुरात्मताम् ॥ 453॥ निश्चैतन्याथ सा कन्या ज्ञ्न्यायैर्विधापितैः। प्रापोपचारैश्चैतन्यं न वंध्येव स्तनंधयम् ॥ 454 ॥ सहसा वहिसात्क महिग्रस्तं हि नाइति । आयुर्दाआदिसंयोगे प्रोज्जीवत्यपि जातचित् ॥ 455 ॥ i. 1 अनिश्चितगांभीर्य । * हे निद्वन् ! / त्यंतमंजुमंजूषं क्षिप्त्वा' निबदलै ताम् । ते त्यक्तरंगा गंगाया: प्रवाहे ऽतामवाहयत् । / 456 ॥ तदाबुदमहादृष्ट्या गंगा पूर्मुपेयुपी। दुर्नीतिरिव तीरद्र n स्वाश्रितान् द्रागुपाद्रवत् ॥ 457 ॥ तेन पूरेण दरेण प्रेरिता वायुनेव नौः। मापुषी मंजुमंजुषा साब्धौ लब्धा ततस्त्वया ॥ 458 / / पुरः सर्वे स्वयं वेत्ति सेयं पुत्री भवेत्तव । अथो मातुब्रुवे वृत्तं चित्तं कृत्वा स्थिरं श्रण । / 459 ॥ तस्मात्पल्लीपतेः सैन्यावादिव 'सुदुस्सहात । निस्तेजाः सूरकांतोऽभूद्युक्तमभ्यर्णमीयूषः ॥ 460 ॥ सज्जीचकार पाकारं सोऽनुकारं गिरेस्ततः । पुरीं च पूरयामास' तृण्याधान्येन्धनादिभिः । / 461 / / मध्येदुर्ग दुर्दर्षान्यधाधोधानुदायुधान् । योऽभ्येत्य योध्धुमनलं बलं तस्येहगेव हि ॥ 462 / / सेर्नाथपल्लिनाथस्याप्यक्रमेण प्रचक्रमे । कियदेतिकया भत्तं दर्ग दुष्कर्मवन्मुनिः । / 463 / / tatsainyAzca'tadA दुर्गोपरिस्थसुभटांशुगान् । नाजीगणंस्तृणायापि द्विपा मत्ता' इवांकुशान् ॥ 464 ॥ तेऽथ प्रतोली घणैर्भक्त्वा' शीर्णामिव 'क्षणात् । प्राविक्षस्तत्पुरांताक् सरित्पूरानुकारिणः ॥ 465 ॥ पुरः पुरं विशन्' सोमः कांतोत्कस्ते पिता तदा । ललाटलग्नबाणाः सद्य एव व्यपद्यत ॥ 466 / / अन्यथा चिंत्यते कार्य दैवेन क्रियतेऽन्यथा । मियाकृते हि प्रारंभः स्वात्मघातकृतेऽभवत् ॥ 467 ॥ आह च कथासंग्राहक गाथा कृत् । " अन्नं गयस्स हिअए, अन्नं वाहस्स अन्नमुरगस्स । अन्नं सियालहिअए अन्नं हिअए कयंतस्स ॥ 468 ॥ " आत्यंतिकभयभ्रांतस्वांतः कांतः क्षितस्ततः । सरकांतः पणस्योगात्कुतो ऽवा पापिनां जयः ॥ 469 / / सोमश्रीश्च 'तदाऽकंमा त्रस्यंतीव कुरंगिका । द्राक् पल्लिआभिल्लैर्जगृहे दुष्टैर्गोष्टशुनैरिव ॥ 470 ॥ विलुंख्य नगरं स्वैरं स्वस्थानं प्रतिगच्छताम् । तेषां पात्मनष्टा सा कथंचिदैवयोगतः ॥ 471 ॥ तयारण्ये । तृण्या तृणसमूहः । 2 पता कियत् किमात्रम् इति बुध्या । 3 आशुगान् बाणान् । 4 दुघणैः मुद्गरैः । भ्रमंत्या चांभक्षि' किंचित्तरोः फलम् । इस्वांगी ' तदभूत्किंचिद् गौरांगी च विशिष्य सा ॥ 472 ॥ कोऽप्यचित्यो मणिमंत्रौषधीनां महिआथ सा । वणिभिरध्वगैः कैश्चिद् दृष्टा पृष्टा च विस्मितैः ॥ 473 ॥ का त्वं देवांगना नागांगना वा वनदेवता । स्थलदेव्यंबुदेवी' वा मानवी तुन सर्वथा ॥ 474 ॥ जगाद गद्गद सापि कापि नैवास्मि देवता । मां । मानवीमेव विदाकुर्वत्वेतां । विदांवराः ! ॥ 475 ॥ दुःखकूपानुपातोऽस्माद्रपादेवाभिरूपतः । ममाभवद्विधौ ऋद्ध दोषायैव गुणोऽपि हि । / 476 ॥ मुखं 'नः संनिधौ तिष्ठेत्युदित्वा मुदितास्ततः । तेऽप्यगोपायिषुर्गुप्तं तां रत्नमिव' यत्नतः ॥ 477 / / तां तादृक्षगुणाक्रांतां' कांता कर्तुमथैषिषुः । प्रत्येकमपि ते भक्ष्यं प्रेक्ष्य को न बुभुक्षते ॥ 478 ॥ प्राप्ताः सुवर्णकुलेऽस्मिंस्ते क्रमात्सदुपक्रमात् । नानावस्तून्योददिरे तदर्थ हि तदागमः ॥ 479 ॥ समर्षीभूतमधिकं तदा त्वेकं क्रयाणकम् । तेऽजिक्षत साक्षेपं वणिग्रीतिरियं खलु ॥480॥माच्य्पुन्न्य्विद् भोग्यफलभोगेन निस्स्त्थिता। नैवास्ति नीवि प्राग्वस्त्वादानेनोपंतदं तदा ॥ 481 / / तद्व्यकीणंत तेप्येतां वेश्यास्थाने धनेच्छया । लोभ एवोद्भटः पुंसां विशिष्य बणिजां पुनः ॥ 482 / / वेश्याऽविभ्रमवत्याख्या द्र्व्य्ल्क्स्सार्प्न्नान्मुदा|स्वीच्क्रे तां च तज्जातर्युवतिः किल काम्धुक्॥483॥ तस्याः सुवर्णरेखेति नव्याख्याख्याप्यतांनया । गृहांतरगतौ प्रायः स्त्रीणां नामांतरं भवेत् । / 484 ॥ शिक्षादक्षा च साक्षेपं शिक्षयामास तामसौ । गीतनृत्यादिनैपुण्यं पण्यं पण्यमृगीदृशाम् । / 485 / क्रमादोजन्मवेश्येव सापि तद्धर्ममीयुषी । वारि संपृच्यते येन तेन तन्मयतां श्रयेत् ॥ 486 ॥ धिधिकुसंगतिं सापि ययोन्येव बभूवुषी । तद्भवेऽपि भवेयुर्वा' दुर्दैवादरयो भवाः ॥ 487 ॥ क्षोणीशं 1 तदा इत्यव्ययस्याव्ययीमावसमासे उपतदम् । 20 श्रीश्राद्धविधिप्रकरणम
Page #22
--------------------------------------------------------------------------
________________ प्रीणयामास सा सर्वांगीण नैपुणात् । तथा यथामुना सैव चक्रे चामर हारिणी ॥ 488 ॥ सेयं तव सवित्री भो भवांतरगतेव तु । रूपस्वरूपादिभिदा 'प्रत्यभ्यज्ञायि' न' त्वया । / 489 / / त्वां तु' प्रत्यभिजज्ञौ सा हिया लोभाश्च नभ्यधात् । अहो लोभस्य साम्राज्यं सर्वागीणर्मभंगुरम् ॥ 490 ॥ धिग् धिक् पण्यांगना पापकर्म दुष्कर्मसीमगम् । मात्रा यत्रार्थमात्रार्थ पुत्रो ज्ञात्वापि काम्यते ॥ 491 ॥ निंद्या निद्यादपि त्याज्यास्त्याज्यादपि पण स्त्रियः । स्थाने विज्ञैर्विनिर्दिष्टा यासां दुःशीलतेदृशी ॥ 492 ॥ विषादविस्मयाऽयत्तचित्तस्तमवदत्ततः । श्रीदत्तस्त्रिर्जगद्वेत्तरेतद्वेत्ति कथं कपिः ॥ 493 / / साधो ! साधुरिवोद्ध कूपे ततः स मे । कथं च मानुषीं भाषां भाषतेऽथाभ्यधादृषिः ॥ 494 ॥ यस्तदा ते पिता सोमश्रियं ध्यायन् पुरं विशन् । अकांडकांडघातेन मृतः स व्यंतरोऽभवत् । / 495 / / वनाद्वनं परिभ्राम्यन् भृंगवच्चित्तरंगवान् । दैवादत्रागतो' मात्रा - सक्तं स त्वामवैक्षत । / 496 ॥ सोऽवतीर्य लवंगांगे' त्वां तथा प्रत्यबूबुधत् । सूनोः 'पिता' हिताकांक्षी भवांतरगतोऽपि हि ॥ 497 ॥ स चैनां प्राग्भवप्रेम्णा कपिरूपेण सांप्रतम् । यास्यत्यारोप्य पृष्ठे द्राक् तव पश्यत एव भोः ॥ 498 ॥ वदत्येवं देव ताम् । सिंहोंस्बिकामिवारोप्य पृष्ठे स्वेष्टं कपिर्ययौ ॥ / 499 / / मोहविस्फूर्जितमहो अहो भवविडंबना । ब्रुवन्नेवं शिरो धुन्वन् सोऽगानीत्वा 'गृहेऽगजाम् ॥ 500 ॥ तावत्सुवर्णरेखा केयंकिया प्रनिता जगुः । दास्योऽनुमत्य लक्षार्द्ध' श्रीदत्तस्तां वनेऽनयत् ॥ 501 ॥ आहातुं तां तया दास्यः महिताः कापि हट्टके । दृष्ट्वोपविष्टं श्रीदत्तं पृष्टवत्यः' ससंभ्रमम् ॥ 502 / / सुवर्णरेखा कुत्रेति' श्रीदत्तोऽप्यवदत्तदा । को वेत्ति कुत्र यातेति तस्या अनुचरोऽस्मि किम् ॥ 503 ॥ 1 सर्वच ॥ गवाय 'दौष्पपेटीभिश्रेटीभिः कथिते तथा । रोषेण राक्षसीदेश्या सा वेश्यांग्रे नृपं ययौ ॥ 504 ॥ मुषिता सुषितास्मीत्युचैः चक्रुषी च सा । किमेतदिति राज्ञाय पृष्टां भाषिष्ट कष्टभृत् ॥ 505 ॥ सुवर्णरेखां' साक्षान्मे' सुवर्णपुरुषं 'प्रभो! / श्रीदत्तः काप्यपाहार्षित् पश्यनोहरशेखरः ॥ 506 ॥ तस्याश्वोरिकेयमुष्ट्रस्येवातर्येति विस्मितः । ततः श्रीदत्तमाहाय पृष्टव्यं पृष्टवान्नृपः ॥ 507 ॥ व्यक्तं तदानीं नांदत्त श्रीदत्तः किंचिदुत्तरम् । न कश्चित्सत्यमप्युक्तमिदंमंतेति चिंतयन् ॥ 508 ॥ यतः-"असंभाव्यं न वक्तव्यं प्रत्यक्षं यदि दृश्यते । यथा वानरसंगीतं यथा तरति सा शिला ॥ 509 / / " दुष्कर्मणैव नरके' कारायां' चिक्षिपेऽय सः । राज्ञा रुष्टेन तद्भांडशाले मुद्राप्यदाप्यत ॥ 510 ॥ अक्षिप्यत च चेटीषु' तत्पुत्री निजमंदिरे । विधात्रेवओण्वनीभर्त्रा' सत्रा 'मित्रात्मता कुतः ॥ 511 ॥ अनुक्त्या वात्ययेर्वाभूद्भूपकोपाग्निदीपना । यथार्थमेव तद् वच्मि ' जातु ' भद्रं भवेत्ततः ॥ 512 ॥ dhyAtvetyarakSakairvijJApita'stena तथा नृपः । चारात्कृष्ट्वा तममाक्षीत् ' सोऽप्याख्यत्तां कपिर्ललौ ॥ 513 ॥ ततः' सर्वे' hasaMtisma'zaMsaMtisma च विस्मिताः । सत्यं कीदृगहो प्रोक्तमहो दुष्टस्य धृष्टता । / 534 / / कोपकमेण च क्षिप्रं राशादिष्टो' वधाय सः । रोषस्तोषश्च महतां तत्कालं हि फलेग्रहिः ॥ 515 ॥ सौनिकैरिव गौर्भूभृद्भटैरत्युद्भटैः स्फुटम् । बधस्थानं नीयमानः स चेत्यंतरंचिंतयत् । / 516 / / पुत्रीसेवित्रीभोगेच्छामित्रद्रोहादि पातकम् । ध्रुवं मेऽत्रैव फलितं धिग् दुर्दैवदुरंतताम् । / 517 / / किमिदं सत्यवादेऽपि निःसमं त्वसमंजसम् । विधिं विरुद्धं रोद्धुं वा कः क्षमः क्षुभितब्धिवत् ॥ 518 / / यतः-" धारिज्जइ इंतो जलणिही वि' कल्लोलभिन्नकुलसेलो । गहु' अण्णजम्माणम्मिअ, सुहासुहो' दिव्वपरिणा 1 राक्षसदृशी । 2 पुस्कारं कृतवत्री 3 चोरचूडामणिः । 4 फलेग्रहिः सफलः । 5 सवित्री माता । * मो । / 519 / / " तस्य पुण्यैरिवकृष्टो' राष्ट्रांतर्विहरंस्तदा । केवली' मुनिचंद्राहः पुनीतेस्म वनांतरम् ॥ 520 ॥ उद्यानपालविज्ञप्तः क्ष्मापालः सपरिच्छदः । गत्वा नत्वा ययाचे' तं देशनां प्रातराशवत् ॥ 521 ॥ गुरुर्ज जगद्वंधुर्नधर्मो यस्य नो नयः । तस्य का देशना देश्या मणिमाला' करिव ॥ 522 ॥ संभ्रांतः क्षोणिकांतस्तं माहिर्मनयी कुतः । तेनोक्तं सत्यवक्तुः श्रीदत्तस्य कुरुषे नु किम् ॥ 523 / / ततः श्रीदत्तमीहाय्य हीणः क्षोणीदुरीदरात् । निवेश्य 'स्वांतिके यावत्मोचेऽसौ सत्यवाकथम् । ॥ 524 ॥ वहन् सुवर्णरेखां स तावदीगात् एवंगमः । तामुत्तार्य' निविष्टश्च सर्वैर्दृष्टश्च कौतुकात् । / 525 ॥ श्रीदत्तः सत्यवादीति नृपाद्यैः श्लाघितस्ततः । पृष्टश्वाशेषवृत्तांतः प्रभुणा प्रत्यपाद्यत ॥ 526 ॥ श्रीदत्तश्च ततः पृच्छां चक्रे वक्रेतराशयः । कुतः पुत्र्यां सवित्र्यां चानुरागोऽजनि में प्रभो ! ॥ 527 ॥ गुरुः प्रोचे प्राच्यजन्मसंबंधात्तं पुनः शृणु । आसीत्पंचालदेशांतः कांपिल्यपुरपत्तनम् । / 528 ॥ अग्निशर्मा द्विजस्तत्र तत्पुत्रचैत्रनामभृत् । गौरीगंगाइये ' तस्य महेशस्येव वल्लभे । / 529 ॥ नाम्ना मैत्रेण मित्रेण संत्रा चैत्रोऽन्यदा ययौ । याश्चार्थं कुंक देशे ' भिक्षेष्टा ' हि' द्विजन्मनाम् । / 530 ॥ बंभ्रम्यंतौ बहु द्रव्यमर्जयामासतुश्च तौ । चैत्रे सुप्तेऽन्यदा मैत्रो व्यततर्क कुतर्कहत् ॥ 531 ॥ सर्व द्रव्यं निहत्यैनं गृहामीति क्षणादयम् । उत्तस्थौ हंतुमप्येनं हा धिगर्थमनर्थदम् ॥ 532 / / विवेकसत्यसंतोषत्रपाप्रेमकृपादिकान् । विध्वंसतेऽर्थलुब्धो द्राग् दुर्वायुरिव वारिदान । / 533 / / तत्रैव देवयोगाश्च विवेकादयादयम् । विध्वस्तयुक्तलोभांधतमसः समचितयत् । / 534 ॥ विश्वस्तमित्रघातार्थं ' धिग् धिग् मामाततायिनम् । निंद्यं निंद्यतमेभ्योऽपि ध्या 1 प्रभातभोजनवत् । श्रीश्राद्धविधिप्रकरणम 21
Page #23
--------------------------------------------------------------------------
________________ स्वैत्यस्थात्तथैव सः ॥ 535 ॥ लाभाल्लोभः zrayed'vRddhi' कंडूः कंडूयनादिव । इति तौ' लोभसंभ्रांतौ' बंभ्रांतःस्म पुनर्भुवि ॥ 536 ॥ अतिलोभो ह्यनयात्रापीत्येकपदेऽन्यदा । लोभाविष्टौ' प्रविष्टौ ' तावंतर्वैतरणीसरित् । / 537 / / लोभपूरे ' पुरा मग्नौ तस्याः पूरे तदा' पुनः । मृतौ तौ प्राप्य तिर्यक्त्वं भ्रमतुः कतिचिद्भवान् ॥ 538 ॥ भ्रांत्वा च नृभवं प्राप्तौ युवा जातो सुहदरौ । तेन पाक् त्वद्वधो ध्यातस्त्वर्याब्धौ सोऽत्र' पातित्ः॥ 539 ॥ यद्यथा यादृशं कर्म क्रियते पार तथा पुर्ः। अनुभूयेत तत्ताहग्' वृद्धियुगलभ्यदेयवत् ॥ 540 ॥ viyogena'tyaktaraMge गौरीगंगे' भवत्मिये । जाते मासोपवासिन्यौ ते ताप्स्यौ। विरक्तितः ॥ 541 ॥ कुलस्त्रीणां हि वैधव्ये ऽधर्म एवौचितीं श्रयेत् । द्वौ भवौऽनृभवं प्राप्य ' हारयेत्कः कुधीर्मुधा ॥ 542 ॥ उदग्रोदन्यया दैन्यमन्येद्युः प्रतिपादिता । gaurI'nIraM'muhuH कांचिद्ययाचे परिचारिकाम् ॥ 543 ॥ तदा' मध्यंदिनोन्मुद्रनिद्रातंद्रालुलोचना । sAMtarhitasthitiH'mAdAdurvinIteva'nottaram // 544 // तस्यै । ततोऽल्पकोपापि' चुकोपनिल्पमेव सा । तपस्विव्याधितक्षुत्तदक्षीणेषु सुलभाः क्रुधः ॥ 545 / / krudhAbhyadhAcca'sA'kiM रे भक्षिआत्युग्रभोगिना । तुच्छे ! दत्से मृतेर्वाद्य यन्न' पतिवचोऽपि मे । / 546 ॥ इत्थं तया भर्त्यितया रयादुत्थाय सूक्तिभिः । अनुनीय' समानीय सा पानीयमपाय्यत ॥ 547 ॥ परं दुर्वचसा गौर्या बद्धं दुष्कर्म दुस्सहम् । हास्येनापि हि 'दुष्टं स्यादुर्वाक्यं किं पुनः क्रुधा ॥ 548 ॥ गंगार्म्यगादीदादेश्यामादेशावसरात्यये । जातु प्राप्तां स्ववैयग्यात्' शठदासींमिव क्रुधा । / 549 ॥ बंदे ! धृता भूः केनापि किं. रे येनाधुनागमः । गौर्याः स्पर्द्धादिवाऽबध्नात्साप्येवं कर्म धिक् क्रुधम् ॥ 550 ॥ गंगा च गणिकामेकामनेकैः कामुकैः समम् । विलसंती वि 5 व्याजवृद्धिसहिताथमर्णवत् । 2 तीव्र तृप्या। 3 आदेश्या सेवाकारिणीम् । लोक्योच्चैः कदाचिदिति दध्युषी ॥ 551 ॥ धन्येयं कामुकैः काम्या' फुल्लन्मल्लीव षट्पदैः । निर्भाग्याभ्योऽपि निर्भाग्यां धि मां भर्चापि वर्जिताम् । / 552 ॥ सा बध्नादिति दुर्ध्यानात्पुनर्दुष्कर्म दुर्मतिः । प्रादकालादिव मलं लोहं ही मौढ्यमंगिनः ॥ 553 ॥ क्रमान्मृते ते ज्योतिष्कदेवीभूयमुपेयतुः । ततश्युते पुनः पुत्रीसवित्र्यौ ते बभूवतुः ॥ 554 ॥ दुर्भाषितेन' तेनाभूत्पुत्र्यास्ते' व्यालविप्लवः । जनन्या अपि दैन्याप्तिकभिल्लैबंदविद्रवः 555 / / तव मातुश्च वेश्यात्वमासीद्वेश्या प्रशंसया । न संभवेदसंभाव्यमपि किं प्राच्यकर्मणा ॥ 556 ॥ vAGmAtreNAya'te कर्म मनोमात्रेण वापि यत् । ही तदप्यप्रतिक्रांतं कायेनैवानुभूयते ॥ 557 ॥ भवांश्च प्राग्भवाभ्यासात्कामयामास ते उभे । प्रादुर्भवेद्यथाभ्यासं संस्कारो हि भवांतरे ॥ 558 ॥ भृशाभ्यासेऽपि संस्कारा धाः । प्रेत्य । न यांत्यपि । मंदा ' अमंदास्त्वितरे' यांत्येवांग्रेसरा इव ॥ 559 ॥ श्रुत्वैवं । भवनिर्वेदखेदमेदुरितोऽवदत् । श्रीदत्तस्तात ! संसार । निस्तारोपायमादिश ॥ 560 ॥ भवेद्यत्र भवे पुंसामीदृश्यपि विडंबना । अप्रेतस्तत्र' कः प्रेतवनमाये रतिं । व्रजेत् ॥ 561 ॥ so'pyAhA~pArasaMsArakAMtArotaraNaM भवेत् । चरणैकबलादेव । तद्यतस्वाऽत्र ' सत्वरम् ॥ 562 ॥ सोऽवक ' प्रेष्टमिदं' किंतु' कन्या देयास्ति' कस्यचित् । भवांभोधि तितीर्षोर्मे तञ्चिताऽश्मशिलायते ॥ 563 ॥ गुरुरूचे 'मुताचिंता' त्वच्चित्ते ऽबाधते मुधा । त्वन्मित्रं शंखदत्तो यत्त्वत्पुत्री परिणेष्यति । / 564 ॥ श्रीदत्तः । खेदतोऽवादीत्सगद्गदमुददृक् । मित्रं ' कुत्र्। जगन्मित्र ! पापिनो निष्कृपस्य मे ॥ 565 ॥ गुरुणाऽभाणि भो भद्र ! मा विषीद च सीद च । समाहूत इवांगंता' संमत्येव सुहत्तव ॥ 566 ॥ 1 shmshaansdRshe| यावद्विस्मयविस्मेरीभावमावहतेऽथ सः । तं वयस्यं 'समायांतं ' तावदूरानिरीक्षत ॥ 567 ॥ श्रीदत्तं सोऽपि निर्वर्ण्यवैवयं क्रोधतो दधत । दधावे तद्वधायोचैः कृतांत इव कोपनः ॥ 568 ॥ नृपत्यादीनुपतदं ( उपपदं) प्रेक्ष्य चक्षुभितः क्षणम् । तस्थौ स्तंभितवद्यावत्तावत्साधुस्तमभ्यधात् । / 569 / / हे शंखदत्त ! चित्त्स्य्। मुंच मुंच प्रकोपिताम् । कोपः कृशानुवत्तीत्रः स्वस्थानमपि निदेहेत् ॥ 570 / / कोपः स्यात्किल चांडालस्तत्तस्याऽस्पृश्यतोचिता । स्पृष्टा तु चित्रं नो गंगास्नानाद्यैरपि शुध्यति । / 571 / / shrutveti| तात्विकी वाचं ' vaacNymshiromnneH| जांगुलीमिव भोगीद्रः प्रशांत इव सोऽभवत् ॥ 572 / / श्रीदत्तस्तं ततः प्रीत्यै बाहौ धृत्वा निजांतिके । न्यवीविशद्वैमनस्य दुरे स्यादेवमेव हि । / 573 / / ततः केवलिनां वर्यमार्य: paryanvayukta'saH / स्वामिन्नेष कथंकारमार वारिनिधेरिह । / 574 / / सोऽप्यूचेऽसौ 'तदाभोधौ दैवात्फलकमाप्तवान् । क्षुधातः फलवन्नव मृत्युरत्रुटितायुषः ॥ 575 ॥ कूलानुकूलपवनप्रेरिताच्च' ततोऽतरत् । सप्ताहेन सुवैद्योक्ताद्वार्द्ध व्याधि मिवौषधात 576 ॥ सोऽथ सारस्वतं. नाम नगरं सागरांतिके । सारस्वतं । श्रांत इव प्रवाहं प्राप्य । पिपिये॥ 577 ॥ तादृश्यं । वीक्ष्य vailakSyA'saMvaraH'saMvarAhayaH / प्रेमातुलस्तमानिन्ये' मातुलः' स्वनिकेतनम् । / 578 / / सदौषधादिन्यासेन' मासेन 'पुनरेनेकम् । पटूचक्रेऽब्धिदग्धांग मूर्ख शिष्यं ' गुरुर्यथा ॥ 579 ॥ शुद्धिं सुवर्णकूलादेर्शातुं मातुलमादृतः । तमसौ ' प्रश्नयामास कथयामास सोऽप्यथ ॥ 580 ॥ इतो विंशतियोजन्या' तत्पुरं 'हंत तत्र च । मया श्रुतं । महेभानां महदहनमागतम् ॥ 581 ॥ शुयेति तोपरोपाभ्यां 'नटवद्भावसंकरम् । भजन्मातुलमापृच्छय ' पुरेऽत्रागच्छदाशु' स्ः॥ 582 ॥ क्रुत्परीतः परीपृच्छन् त्वां 1 आर, आजगाम । 2 एनकं एनम् । 3 कोषानुरः । 22 श्रीश्राद्धविधिप्रकरणम्
Page #24
--------------------------------------------------------------------------
________________ पुनः' प्रापिर्वानिह । संयोगाश्च वियोगाश्च कर्मयोगानुगाः किल ॥ 583 ॥ मुनि पुनः प्राच्यजन्मसंबंधख्यिआनपूर्वकम् । शंखदत्तं प्रति मोचे ' कारुण्यैकमहार्णवः ॥ 584 ॥ जिघांसितस्त्वर्यायं प्राक् त्वमनेन च संप्रति । घातेन ' घातो ववले' गालिर्गाल्येव' भोः किल । / 585 ॥ अतः परं परां प्रीतिस्फीतिमातनुतं युवाम् । अत्रामुत्रापि मैत्र्येव' ध्रुवं सर्वार्थसाधनी । / 586 / / मिथः क्षांतापराधौ तौ ततः प्रीतिमुपेयतुः । आद्यमेघादिवमोघद्गुरुवाक्यांन किं भवेत् ॥ 587 ॥ दिदेशाथ गुरुधर्म' धर्मं 'भव्या विधत्त' भोः । सम्यक्त्वाद्यं यद्वशात्स्युः सर्वाः स्वेष्टार्थसिद्धयः ॥ 588 / / यतः- " धर्माः पैरे पर अप्याम्रादिकवत्फलंति' निय्त्फ्लैः। जिनधर्मस्त्वंखिलविधोऽप्यखिलफलैः कल्पफलंद इव । / 589॥ श्रुत्वेति देशनां देशविरतिं प्रतिपोदरे' सम्यक्त्वपूर्वमुर्वशम्मुख्या' मोक्षाभिलाषिणः 590 ॥ स व्यंतरः' स्वर्णरेखाप्यांसेदतुः सुदर्शनम् । दिव्यौदारिकसंयोगोऽप्यभून्मोहात्तयोश्चिरम् ॥ 591 ॥ श्रीदत्तः स्वपदे प्राप्तः क्ष्मापेन बहु मानितः । वित्तस्यार्द्धं स्वपुत्रीं च शंखदत्ता' दत्तवान् ॥ 293 ॥ सप्तक्षेत्र्यां स्ववित्तं च वापं वापमपापधीः । प्रव्रज्य ज्ञानिपार्श्वेऽसौ प्राप्तवान् विहरन्निह । / 593 / / ज्ञेयो' जित्वा 'महामोहं' सोऽहं' संजातकेवलः । ममापि प्राक् प्रिये जाते ' शुकराजांबिकासुते ॥ 594 ॥ tasmA'dasmi'inna संसारे चित्रकृत्किंचिदप्यदः । व्यावहारिकसत्येन व्यवहार्यमतो' बुधैः ॥ 595 ॥ उक्तं च सिद्धांते दशधा सत्यं । तथाहि 1 अन्ये । 2 पर: उत्कृष्टः । " जणवय' संमय' ठवणा, नामे रूवे पडुचसच्चे अ । vava~hAra भाव जोगे, समे उवम्मसच्चे अ ॥ 19 ॥ " तत्र कुंकणादिषु पयः पिच्चं नीरमुदकामित्यादि, जनपदसत्यं 1 कुमुदकुवलयादीनां तुल्येऽपि पंकप्रभवत्वे loka 44 Gong स्यारविंदमेव पंजकं संमतमिति संगतसत्यं 2 लेप्यादिष्वईदादि स्थापना एककाद्यकविन्यासः कार्षापणादौ मुद्राविन्यासादि वा स्थापनासत्यं 3 कुलमवर्द्धयन्नपि कुलबर्द्धन इति नामसत्यं लिंगमात्र धार्यपि व्रतीत्युच्यते तद्रूपसत्यं 5 प्रतीत्यसत्यं यथास्नामिकाया इतरे अंगुल्यौ आश्रित्य दीर्घत्वं ह्रस्वत्वं च 6 तृणादौ दह्यमाने गिरिर्दश्यते, गलति भाजनं, अनुदरा कन्या, अलोमिका एडका इत्यादि, व्यवहारसत्यं 7 वर्णादिरूपो भावस्तत्सत्यं यथा शुक्ला बलाकेति, सत्यपि हि पंचवर्णसंभवे शुक्लवर्णस्योत्कटत्वात् 8 दंडयोगात् दंडीति योगसत्यं 9 समुद्रवचडाग इत्यौपम्यसत्यं 10 " " इत्यकर्ण्यकर्णात्मा तात ! मातरिति स्फुटम् । वक्तुं 'शुकः प्रवट्टते सर्वे ऽपिमियिरेऽपि च । 596 ॥ प्राह भूपः प्रभो ! धन्या यूयं येषामभूदिति । वैराग्यं यौवनेऽप्येवं भावि मेऽपि कदाप्यदः । / 297 / / मुनींद्रचंद्रः प्रोचे या तव चंद्रवती प्रिया । तत्पुत्रे दृक्पथं प्राप्ते वैराग्यं भावि' ते दृढम् ॥ 998 ॥ ज्ञान्युक्तमिति निश्चित्य ' ज्ञानिनं प्रणिपत्य च । स सोल्लासः । स्वमवसमासदत्सपरिच्छदः । / 299 / / द्विधा सुदृक्सुधावर्षे दशवर्षे शुकेऽथ च । राज्ञ्याः कमलमालाया द्वितीयस्तनयोऽजनि ॥600 ॥ राजस्य हंसराजेति सोत्सवं नाम निर्ममे । प्राक्शिष्टजननीदृष्टदिव्यस्वमानुसारतः । / 601 / / रूपादिभिरवर्द्धिष्ट प्रवर्द्धिष्णुसमृद्धिभिः । वैलक्षपक्षपीयूषमयूख इव सोऽन्वहम् ॥ 602 / / क्रमाच्च पंचवर्षोऽसौ हर्षोत्कर्षोत्सवो नृणाम् । शुकेन साकं ' 1 शुक्रपक्षचंद्र । चिक्रीड श्रीरामेणेव लक्ष्मणः ॥ 603 / / पुत्राभ्यामर्थकामाभ्यां सेव्यं धर्ममिवन्यिदा । वेत्री धात्रीशमीस्थानस्थास्नुमित्थं व्यजिज्ञपत् । / 604 / / द्वार्यागाद् ' गांगलिंगांग श्रोतः संख्यसुशिष्ययुक् । विस्मितोर्वीशनिर्देशात्सोऽतः प्रावेशि तेन च ॥ 605 ॥ भूपः' स्वागतिकीभूयांसनाद्यैस्तर्मनंदयत् । सोऽपि सौवस्तिकीभूयांशीर्वादेन पुनर्नृपम् ॥ 606 ॥ तीर्थे तथाश्रमे क्षेमप्रश्नपूर्वथो' मुनिम् । नृपोऽन्वयुंक्तेह यते ! कं हेतुं कथमागमः ॥ 607 ॥ आकार्य कमलमालां प्रतिसीरांतरे सुताम् । ऋषिराख्यद् गौमुखाख्ययक्षः स्वप्नेऽद्य मामवक् ॥ 608 ॥ मुख्यं श्रीविमलगिरिं गंताहं तीर्थमित्यथ । मयोक्तमेतत् कस्तीर्थं रक्षिता ? so'pyu~vAca' माम् ॥ / 609 ॥ लोकोत्तरचरित्रौ हि दौहित्रौ हंत यौ तव । भीमार्जुनाविव परौ शुकहंसाभिधाभृतौ । / 610 ॥ अनयोरानयेरेकमत्र 'भान्यनुपद्रवम् । तन्माहात्म्येन महतां महिमा नहि मानयुक् । / 611 / / क्षितिमतिष्ठनगरं 'ननु दूरतरं ' कथम् । तदांहानकृते यामि मयेत्युक्ते स ' उक्तवान् । / 612 ॥ गमागमौ तव 'मुने ! तत्र दूरेऽर्प्यदूरवत् । मध्येमध्र्ध्याह्नर्मह्नाय मत्मभावाद्' भविष्यतः ॥ 613 / / इत्याख्याय 'गते यक्षे प्रबुद्धोऽहं मैगे ततः । प्रस्थितोऽत्रांगतश्च द्राक् किं न दिव्यानुभावतः ॥ 614 ॥ तद् दक्ष ! दक्षिणावन्मे द्राग् देवन्यितरं सुतम् । सकाले शीतले येन यामः स्वांश्रममं श्रमात् । / 615 / / द्वितीयोऽप्यद्वितीय श्रीर्बालोऽप्यंबालविक्रमः । जगाद सादरमथो हंसो हंसोल्लस ध्वनिः । / 616 / / यास्यामि तीर्थरक्षार्थ तातेति पितरौ' ततः । प्रोचतुर्युछने' वत्स ! भवावस्तव भाषिते । / 617 ॥ ऋषिश्वख्यित्' चित्रपात्रं क्षात्रं बाल्येऽप्यहो ऽमहः । सतां भानोऽन' क्योऽपेक्षिणी 'वा' महस्विता ॥ 618 ॥ भूपालोऽयांह' बालोऽयं प्रहेतुं शक्यते कथम् । शक्तेऽपि हि ' शिशौ पित्रोः प्रेम्णा1 त्रिसंख्यक सुशिष्यसहितः । 2 जबनिकांतरे । 3 प्रातःकाले । 4 आश्चर्यपात्रं । श्रीश्राद्धविधिप्रकरणम 23
Page #25
--------------------------------------------------------------------------
________________ पायैकशंकिता ॥ 619 / / भयान्यहो! प्रेम pazyatya'pade'pi पदे पदे । सिंही सिंहेऽपि शावे किं नानिष्टाशंकिनी कचित् । / 620 ॥ सोत्साहः pAha'tatkAlamaucitIcaturaH शुकः । प्राग् निनंसामि तत्तीर्थ कार्य चैतदुपस्थितम् ॥ 621 ॥ मृदंगनादो नृत्तेच्छोर्बुभुक्षोश्च निमंत्रणम् । शय्यान्यासः शयालोश्च मम दिष्ट्येदमोपतत् ॥ 622 / / पूज्यादेशाद् 'व्रजिष्यामि तत्तत्राहमयो नृप्ः। मंत्रिणां मुखमैक्षिष्ट म्ण्त्रिन्नोऽप्योच्च्क्स्सिरे॥623॥ ऋषींद्रोऽर्थी प्रदाता त्वं रक्षितव्या च तीर्थभूः । रक्षकः शुकराजश्चैदनुमन्यामहेतमाम् ॥ 624 ॥ तत्पायसे घृतसिताक्षेपं मत्वोत्सुकः shukH। समं tenaaNclpitrontvaaNdhii'saashrunetryoH||625|| स पार्थ इव तूणीरधनुर्दरणदुर्धरः । तत्क्षणात्माप्य तत्तीर्थमाराध्यस्तत्र तस्थिवान् । / 626 ॥ तत्मभावादभूत्तत्राश्रमे पुष्पफलोच्छ्रयः । duHshvaapddvaagnyaadinopdudraav'c कचित् । / 627 ॥ कोऽप्यहो पाग्भवाचीर्णश्रीधर्ममहिमा महान् । नृमात्रस्यापि तीर्थेशस्येव येनेशी स्थितिः ॥ 628 ॥ तापसानां स सानिध्यात्सुखं तत्राश्रमे वसन् । रजन्यामन्यदाश्रौषीत 'सुदतीं रुदती कचित् ॥ 629 / / कारुण्यांचुनिधिः सत्वनिधिर्गत्वाथ tatra'tAm । आलाप्य' ममृणालापैरमाक्षीत् दुःखकारणम् । / 630 ॥ साप्याह पुरि चंपायां निष्कंपायां रिपुव्रजैः । rAjAsti'nAmataH शत्रुमर्दनः शत्रुमर्दनः ॥ 631 ॥ गुणैः padmAvatI'sAkSAttasya 'पद्मावती सुता । मया धान्यान्यदोत्संगे नीता रंगेण यावता ॥ 632 ॥ तावन्मया समं विद्याभृता केनापि पापिना । हेर्यक्षेणापजहे सा जवादत्सेव धेनुयुक् ॥ 633 / / त्यक्त्वात्रमा च तां नीत्वा काकनाशं ननाश स्ः। तदुःखांद्रोदिमीत्युक्ते तामाश्वासितवान् shukH॥ 634 ॥ तां च मुक्त्वउटजे कापि खेचरं शोधयन्त्रयम् । भ्राम्यन् पश्चिमयामिन्यां चैत्यपृष्टमुपेयिवान् ॥ 635 ॥ अद्राक्षीच नरं कंचित् । नंतुमिच्छामि । 2 घृतशर्कराप्रक्षेपं । 3 कोमलालापैः । 4 सिंहेन । 2 उटजे पर्णकुट्याम् । क्रंदंतं पतितं भुवि । apAkSIcca'dayAdakSaH कस्त्वं दुःखं च ते किमु ॥ 636 ॥ कृपालोः। सम्यगाख्येयमित्याख्यत्सोऽप्यहो अहम । suunurggnvllbhpureshkhecroshituH|| 637 / / वायुवेगेति सत्याहः कन्यां हत्वा ब्रजत्रिह । तीर्थस्योल्लंघनादभ्रष्टविद्यः सद्यः प्रतिवान् ॥ 638 ॥ अन्य कन्याऽपहृतिजात्' पातकान्नु ' प्रपातु ' कः । व्यमुचं ' कन्यका ' रागबुद्धिमप्यर्दितागकः ॥ 639 / / शकुनीव 'शाकुनिकमुक्ता सापि' ययौ कचित् । हा मां लाभेच्छ्या। मृलहारिणं ' पाप्मकारिणम् ॥ 640 ॥ जिज्ञासितव्यतिकरौपलब्धिमुदितस्ततः । शुकोऽन्विष्यन्नवैक्षिष्ठ । चैत्यांतस्तां' सुरीमिव ॥ 641 ॥ धात्रीपुत्र्यौ' शुकेनाथ मेलिते केलिते' मुदा । खेचरोऽप्युपचारेण' पटूचक्रेऽमुना' क्रमात् ॥ 642 ॥ जीवितोपकृति क्रीतः स्फीत्प्रीतिः। शुकस्य स्ः। बभूव 'खेचरोऽप्यस्यानुचरः सुकृतान्यहो ॥ 643 ॥ भो! नभोगामिनी विद्या विद्यते ते न वेति ? सः । शुकपृष्टोऽन्यदावादीद्विद्यते ऽन 'पुनः स्फुरेत् ॥ 644 ॥ कश्चित्परः सिद्धविद्यः' पुनर्दद्याद्यदि स्वकम् । मूर्भि कृत्वा कर तर्हि मम 'स्फुरति नन्यिथा ॥ 645 शुकः स्माहतमां मह्यं तर्हि देहि यथा ह्यहम् । सिध्ध्विद्य्ः। पुनस्तुभ्यं तां द्दे। प्रतिदेयवत् ॥ 646 ॥ तुष्टेन तेन सा तस्मै दलानेनापि साधिता। देवस्य दृष्टौ' पुण्यात सिध्धा शुध्धात्मनोऽस्य च ॥ 647 ॥ सास्मै ददे शुकेनापि सिध्धा च पाठसिध्धवत् । ततो द्वावपि 'जज्ञाते खेचरौ' भूचरावपि ॥ 648 ॥ विद्या विद्याभृतान्या अप्पदीयंत शुकाय च । अगण्यपुण्यसंयोगैः किं किंवा दुर्लभं नृणाम् ॥ 649 ॥ विकुर्योच्चैर्विमानं तौ निर्देशाद gaaNglesttH। vanite te सहादाय पुरी। चंपामुपेयतुः ॥ 650 ॥ कन्याहरणसंभूतप्रभूतार्त्तितमोग्रेहम् । राज्ञः संगत्य सद्य 1 मूलधनहारिणम् । 2 तमोग्रहं राहुम् । 7 राज्ञः पक्षे चंद्रस्य । स्तौ बुधवत्मत्यषेधताम् ॥ 651 ॥ राज्ञा जिज्ञासिते व्योमगामिनापि प्रकाशिते । वृत्त समस्ते । सोऽज्ञासीत शुकं स्वकमुहसुतम् ॥ 652 ॥ शास्त्रेषु मित्रपुत्रस्य राजा रिपुरिति स्थितिः । चित्रं मित्रभुवस्त्वैस्य स राजा प्रेमभूरभूत् । / 653 / / स तस्मै मित्रपुत्रायाप्यमंदाय मुदा ददौ । तां नंदना निजामेवं प्रीतिः स्फीतिमुपैति हि ॥ 654 ॥ वधूवरस्यविनिपः परं 'परिणयोत्सवम् । चक्रे वरं च सच्चक्रे ऽप्रोच्चैः प्रेम्णः स्थितिह्यसौ ॥ 655 ॥ विललास कियत्कालं । सलीलं त्त्र्। चैत्या। पद्मावत्या सभोगींद्रः क्षितींद्रपार्थनावशात् ॥ 656 ॥ व्यापारा ऐहिकाः सर्वे स्युः पुण्येनैव स्त्फ्लाः। लवणेनैव सुस्वादुरसा रसवती किल ॥ 657 ॥ तत्सांसारिककृत्यानि कुवोणेन विवेकिना। तदंतर्धर्मकार्याणि कार्याण्येव यथोचितम् ॥ 658 ॥ इत्यन्येयुरनुज्ञाप्य नृपमापृच्छय च प्रियाम् । शुकः सखेचरश्चैत्यनत्यै वैताढ्यमीयिवान् ॥ 659 ॥ चित्राद्वैताढ्यवैतात्यश्रियमास्वादयन्नयम् । गच्छंश्च मार्गे गगनवल्लभं पुरमीपिवान् ॥ 660 ॥ स्वपित्रोः खेचरस्तत्र शुकोपकृतिमुक्तवान् । हृष्टौ तौ ददतुश्चास्मै वायुवेगां निजांगजाम् ॥ 661 ॥ ताभ्यां विवाह्य । सोऽबाबमीत्यास्थाप्यत ' सत्कृतः । तीर्थनेत्यर्थमत्यर्थमप्युत्कः कतिचिद् दिनान् ॥ 662 ॥ भाग्यभाजा तथान्येषां विष्कंभाः स्युः पदे पदे । एकेषां सत्कृतेः किं तु परेषां तु तिरस्कृतेः । / 663 ॥ तौ पर्वान्येचुरुद्दिश्य ' भगिनीभर्तृशालकौ । नंतुं तीर्थे। प्रतस्थाते विमानस्थाविमिरौ ॥ 664 ॥ शुकराज! शुकराजेत्युच्चैः पश्चाच्च कांचन । तदा शद्वायमानां तौ निशम्य विस्मितौ स्थितौ ॥ 665 ॥ का त्वमित्यनुयुक्ता सा व्यक्त 1 पक्षे बुधप्रैवत् । 2 "क्षे सूर्यपुत्रस्य शनैश्वरस्य । 3 राजा चंद्रः । 4 आश्चर्यकतायुपवताव्यत्रियम् । 5 तीथनननार्थम् । 6 उत्कः उरकठितः । 7 विस्ताराः । 24 श्रीश्राद्धविधिकरणम
Page #26
--------------------------------------------------------------------------
________________ मक्तवतीति च । देवी' चक्रेन्चरीनाम्ना देवी चक्रेश्वरी पहम । / 666 ॥ गोमुखाख्यस्य यक्षस्य शिक्षया सुगुरोरिष । रक्षार्य तीर्थमुख्यस्य' काश्मीरमषितस्थुषः ॥ 667 ॥ प्रयांती शितिप्रतिष्ठपुरोपर्यहमीययो । तत्रैका रुदतीं मोचैः' मुदतीं निशशाम च' ॥ 668 / / युग्मम् ॥ ततः सपदि तदुःखग्रस्ताऽवस्तादवातरम् । स कि जीवन दुःखी' यः परं प्रेक्ष्यापि दुःखिनम् ॥ 669 ॥ रमामिव पहारामे तां व्यालोक्योकुळा शुचा । पर्यन्वयुमि' पाक्षि ! किं ते दुःखमाह सा ॥ 670 ॥ मामकीनः शुकः सूनुर्निन्ये गांगलिनांभमे । कुशादि चिरात्तस्य naiva'vedhIti रोदिमि ॥ 671 ॥ mayAyAvAdi'mA रोदीद्रे ! तत्रैव याम्यहम् । कुशलं बळमानांश समानेष्ये 'सुतस्यते ॥ 672 ॥ तामित्यांचास्य तत्तीर्थ प्रयाता' त्वामवीक्ष्य तु । समीक्ष्य । चावधिज्ञानादपायातास्मि' संमति ॥ 673 / / द्राक्तदांगत्य विज्ञात्मनात्ममातरमातुराम् । स्वदर्शनामृतरसैःसिंचस्वामृतमेघवत् । / 674 / / सुपुत्राथ मुशिष्याच सुस्नुषाय विशेषतः । सर्वथैवानुवर्तते गुरून् 'भृत्या 'इव प्रभून् ॥ 675 ॥ प्रेप्स्यन्ते पितृभिः पुत्राः स्वात्मनः सुखहेतवे । तेऽपि चेदु:खहेतुः स्युरुत्थितोऽग्निस्तदोदकात् ॥ 676 ॥ जननी माननीया च पित्रोरपि विशेषतः । यदुच्यते पितुर्माता सहस्रगुणगौरवा ॥ 677 ॥ तदुक्तं-"ऊदो गर्भः प्रसवसमये' सोढर्मप्युग्रशूलं प्थ्याहारैः। स्प्न्विधिभिः। स्तन्यपानप्रयत्नैः । विष्ठामूत्रप्रभृतिमग्निः कष्टमासाथ सयः त्रातः पुत्रः कथमपि यया ' स्तूयतां सैव माता ॥ 678 ॥ " इति श्रुत्वा' शुकोऽणि sravan'zokalavAniva / प्रोऽतिके ' कयं' तीर्थमनत्वा' देव्युपैम्यहम् ॥ 679 ॥ छेकेनाप्युत्सुकेनापि कार्यमेव ययोचितम् । सदर्मकर्मावसरीनुमाप्तमिव भोजनम् ॥ 680 ॥ मातात्र स्वार्थकतीर्थमत्रांमुत्राप्यदः पुन्ः। एतदानत्य तचत्रांगरामस्मि समत्सुकः ॥ 681 ॥ आयातमेव मां मातुर्वदेरित्युदिता दुतम् । देवी ' तयांकरोत्साथ' सोऽपि । तीर्थमुपास्थितः ॥ 682 ॥ विस्मर्यायतने सिद्धायतने तत्र शाश्वते । नत्वांर्चाः शाश्वतीः स 'स्वं कृतार्थीकृतवान् जनुः ॥ 683 ॥ व्याघुव्य द्रागंथादाय' दयिते श्वशुरावुभौ । मातामहं चानुज्ञाप्य युगादीशं प्रणम्य ॥ 684 ॥ निःसमानविमानस्थः प्रोदंडाडंबरेण यः । सेव्यो वैद्याधरै,दैः स्वपुरासन्नमियिवान् ॥ 685 / / युग्मम् ॥ sushlaaghaamukhrmukhairviikssymaanno'khilairjnaiH| जयंत 'इव zakrasya'sa'puraM प्राविशत्पितुः ॥ 686 ॥ अकारि च पुरे ऽपित्रा पुत्रागममहोऽमहान् । सार्वत्रिको हि महतां हर्षः प्राषिकादवत् ॥ 687 ॥ शुकराजो राज्यचिंता cakre'tha'yuvarAjavat / स किंपुत्रः प्रमुष्णुर्यः पैतृकी नोद्धरेद्धरम् ॥ 688 ॥ क्रीडासिंघौ मेघौऽसब्भपसरेऽथ नरेश्वरः । इयाय 'सत्रा पुत्राभ्यामाराम' सपरिच्छदः ॥ 689 / / यावत्सर्वेऽपि निर्वीड' क्रीडांतिस्म पृथक पृथक् । तावत्कलकल: कोऽपि दुस्सहः सहसभिवत् ॥ 690 ॥ राजा पृष्टश्च niSThakyAMcaSTa'ko'pi bhaTaH'prabho ! / नृपोऽस्ति' नाम्ना वीरांगः सारंगपुरपत्तने ॥ 691 ॥ शूरस्तस्य सुतः सूर्नायिण्। पूर्ववरतः । त्वत्पुत्रं । हंसमभ्यागात् । क्रुद्धो हस्तीव हस्तिनम् ॥ 692 ॥ निशम्यति sphurasarkastarkayAMcavAn'nRpaH / राज्यं करोम्यहं राज्यचिंता पुनरयं shukH॥ 693 ॥ मत्सेवकश्च वीरांगस्तदही ह्ण्स्सूर्योः। वैरस्य हेतोरस्य भवेत् kiM'nAma' कारणम् । / 694 / / ध्यायंनिति' शुकहंसयुक । यावत्तावत्कश्चिदेत्य भटोऽभाषिष्ट भूभुजम् ॥ 695 ॥ प्राग्भवे देव ! पुत्रस्ते ' इंसः मूरं पराभवत् । तेन वैरेण सोऽयं याचते समाहेवम् ॥ 696 / / वीरावंतसो हंसोऽथ पितरं भ्रातरं भृशम् । संनयंत निवार्याश । इदौके योद्धमुद्धरः 1 माः प्रतिमाः । 2 पुइत्रः कुतः पुत्रः इत्ययर्थः । 3 वसंते । 4 निश्चित्य । 5 भाहवं युदम् । रोऽपि bharizastraugherugraM'sAMgrAmikaM रथम । आरुदः प्रौढदर्पण । sNgraamaaNgnnmogmt||698|| सर्वेष्वन्येष पझ्यस्स पनापनि 'तयोश्विरम् । महायुद्धमभूत्पार्थकर्णयोरिव चित्रकृत् ॥ 699 ॥ तौ द्वावपि भृशं युद्धश्रदालू श्रादभोजिनौ । ब्राह्मणांविव' नो तृप्ति कियताप्यांपतुस्तदा ॥ 700 / तौ द्वावपि वरौ वीरौ महोत्साहो म्हाव्लो। तुल्यौ वीक्ष्य क्षणं भेजे ऽजयश्रीरपि संशयम् । / 701 ॥ अथ इंसेन सूरस्य शस्त्राणि निखिलान्यपि । छिमानि' kramazaH'kSmAbhRtpakSA इव विडोजसा ॥ 702 / / ततः सूरः स्फुर्त्क्रोध्पूर्दुधेर्सिण्धुरेः। इंसं ' इंतुमधाविष्ट ' मुष्टिमुपाव्य वज्रवत् ॥ 703 ॥ शंकितेन' तदा राज्ञा' शुकसंमुखमीक्षिते । दसः शुकोऽपि इंसांगे स्ववियाः समचिमत् ॥ 704 / / तबलात्तत्क्षणं हंसः 'सूरमुत्पाव्य' दूत्ः। साधिक्षेपं प्रचिक्षेप पोचैः कंदुकलीलया । / 705 ॥ सूरः स्वसैन्यमुल्लंध्य पपात परतस्ततः । सैन्यस्य न्युछनमिव मार्छन्मा च सोच्छ्याम ॥ 706 / / सेवकैरुदकैः सिक्तः कृच्याद्वायां सचेतनाम् । पाप कोपस्फुटफलात् सुखेनाभ्यंतरी पुनः । / 707 / / दध्यौ च पिग्मया' क्रोषान्मुधा उभे पराभवः । भवश्च पुरतो रौद्रध्यानेनानंतदुःखदः ॥ 708 ॥ इति ध्यायन् विशुद्धात्मा त्यक्तकोपविरोषधीः । भमयामास भूमीशं सद्विपुत्रं मृगध्वजम् । / 709 ॥ स भूभुजाश्चर्ययुजा बैरं वेत्सि कथं न्विति । पृष्टोऽभ्यधत्त श्रीदत्तः केवली माप नः पुरे ॥ 710 ॥ मत्पृष्टः माग्भवं सोऽवक्' भो भदिलपुरे नृप्ः। जितारिहंसीसारस्यौ देख्यौ सिंहश्च मंत्रिराट् ॥ 711 ॥ sa'mAdAbhigraho यात्रा वजन् यक्षावतारिते । काश्मीरांतः श्रीविमलगिरितीर्थेऽनमज्जिनम् ॥ 712 ॥ अतिष्ठिपञ्च विमलपुरं तत्र चिरं स्थित्ः। कालेन सोऽपि भूपाल काळधर्ममुपेयिवान् । / 713 ॥ मंत्री सिंहस्ततस्तस्य समग्रं नागरं जनम् । सा रेण । 2 सिंधुरः ग्ज्ः। 3 संक्रामयामास । 4 पुत्रद्वय साहितम् । श्रीश्राद्धविधिप्रकरणम् 25
Page #27
--------------------------------------------------------------------------
________________ मादाय भद्दिकपुरं मर्त्यचतत्तरास् । / 714 ॥ जननी जन्मभूमिथ निद्रा पश्चिमरात्रिजा । इष्टयोगः सुगोष्टी' च दुर्योचाः पंच देहिभिः । / 715 / / अर्द्धमार्गे गतस्याथ मंत्रिणः स्मृतिमागमत् । तत्रैव विस्मृतं किंचिद्वस्तु' सारतरं निजम् ॥ 716 ॥ bhIsaMkhenathi'carakaH 'स्वकसेवकः । भोः प्रयाहि पुरस्थाने वस्तु तचूर्णमानय । / 717 / / सोऽप्यवक् कथमेकाकी शून्यस्थाने प्रयाम्यहम् । कोपं कृत्वा ततः मैषि' मंत्रिणा' तत्र' सोऽयंगात् । / 718 / / भिल्लस्तन्तु निजगृहे जगृहे कोपि वस्त्वतः । न ले' सततः पश्चात्यांमात्यं तथाभ्यभात् ॥ 719 ॥ क्रुद्धोऽमात्यस्त्वयैवात्तमिति व्यक्तर्मताडयत् । गाढं तत्रैव मूर्छा जहा~ ही कोभमूढता ॥ 720 / / मंत्रयंथो कोकयुक् प्राप्तः खं भरिपुरं क्रमात् । सचेतनश्च चरकः शीतळैरनि ढैरभूत् ॥ 721 ॥ सार्थ स्वार्थपरं सर्वगतं दृष्ट्वा च दध्यकौ । धिग् भिम् भीसखर्मधमं प्रतागर्वगर्वितम् ॥ 722 ॥ यतः - " चौर-चिंल्लकाई गंबिअ भट्टा य विज्जपाहुणया । बेसा अनरिंदा परस्स पीडं' न' याणंति ॥ 723 ॥ " ध्यायमित्येषु पंथानमइजानमटवीमटन् । भ्रामं भ्रामं म्रियते स्म तृषायांतरौद्रहत् । / 724 / / स च सर्पः स्फुरद्दर्पोऽभूद् भद्दिकपुरे बने । तेन तत्रांमतो मंत्री दष्टो' रुष्टात्मना मृतः । / 725 ॥ सर्पः सोऽपि मृतः प्राप नरकं नरकात्पुनः । उद्घृतोऽजनि वीरांगधूपपुत्रो भवानयम् । / 726 / / मंत्री च मृत्वा विमलाले ' वापीजलेऽजनि । मराळबाळस्तत्तीर्थं दृष्ट्वा स्वां जातिर्मस्मरत् ॥ 727 ॥ सम्यग् नाराधितः ' स्वामी प्राक् तत्तिर्यत्वमाप्नुवम् । ध्यात्वेति जिनमानर्थ पंचानीतैः सुमैरयम् ॥ 728 ॥ भृत्वांभोभिरुभौ पक्षौ सार्वमुख्यमसिस्नपत् । इत्याद्याराध्य मृत्वसौ सौधर्मे निर्जरोऽजान । / 729 ॥ ततत्वाधुना पुण्यैर्मृगध्वज महीभुजः । 1 मंत्रिणा । 2 असं गृहीतम् । शिक्षवः 4 पुत्री सुमैः कुमैः । 6 मुख्यन्निम् । हंसराजांगजो जातोऽस्तीति श्रुत्वा मुनेर्वचः ॥ 730 ॥ तत्प्राग्भवभवं वैरं स्मरन् जातिस्मृतेरिव । इंसं हन्मीत्यैत् । जल्पहंकारादिहागमम् ॥ 731 ॥ युग्मम् ॥ वार्यमाणोऽपि पित्राहं तदानीं नैव तस्थिवान् । इहागतस्तु' निर्जिग्ये युग्ये त्वत्सूनुनाऽधुना ॥ 732 ॥ एतस्मादेव वैराग्याद् भाग्यादीसादितादहम् । दीक्षां कभीकरिष्यामि स्वामिश्रीदत्तसंनिधौ । 733 ॥ इत्युक्त्वा दुस्तर्मः सूरः सूरः स्वस्थानमाप्तवान् । मात्राजीदेविलंब च धर्मे 'श्लाध्या' त्वरैब' हि । / 734 / / यो यम्मनास्तदांसक्तं सोऽन्यं दृष्ट्वा तदुत्सुकः । स्यादिति क्षितिपोऽप्युच्चैर्दीक्षोत्को दध्यिवांस्तदा । / 735 / / नौद्यापि किं मे बेराग्यरंगः संगमकृन्मुदा । यद्वा केवळिना' ज्ञानवलिना 'जगदे तदा ॥ 736 ॥ तदा ते भविता सम्यग् वैराग्यं योग्यतावशात् । यदा कदाचित्त्वं चंद्रवत्याः प्रेक्षिष्यसेऽगजम् ॥ 737 ॥ तस्यास्तु पुत्रो नाद्यापि ' वंध्याया' इव जायते । तत्किं कुर्यामिति ध्यायेद्यावत् क्ष्माभृद्रहः स्थितः । / 738 / / तावत्तत्रोरुतारुण्यपुण्यः कोऽभ्यागमत्पुमान् । अनंसीश्च नरेशाय कंस्त्वं तेनाप्यपृच्छद्यत । / 739 / / मतिवति स तं यावत्तावदाविरभूद्दिवि । दिव्या वाग भूप ! विज्ञेयचंद्रवत्याः सुतो यम् । / 740 / / तत्र यदि संदेहस्तवैशान्याभितो दिशि । पंचैव योजनान्यद्रिद्वयांतः कदळीवनम् । / 741 / / आस्ते' यशोमती तत्र योगिनी ज्ञानयोगिनी । प्रष्टव्या सा समस्तं ते वृत्तांतं व्याहरिष्यति । / 742 / / इत्याकर्ण्य धरित्रीशः प्रोचैश्वित्रीयमाणहृत् । पुंसा तेन सज्ञानदिशि' तत्रांशु जग्मिवान् ॥ 743 ॥ ददर्श योगिनीं तां च सापि मीत्याह तं प्रति । भूभर्तः ! सत्यमेवैतद्यत्त्वया शुश्रुवे वचः ॥ 744 ॥ विषमः कोऽपि संसारकांतारगहनक्रमः । चित्रं यत्र विमुचंति तस्यास्त्वा 1 युद्धे । 2 रंकारे सूर्यः । 2 दोक्षोत्सुकः । दृशा अपि । / 745 / / भामूलचूढमेतस्य वृत्तं शृणु भणामि भोः । चंद्रपुर्या सोमचंद्रः सितींद्रचंद्रसद्यशा: / / 746 ॥ भार्या भानुमती' तस्य' क्षेत्राद्धैमवतादथ । युग्मं सौधर्मशर्माणि भुक्त्वा तत्कुक्षिमांगमत् ॥ 747: / पुत्रः पुत्री च जज्ञाते ऽज्ञातेः प्रमददायिनौ । * नाम्ना ख्यातौ च तौ चंद्रशेखर चंद्रवत्यपि ॥ 748 ॥ सार्द्ध प्रवर्द्धमानौ तौ स्पर्द्धमानौ वपुः श्रिया । भवं सस्मरतुः पूर्वमंपूर्व यौवनं भितौ ॥749॥ तावच्चंद्रवती पित्रा तुभ्यं प्रादायि सादरम् । विवाहिता पुनश्चंद्रशेखरेण यशोमती । / 750 / / तौ च पूर्वभवाभ्यासान्मिथों 'त्यंतनुरागिणौ । सकामौ कर्तुकामौ प्राग्भवसंबंधमेव धिक् । / 751 / / जीवानां काप्यनिर्वाच्या ही ही भवकुवासना । युया प्रवृत्तिरीदृक् स्यात्तयोरुत्तमयोरपि । / 752 / / यदाचालींर्गाग लेस्त्वमाश्रमं प्रत्यविश्रमम् । आहूतश्चंद्रवत्यासौ वेष्टसिद्ध्यै तदा मुदा । / 753 / / त्वद्राज्य ग्रहणायैवांयातोऽपि सुकृतात्तव । उसंभादिवाभिर्द्राग् विफळीभवति स्म सः ॥ 754 ॥ त्वं च वंचनया नानावचोरचनया रयात् । पर्यवासायथास्ताभ्यां विदधोऽपि हि भवत् । / 755 / / आराधितस्ततस्तेन' कामदेवाख्ययक्षराद । प्रत्यक्षः क्षिममाचख्यौ किं कुर्वे तब भोः प्रियम् । / 756 / सोस्वक् चंद्रवतीं मे द्राग् देहि yazastatoM'janam / तस्मै दत्वब्रवीदस्माददृश्यीकरणांजनात् । / 757 ॥ न मृगध्वणराद् यावद् द्रष्टा 'चंद्रवतीसुतम् । तया विलासिनं तावन' त्वां ज्ञास्यति कश्चन । / 758 ॥ युग्मम् । / तस्मिन् दृष्टे पुनारामा स्फुटीभाव्यंखिलं वदः । इति यक्षोक्तिहृष्टोऽसौ ययौ चंद्रवतीगृहम् ॥ 759 / / स्वैरं चिरं तत्र तिष्ठन् adRzyoM'janayogataH / सोऽजीजनच्चंद्रवत्यां पुत्रं चंद्रांकनामकम् ॥ 760 / / यक्षप्रभावान्न' ज्ञातं तस्य जन्मादि केनचित् । जातमात्रं च तं 1 मिमं विभतिरहितं यथास्यात्तथा । 2 निर्वापणात् । 3 चतुरोऽपि । 26 श्रीश्राद्धविधिप्रकरणम
Page #28
--------------------------------------------------------------------------
________________ पुत्रं 'स्वप्रियायै स आर्पयत् ॥ 761 ॥ सा तं' यशोमती' त्वात्मजातपालमपालयत् । पत्युरास्यमयपश्यत्यही स्नेहो प्गीर्न्नास्॥762!! क्रमात 'स्फारतारुण्यलावण्योल्लासशालिनम् । निध्याय' दध्यषी सौचैर्वियोगार्ता यशोमती ॥ 763 ॥ चंद्रवस्यां भृशासक्तिचेतसं' चंद्रशखरम् । नित्यपोषितकांतेव' जातु प्रेझेऽपि नो पतिम् ॥ 764 ॥ एनमेवाथ रमणं रमणीयं विषायतत् । पालितस्यव सालस्य गृङ्गाम्यस्य स्वयं फलम् । / 765 ॥ एवं ध्यात्वा च हित्वा च विवेकच्छेकतामियम् । तमभाषत भो भद्र! मां त्वमाद्रियसे यदि ॥ 766 ॥ तदाऽते' प्राण्यराज्यं स्यादहं च वशवर्तिनी । भुत्वेत्यंतर्किसांत्युप्रघातात इव सोऽब्रवीत् । / 767 / / मातः! किमिदमश्रव्यमवक्तव्यमयुक्तकम् । ब्रवीषि सब्रिवीभाई मुभग! स्यां प्रेमूस्तव ॥ 768 ॥ किंतु चंद्रवती राशी मृगध्वजमहीभुजः । इति zrutvAMzu'tatvArtha ज्ञातुमातुरमानसः ॥ 769 ॥ तदीयां दुःभवां वाचमवमन्य स स्त्य्बीः। पित्रोर्वीभापरीक्षार्थ निर्गतोऽद्य च तेऽमीमत् । / 770 ॥ युम्पम् ॥ सा वकीवोभयभ्रष्टा पतिपुत्रवियोगिनी । वैराग्यापोगिनी जझे जैन्साध्व्याय्योग्स्ः॥771॥साह्ण् यशोमती सम्यग्भवभावनयांशु मे। उत्पेदानं कियदज्ञानं जाने तेनाखिवं दः ॥ 772 / / सेनैव दक्षयक्षेणाऽतरीक्ष्योत्या mdNtike। माहायिष्टा' मयाप्येत्तदाख्याहि यथास्थितम् ॥ 773 / / iya'nAkarNyamAkarNya चुक्रोधोपैश्विखेद च । महींहदुर्वृत्तांञ्चित्तं कस्य न दद्यते । / 774 ॥ ततस्तत्प्रतिबोधार्थ साभ्यधान्मधुरध्वनिः । योगिनी योगिनीवाणीरीत्या सत्यार्थवेदिनी । / 775 ॥ " कवण केरा पुत्र मित्रारे, करण केरी नारी । मुहिभां मोहिओ मेरी, मूढ भणइ अविचारी ॥ 776 / / जागि न जोगी हो हो होहो जाईन जोग विचारा । मलिहा मारग आदरि. मारग जिम पामि 1 वृक्षविशेषस्य । 2 माला ॥ 3 अंतरीक्षोक्त्या इत्यपि पाठः । 4 राजा। भ्व्पारा॥777॥(आण्च्ली)अतिहिण् गहना अतिहिं कूदा, अतिहिं अथिर स्ण्सारा। भामओ छांडी योग जुमांटी, कीजै जिणधर्मसारा 778 / / जागिन्जोगी0॥मोहीइ मोहिमो कोही खोहिओ, कोहि वाहिओ धाइ । मुहिआ बिहुं भवि अवरकारणि, मलदुःसिओथाइ । / 779 / / जागिन्0॥ एकने काजीं बीहे खंचे, त्रिणि संचे च्यारि वारे । पांचइ पाले छइइ टाले, आपिद आप उतारे ॥ 780 ॥ जागिन्जोगि0॥ इति योगिनीवान्नी"| तभिशम्य 'नृपः सम्यग् जातशांतविरक्तहत् । तामनुज्ञाप्य' चंद्रांकयुग 'ययौ 'स्वपुरीपनम् ॥ 781 ॥ preSya'caMdrAMkamIkArya मंत्र्यादीन् । स्वसुतान्वितान् । स ' व्याजहार ' संसारोद्विग्नस्तत्व निम्ग्न्पीः॥782॥ तपस्यामहादास्ये दास्येनेव भवेन' यत् । पराववेऽस्मि भृशं राज्यं देयं शुकाय तु । / 783 / / गृहमेष्यामि नैवाईमाहुम्ण्त्र्याद्य्स्त्त्ः। गृहमोगम्यतादेव! दोषः को हि गृहागमे ॥ 784 ॥ निर्मोहतायां गृहमप्यरण्यमन्यथा पुन्ः। अप्यरण्यं गृह मोहादेव 'बंधो हिदेहिनाम् ॥ 785 / / तदांग्रहाद 'गृहं माप मापतिः 'सपरिच्छदः । उपक्षितींद्रं चांद्राक्षीचंद्रांक चंद्रशेखरः । / 786 ॥ ततः संस्मततपावचन: स कथंचन । केनाप्यज्ञात एवांगात्स्वपुरं जीववज्जवात् ॥ 787 ॥ शुकराजाय राजथि राज्य प्राज्योत्सर्ददे । प्रस्थाददे च प्रव्रज्यांनुमतिं वेतनं 'ततः ॥ 788 ॥ राशि ' तस्मिन्नभिभवोदयभियमुपेयुषि । युक्तमासादयापास पोल्लासमय यामिनी । / 789 ॥ तमोभरेऽपि पितमास्तदा दध्यो ऽमृग्ध्व्ज्ः। कदांध भावि सुपातर्मोदिष्ये दीक्षया कदा ॥ 790 ॥ कदाच निरतीचार चारुचारित्रचर्यया । cariSyAmi'kariSyAmi कृत्स्नकर्मक्षयं कदा ॥ 791 ॥ इत्युच्चैश्चटदुत्कर्षः शुमध्यानकतानधीः । स तथा भावना कांचित विभावर्यामभावयत ॥ 792 ॥ पातर्यथा निशीथिन्या समं दुष्कर्मणां क्स्स्यात्। प्रमज्या । 2 चटदुरका इस्यपि पाठांतर । स्पादिवोदगात्तस्य केवळ हेरिना सह ॥ 793 ॥ महायत्नोऽप्पैहिकः स्याद्विहितोऽपि हिनिष्फलः । धर्मसंकल्पमात्रेणाप्येवं केवग्यप्यहो ॥ 794 ॥ तस्यां शेषविदः सपः साधुवेषपदायिभिः । महीयान् महिमाऽमनिममे निर्ममेशितुः । / 795 ॥ तदेयुः शकराजापाः सममोदाः सविस्मयाः । राजर्षिय सुधादेयामादिदेशेति देवनाम् ॥ 796 ॥ भव्याः! साधुश्रावधौं सेतुबंधौ भवांबुधौ । अबक्रवक्री विषमसमौ यात यथेप्सितम् ॥ 797 / / तदा कमळमालाईदमहंसेच हंसराट् । चंद्रांकन प्रबुध्यात्तव्रता सिद्धात्रयः क्रमात् ॥ 798 ॥ खसम्यक्त्वपूर्व च यथाशक्ति shukaadyH। यतिधर्मकृतश्रद्धाः' श्रादधर्म । प्रपेदिरे ॥ 799 ॥ असत्याचंद्रवत्यास्तु दुर्वतं ' naucyata'kacit / राजर्षिणापि' चंद्रांकेनापि वैराग्यवत्तया ॥ 800 ॥ किं नाम' सम्यग्वैराग्येऽन्येषां दोषमघोषणैः । भवाभिनंदिनामेष ' परिवादे । विदग्धता । / 801 ॥ स्वश्लाघा परनिंदा ' च । लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिंदा तु लक्षणं सद्गुणात्मनाम् ॥ 802 ॥ पादन्यासैः पुपावोनीं 'ततोऽसौ मानिभानुमान् । राज्यं च पाळयामास शुकः । शक्रपराक्रमः ॥ 803 ॥ दुआयशेखरचंद्रशे र्न्प्दा। चंद्रवत्यामंतिस्नियन् । दुध्न्। शुकमहीभुजे ॥ 804 ॥ भृशं क्लेशवशांद्राज्याधिष्ठात्रीं गोत्रदेवताम् । चिरादोराधयामास धिकाधिकदाग्रहम् । / 805 ॥ सापि प्रत्यक्षता प्राप्ता मोचे वत्स ! वरं वृन्नु। तेनोक्तं शुकराजस्य राज्य देवि! प्रदेहि मे ॥ 806 ॥ सा माह शुकराजस्य ' हदसम्यक्त्वशालिनः । न प्रभूष्णुरहं हंत ' सिंहस्येव कुरंगिका । / 807 ॥ शिष्टं तेनापि तष्टा चोवी त्वं च दधासि चेठ । बळेनापिच्छलेनापि तद्विधेयं विधेहि मे ॥ 808 ॥ इत्याधुक्त्या च भक्त्या च' 1 सर्वेग । 2 सर्वस्य । 3 भमयः देयः । 4 अमृततुल्याए । 5 अहंद में हंसरूपः । / "देवाच दाते चेत्" इत्याप पाठः । ख्र्ः। प्रनका श्रीश्राद्धविधिप्रकरणम् 27
Page #29
--------------------------------------------------------------------------
________________ तोषिता देवताऽवदत । chanaupayikamevAsti'na'balopayikaM त्विह । / 809 / / शुकराजे गतेऽन्यत्र बजेस्त्वं तत्र सत्वरम् । मत्यभाषाच ते मावि शुकसारूप्यमेव हि ॥ 810 ॥ तद्राज्यं स्वेच्छया भोज्यमित्युक्त्वा सा तिरोऽभवत् । सोऽपि प्रीतः स्वरूपं तचंद्रवत्यै न्यवेदयत् । / 811 ॥ शुकराजोऽन्यदा यात्रोत्कंठया स्वमियाद्वयम् । मोचे पिये। प्रयास्यामि तीर्थ नंतुं तमाश्रमम् ॥ 812 ॥ ते पाहतुः सदष्याव आवामपि य्त्स्त्त्ः। अस्मत्पित्रोरपि भवेत् । संगमः प्रीतिसंगमः । / 813 / / ततस्ताभ्यां युतः कस्याप्यनुक्त्वैव सदैवतः । विमानयानः पाचालीज्ञातोऽपि च केनचित् ॥ 814 ॥ चंद्रवत्या च तद्वृत्तं jnyaapitcNdrshekhrH| तत्पुरं प्रविवेष 'द्राक् 'परकायमिव छलात् ॥ 815 ॥ जातश्च शुकरूपेण ज्ञातश्च । शुक एवं सः । सर्वैरपि जनैः कूट सुग्रीव इव दंभवान् । / 816 ॥ रात्रौ पूत्कृत्य चोत्तस्थौऽभो भो धावत धावत । अपहृत्य हि मत्पन्यौ विद्याभृद्याति यात्ययम् । / 817 ॥ हाहाकारपराः सर्वेऽमंत्र्याद्यास्तत ऐयरुः । प्रोचिरे च प्रभो! विद्यास्तावकीना गताः कताः । / 818 ॥ सदुःख 'इव । सोऽवादीत् । किं । कुर्वेऽसो दुराशयः । हा विद्या। अप्यपाहार्षीत्माणानिव । यमो मम ॥ 819 ॥ ते माहातु ता विद्या दयितासहिता अपि । महेश ! पिप्रियिमहे वपुषः श्रेयसैव ते ॥ 820 ॥ एवं राजकुलं सर्व कपटेन पटीयसा । प्रत्याय्य राज्यमकरोत्पीतिं चंद्रवती नयन् । / 821 / / zuko'ya'natvA तत्तीर्थ गत्वा श्वशुरयोः पुरे । स्थित्वा कियहिनी पाप स्वपुरोपवनांतरे ॥ 822 ॥ स्वकृत्यशंकितश्चंद्रशेखरस्तु gvaakssgH। शुकमायातमोलोक्य व्याकुलस्तुमुलं व्यधात् ॥ 823 ॥ उचे च सचिवं विधाः पत्न्यौ च मम योऽहरत् । स एव कृत्वा मद्रपं. मामुपद्रोतुमेत्ययम् । / 824 / / तद् गत्वा 1 आजग्मुः । 2 प्रतीति गमविश्वा । / तत एवांशुत कयंचिभिवर्त्तय । पङ्क्तियुक्त्या सामैव बलं हि बलिनं प्रति । / 825 ॥ कार्य सुसाधं दुस्साधमपि स्याक्ष ! सख्यतः । इत्यमात्योऽन्वितो' दक्षस्तं प्रतिमाचलत्ततः ॥ 826 ॥ संमुखं मे समेत्येतत्सर्वमेवर्मखर्वमुत् । शुकः स्वयानादुत्तीर्य रसालतळमीयिवान् । / 827 ॥ मंत्री च गत्वा तं नत्वा व्याजहार विचारवित् । विद्याधरेंद्र ! शक्तिस्ते वाद्युक्तिरिव निःसमा ॥ 828 / / यदस्मत्स्वामिनः पल्यौ । विद्यार्थापहृतास्त्वया । अथ प्रसद्य सद्यस्तु 'याहि स्थानं निजं जवात् ॥ 229 / / भ्रांतोऽयं शून्योचित्तो वा वातकी vA pishaackii। ityaaynlpsNklpH| zuko'jalpat ' सविस्मयः ॥ 830 ॥ अगादि किमिदं मंत्रिन् ! त्वया । हंत शुकोऽस्म्यहम् । मंत्र्यूचे' खेचरैवं 'मामपि 'वंचयसे किमु ॥ 831 ॥ मृगध्वजमहावंशसहकारशुकः शुकः । भवनेऽस्ति प्रभुर्नस्तद्रपभृत्त्वं तु खेच्र्ः॥832 ॥ किंवा बहूक्या नः स्वामी शुकस्ते दर्शनादपि । ओतोरिव विभेत्युच्चैः कंपः सिमर्मतो व्रज ॥ 433 / / शुकेन 'खिन्नचित्तेन चिंतितं 'नियतं छलात् । मद्रूपं कोऽपि निर्माय । मायावी राज्यमग्रहीत् । / 834 / / राज्यं भोज्यं च शय्या ca'varavezma वरांगना । धनं चैतानि शून्यत्वेऽधिष्टीयन्ते ऽध्रुवं परैः ॥ 835 ॥ किं कार्यमथ 'हत्वैने ऽराज्यं गृह्णामि यद्यहम् । तदा लोकापवादो मे भवितै सुदुःश्रवः । / 836 ॥ धूर्तः कोऽपि महापापी मृगध्वजनृपात्मजम् । शुकं जघान राज्यं च जग्राह ग्राह्दुर्ग्र्ह्ः॥ 837 ॥ तेनानेकेऽय संकेताः प्रोक्ताः कांताद्वयेन च । परं न कश्चिन्मन्येत dhigaho'daMbhama~bhitam // 838 // ciNtaaH'shukbhuukaaNtH| काण्ताद्वित्य्युक्त्त्ः। विमानमानी व्योम्नागाद्विमानमधिरूढवान् ॥ 839 / / मंत्री च मुदितः kuuttshukbhuupsmiipgH| पाहः तद्गमनं सोऽपिझ्र्स्स्ः। स्मरतर्षभृत् ॥ 840॥shukH शुक . 1 जानतळम् । 2 मार्जारस्य । 3 माहो मकर विशेषः । 4 तेन नेके ईत्यपि पाठः । 5 मारमानं विमानं म्पनरहितं मन्यते इति । / सहर्ष इत्यपि पात्थ्ः। इव 'व्योन्नि । ससंभ्रममय । भ्रमन् । हिया। मियाप्रेरितोऽपि न ययौ । श्वाशुरं पुरम् ॥ 841 ॥ स्वपदभ्रष्टेन padena gmymuplkssitsy| na svasya / नितरां । श्वशुरस्य' तु ' यत्तदुचितमाडंबरस्यैव । / 842 ॥ यतः-" सभायां । व्यवहारे च वैरिषु । श्वशुरौकसि । आडंबराणि पूज्यंते । स्त्रीषु । राजकुलेषु च ॥ 843 ॥ " विद्याभिः। पूर्णभोगांगसामग्रीकोऽपि चिंतया । स ' सदुःखः शून्यवासी' षण्मासीमत्यवाहयत् ॥ 844 / महात्मनामपि । हहा महान् कोऽप्येष विप्लवः । कस्य वा दिवसाः सर्वेसर्वागीणमुखात्मकाः ॥ 845 ॥ यतः-"कस्य वक्तव्यता नास्ति को न जातो मरिष्यति । kena'na' व्यसनं प्राप्तं कस्य सौख्यं निरंतरम् ॥ 846 ॥ " अन्यदा तस्य सौराष्ट्रराष्ट्रे विचरतः सतः । विमानमस्खलत् खेऽपि सरित्पूरो गिराविव ॥ 847 ॥ दग्धोपरि स्फोटकोऽयं प्रहारः पतितोपरि । क्षारक्षेपः क्षतेऽपीति शुकोऽमस्त विहस्तहृत् ॥ 848 ॥ ततोऽयं स्वयमुत्तीर्य वीर्य्भृत्त्त्क्स्स्न्नाद्ध्ः। विमानस्खलनहेतुं इंत' यावद व्यलोकयत् ॥ 849 ॥ तावत्केवलिमं तातमेव सौर्य dadarza'saH । मंदारमिव मेरुस्थं स्वर्णाजस्थं सुरैः श्रितम् ॥ 850 ॥ प्रणत्य सत्यभक्याथ प्रीतः स्फीततराश्रुटक् । तातं' प्रति स्वराज्यस्य 'भ्रंशमांशु शशंस सः ॥ 851 ॥ पित्रादेः प्रियमित्रस्य स्वामिनः स्वाश्रितस्य वा । निवेद्यापि निजं दुःखं स्यात्सुखीव सकृज्जनः ॥ 852 / / गुरुणांथ पुरा कर्मविपाकोऽयमितीरिते । स माह किं मार्जि' माक् क्र्मेदृग्गुरुर्प्य्व्क्॥853॥ जितारितः पूर्वभवे भवान् भद्रकभावभूव । न्यायनिष्ठः । उकुरोऽभूद 'प्राये। श्रीप्रामनामनि ॥ 854 ॥ पितृदत्तापरग्रामभोक्ता भ्राता च तेऽभवत् । प्रकृत्यैवातंकनिष्टः कनिष्टः परमातृजः ॥ 855 ॥ श्रीग्रामग्राममागत्य सोन्यदा स्वपदं व्रजन् । 1 व्याकुल हृदयः । 2 स्वकीयम् । + शौचमित्यपि पाठः । 28 श्रीश्राद्धविधिप्रकरणम
Page #30
--------------------------------------------------------------------------
________________ भवता स्थापयामाहे ' हास्याद्वंदगृहीतवत् ॥ 856 / उक्तश्च ' सुखमत्रैव तिष्ठ किं ग्राम्चिण्त्या। सति ज्येष्ठे * कनिष्ठस्य का चिंता क्लेशकन्मुधा ॥ 857 / / वैमात्रैयतया भीरुतया चांन्यस्त्वैतर्फयत् । हा 'ध्रुवं मे गतं राज्यमहहा किमिहागमम् । / 858 ॥ अथ हा किं करिष्यामीत्येषोऽतिव्याकुलस्त्वया । मुक्तः कियन्मुहुर्ताते स्वं जीवितममानयत् ॥ 859 ॥ तदा तु दारुणं कर्म बद्धं हास्यादपि त्वया । तस्योदयात्तवाप्यासीद्राज्यभ्रंशः सुदुःसहः ॥ 860 / / गर्विता इव कुर्वति जीवाः । सांसारिकी क्रियाम् । तद्विपाके तु दीनाः स्युः 'फालभ्रष्टप्लवंगवत् ॥ 861 ॥ यतिचंद्रश्च तच्चंद्रशेखरस्य विचेष्टितम् । विद प्यवदत्रैव व्यत्यामाक्षीन ' यन्नृपः ॥ 862 ॥ किंचिदीक्षमाख्याति न च प्रश्नं विना जिनाः । औदासीन्यं केवलं हि फलं केवलसंविदः ॥ 863 / / शुकराजोऽथ शिशुवंद्विलग्य स्वपितुः पदोः । प्रोचे राज्यं कथं yAtu'tAta! त्वय्यपि वीक्षिते । 864 ॥ धन्वंतरावपि प्राप्ते कोऽयमीमयविप्लवः । प्रत्यक्षे कल्पवृक्षेपि केयं दौस्थ्यकथाप्रथा ॥ 865 ॥ कैषा तमोऽतिरुदितेऽप्योदित्ये कंचिदीश! तत् । तत्याध्युपायमचिराचिरपायमुपादिश । / 866 ॥ इत्यायुक्त्यात्यर्थमेवाभ्यर्थितः' प्रभुरभ्यधात् । भो! भवेदपि दुःसाधं सुसाधं धर्मकर्मणा ॥ 867 ॥ आसनमेव विमलाचलोऽयं तीर्थमोदिमम् । अत्रादिमं तीर्थनाथं नत्वा स्तुत्वा च भक्तितः । / 868 / / इदमीयदरीमध्ये षण्मासान् स्मर्यते यदि । परमेष्ठिमहामंत्रः स्वतंत्रः सर्वसिदिषु ॥ 869 ॥ युग्मम् । / स्वयमेव तदापैति शत्रुवित्रस्तफेरुवत् । नंष्वा 'जवाज्जीवनाशं विफलीभूतकैतवः ॥ 870 ॥ गुहामध्ये mahAtejaH'posrIti यदा तदा । तत्कार्यसिदिर्जातेति ज्ञेयं धेयं च चेतसि । / 871 / / स्वशत्रोदुर्जयस्यापि जयस्यौपयिकं shukH। श्रुत्वेति तात्विक मनोरमनुरिव हृष्ट रोगोपः । 2 दौरस्य दारिद्रयम् । 3 इदीया अस्थ तार्थस्य इयं इदमीया दरी गुहा तःमध्ये । 4 अतिशपेन रफुति । 5 असूनुः पुत्रहितः सूनाः पुत्रस्य वार्ता । वान् ॥ 872 ॥ ततो विमानारूढोऽसौ 'गत्वाऽश्रीविमलाचलम् । जजाप पापहन्मंत्रं yogIMdra'iva निश्चलः ॥ 873 ॥ यथोक्तरीत्या पण्मासातिक्रमे ऽवक्रमेण 'स्ः। तेजो विध्वधगद्राक्षीत्स्वप्रतापमिवोदितम् ॥ 874 ॥ तस्मिन्नवसरे गोत्रमुरीसाचाद्रशेखरी । बभूवुषी निष्पभावा mocuSI'caMdrazekharam / / 875 // भो! याहि याहि स्वस्थानं गता ते शुकरूपता । इत्युदित्वा गताऽसापि सोऽपि स्वंरूपमाप च । / 876 ॥ भ्रष्टश्रीक इवोदिनश्चिंतामग्नः स भग्नमुत् । चौरवामिरगाद्यावच्छुकस्तावत्समाययौ ॥ 877॥माच्य्ण् च शुकरूपं तमपश्यतः 'शुकं च तम् । पश्यंतः सचिवाधास्ते ऽसर्वेऽपि बहु मेनिरे ॥ 878 ॥ दुष्टः कोऽपि प्रविष्टोऽभूमष्टवान् 'किंतु सांपतम् । इत्येव सर्वैर्विज्ञातमधिकं tu'na केनचित् । / 879 / / स्पष्टदृष्टफलः सोऽथ shukraajH। सुरेंद्रवत् । दिव्यनव्यस्फुरमानाविमानापुरुडंबरः । / 880 ॥ srvsaamNtsNbNdhikhecraiH| परिवारितः । प्राचालीद्विमलगिरि प्रति निष्पतिमोत्सवम् ॥ 881 ॥ युग्मम् ॥ केनाप्यज्ञातदुर्वृत्तः sttdvdshNkitH। चंद्रशेखरभूपोऽपि सहैवांगच्छदुत्सुकः ॥ 882 ॥ शुकराजस्तत्र 'गत्वार्चित्वा । स्तुत्वा च । तं जिनम् । कृत्वा महोत्सवं । सर्वसमक्षमिदमूचिवान् । / 883 ॥ मंत्रस्य साधनादत्र' जातः 'शत्रुजयो मम । त्त्ः। शत्रुजयेत्याख्या ' प्रख्याप्यस्यि विचक्षणैः ॥ 884 ॥ तेनैवं तस्य तीर्यस्य sArtha'nAma प्रतिष्ठितम् । पृथिव्यां पप्रथे पोच्चैनैव्यं प्रायः प्रसिद्धिभृत् ॥ 885 ॥ जिनेंद्रचंद्रं दृष्ट्वा च vinidrshcNdrshekhrH| स्वकृतं दुष्कृतं निंदन पश्चात्तापमैवापिवान् ॥ 886 ॥ ततो महोदयं वाण्छ्न्। महोदयमहामुनिम् । सोऽपृच्छत् । स्वच्छधीः । शुदिः स्यान्ममापि कथंचन । / 887 / / वाचं vAcaMyamaH'proce सम्यगालोच्य' यद्यघम् । तीवं । तपस्तप्यसेऽस्मिस्तीर्थे । शुद्धिस्तवापि ममतात् व्यापक त:-"जन्मकोटिकतमेकडेलया कर्म तीव्रतपसा विलीयते । किन दायमति बहपिक्षणादसिखेन शिखिनात्र दयते । / 889 ॥ " भुत्वेत्यालोच्यमालोच्यास तत्पाः 'व्रतं श्रितः । मासिकादि तपस्तप्त्वा तत्रैव शिवमीयिवान् ॥ 890 ॥ अथ निष्कंटकं राज्यं भुंजानः शुकराजराद् । परमाईतभूपानामभूदेकनिदर्शनम् ॥ 891 ॥ देधा शत्रुजयनेधा यात्राः 'श्रीसंघभक्तयः । चतुर्धा बहुधा चैत्यर्चाइदि तेन वितेनिरे । / 892 ॥ पद्मावत्यग्रमहिषी' वायुवेगापरांस्य च । बहोऽप्यन्याः प्रियाश्चासन् नृप्खेच्र्पुत्रिकाः॥ 893 / / पद्यावत्याः sutaH'padmAkaraH'padmAkaraH श्रियाम् । सत्याहो वायुवेगाया बायुसारश्च विश्रुतः ॥ 894 ॥ जन्यो जनकसंकाश इति याभ्यां निजैर्गुणैः । निदर्श्यतेऽच्युतसुतपंचमधुम्नवत्पुरा ॥ 895 ॥ पदायांधाय पुत्राय zukarAjanRpaH'kramAt / खं राज्यं यौवराज्यं च द्वितीयायांद्वितीयमुत् । / 896 / / प्रव्रज्य समियः prAjyosavaiH'zatrujayArthyasau / युक्तं शझुंजय तीर्थ प्रतिपास्थित सुस्थितः । / 797 ॥ यमलम् ॥ तत्रांध्यारोहतस्तस्य shukldhyaanaadhiroitH| प्राग् 'जझे केवलज्ञानमहो कब्धिर्महात्मनाम् ॥ 898 / / चिरं धरित्र्यां vihrn|hrnmohtmo नृणाम् । भार्या युक्तोऽसौ' मुक्तावक्रामत 'क्रमात् । / 899 / / प्राग्भद्रकत्वादिगुणैः सुदर्शनार्धवाप्ति तमिर्वहणादिकं फळम् । श्रुत्वेत्यपूर्व एकराजभूमजस्तदर्जेनाया प्रयतध्वमारताः ॥ 900 ॥ ॥ इति भद्रकत्वादिगुणेषु शुकराजनृप कथा ॥ 1 मामाभ्यंतर प्रकाराभ्यां shtrujyH। 2 पाकरनियामिश्यपि प.ठः श्रीश्राद्धविधिप्रकरणम् 29
Page #31
--------------------------------------------------------------------------
________________ अथ श्रादस्वरूपमाह नामाई चउभेओ, सट्ठो भावेण इत्थ अहिगारो। तिविहो 'a'bhAvasaTTho, दंसणवयौत्तरगुणेहिं ॥ 4 ॥ व्याख्या-नामस्थापनाद्रव्यभावैश्चतुर्भेदः श्रादः, तत्र नामश्रादोऽन्वर्थशून्यश्रादनामधारी ईश्वरादिनामधारकदारिद्रदासादिवत् 1 स्थापनाश्रादो लेप्यमयादिः 2 द्रव्यश्रादो भावशून्य श्राद्धक्रियाकर्दभयकुमारवंधनार्थचंदमयोतनृपादिष्टकपटश्रावकीभूतगणिकावत् 3 भावश्रादो भावपूर्वकश्राद्धक्रियानिष्ठः 4 / अत्र च भावश्राद्धेनाधिकारो नामश्रादादीनां नामगवादीनामिवेष्टसाध्यासाधकत्वात् । भाववादश्च त्रिविधो, दर्शनेश्राद्धो व्रतश्राद्ध उत्तरगुणश्राद्धश्च । तत्र दर्शनश्राद्धः केवळसम्यत्वधारी श्रेणिकादिवत् 1 / व्रतश्रादः सम्यक्त्वमूळाणुव्रतधारी सुरसुंदरकुमारभार्या इव, तासांवतः पंचके मुनिनोपदिश्यमानेरहःस्थतभा इआलुना मुनेःपंचस्वंगेषु पंचपंच लकुटमहारान् दास्ये iya'citi, मुनिना त्वांधाणुव्रते सदृष्टांतमक्ते ताभिः स्वीकृते रुष्टा अपि एता मानमारयिष्यंतीति हृष्टःस एकैकं प्रहारंन्यूनीचक्रे ताभिचैवं पंचाणुव्रती स्वीचक्रे, ततः स धिग् दुआतं मयेति भृशं सानुशयःक्षमयित्वा मुनेःपार्षे सपियो व्रतं लात्वा स्वर्गतः 2 / उत्तरगुणाःत्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि च सम्यक्त्वाणुव्रतसहितान्येतानि धरन्नुत्तरगुणश्रादः सुदर्शनश्रेष्ठ्यादिवत् 3 / अथवा सम्यक्त्वमूलद्वादशव्रतधारी व्रतश्रादः, उत्तरगुणवादस्तपूर्वोक्तगुणयुक्तः सर्वसचित्तपरिहारैकाहारत्रिविधचतुर्विधाहारमत्याख्यानब्रह्मचर्यभूमिशयनमतिमादिविशेषाभिग्रहवान् maanNdkaamdevkaartikshresstthyaadivt| एकद्वयादिवतभावेऽपि चव्रतश्रादत्वं स्यात्,तत्र च दादशवतानामेकदिकत्रिकचतुष्कादिसंयोगैर्द्विविधं त्रिविधेनेत्यादिभंगयोजितैरुत्तरगुणाविरतरूपभेदद्वययुतैः shraaddhbhNgksrvaagrmityuktN| "तेरसकोडिसयाई,चुलसीइजुयाई बारस य लरका । सत्तासीइ सहस्सा, दुभिसया तह दुरग्गा य ॥ 1 ॥ " ननु त्रिविधं त्रिविधेनेति भेदोऽत्र कुत्रापि किं न योजितः ? उच्यते, गृहिणा स्वयं पुत्रादिभिर्वा प्राक् पारधारंभादानुमतेनिषेदमशक्यत्वात्, यत्पुनः प्रज्ञप्त्यादौ त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमंगारिणस्तद्विशेषविषयं । तथाहि-यः खलु प्रविजिषुरेव पुत्रादिसंततिपालनाय विलंबमानः प्रतिमाः प्रतिपद्यते, यो वा विशेष स्व्य्ण्भूर्म्न्नादिग्त्म्त्स्य्माण्सादि। नृक्षेत्राद्वहिः स्थळाहिंसादिकं वा कचिर्दवस्थाविशेषेण प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोतीत्यल्पविषत्वादत्र न विवक्षितं । महाभाष्येऽप्युक्तं-" केई भणंति गिहिणो, तिविहं तिविहिएण नत्थि संवरणं । तं न जओ निदिद्वं, पन्नत्तीए विसेसेउ । / 1 / पुताई संततिनिमित्तमित्तमेकारसिं पवण्णस्स । जंपति केइ गिहिणो दिरकाभिमुहस्स तिविहंपि ॥ 2 ॥ जै किंचिदप्पओअणमप्पप्पं वा विसेसिअं वत्थु । पच्चरकेज न दोसो. सयंभुरमणादिमच्छन्न ॥ 3 ॥ " "अप्पओअणंति" अप्रयोजनं काकमांसाआदि, अप्पष्पं' अप्राप्यं नृक्षेत्राहिदतिदंतचित्रकचमादिकं vishissttN। ननु आगमेऽन्यथा श्रावकभेदाःभयंते । यदुक्तं श्री स्थानांगे-"चउबिहा समणोवासगा पनत्ता, तंजहा-अम्मापियसमाणे 1 भायसमाणे मित्तसमाणे 3 सवत्तिसमाणे 4 / अथवा चउन्विहा समणोवासगा पन्नत्ता, तंजहाआयसमाणे 1 पहागासमाणे 2 थाणुसमाणे 3 खरंटयसमाणे 4 / " एते च साधूनाश्रित्य द्रष्टव्याः, ते चामीषां चतुर्णा मध्ये कस्मिभवतरंति? / उच्यते, व्यवहारनयमतेन भावभावका एवैते तथा व्यवहियमाणत्वात् , निश्चयनयमतेन पुनः सपत्नीखरंट समानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावको शेषांस्तु bhaavshraavkaaH| तदुक्तं-चिंतै जै कज्जाइं, न दिखलिओवि होइ निन्नेहो । एगंतवच्छलो जैजणस्स जणणीसमो सट्ठो ॥ 1 ॥ हिअए' ससिणेहो चिअ, मुणीणमंदायरो विणयकम्मे । भायसमो साहूणं, पराभवे होइ सुसहाओ ॥ 2 ॥ मित्तसमाणो माणा इसिं रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं, मुणीण सयणाउ थम्भहि अं । / 3 ॥ यद्धो छिद्दप्पेही, पमायखलिआणि निच्चमुच्चरै । सट्ठो सवत्तिकप्पो साहूजणं तणसमं गणइ ॥ 4 ॥ " तथा द्वितीयचतुष्के-"गुरुभणिओ सुत्तथ्यो, बिंबिज्जइ अवितहो मणे जस्स । सो आयससमाणो, सुसावओ वनिओ समए ॥ 1 ॥ पवणेण पडागा इव, भामिज्जइ जो जणेण मूढेण । अविणिच्छियगुरुवयणो, सो होइ' पडाइआतुल्लो ॥ 2 ॥ पडिवनमसग्गाहं, न मुऐ गीअत्थसमणुसिट्ठोवि । थाणुसमाणो एसो, अपओसी मुणिजणे नवरं । / 3 / / उम्मग्गदेसओ निन्हवोसि मृढो. सि मंदधम्मोसि । इअ संमंपि कहतं खरंटएऽसो' ख्र्ण्त्त्स्मो॥4॥ जह सिढिलमसुइदव्वं, छुप्पंत pihu'naraM खरंटेइ । एवमणुसासगं पिहु दूसंतो भन्नै खरंटो ॥ 5 ॥ निच्छयओ मिच्छत्ती, खरंटतुल्लो सवत्तितुल्लोवि । ववहारओ u। सट्टा, वयंति जं जिणगिहाईसु ॥ 6 ॥ " शसयोरैक्यात् 'स्रवति मुंचति दानशीलतपोभावनादिना शुभयोगेर्नाष्टप्रकारं कर्मेति, शृणोति यतिभ्यः सम्यक सामाचारीमित्यादिर्वा श्रावकशद्वार्थोऽपि भावभावकमेवाश्रित्य घटते । यदाहु:-"स्रवंति यस्य 'पावानि' पूर्वबद्धान्यनेकशः । आवतश्च तेर्निन्यं 'श्रावकः सोऽभिधीयते । / 1 ॥ संपत्तदंसणाई, पैदिअहं । जैजणाऽसुणेई a। सामायारिं परमं, जो खलु तं सावगं विति ॥ 2 ॥ श्रद्धालुतां श्राति पदार्थचिंतनानानि पात्रेषु वपत्यनारतम् । kiratya'puNyAni सुसाधुसेवनादतोऽपि तं श्रावकमीहुरुत्तमाः ॥ 3 / / यद्वा-श्रद्धालुतां श्राति शृणोति शासनं दानं वपत्यीशु वृणोति दर्शनम् । श्रीश्राद्धविधिप्रकरणम्
Page #32
--------------------------------------------------------------------------
________________ कृंतर्त्यपुण्यानि 'करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ॥ 4 ॥ " तथा - श्रद्धा सम्यग् धर्मेऽस्यास्तीति 'प्रज्ञाश्रद्धाद्वत्तेर्ण:' इति णप्रत्यये श्राद्धैति, श्राद्धशद्वान्वर्थोऽपि भावश्राद्धत्वापेक्ष एवेत्यत्रोक्तं भावश्राद्धेनात्राधिकार इति चतुर्थगाथार्थः ॥ 4 ॥ एवं श्राद्धस्य स्वरूपमुक्त्वा प्रागुक्ते दिनरात्र्यादि कृतषट्के प्रथमं दिनकृत्यविधिमाहनवकारेण विबुद्धो, सरेइ सो ' सकुलधम्मनियमाई । पडिकमिअ' सुई' पूइअ, गिहे जिणं कुणै संवरणं ॥ 5 ॥ T च व्याख्या- 'नमो अरिहंताणं ' इत्यादिना विबुद्धः स श्राद्धः स्वकुलधर्मनियमादीन् स्मरेत् । अयमर्थः, श्रावण तावत् स्वल्पनिद्रेण भाव्यं पाश्चात्य रात्रौ च यामादिसमये सकाले उत्थातव्यं तथा सति यथा विलोक्यमानैहलौकिकपारलौकिक कार्यसिद्ध्यादयोऽनेकगुणा अन्यथा तत्सीदनादयो दोषाः । लोकेऽप्युक्तं - " कम्मीणां धणसंपडै, धम्मीणां परलोअजिहिं । सुत्तां रविउग्गमै, तिहिं नरआओ न ओय ॥ 1 ॥ " निद्रापारवश्यादिना यदि तथोत्थातुं न शक्नोति । तदा पंचदशमुहूर्त्ता रजनी तस्यां जघन्यतोऽपि चतुर्दशे ब्राह्मे मुहूर्ते उत्तिष्ठेत्, द्रव्याद्युपयोगं करोति । द्रव्यतः कोऽहं श्राद्धोऽन्यो वा, क्षेत्रतः किं स्वगृहेऽन्यत्र वा उपरितलेऽधस्तले वा, कालतो रात्रिर्दिनं वा, भावतः कायिष्यादिना पीडितोऽहं न वा, एवमुपयोगे दत्ते निद्रानुपरमे नासानिःश्वासं निरुणद्धि । ततो सुनिद्रः सन् द्वारं दृष्ट्वा कायिक्यादि चिंतां करोति । उक्तं च साधुमाश्रित्यौघनिर्युक्तौ - " दव्वाईउन ओगं ऊसासनिरंभणा - लोअंति " रात्रौ च यदि किंचित् कार्यान्यस्मै ज्ञापयति तदा मंदस्वरादिनैव, उच्चैः स्वरं तु शब्दकासितखुंकारहुंकाराद्यपि न कुर्यात्, रात्रौ तत्करणे' जागरितैर्गृहगोधादिहिंस्रजीवैर्मक्षिकोपद्रवाद्यारंभः, प्रातिवेश्मिकैर्वा स्वस्वारंभः प्रवर्त्स्न्येत पानीयाहारिकारंघनकारिकावाणिज्यकारकशोककारकपथिककर्षकारां मिकार पट्टिकघरट्टादियंत्रमवाहक शिलाकुट्टकचाक्रिकरजककुंभकारलोहकारसूत्रधारद्यूतकारशस्त्रकारमद्यकारमात्स्यिकसौनिकवागुरिकलुब्धकघात कपारदारिकतस्करावस्कंददायकादीनामपि परंपरया कुव्यापारप्रवृत्तिरिति निरर्थकमनेके दोषाः । तदुक्तं श्री भगवत्यंगे - " जागरिआ धम्मणं, अहम्मीणं तु सुत्तया सेया । वच्छाहिवभइणीए, अकहिंसु जिणो जयंतीए ॥ 1 ॥ " निद्राच्छेदे च ' तज्ज्ञेन भूजलाग्निवायुव्योमसु किं तत्त्वमित्याद्यन्वेष्यं' यतः- "अंभोभूतत्वयोर्निद्राविच्छेदः शुभहेतवे । व्योमवाय्वग्नितत्वेषु स पुनर्दुःखदायकः ॥ 1 ॥ वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । त्रीणि त्रीणि दिनानींदुसूर्ययोरुदयः शुभः ॥ 2 ॥ शुक्लप्रतिपदो वायुश्चंद्रेऽथार्के त्र्यहं त्र्यहं । वहन् शस्तो नया वृत्त्या' विपर्यासे तु दुःखदः ॥ 3 ॥ शशांकेनोदये वायोः 'सूर्येणास्तं शुभावहम् । उदये रविणा त्वंस्य शशिनांस्तं shubhaavhm। / / 4 / / " केषांचिन्मते वारक्रमेण सूर्यचंद्रोदयौ, तत्र रविभौम गुरुशनिषु सूर्योदयः सोमबुधशुक्रेषु चंद्रोदयः । केषांचित् संक्रांतिक्रमाद्यथा 'मेसविसे रविचंदा' इत्यादि । केषांचिचंद्रराशिपरावर्त्तक्रमेण - "सार्द्ध घटी द्वयं नाडिरेकैकांकदयाद्वहेत् । अरघट्टभ्रांतिया पुनः पुनः ॥ 5 ॥ षत्रिंशद्गुरुवर्णानां या वेला भणने भवेत् । सा वेळा मरुतो नाड्या नाड्यां संचरतो ळगेत् । / 6 / / पंचतत्वानि चैवं - " ऊर्ध्वं वह्निरधस्तोयं तिरश्चीनः समीरणः । भूमिर्मध्यपुटे व्योम सर्वगं वहते पुनः ॥ 7 / / वायोर्वह्नेरपां पृथ्व्या व्योम्नस्तत्वं 'वहेत्' क्रमात् । वत्योरुभयोर्नाड्योर्ज्ञातव्योऽयं क्रमः सदा ॥ 8 ॥ पृथ्व्याः पकानि पंचाशंच्चत्वारिंशत्तथांभसः । अग्नेस्त्रिंशत्पुनर्वायोविंशतिर्नभसो दश । / 9 / / तत्वभ्यां ' भूजलाभ्यां स्याच्छति कार्ये फळो - तिः । दीप्ता स्थिरादिके कृत्ये 'तेजोवाय्बंबरैः शुभम् ॥ 10 ॥ जीवितव्ये' जये ' लाभे सस्योत्पत्तौ च वर्षणे । पुत्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ 11 ॥ पृथ्व्यप्तत्त्वे शुभे स्यातां वह्निवातौ च नो शुभौ । अर्थसिद्धिः स्थिरोर्व्यां तु शीघ्रमंभास निर्दिशेद् । / 12 / / युग्मम् । / पूजाद्रव्यर्जनोद्वाहे दुर्गादिसरिदाक्रमे । गमागमे जीविते च गृहे' क्षेत्रादिसंग्रहे ॥ 13 ॥ क्रयविक्रयणे' दृष्टौ ' सेवा कृषिद्विषज्जये । विद्यापट्टाभिषेकादौ शुभेऽर्थे च शुभः शशी ॥ 14 ॥ युग्मम् ॥ प्रश्ने प्रारंभणे वापि कार्याणां वामनासिका । पूर्णा वायोः प्रवेशत्तदा सिद्धिरसंशयम् ॥ 15 ॥ बद्धानां रोगितानां च प्रभ्रष्टानां निजात्पदात् । प्रभे युद्धविधौ वैरिसंगमे सहसा भये ॥ 16 ॥ स्नाने पानेऽशमे' नष्टान्वेषे पुत्रार्थमैथुने । विवादे दारुणार्थे च सूर्यनाडिः प्रशस्यते ॥ 17 ॥ युग्मम् ॥ कचित्त्वेवम्-" विद्यारंभे च ' दीक्षायां शस्त्राभ्यासविवादयोः । राजदर्शनगीतादौ मंत्रयंत्रादिसाधने ॥ 18 ॥ सूर्यनाडी शुभा । " दक्षिणे' यदि वा वामे यत्र वायुर्निरंतरम् । तं पादमइग्रतः कृत्वा निस्सरेत्' निजमंदिरात् । / 19 / / अधमर्णारिचौराद्या षिग्रहोत्पातिनोऽपि च । शून्यांगे स्वस्य कर्त्तव्याः सुखलाभजयार्थिभिः ॥ 20 ॥ स्वजनस्वामिगुर्वाद्या' ये चान्ये हितचिंतकाः । जीबांगे' ते 'धुवं' कार्याः कार्यसिद्धिर्मभीप्सुभिः ॥ 21 ॥ प्रविशत्पवनापूर्णनासिकापक्षमाश्रितम् । पादं शय्योत्थितो दद्यात्प्रथमं पृथिवीतले । / 22 / / " एवं विधिना त्यक्तनिद्रः श्रावक 'आत्यंतिक बहुमानपरममंगलार्थ नमस्कारं स्मरेंदैव्यक्तवर्ण यदाह - " परमिद्विचिंतणं माणसंमि सिज्जागरण कायव्वं । सुत्तोऽविणयपवित्ती निवारिआ होइ एवं तु ॥ 1 ॥ " अन्ये तु न " श्रीश्राद्धविधिप्रकरणम् 31
Page #33
--------------------------------------------------------------------------
________________ " " 99 सा काचिदवस्था यस्यां पंचनमस्कारस्यनिधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाडुः । एतन्मतद्वयमद्यपं - चाशकट्टत्यादावुक्तं । श्राद्धदिनकृत्ये त्वेवमुक्तं - "सिज्जाठाणं पमुत्तूर्णं, चिट्ठिज्जा घरणीयले । भावबंधुं जगन्नाहं, नमोकार तओ पढे । / 1 / / " यतिदिनचर्यायां चैवं - " जामिणिपच्छिमजामे, सव्वे जग्गति' बालबुट्ठाई । परमिद्विपरममंतं भणति' सवाओ ॥ 1 | " एवं च नमस्कारपरावर्त्तनविधिरयं हृदि नमस्कारं स्मरन् सुप्तोत्थितः पल्यंकादि मुक्त्वा पवित्रभूमौ' ऊर्ध्व स्थितो निविष्टो वा पद्मासनादिसुखासनासीनः पूर्वस्या उत्तरस्या वा संमुखो जिनप्रतिमाद्यभिमुखो वा चित्तैकाग्रतायर्थं कमळबंधकरजापादिना नमस्कारान् परावर्त्तयेत्, तत्रष्टिदले कमले कर्णिकायामाद्यं पदं, द्वितीयादिपदानि चत्वारि पूर्वादिदिचतुष्के, शेषाणि चत्वार्याग्नेय्यादिविदिक् चतुष्के न्यसेदित्यादि । उक्तं चाष्टमप्रकाशे श्रीहेमसूरिभिः- " अष्टपत्रे' सितभोजे कर्णिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मंत्रं पवित्रं चिंतयेत्ततः ॥ 1 ॥ सिद्धादिकचतुष्कं च दिक्पत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिक्पत्रेषु चिंतयेत् ॥ 2 ॥ त्रिशुद्ध्या चिंतयन्नस्य शतमष्टोत्तरं मुनिः । भुंजानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ 3 ॥" करजापो' नंद्यावर्त्तशंखा वर्त्तादिना' इष्टसिद्ध्यादिबहुफलः । प्रोक्तं च- " कर आवत्ते' जो पंचमंगलं साहुपडिमसंखाए । नवबारा 'भावत्तै छलंति तं नो पिसायाई ॥ 1 ॥ " बंधनादिकष्टे तु' विपरीत शंखावर्त्तादिर्नाक्षरैः पदैर्वा विपरीतं नमस्कारं ' लक्षाद्यपि जपेत् क्षिमं क्लेशनाशादि स्यात् । करजापाद्यैशक्तस्तु सूत्ररत्नरुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादार्वलगंत्या मेर्वनुल्लंघनादिविधिना जपेत् । यतः - " अंगुल्यग्रेण यज्जप्तं यज्जतं मेरुलंघने । व्यग्रचित्तेन यज्जप्तं ' तत्मायोऽल्पफलं भवेत् ॥ 1 ॥ संकुलाद्विजने भव्यः सशब्दान्मौनवान् शुभः । मौनजन्मानसः श्रेष्ठो' जापः श्लाघ्यः' परः परः ॥ 2 ॥ जपश्रांतो विशेद् ध्यानं' ध्यानश्रांतो' विशेज्जपम् । द्वयश्रांतः पठेत् स्तोत्रमित्येवं गुरुभिः स्मृतम् ॥ 3 ॥ श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तं, " जापस्त्रिविधो मानसोपांशुभाष्यभेदात्, तत्र मानसो मनोमात्रप्रवृत्तिनिर्वृत्तः स्वयंवेद्यः, उपांशुस्तु' परैरश्रूयमाणोऽतः संजल्परूपः, यस्तुः परैः श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शांतिपुष्टयंभिचारादिरूपामु नियोज्यः, मानसस्य प्रयत्नसाध्यत्वाद, भाष्यस्यधिमसिद्धिफलत्वादुपांशुः साधारणत्वात्प्रयोज्यः इति । " नमस्कारस्य पंचपदीं नवपदीं वाऽनानुपूर्व्यापि चित्तैकाय्यार्थं गुणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावर्त्य । यदुक्तमष्टृमप्रकाशे -- " गुरुपंचकनामोत्था 'विद्या' स्यात् ' षोडशाक्षरा । जपन् शतद्वयं तस्यांश्चतुर्थस्यांप्नुयात्फलम् ॥ 1 ॥ गुरुपं चकं परमेष्ठिपंचकं, षोडशाक्षरा - " अरिहंतसिद्ध आयरियौवज्झायसाहु " रूपा । तथा -- " शतानि त्रीणि षड्वर्ण' चत्वारि चतुरक्षरम् । पंचावर्ण' जपन् योगी चतुर्थफलमश्रुते ॥ 2 ॥ " षड्वर्ण ' अरिहंत सिद्ध' इति, चतुरक्षरं 'अरिहंत' इति, अवर्ण 'अकार' मेव मंत्र - " प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गौ तु वदंति परमार्थतः ॥ 3 ॥ " तथा "नाभिपद्मे स्थितं ध्यायेदेकारं विश्वतोमुखम् । सिवर्ण मस्तकांभोजे आकारं वदनांबुजे ॥ 4 ॥ उकारं हृदयांभोजे साकारं कंठपंजरे । सर्वकल्याणकारीणि बीजान्येन्यान्यपि स्मरेत् ॥ 5 ॥ " 'असिआउसा' इति बीजान्यन्यान्यपि ' नमः सर्वसिद्धेभ्य ' इति । - "मंत्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुमिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकांक्षिभिः ॥ 6 ॥ एवं च मंत्रविद्यानां वर्णेषु च ' पदेषु च । विश्लेषं क्रमशः कुर्या लक्ष्य भावोपपत्तये ॥ 7 ॥ " जापादेव बहुफलत्वं, यतः - " पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ 1 ॥" ध्यानसिद्ध्यै च जिनजन्मादिकल्याणक भूम्यादिरूपं ' तीर्थर्मन्यद्वा' स्वास्थ्यतुं विविक्तं स्थानाद्याश्रयेत् । यद्ध्यानशतके - " निच्चं चित्र जुवैपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं विअणं भशिअं, विसेसओ' झाणकालंमि ॥ 1 | थिरकयजोगाणं पुण, मुणीण झाणेसु निच्चलमणाणं । गार्ममि जणाइने, sunne ranne bana viseso || 2 || to jattha समाहाणं, होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ॥ 3 ॥ कालो विचि जहिं जोगसमाहाणमुत्तमं लहै । नौ दिवस निसावेलाइनियमणं झाइणो भणिअं ॥ 4 ॥ जच्चि 'देहावत्था, जिआणझाणोवरोहिणी होइ । साइज्जा तदवत्थो, ठिओ' निसन्नो निवन्नो वा ॥ 5 ॥ सव्वासु वट्टमाणा' मुणओ ऽजं 'देसकालाचेहासु । वरकेवलालाभं, पत्ता बहुसो समिअपावा ॥ 6 ॥ तो देसकालचिट्ठा, निअमो ऽझाणस्स नत्थि समयंमि । जोगाणसमाहाणं, जह होइ तहा पयैअव्वं ॥ 7 ॥ " इत्यादि ! | नमस्कारश्रात्रामुत्राप्यत्यंतं गुणकृत् । उक्तं हि महानिशीथे, " नासेइ चोरसावयविसहर जलजलणबंधणभयाई । चिंतिज्जंतो रकसरणरायभयाई 'भावेण ॥ 1 ॥ " अन्यत्रापि - " जाए जो पढिज्जर, जेणं जायस्स होइ ' फलरिद्धि । अवसाणेवि पढिज्जइ, जेण मओ सुग्गई जाइ ॥ 1 ॥ आवहिंपि पढिज्जर, जेणय लंघेइ आवइसयाई । रिद्धीएवि पढिज्जर, जेण य सा जाइ वित्थारं । / 2 / / नवकारैक्क अरकर, पाव फेडेइ सत्त अयराणं । पन्नासं च परणं, पंचसयाई समग्गेणं ॥ 3 ॥ जो गुणै लरक मेगं, पूएइ विहीर जिणनमुक्कारं । तित्थयरनामगोअं, सो बंधै नत्थि संदेहो ॥ 4 ॥ अठ्ठेवय अट्ठसया, अट्टसहस्सं च अट्ठको। गुरके, सो तइअभवे लहै सिद्धिं ॥ 5 ॥ " नमस्कारमाहात्म्ये - इह लोके श्रेष्ठिपुत्रशिवादयो दृष्टांताः, यथा - सधूताद्यासक्तो ' विषमे नमस्कारं स्मरेरिति ' पित्रा शिक्षितः पितरि मृते व्यसनान्निर्धनो धनार्थी दुष्टत्रिदंडिगिरो 32 श्रीश्राद्धविधिप्रकरणम्
Page #34
--------------------------------------------------------------------------
________________ परसाधकीभूतः कृष्णचतुर्दशीरात्रौ श्मशाने खड्गपाणिः शवस्यांनी म्रक्षयन् 'भीतोऽनमस्कारं सस्मार, त्रिरुत्थितेनापि शबेन तं pratya'mabhUSNunA त्रिदंड्येव हतः स्वर्णनरः सिद्धस्तस्य ततो महर्दि शिवचैत्याचीकरत् , इत्यादि। परलोकेतु बटशबालिकादयः, यथा सा म्लेच्छवाणविद्धा साधुदत्तनमस्कारात्सिहलेशस्य मान्यपुत्रीत्वेनोत्पमा क्षुतसमयमहेभ्योक्तनमस्काराद्यपद श्रतेर्जातिस्मरापंचशत्या पोतैरागत्य भृगुपुरे शबलिकाविहारोदारमकारयदित्यादि । तस्मात्सुप्तोत्थितेन पूर्व नमस्कारं स्मर्तव्यस्ततो धर्मजागर्या कार्या । यथा-"कोहं का मम जाई, किं च कुलदेवया च के गुरुणो । को मह धम्मो के वा, अभिग्गहा का अवस्था मे॥1॥ किंमेकडं किच्चंमि किच्च सेसं, कि सकणिज्जं न समायरामि । किं मे परोपासइ किं च अप्पा, किं वाहं khaliaM'na विवज्जयामि ॥ 2 ॥ " एवमद्य का तिथि: 1 किं वाईता कल्याणकं ? किं वाद्य मम कृत्यमित्यादि । अत्र स्वकुलधर्मवतादेः स्मरणं भावतः, गुर्वादेस्तु द्रव्यतः, कुत्र देशे पुरे ग्रामे स्थाने वास्मीति क्षेत्रतः, कः कालः प्रभातादिः संप्रतीति च कालतः, इदं च सर्वमादिशद्वेन संगृहीतं । एवं स्मरणे हि जीवसावधानत्वतत्तद्विरुद्धकर्मस्वदोषादिपरिहारस्वनियमनिर्वाहनव्यगुणविशेषधर्मार्जनादयो गुणाः । श्रूयते ह्योनंदकामदेवाचैरपि धर्मजागर्यामतिबुदैः प्रतिमादिविशेषधर्मकरणादि । अथोत्तरार्द्धव्याख्या-"पडिकमिअत्ति" ततश्चेत्पतिक्रामकस्तदा पतिक्रम्य रात्रि प्रतिक्रमणं कृत्वा । तद्विधिरग्रे वक्ष्यते । यो न' प्रतिक्रामति तेनापि रागादिमयकुस्वप्नप्रवेषादिमयदुःस्वप्नयोरनिष्टसूचकताक्स्वप्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलंभेऽष्टोत्तरशतोच्यासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये-"पाणिवह 'मुसीवाए, अदत्त mehu~Na 'परिंगहे सुमिन्ने। सयमेगं तु अण्णूणं, ऊसासाणं झविजाहि । / 1 / / महन्बयाई झाइजा सिलोगे पंचवीसई । इत्थीविष्परिआसे' अ सत्तावीस सिलोइओ ॥ 2 ॥ " माणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च, मैथुने तु कृते द्वितीयगाथोत्तरार्दै ष्टोत्तरशतोच्छासोत्सर्गस्योक्तत्वात्कारितेऽनुमोदिते च शतमेकमन्यूनमुनासानां क्षपयेत् पंचविंशत्युच्यासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः 1 अथवा महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत्तेषामपि प्रायः पंचविंशतिश्लोकमानत्वात् , यदिवा यान् तान् वा स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेदिति । 2 / तद्वत्तौ आद्यपंचाशकवृत्तावपि जातु मोहोदयात् कुस्वप्ने स्त्रीसेवादिरूपे तत्कालमुत्थायर्यापथप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छासप्रमाणः कायोत्सर्गः कार्य इति । कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्रादिप्रमादे पुनरेवं कायोत्सर्गः क्रियते । जातु दिवापि निद्रायां कुस्व्प्नाद्युप्ल्ण्भे। एवं कायोत्सर्गः कर्तव्यो विभाव्यते, परं तदैव क्रियते । संध्याप्रतिक्रमणावसरे वेति ? निर्णयो बहुश्रुतगम्यः । विवेकविलासादौ त्वेवमुक्तं-" सुस्वमं प्रेक्ष्य न स्वयं कथ्यमति च सद्गुरोः । दुःस्वमं । पुनरालोक्य' कार्यः प्रोक्तविपर्ययः ॥ 1 ॥ समधातोः प्रशांतस्य धार्मिकस्यापि' नीरुजः । स्याता पुंसो जिताक्षस्य स्वमौ सत्यौ 'शुभाशुभौ ॥ 2 ॥ अनुभूतः श्रुतो दृष्टः प्रकृतेश्च विकारजः । स्वभावतः समुद्भूतश्चिंतासंततिसंभवः । / 3 / / देवताधुपदेशोत्थो धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थश्च स्वमः स्यानवधा नृणाम् ॥4॥युग्म्म् । / प्रकारैरादिमैः पड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वमः सत्यस्तु त्रिभिरुत्तरैः ॥ 5 ॥ रात्रेश्चतुर्षु यामेषु दृष्टः' स्वप्नः फलप्रदः । मासैदशभिः पदभित्रिभिरेकेन 'चक्रमात् ॥ 6 ॥ निशांत(त्य)घटिकायुग्मेदशाहात्फलति 'ध्रुवम् । दृष्टः सूर्योदये स्वमः सद्यः फलति निश्चितम् । / 7 ॥ मालास्वमोऽहि दृष्टश्च तथाधिव्याधिसंभवः । मलमूत्रादिपीडोत्यः स्वप्नः ' सर्वो निर्र्थ्क्ः॥ 8 ॥ अशुभः पोक शुभः पश्चात शुभो वा प्रागथाशुभः । पाश्चात्यः फलदः स्वप्नो दुःस्वप्ने शांतिरिष्यते ॥ 9 ॥ " स्वप्नचिंतामणिशाने ऽपि-"स्वप्नमनिष्टदृष्टा 'सुप्यात्पुनरपि निशामवाथि । न कथं kathamapi'kathayetkeSAMcit 'फलति 'na'sa तस्मात् ॥ 10 ॥ उत्थाय जिनं पातायति यः स्तौति वाऽयवा स्मरति । पंचनमस्कृतिमंत्रं दुःस्वप्नस्तस्य वितथः । स्यात् ॥ 11 ॥ पूजादीन्यपि 'रचयेदेवगुरूणां तपश्च निजशत्था । सततं धर्मरताना 'दुःस्वप्नो भवति सुस्वप्नः ॥ 12 ॥ देवगुरूणां स्मरणं नामग्रहणं मुतीर्थसूरीणाम् । विरचय्य 'स्वपिति यदा न कदाप्योप्नोति दुःस्वप्नम् ॥ 13 ॥ निष्ठीवनेन दद्रवादेस्ततः कुर्यान्निघर्षणम् । अंगदाआय पाणिभ्यां वजीकरणमोचरेत् ॥ 14 ॥ प्रातः 'प्रथममेथि स्वपाणि दक्षिणं 'पुमान् । पश्येद्वाम' तु वामाक्षी निजपुण्यप्रकाशकम् ॥ 15 ॥ मातृप्रभृतिवृद्धानां नमस्कारं करोति यः । तीर्थयात्राफलं तस्य तत्कार्योऽसौ दिने दिने ॥ 15 ॥ अनुपासितवृद्धानामसेवितमहीभुजाम् । अवारमुख्यासुहृदां रेऽधर्मार्थतुष्टयः ॥ 16 ॥ इति " / प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात्पूर्व सच्चित्तादिचतुर्दशनियमग्रहणं स्यात् । अप्रतिक्रामकेनापि सूर्योदयात् प्राक् चतुर्दशनियमग्रहणं' यथाशक्ति नम व्यासनकासनादि यथागृहीतसञ्चित्तद्रव्यविकृतिनैयत्यादिनियमोच्चारणरूपं देशावकाशिकं च कार्य । विवेकिना हि पूर्वं सद्गुरुपाचे सम्यक्त्वमूलः श्रावकधर्मो यथाशक्ति द्वादशव्रतात्मकः प्रतिपत्तव्यस्तथा सति सर्वांगीणविरतेः संभवाद्विरतेश्च महाफलत्वादविरतेश्च निगोदादीनामिव मनोवाकायव्यापाराभावेऽपि बहुकर्मबंधादिमहादोषात् । सया चोक्तं-" भाविना 'भविना येन स्वल्पापि विरतिः कृता । स्पृहयंति सुरास्तस्मै स्वयं तो ऽकर्तुमक्षमाः ॥ 1 ॥ अकुर्व्तोऽपिक्व्लाहार्मेकेण्द्रियोगिन्ः। यत्रोपवासपुण्याव्यास्तत्तत्रांविरतेः' फलम् ॥ 2 ॥साव्ध्ण् चित्तवाकायैरकुर्वतोऽपि जन्मिनः । श्रीश्राद्धविधिप्रकरणम् 33
Page #35
--------------------------------------------------------------------------
________________ अनंतकालमेकाक्षास्तिष्ठत्यविरतेः खलु ॥ 3 ॥ तिरिया कसंकुसारा, निवाय्ब्ण्ध्मार्न्न्स्याई। नेव इहं पावंता, परत्य जै मिअमिआ इंता ॥ 4 ॥ " अविरतिकर्मोदये हि देवानामिव 'गुरूपदेशादियोगेऽपि विरतिप्रतिपत्तिः कापि न स्यादत एव श्रेणिकनृपः क्षायिकसम्यग्दृष्टिरपि श्रीवीरवचःश्रवणादियोगेऽपि काकादिमांसमात्रनियममपि न स्वीच्के। अविरतिश्च विरत्या जीयते, विरतिश्चाभ्याससाध्या, अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति । अनुभवसिदं चेदं लिखनपठनसंख्यानगाननृत्यादिसर्वकलाविज्ञानेषु सर्वेषां । उक्तमपि-" अभ्यासेन क्रियाः सर्वाऽअभ्यासात्सकलाः कलाः । अभ्यासाद ध्यानमानादि फिर्मभ्यासस्य दुष्करम् ॥ 1 ॥ " निरंतरं विरतिपरिणामाभ्यासे च 'प्रत्यापि तदनुवृत्तिः स्यात् । यदुक्तं-"जं अन्भसेइ जीवो, मुणं ca'dosaM च एत्थ जम्मंमि । तं पावै परलोए, तेण य अन्भासजोएण ॥ 1 ॥ " तस्माद्यथेच्छमपि द्वादशव्रतपतिबद्धनियमा विवेकिना स्वीकार्याः । अत्र च श्राद्धश्राविकायोग्यमिच्छापरिमाणं सविस्तरं व्याख्येयं, यथा तन्नियमानां सम्यक परिज्ञानपूर्व प्रतिपत्तौ भंगादिदोषो न स्यात नियमाश्च विमर्शपूर्वकं तथैव ग्राह्या यथा निर्वोढुं शक्यते । सर्वेष्वपि नियमेषु च सहसानाभोगाद्यांकारचतुष्कं चिंत्यं, तेनानाभोगादिना नियमितबहुवस्तुग्रहणेऽपि नियमभंगो 'न' स्यात्, किंत्वैतिचारमात्रं । ज्ञात्वा त्वंशमात्रग्रहणेपि नियमभंग एव । जातु दुष्कर्मपारवश्येन ज्ञात्वापि भंगे तो नियमः पाल्य एव धर्माधिना । प्रतिपन्नपंचमीचतुर्दश्यादितपोदिनेऽपि तिथ्यंतरभ्रांत्यादिना सचित्तजलपानतांबूलभक्षणकियभोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखांतःस्थमपि न गिलति, किंतु तत्यक्त्वा पासुकवारिणा 'मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति, तद्दिने च 'यदि भ्रांत्या पूर्ण भुक्तस्तदा द्वितीयदिने दंडनिमित्तं तत्तपः कार्य, समाप्तौ च तत्तपो वर्दमानं कार्य, एवं चउतिचार एव स्यानतु bhNgH। तपोदिनज्ञानार्दनु सिक्थादिमात्रगिलने तुभंग एव नरकादिहेतुः,दिनसंशये कल्यांकरप्यसंशये वा कल्पग्रहणेऽपि भंगादिदोषः, गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाधसमाधौ च यदि तत्तपः कर्तुं न शक्रोति, तदापि चतुर्थाकारोच्चारान्न भंगः । एवं सर्वेषु नियमेष्वपि भाव्यं । उक्तंच-" वयभंगे गुरुदोसो, थोवस्सवि पालणा गुणकरी अ । गुरू लाघवं च ने, धम्ममि अओ a'AgArA ॥ 1 ॥ " नियमश्च महाफलः, " यदि ह्यासन्नकुंभकृतखलतिं दृष्टां विना न भोक्ष्ये" इति कौतुकमात्रगृहीतोऽपि नियमः श्रेष्ठिकमलस्य निधाना प्राप्त्या सफलीभूतः तदा 'पुण्यार्थ नियमफलं कियदुच्यते ? तथाह-" योऽपि 'सोऽपि' ध्रुवं ग्राह्यो नियमः पुण्यकांक्षिणा । so'lpo'pya'nalpalAbhAya कमलश्रेष्ठिनो यथा ॥ 1 ॥ " परिग्रहपरिमाणनियमदृढतायां रत्नसारकुमारकांग्रे वक्ष्यते । नियमाश्चैवं ग्राह्याः, तत्र पूर्व तावन्मिथ्यात्वं त्याज्यं, ततो नित्यं यथाशक्ति त्रिह्निः सकृदा जिनपूजा, जिनदर्शनं, संपूर्णदेववंदनं, चैत्यवंदना वा कार्येति नियम्यं । एवं सामय्यां गुरोहल्लघु वा वंदनं, सामर्यभावे नामग्रहणेन वंदनं, नित्यं वर्षाचतुर्मास्यां पंचपादौ वाऽष्टप्रकारा पूजा, यावज्जीवं नव्यान्नपकानफलादेर्देवस्य ढोकनं विना अग्रहणं, नित्यं नैवेद्यपुगादेऔकन, नित्यं चतुर्मासी त्रयवार्षिकदीपोत्सवादौ वा अष्टमंगलीढौकनं, नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्व भोजनं, प्रतिमासं प्रतिवर्ष वा महाध्वजप्रदानादिविस्तरेण स्नात्रमहमहापूजाः रात्रिजागरणादि, नित्यं वर्षासु कियद्वारं वा चैत्यशालाप्रमार्जनसमारचनादि, प्रतिवर्ष प्रतिमासं वा चैत्येडगरूक्षणदीपार्थपूणी कियद्दीपतैलचंदनखंडादेः, शालायां मुस्कवस्त्रजपमालामाछनकचरवलकाद्यर्थ कियद्वस्त्रसूत्रकंबलोर्णादेश्वमोचनं, वर्षासु श्रादादीनामुपवेशनार्थ कियत्पट्टिकादेः कारणं, प्रतिवर्ष सूत्रादिनापि संघपूजाकियत्साधर्मिकवात्सल्यादि च, प्रत्यहं कियान् कायोत्सर्गः, स्वाध्यायत्रिशत्यादिगुणनं, नित्यं दिवा नमस्कारसहितादे रात्रौ दिवसचरमस्य च प्रत्याख्यानस्य कारणं, द्विः पतिक्रमणादि चादौ नियमनीयानि । ततो यथाशक्ति द्वादशव्रतस्वीकारः, तत्र च सप्तमव्रते saciva'cittamizravyaktiH सम्यग् । ज्ञेया । यथा प्रायः सर्वाणि धान्यानि धान्यकजीरकाजमकविरिहालीसोआराईखसखसमभृतिसर्वकणाः, सर्वाणि फलपत्राणि, लवणखारीक्षारकरक्तसैंधव चलादिरकृत्रिमः क्षारो मृत् खटीवर्णिकादिः आर्द्रदंतकाष्ठादि च व्यवहारतः सच्चित्तानि । जलेन लेदिताचणकगोधमादिकणाश्चणकमुदगादिदालयश्च क्लिना अपि कचिनखिकासंभवान्मिश्राः, तथा पूर्व लवणादिपदानं 'बापादिप्रदानं वालुकाक्षेपं वा विना सेकिताचणका गोधूमयुगंधर्यादिधानाः, क्षारादिप्रदानं विना लोलिततिला, ओलकांबिकाप्रथुकसेकितफलिफापर्पटिकादयो मरिचराजिकावधारादिमात्रसंस्कृतचिर्भटिकादीनि सञ्चित्तांत/jAni'sarvapakkaphalAni च मिश्राणि । यदिने तिलकुट्टिः कृता तद्दिने mishraa। मध्येऽन्नरोट्टिकादिक्षेपे तु मुहूर्तादनु पासुका, दक्षिणमालवादी प्रभूततरगुडक्षेपेण तदिनेऽपि तस्याः मासुकत्वव्यवहारः । वृक्षात्तत्कालगृहीतं गुंदलाक्षाछल्यादि, तात्कालिको नालिकेरनिंबक निंबानेश्वार्दानां रसः, तात्कालिकं तिलादितैलं, तत्कालभग्नं निर्बीजीकृतं नालिकेरभंगाटकपूगीफलादि, निर्बीजीकृतानि पकफलानि, गाढमर्दितं निष्कणं जीरकाजमकादि च मुहूर्त यावन्मिश्राणि, मुहू दुवं तु मासुकानीति व्यवहृतिः । अन्यदपि प्रबलाग्नियोगं विना यत्मासुकीकृतं स्यात्तन्मुहूर्तावधि मिश्रं तदनु प्रासुकं व्यवहियते, यथा मासुकनीरादि तथा कच्चफलानि कञ्चधान्यानि गाढं मर्दितमपि लवणादि च प्रायोऽग्न्यादिप्रबलशस्त्रं विना न प्रामुकानि । यदुक्तं श्री पंचमांगेऽयमर्थ एकोनविशे शते तृतीयादेशके-" वज्रमय्यां शिलायां स्वल्पपृथ्वीकायस्य वज्रलोष्ठकेनैकविंशतिवारान् पेषणे । संत्येके केचन जीवाऽये 34 श्रीश्राद्धविधिप्रकरणम्
Page #36
--------------------------------------------------------------------------
________________ स्पृष्टा अपि नेति । " योजनशतात्परत आगतानि हरीतकीखारिकिकिसिमिसिद्राक्षाखर्जूरमरिचपिप्पलीजातिफलबदामवायमाखोडनमिजाः जिरंगोजांपिस्तांचीणीकबाबास्फटिकानुकारिसैंधवादीनि, सजिकाबिडलवणादिः कृत्रिमः क्षारः, कुंभका रादिपरिकर्मितमृदादिकमेलालवंगजावित्रीशुष्कमुस्ताकोंकणादिपककदलीफलान्युत्कालितशृंगाटकपूगादीनि च ' प्रासुकानीति व्यवहारी दृश्यते । उक्तमपि श्रीकल्पे-" जोअणसयं तु गंतुं, अणहारेणं तु भंडसंकंती । वार्यागणिधुमेण य, विद्धत्थं ' होई लोणाई ॥ 1 ॥ " लवणादिकं स्वस्थानात् गच्छत् प्रत्यहं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात्परतो गत्वा सर्वथैव विध्वस्तमंचित्तं भवति । आह-शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवतीत्याह, अनाहारेण यस्य यदुत्पत्तिदेशादिकं साधारणं' तत्ततो व्यवच्छिन्नं स्वोपष्ठभकाहारविच्छेदाद्विध्वस्यते, तच्च लवणादिकं भांडसंक्रात्या पूर पूर्वस्माद भाजनादपरभाजनेषु यद्वा पूर्वस्या भांडशालाया अपरस्यां भांडशालायां संक्रम्यमाणं विध्वस्यते । तथा वातेन वाग्निना वा' महानसादौ धूमेन वालवणादिकं विध्वस्तं भवति । 'लोणाई' इत्यत्रादिशब्दादमी द्रष्टव्या-" इरिआलमणोसिलपिप्पली अ खज्जूरमुद्दिया अभया । आइनमणाइन्ना, tevi'hu एमेव नायव्वा । / 2 ॥ " हरितालं मनःशिला पिप्पली च ' खजूरः एते प्रतीताः, मुद्रिका द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवद् योजनशतगमनादिभिः कारणैरचित्तीभवंतो ज्ञातव्याः, परमे. केत्राचीर्णा अपरेऽनाचीर्णाः, तत्र पिप्पलीहरीतकीप्रभृतय आचीर्णा इति गृह्यते, खर्जूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यते । अथ सर्वेषां सामान्येन परिणमनकारणमाह-" आरुहणे ओरुहणे, निसिअणगोणाइणं च गाउन्हा । भुम्माहारछेए, उवक्कमेणं च परिणामो ॥ 3 ॥ " शकटे ऽगवादिपृष्ठेषु च लवणादीनां यद्भूयो भूय आरोहणमवरोहणं च, तथा यत्तस्मिन् शकटादौऽलवणादिभारोपरि मनुष्या निषीदंति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोष्मा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः प्रथिव्यादि आहारस्तदव्यवच्छेदे तस्य परिणामः उपक्रमः शखं. तच त्रिधा. स्वकायपर यतदुभयरूपं, तत्र स्वकायशस्त्रं यथा लवणोदकं मधुरोदकस्य, कृष्णभूमं वा पांडुभूमस्य, परकायशस्त्रं यथाग्निरुदकस्य, उदकं चारिति, तदुभयशस्वं यथा उदकमृत्तिके शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मंतव्यानि । -" उप्पलपउमाई पुण, उन्हेदिलाई जामन धरिति । मोग्गरगजूहिआओ, उण्हे छुढा चिरं हुंति ॥ 4 ॥ मगदंति अ पुप्फाइं, उदए छूढाई जाम न धरिति । उप्पलपउमाइं पुण, उदए हा चिरं हुंति । / 5 ॥ " उत्पलानि पद्मानि च उदकयोनिकत्वा दुष्णे आतपे दत्तानि याम प्रहरमात्रं कालं न धियंते नावतिष्ठते किंतु प्रहरादर्वारोवांचित्तीभवंति । मुद्गरकाणि मृगदंतिकापुष्पाणि युथिकापुष्पाणि । चोष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि कालं भवंति, सच्चित्तान्येव तिष्ठतीति भावः । मृगदंतिकापुष्पाणि उदके क्षिप्तानि यामं पहरमपि न धियंते, उत्पलपद्मानि पुनरुदके क्षिप्तानि चिरमपि भवति । -"पत्ताणं पुप्फागं, सरडुफलाणं तहेव हरियाणं । बिटमि मिलाणंमी, नायव्वं जीवविप्पजढं ॥ 6 ॥ " पत्राणां पुष्पाणां सरडुफलानार्मबद्धास्थिकफलाना, तथैव हरिताना वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा ने मूलनाले म्लामे सति ज्ञातव्यं जीवविप्रयुक्तमेतत् पत्रादिकमिति । श्रीकल्पवृत्तौ शाल्यादिधान्यानां तु श्रीपंचांगे पष्ठशते सप्तमोदेशके सचित्ताचित्तत्वविभाग एवमुक्तः-" अह भंते ! सालीणं । वहाणं । गोहमाणं जवाणं जवजवाणं एएसिणं धन्नाणं । कोठाउत्ताणं । पल्लाउत्ताणं मंचाउत्ताणं । मालाउत्ताणं 'ओलित्ताणं लित्ताणं पिहिआणं मुहिआणं' लंछिआणं केवै kAlaM'joNI संचिहै, गोयमा! जहणं अंतो muDuttaM'ukoseNaM तिमिसंवच्छराई, तेण परं जोणीपमिला(ली)I विदंसइ बीए बीए भवति । 'सालीणति' कलमादीनां 'वीहीणति ' सामान्यतः 'जवजवाणंति ' यवविशेषागा, परयोबंशादिमयः मंचमालयोरयं भेदः, " अहो होइ मंचोऽमालो अ घरोवरि होइ । " आयुक्तानां संगृहीतानां, द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानां सर्वतो गोमयादिनैव लितानां, मुद्रितानां तथाविधाच्छादनेनाच्छादिताना, लांछितानां रेखादिना कृतलांछनाना, योनिरंकुरोत्पत्तिहेतुः । एवं "अह भंते ! कळायमसूरतिलमुर्गगमासनिफावकुलत्थालिसंदगईणपलिमंथंगमाईणं एएसिणं नाणं, जहा सालीणं तहा एआणवि, नवरं पंच संवच्चराइंसेसं तं चेव । " कलायास्त्रिपूटाख्यं धान्यं, अंत्यधान्यत्रयं चपलकतुवरीवृत्तचणकरूपं संभाव्यते । अग्रे गाथासु तयोक्तेः- " अह भंते! अयसिकुसुंभगकोईवकंगुवरेट गकोईसगर्सणसरिसवमलबीअमाईणं घनाणं, तहेव नवरं सत्तसंवच्छराई । अत्र पूर्वमरिकतागाथा यथा-'जये जवजवगोडमैसार्लिवीहिधणाण कुट्टयाईसु । खिविआणं उक्कोसं, वरसतिगं होइ सजिअत्तं ॥ 1 ॥ तिलमुग्गममरकलायमासचवलयलत्थतुर्वरीणं' तह । बट्टचर्णयवल्लाण' वरिसपणगं सजीवत्तं ॥ 2 ॥ अयसीलट्टाकंगकोई सगसणे वरहसिद्धत्याकुईवरालयमूळेगबीआणं सतवरिसाणि ॥ 3 ॥ " कपोसस्य चाचित्तता त्रिवा स्यात, यदुक्तं श्रीकरपाडाव्ये-" सेडगं तिवरिसाई गिण्डंति" सेडुगं त्रिवर्षातीतं विध्वस्तयोनिकमेव ग्रहीतुं कल्पते, सेडुकः कर्पास इति तद्वत्तौ, पिष्टस्य तु मिश्रताघेवमुक्तं पूर्वसरिभिः-" पणदिग मीसो लट्टो, अचालिओ सावणे अ भदवए । चौ आसोए कति, मगसिरपोसेसु तिमि दिणा । / 1 ॥ पणपहर माहफग्गुणि, पहराचत्तारि चित्तवैसाहे । जिवासाले तिपहर, तेणपरं होर श्रीश्राद्धविधिप्रकरणम 35
Page #37
--------------------------------------------------------------------------
________________ अचित्तो ॥ 2 ॥ " चालितं तु पिष्ठ मुहूर्ताद्धर्मचित्तं । ननुपिष्ठायचित्तीभूतं कियदिनान्यचित्तभोजिनः कल्पते ? उच्यते, नात्र दिननियमः सिद्धांते श्रूयते, परं नव्यजीर्णकणादिद्रव्यसरसनीरसादिक्षेत्रवर्षाशीतोष्णादिकालतत्तत्परिणामादिभावविशेषेण पक्षमासायंवधियावद्वर्णगंधरसादिविपरिणाम इलिकादिजीवसंसक्तिश्च न स्यात्तावत्कल्पते । साधनाश्रित्य सक्तुयतना कल्पतितुर्यखंडे त्वेवमुक्ता, यत्र देशादौ सक्तनां संसक्तिः तत्र tena'grAhyA, अनिर्वाहे तद्दिनकृता ग्राह्या स्तथाप्यनिर्वाहे द्वित्रिदिनकताः पृथक् पृथग ग्राह्याः, चतुर्दिनकृतादयस्तु सर्वेऽप्येकत्र ग्राह्यास्तेषामयं विधिः-रजस्त्राणमधः प्रस्तार्य तस्योपरि पात्रकंबलं रुत्वा तत्र सक्तवः प्रकीर्यते, तत ऊर्ध्वमुखं पात्रकबंधं कृत्वा एकस्मिन् पार्थे नीत्वा यास्तत्रोरणिका लग्नास्ता उद्धृत्य कर्परे क्षिप्यंते, एवं नव वारान् मत्युपेक्षणे यदि न दृष्टाःप्राणिनस्तदा भोक्तव्यास्ते, अयदृष्टास्तदा पुनर्नव वारान् मत्युपेक्ष्यास्तथापि चेहशास्ततः पुनर्नव वारानेवं शुद्धौ भोज्याः, अथ न शुद्धास्तदा परिष्ठाप्याः, असंस्तरणे तु तावत्मत्युपेक्ष्यंते, यावच्छुद्धाः स्युः। करणिकाच घरट्टादिपार्थस्थप्रभूततुषरूपे आकरे । तदभावे कर्परादौ । स्तोकसक्तून् क्षिप्त्वाऽनाबाधप्रदेशे स्थाप्यंत इति पकानाद्यांश्रित्य चैवमुक्तं-" वासासु पनदिवसं सीउईकालेसु मासे दिणवीसें । ओगाहिमं जईणं, कप्पइ' आरम्भ पदमदिणा ॥ 1 ॥ " केचित्वस्या गाथाया अलभ्यमानस्थानत्वं वदंतो यावद गंधरसादिना न विनश्यति तावदवगाहिम shudhytiityaahH| "जै 'मग्गमासपभिई. विदलं कच्चमि गोरसे पहै । ता तसजीवप्पत्ति, भणति दहिएवि ददिवरिं ॥2॥'तिदिन्नुव्रि ' इति पाठस्तु सभ्यग् न भाव्यते, 'दध्यहतियातीत' मिति हैमवचनात-"जमिउ पीलिज्जंते, नेहो nahu'hoi तं विदलं । विदले विहु उप्पानं, नेहजुअं होइ' नो विदलं ॥ 3 ॥ " पयुषितं द्विदलपूपिकादिकेवलजलराद्धकूरादि तथान्यदपि सर्च कुथिनं पुष्पितौदनपकानादि चाभक्ष्यस्वेन वर्जनीय, दाविंशत्यंभक्ष्यद्वात्रिंशदनंतकायन्यक्तिस्वरूपं 'मत्कृतश्राद्धपतिक्रमणसूत्रवृत्तेर्जेयं । विवेकिना चाभक्ष्यवद् बहुवीजजीवाकुलत्वादिना रिंगणकायमाटीटिंबरुजंबूविल्वापीलुपककरमंदगुंदीफलपिंचूमधूकमकुरवाडौलिहद्वदरकच्चकुठिभडखसखसतिलसच्चित्तलवणायपि वयं । यच रक्ताधनीशच्छायं पकगोल्हकककोडकफणसफलादि यच्च यत्र देशादौ जने विरुद्ध कादतुंबककुष्मांडादि तत्र तदपि त्याज्यमन्यथा जिनधर्मेऽपभ्राजनाद्यांपत्तेः । अभक्ष्यानंतकायिके तु' परगृहादौ पासुकीभूते अपि न ग्राह्ये, निःशूकताप्रसंगवृद्ध्यादिदोषसंभवात् , अतएवो त्कालिकसेल्लरकं राधाकसूरणताकादि पासुकमपि सर्व वयं, प्रसंगदोषपरिहाराय, मूलकस्तु पंचांगोऽपि त्याज्यः, शुख्यादि तु नामस्वादभेदादिना कल्पते, उष्णनीरं तु त्रिदंडोत्कलनावधिमिश्रं । यदुक्तं पिंडनियुक्तौ " उसिणोदगमणुवत्ते, दंडे ऽवासे अपडिअमित्तंमि । मुत्तूणादेसतिगं, चाउलौदगं बहु पसन्नं ॥ 1 ॥ " व्याख्या-अनुद्वत्तेषु त्रिषु दंडेषु उत्कालेषु जलमुष्णं मिश्रं ततः परमंचित्तं, तथा वर्षे दृष्टौ पतितमात्रायां प्रामादिषु प्रभूतमनुष्यप्रचारभूमौ यजलं तद्यावन्न परिणमति तावन्मिश्र, अरण्यभूमौ तु यत्मथमं पतति तत्पतितमात्रं मिश्रं पश्चानिपतत्सच्चित्तं, आदेशत्रिकं मुक्त्वा तंदुलोदकमबहुप्रसन्नं मिश्र, अतिस्वच्छीभूतं त्वचित्तं, अत्र त्रय आदेशा यथा केचिद्वदंति, तंदुलोदके तंदुलप्रक्षालनभांडादन्यत्र भांडे क्षिप्यमाणे त्रुटित्वा भांडपाचे लग्ना बिंदवो यावन्न शाम्यति ताव्न्मिथ्। अपर तु तथैव जाता यावद बुद्धदा न शाम्यति तावत् । अन्येतु यावत्तंदुला न सिध्यंति तावत् । एते त्रयोऽप्यनादेशा rUkSetarabhAMDapavanAgnisaMbhavA'saMbhavAdibhireSu'kAlaniyamasyAbhAvAttato'tisvacchIbhUtamevAMcittaM / ' "तिव्वोदगस्स गहणं, केई भाणेसु असुइपडिसेहो । गिहिभायणेसु गहणं, ThiavAse'mIsagaM'chAro // 2 // " "तीवोदकं हि धूमधुम्रीकृतदिनकरकरसंपर्कसोष्पतीवसंपर्कार्दचितमतस्तदग्रहणेऽन' काचिद्विराधना । केचिदाहुः स्वभाजनेषु तद् ग्राह्यं, अत्राचार्यः पाह-अशुचित्वात् स्वपात्रेषु ग्रहणस्य प्रतिषेधस्ततो गृहिभाजने कुंडिकादौ ग्राह्यं वर्षति मेघे च तन्मिश्रं, ततः स्थिते वर्षेऽतमुहावं ग्रावं, जलं हि केवलं पासुकीभूतमापि प्रहरत्रयाचं भूयः सचित्तं स्यादतस्तन्मध्ये क्षारः क्षिप्यते, एवं च स्वच्छतापि स्यादिति, पिंड नियुक्तिवृत्तौ । तंदुलानां धावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकृतानि मिश्राणि, चिरं तिष्ठति त्वंचितानि, चतुर्थादिधावनानि तु चिरं स्थितान्यपिसचित्तानि । प्रामुकजलादिकालमानमेवमुक्तं प्रवचनसारोद्वारादौ " उसिणोदगं तिदंडुकालां' फासुअजलं जई कप्पं । नवरिगिलाणाइ कए पहरतिगोवरिवि धरियन्वं ॥ 1 ॥ जायै सचित्तया से, गिम्हासु पहरपंचगस्सुवरि । चौपहरूवरि सिसिरे, वासासु जलं तिपहरूवरिं ॥ 2 ॥ " व्याख्या-जायते सचित्तता 'से' तस्योष्णोदकस्य । पासुकजलस्य वा ग्लानाद्यर्थ धृतस्य ग्रीष्मे प्रहरपंचकस्योपरि प्रहरपंचकावं कालस्यातिरूक्षत्वाचिरेणैव जीवसंसक्तिसद्भावात् तथा शिशिरे शीतकाले कालस्य निग्धत्वात्महरचतुष्टया दूर्ध्व सचित्तता स्यात् । वर्षासु पुनः कालस्यातिस्निग्धत्वात्मासुकी भूतमपि जलं प्रहरत्रयाचं सचित्तं, तर्ध्वमपि यदि ध्रियते, तदा क्षारः प्रक्षेप्यो, येन न भूयः सचितं स्यादिति । 126 द्वारे। यश्चाप्कायादिः स्वभावादेवाचितीस्यान्न बागशस्त्रसंबंधात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिझुंजतेऽनवस्थाप्रसंगभीरुतया । यतः श्रूयते 36 श्रीश्राद्धविधिप्रकरणम
Page #38
--------------------------------------------------------------------------
________________ भगवता श्रीवर्दमानेन शैवलपटलासादिरहितो ' महादोऽचित्तवारिपूर्णः । स्वशिष्याणां । तृबाधितानां । प्राणांतसंकटेऽपि पानाय नानुजज्ञे, एवं क्षुधा शरीरचिंतया च बाधितानामप्यचित्ततिलशकटाचित्तस्थंडिलपरिभोगानुज्ञा न कृताऽनवस्थादोषसंरक्षणार्थ श्रुतज्ञानप्रामाण्यज्ञापनार्थे च, तथाहि-न सामान्य श्रुतज्ञानी बाह्य शस्त्रसंपर्क विना जलायचित्तमिति व्यवहरति, अतो बाह्यशस्त्रसंपर्काद्वर्णादिभिः परिणामांतरापनमेव जलाधचित्तं व्यापार्य्। कंकटुकमुद्गहरीतकीकुलकादिरचेतनोऽप्यविनष्टयोनिरक्षणार्थ निःशूकतादिपरिहारार्थ च दंतादिभिने भज्यते । यदुक्तं श्रीओघनियुक्तौ पंचसप्ततितमगाथावृत्ती' ननु कस्मादचित्तवनस्पतियतना? उच्यते, यद्यप्यचित्तस्तथापि केषांचिद्वनस्पतीनामविनष्टा योनिः स्यात् 'गुडूचीमुद्गादीना, तथाहि-गुडूची शुष्कापि जलसेकात्तादात्म्यं भजती दृश्यते, एवं कंकटुकमुद्रादिरपि, अतो योनिरक्षणार्थमचेतनयतनापि न्यायवत्येवेति । एवं सचित्ताचित्तादिव्यक्तिं ज्ञात्वा सप्तमं व्रतं नामग्राहं सचित्तादिसर्वभोग्यवस्तु नैयत्यकरणादिना स्वीकार्य, यथा आनंदकामदेवादिभिः । तथा संक्षेपाशक्तौ तु सामान्यतो दिनं प्रत्येकन्यादिसचित्तदशद्वादशादिद्रव्यैकद्व्यादिविकृत्यादिनियम कुर्यात् , परं दिनं प्रत्येकसचित्ताभिग्रहिणोऽप्येवं नियमग्रहणे पृथक् पृथक् दिनेषु परावर्तेन सर्वसचित्तग्रहणमपि स्यात् , तथा च न विशेषविरतिः, नामग्राहं सचित्तनैयत्याभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपं यावज्जीवं स्पष्टमेवाधिकं फलं । उक्तं च पणं च रसं, सुराइ मंसाण महिलिआणं च । जाणंताजे विरया, ते दुकरकारए । वंदे ॥ 1 ॥ " सचित्तेषु च सर्वेष्वपि 'नागवल्लीदलान्येव दुस्त्यजानि, शेषसचित्तानां प्रायः सर्वेषां पासुकीभवनेऽपि स्वादुतादियोगाद्विशिष्य चाम्रादीनां, नागवल्लीदलेषु च निरंतरं जलक्लेदादिना ' नीलीकुंवंडकादिविराधना bhUyasI'tata एव तानि पापभीरवो रात्रौ न व्यापारयंति, येऽपि व्यापारयंति तेऽपि सम्यग् दिवा संशोध्यैव, ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि । कामांगत्वात्तेषां, प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादावसंख्यजीवविराधनासंभवः । यदागमः-"जंभणिओं प्ज्ज्त्त्ग्। nissAevukkamaMta'pajjattA / जत्थेगो पज्जत्तो, तत्थ असंखा अप्ज्ज्त्ता॥1॥" बादरेष्वेकेंद्रियेष्वेवमुक्तं, सूक्ष्मेषु तु यत्रैकोऽपर्याप्तः तत्र तन्निश्रया नियमादसंख्याः पर्याप्ताः स्युरित्याचारांगवृत्त्यादौमोक्तं । एवमेकस्मिन्नपि पत्रादावसंख्या जीवा विराध्यंते, तदाश्रितजलनील्यादि संभवे त्वनंता अपि। जललवर्णादि चासंख्यजीवात्मकमेव । यदार्ष-" एग्मि। उदगबिंदुम्मि, जे जीवा जिणवरेहिं । पन्नत्ता । ते। जै सरिसवमित्ता, जंबूद्दीवे न मायति ॥ 1 ॥ अद्दामलगपमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबूद्दीवे na'mAyaMti ॥ 2" सर्वसचित्तत्यागे चामडपरिव्राजकसप्तशतीशिष्यज्ञातं । तेहि स्वीकृतश्राद्धधर्माः, प्रासुकपरदत्तानपानभोजिनो ग्रीष्मे गंगोपकंठेऽटव्यामटतोऽतितृषार्ताः "सचित्तमदत्तं ca'jalaM 'सर्वथान गृहीम" इति दृढनियमा' अनशनेन ब्रह्मलोके इंद्रसमाः सुरा जज्ञिरे, एवं सचित्तत्यागे यतनीयं । येन च चतुर्दश नियमाः प्राक् स्वीकृताः स्युः, तेन प्रत्यहं ते संक्षेप्या यथाशक्त्यन्येन वा ग्राह्याः । ते चैवमुक्ताः -"सचित्त-दव्व-विगैई,-वाणह-तंबोल-वत्थ-कुसुमेसु । वाहण-सर्यण-विलेवण,-बंभ-दिसि न्हाण-भत्तेसु । 11 ॥ " मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं, तदशक्तौ नामग्राहं सामान्यतो वैकद्व्यादि तन्नियम्यं । यदुक्तं-"निरवजाहारेणं, निजीवेणं परित्तमीसेणं । अत्ताणुसंधणपरा' सुसावगा' एरिसा हुंति ॥ 1 ॥ सचित्तनिमित्तेणं मच्छा गच्छंति सत्तमि पुढविं । सच्चित्तो आहारो, न खमो' मणसावि पत्थेउ ॥ 2 ॥ " इति सचित्तविकृतिवर्ज यन्मुखे क्षिप्यतेऽतत्सर्वं द्रव्यं ' क्षिप्रतिपारोट्टिकानिर्विकृतिकमोदकलपनेप्सितापर्पटिकाचूरिमकरंब:रेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामांतराद्यांपत्तेरेकैकमेव द्रव्यं, एक्धान्य्निस्स्प्न्नान्य्पि। पोलिकास्थूलरोटकमंडकखाखरकघूघरीढोकलकथूलीबाटकणिक्कादीनि पृथक् पृथग नामोस्वादववेन पृथक् पृथग् द्रव्याणि, फलीफलिकादौ तु नामैक्येऽपि भिन्नभिन्नास्वादव्यक्तेः परिणामांतराभावाच्च बहुद्रव्यत्वं । अन्यथा वा विवक्षासंप्रदायादिवशाद् द्रव्याणि गणनीयानि, धातुमयशलाकाकरांगुल्यादिकं द्रव्यमध्ये न गणयंति 2 / विकृतयो भक्ष्याः षद्, दुग्ध-दधि-घृत-तैल-गुडे-सर्वपकानभेदात् 3 / 'वाणहत्ति' उपानयुग्म मोचकयुग्मं वा, काष्ठपादुकादि तु. बहुविराधनादिहेतुः श्राद्धस्य न युज्यते 4 / तांबूलं पत्रपूगखदिरवटिकाकत्थकादिस्वादिमरूपं 5 / वस्त्रं पंचांगादिर्वेषः, धौतिकपौतिकरात्रिवस्त्रादिवेषे न गण्यते 6 / कुसुमानि शिरःकंठक्षेपशय्योच्छीर्षकाद्योणि, तनियमेऽपि देवपूजादौ कल्पते 7 / वाहनं रथाश्वपौष्टिकसुखासनादि 8 / शयनं खट्टादि 9 / विलेपनं भोगार्थ चंदनजवाधिचोअककस्तूर्यादि, तन्नियमेऽपि देवपूजादौ तिलकहस्तकंकणधृपनादि कल्पते 10 / ब्रह्म दिवाऽरात्रौ वा' पन्यायाश्रित्य 11 / दिक्परिमाणं सर्वतोऽमुकदिशि वा इयत् क्रोशयोजनार्थवधिकरणं 12 / स्नानं तैलाभ्यंगादिपूर्वकं 13 / भक्तं राधान्यसुखभक्षिकादि सर्व त्रिःचतुःसेरादिमितं, खडवूजादिग्रहणे बहवोऽपि सेराः स्युः 14 / इह सचित्तवद् द्रव्यादीनामपि व्यक्त्या नामग्राहं 'सामान्येन वा यथाशक्ति युक्तिनैयत्यं कार्य । उपलक्षणत्वादन्येऽपि शाकफलधानादिप्रमाणारंभनयत्यादिनियमा यथाशक्ति ग्राह्याः। एवं नियमग्रहणानंतरं यथाशक्ति प्रत्याख्यानं कार्य । तत्र नमस्कारसहितपौरुष्यादिकालपत्याख्यानं सूर्योदयात्माग् यद्युच्चार्यते तदा शुध्यति । नान्यथा । शेषप्रत्याख्यानानि सूर्योदयात् पश्चादपि क्रियते । नमस्कारसहितं च यदि सूर्योदयात प्रागुच्चारितं तदा तत्पूर्तेरन्वपि पौरुष्यादिकालपत्याख्यानं सर्वे श्रीश्राद्धविधिप्रकरणम 37
Page #39
--------------------------------------------------------------------------
________________ क्रियते स्वस्त्रावधिमध्ये । नमस्कारसहितोच्चारं विना सूर्योदयादनुकालपत्याख्यानं न शुध्यति । यदि दिनोदयात्माग् नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेलमपरं कालपत्याख्यानं न शुध्यति, तन्मध्येतु शुध्यतीति वृद्भ्न्य्व्हार्ः। नमस्कारसहितस्य मुहूर्तममाणत्वमइल्पाकारत्वादेव लभ्यते, मुहूर्तानंतरमपि नमस्कारपाठं विना भोजनेऽस्य भंग एव नमस्कारसहितेत्युच्चारणात् । प्रमादपरिजिहीर्षोहि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुमिति । नमस्कारसहितादिकालपत्याख्यानपूर्तिसमये ग्रंथिसहितादि कार्य, ग्रंथिसहितं च बहुवारौषधादिभोजिनां 'बालग्लानादीनाभापि सुसाध्यं (धं), नित्यमप्रमततानिमित्ततया च महाफलं, सकृत् कृतग्रंथिसहितमात्रकपर्दियक्षीभूतमांसमद्याद्यासक्तकुर्विदादरिव । उक्तं च-"जे निच्चमप्पमत्ता, गठिं बंधति गंठिसहिअस्स । सग्गापवग्गसुरकं, तेहिं निबद्धं सगंठिमि ॥ 1 ॥ bhaNiUNa'namukkAraM, निच्च विस्सरणवजिथं ध्ना। पारंतिगंठिसहियं गंठिसह कम्मगंठीहिं ॥2॥इअकुन्ने अन्भासं sivapurassa'jai'mahasi / अणसणसरिसं पुष्णं, वयंति एअस्स' समयन्नू ॥ 3 ॥ " रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकतांबूलादिव्यापारणमुखशुद्धिकरणादिविधिना प्रथिसाहतप्रत्याख्यानपालेन एकवारभोजिना प्रतिमासमेकोनत्रिंशद् , द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धाः। भोजनतांबूलजलव्यापारणादौ हि प्रत्यहं घटीट्यघटीद्वयसंभवेमासे एकोनत्रिंशत् , घटीचतुष्टयघटीचतुष्टयसंभवे tvssttaaviNshtirupvaasaaH| यदुक्तं पबचरित्रे-" भुंजइ अणंतरणं, दुन्निउ वेलाउ जो नियोगणं । सो पावै उववासा, अट्ठावीसं तु मासेणं ॥ 1 ॥ इकपि अह मुहत्तं परिवज्जड जो। चरविहाहारं । मासेण । तस्स ' जायै, uvavAsaphalaM'tu' सुरलोए ॥ 2 ॥ दसवरिससहस्साउ, मुंजइ सो (जो) अन्नदेवया भत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥ 3 ॥ एवं ' मुहुत्त वुडी, उपवासे छठाठमाईए । जो कुणै ' जहाथामं । तस्स' फलं' तारिसं ' भणिकं ॥ 4 ॥ " एवं ' युक्या ग्रंथिसहितप्रत्याख्यानफलमप्यनंतरोदितं भाव्यं । प्रत्याख्यानं च सर्व पुनः पुनः स्मर्त्तव्यं, स्वस्वविधिपूतौ च 'पूर्ण मेऽमुकपत्याख्यानमित्यादि चिंत्यं । भोजनसमयेऽपि पुनः स्मर्तव्यमैन्यथा जातु भंगाद्यपि स्यात् । अशनादिविभागश्चैवं-अन्नपकानमंडकसक्तुकादि सर्व क्षुधोपशमसमर्थ अशनं 1, तक्रोदकमद्यादिपानं 2, फलेक्षुपृथुकसुखभक्षिकादि खाद्यं 3, स्वाधं शुंठी-हरीतकीपिप्पली-मरीच-जीरक-अजमक-जातिफल-जावित्री-कसेलक-कत्थक-खदिरवटिका-ज्येष्ठीमधु-तज-तमालपत्र-एला-लवंग-कोठी-विडंग-बिडलवण-अजंक-अजमोदा-कुलिंजण-पिप्पलीमूल-चिणीकबाबा-कच्चूरक-मुस्ता-कंटासेलिओ-कपुर-सुंचल-हरडा-बिभीतक-कुंभठवो-बब्बूल-धव-खदिर-खीजडादिछल्ली-पत्र-पूग-हिंगुलाष्टक-हिंगुत्रेवीसओ-पंचकूल पुष्करमूल-जवासकमूल-बाबची-तुलछी-कपूरीकंदादिकं । जीरकं स्वभाष्यमवचन गरोद्धाराभिमायेण स्वायं, कल्पवृत्यभिप्रायेण तु खाद्यं, अजमकं खाद्यमिति केचित 4 / सर्व स्वाधं elAka'rAdijalaM च द्विविधाहारमत्याख्याने कल्पते । वेसण-विरिहाली-सोआ-कौठवडी-आमलागंठी-आंबागोली-कौठीपत्र-लिंबूईपत्रप्रमुखं । खाद्यत्वादिना द्विविधाहारे न' कल्पसे, त्रिविधाहारे तु जलमेव कल्पते । तत्रापि फुकानीरं सीकरीक कत्थखदिरचूर्णकसेल्लकपाडलादिजलं च नीतरितं गालितं वा 'नान्यथा । शास्त्रेषु मधुगुडशर्कराखंडाद्यपि स्वाद्यतया द्राक्षाशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौन कल्पते । उक्तं च नागपुरीयगच्छपत्याख्यानभाष्ये-"dakApANAIaM'pANaM तह साइमं गुद्दाईअण्। प्द्धिअण्। सुअंमि' तहवि हु तित्ती जणगंति नायरिअं ॥ 1 ॥ " स्त्रियाः संभोगे चतुर्विधाहारं न भज्यते, बालादनिआमोष्ठादिचर्वणे तु भज्यते, द्विविधारेतु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि अन्यथोपवासाचामाम्लादेर्वपुरभ्यंगगडुकरंवबंधनादिनापि भंगप्रसंगात् । नचैवं व्यवहारो लोमाहारस्य निरंतरं संभवेन प्रत्याख्यानाभावस्यैव पसंगात् । अनाहारतया व्यवह्रियमाणानि, यथा-पंचांगनिंब-मूत्र-गुडुची-कडु-किरिआतौं-अतिविष-कुडौ-चीड-मूकडीरक्षा-हरिद्रा-रोहिणि-ऊपलोट-वज-त्रिफला-बाउलछल्लीत्यन्ये । धमासौ-नाहि-आसंधि-रिंगणी एलिओ-गूगुल-हरडादालि-वौणि-बदरी-कंयेरि-करीरमूल-पूंआड-बोड-थेरी-आछी-मंजीठ-बोल-बीओ-कुंचारि-चित्रक-कुंदरु प्रभृत्यनिष्टास्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानि । श्रीकल्पतद्वात्तितुर्यखंडेऽप्युक्तं-"परिवासिअ आहारस्स, मग्गणा को भवे ऽअणाहारो । मूरिः-आहारो एगंगिओ, चउव्विहु 'जंवा अईइ तहिं ॥ 1 ॥ " एकांगिकः शुद्ध एव क्षुधां शमयति, स आहारो ज्ञेयोऽत्र, सोऽशनादिश्चतुर्धा, यद्वा तहिआरेऽन्यल्लवणादिकमयति प्रविशति तदप्योहारो ज्ञेय इति । अथैकांगिकं चतुर्विधमाहारं व्याचष्टे-"कूरो नासेई छुहं, एगंगी 1 तक्कौदगमज्जाई 2 / खादिमफलमसाई 3, साइंमि महुफाणिताईणि ॥ 2 ॥ " अथ 'जंवा अईइ तहिंति' पदं व्याख्याति-"जं 'पुण 'खुहापसमणे, असमत्थेगंगि होइ। लोणाई । तंपिअ' हो आहारो, आहारजुअं च विजुअं वा ॥ 3 ॥ " यत्पुनरैकांगिकं क्षुधाप्रशमनेऽसमर्थ परमाहारे उपयुज्यते, तदप्यांहारे संयुक्तमसंयुक्तं वा आहारो भवति । तच्च लवणादिकं, ताशने लवणहिंगुजीरकादिकमुपयुज्यते । "उदए कप्पूराई, फलिसुत्ताईणि सिंगबेरगुले । न य ताणि खविंति खुहं, उव्गारित्ताउ। आहारो ॥ 4 ॥ " उदके कर्पूरादिकं आम्रादिफलेषु सुत्तादीनि द्रव्याणि, शृंगवेरे शुंठ्यां गुड उपयुज्यते, न चैतानि करादिनि क्षुधां क्षपयंति, परमुपकारित्वादाहार उच्यते, "अहवा जं 38 श्रीश्राद्धविधिप्रकरणम्
Page #40
--------------------------------------------------------------------------
________________ भुस्कत्तो, कद्दमौवमाइ परिकवै कोहे । सव्वो सो आहारो, ओसहमाई 'पुणो' भइओ ॥ 5 ॥ " औषधादिकं तु किंचिदाहारः किंचिदनाहार इत्यर्थः, तत्र शर्करादिकमौषधर्माहारः सर्पदष्टादेर्पत्तिकादिकमौषधर्मनाहारः । "जं वा भुकत्तस्सौ, संकसमाणस्स देइ आसायं । सव्वो सो आहारो, akAma'NiTuM c'nnaahaaro||6||" यद्वा द्रव्यं बुभुक्षार्तस्य संकर्षतो ग्रसमानस्य भक्षयत आस्वादं प्रयच्छति स सर्व आहारः । यत्पुनर्रकाममभ्यवहरामीत्येवमनभिलषणीयं अनिष्टं च जिह्वाया अरुच्यं ईदृशं सर्वमनाहारो भण्यते । तच्चानाहारमिदं-" अणाहारो मोअछल्लीमूलं च 'फलं च 'हो' अन्नाहारो|" पूर्वाद । मोकं कायिकी, छल्ली निंबादित्वक, मूलं च पंचमूलादिकं, फलं च आमलकहरीतकबिभीतकादिकमेतत्सर्वमनाहारो भवतीति चूर्णिः । निशीथचूर्णौ तु या निंबादीनां छल्ली त्वक् , यच्च तेषामेव निंबोलिकादिकं फलं, यच्च तेषामेव मूलमेवमादिकं सर्वमनाहार इति। प्रत्याख्यानोच्चारे च पंचस्थानानि,आद्यस्थाने namaskArasahitAdikAlapatyAkhyAnaM'sarva praayshcturvidhaahaarN| द्वितीयस्थाने विकृतिनिविकृत्योचामाम्लोच्चारः विकृतिप्रत्याख्यानं चांस्वीकृतविकृतिनैयत्यानामपि प्रायेणाभक्ष्यविकृतिचतुष्कत्यागात्सर्वेषां स्यात् 2 - तीयस्थाने एकव्यासनादिद्वित्रिचतुर्विधाहारं 3 ॥ चतुर्थस्थाने पाणस्सेत्यादि पंचमस्थानके देशावकाशिकव्रतं माग्गृहीतसचित्तादिचतुर्दशनियमसंक्षेपरूपमुच्चार्यते 5 / प्रातः सायं च उपवासाचामाम्लनिर्विकृतिकानि प्रायस्त्रिचतुर्विधाहाराणि, अपवादात्तु निर्विकृतिकादि पौरुष्यादि च द्विविधाहारमपि स्यात् । तदाहुः-"साहणं रयणीए, nvkaarshiaNcvihaahaarN| भवचरिमं उववासो, अंबिल तिह चउविहांहारं ॥ 1 ॥ सेसा पच्चरकाणा, दुहतिहचौहावि हुंति आहारे । इअ पच्चरकाणेसु, आहारविगप्पणाऽनेआ ॥ 2 ॥ " निर्विकृतिकाचामाम्लादौ कल्याकल्प्यविभागः स्वस्वसामाचारीतो ज्ञेयः सिद्धांतानुसारेण । अनाभोगसहसायाफारव्यक्त्यादिस्वरूपं च प्रत्याख्यानभाष्याद्युक्तं सम्यग् हृदि निधेयमन्यथा प्रत्याख्यानस्य शुद्धत्वाद्यसंभवात् । एवं सूत्रगाथोत्तरार्दै 'पडिक्कमिअत्ति' पदं सप्रसंगं व्याख्यातं, अथाग्रतो व्याख्यायते,-' सईपूईअ' इत्यादि, शुचिरिति मलोत्सर्गदंतधावनजिहालेखनगडूंपकरणसर्वदेशस्नानादिना पवित्रः सनित्यनुवादपरं, लोकसिद्धो ह्ययमर्थ इति नोपदेशपरं, अप्राप्ते हि शास्त्रमर्थवत् , न हि मलिनः स्नायाद् बुभुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे शास्त्रोपदेशसाफल्यं । एवमन्यत्रापि ज्ञेयं । सावद्यारंभेषु हि शास्तृणां वाचनिक्यप्यनुमोदना न युक्ता । यदाहुः-"सावज्जणवजाणं, वयणाणं जो न जाणइ विसेसं । वोत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं ॥ 1 ॥ " मलोत्सर्गश्च मौनेन निरवद्यार्हस्थानादिविधिनैवोचितः । यतः-मूत्रोत्सर्ग मलोत्सर्ग भैथुनं स्नानभोजने । संध्यादिकर्म पूजां च कुर्याज्जापं च मौनवान् ॥ 1 ॥ " विवेकविलासेऽपि-मौनी वस्त्रातः कुर्यादिने संध्याद्वयेऽपि च । उदमुखः शकुन्मूत्रे रात्रौ याम्याननः पुन्ः॥1॥ नक्षत्रेषु समग्रेषु भ्रष्टतेजस्सु भास्वतः । यावर्दोदयस्तावत्मातःसंध्याभिधीयते ॥ 2 ॥ अर्केऽस्तिमिते यावनक्षत्राणि नभस्तले । द्वित्राणि नैवं वीक्ष्यंते तावत्सायं विदुर्बुधाः ॥ 3 ॥ भस्मगोमयगोस्थानवल्मीकशकदादिमत । उत्तमद्रुमसप्तार्चिमोर्गनीराश्रयादिमत् । / 4 ॥ स्थानं चितादिविकृतं तथा कूलंकषातटम् । स्त्रीपूज्यगोचरं वज्य वेगाभावेऽन्यथा न तु ॥ 5 ॥ " युग्मम् ॥ श्रीओघनिर्युक्त्यागमे तु साधुमाश्रित्यैवमुक्तं-"अणावायमसंलोए, parassaM'NuvaghAie / संमे aXsire वावि, अचिरकालेकयंमि a॥ 1 ॥ विच्छिन्ने दूरमोगाढे, नासन्ने बिलेवन्जिए । तसपाणबीअरहिए, उच्चाराईणि वोसिरे ॥ 2 ॥ " अनापातोऽसंलोकश्च परस्य यत्र 1 / उपघातः पिट्टनादिना उड्डाहादिर्यत्र न 2 / समे अलुठने 3 / अझुसिरे यत्तणादिच्छन्नं न, तत्र हि वृश्चिकादिर्दशति कीटिकादिर्वा प्लाव्यते 4 / अचिरकालकृते द्विमासिके ऋतौ वहयादिना पासुके द्वितीयऋतौ तु तन्मिश्रं स्यात् , यत्र तु वर्षासु ग्राम उषितः, स प्रदेशो द्वादशवर्षाणि स्थंडिलं 5 / विस्तीर्णे जघन्यतोऽपि हस्तमाने 6 / दूरमोगाढे दूरमधोऽवगाह्यग्न्यिआदितापेन जघन्यतोऽपि चत्वार्यगुलानि मासुकीकृते 7 / अनासने द्रव्यासन धवलगृहारामादीनामासनं न व्युत्सृजति, भावासनं अतिवेगे आसन्नमेव व्युत्सृजति 8 / बिलवर्जिते 9 / त्रसपाणबीजरहिते 10 / तथा-"दिसिपवणगामसूरिअ, छायाइ पमज्जिऊण 'तिर्कुत्तो। जस्सुग्गहुत्ति काउण, वोसिरे ऽआयमिज्जा वा ॥ 3 ॥ उत्तरपुव्वा पुज्जा, जमाए निसिअरा अहिवडंति । घाणारिसाय पवणे, सूरिअ गामे अवन्नो a॥4॥ संसत्तग्गहणी पुण, छायाए निग्गयाइ वोसिरए । छायासइ उहूमि वि, वोसिरिअ मुहुत्तगं चिढे । / 5 / / मुत्तनिरोहे चरकू, वच्चनिरोहे अ जीवियं चयै । उडुनिरोहे कुटुं, गेलनं वा भवे तिसुवि ॥ 6 ॥ " इत्यादि । मलमूत्रश्लेष्मादीनां चाप्युत्सर्गे पूर्व-'अणुजाणह जस्सुग्गहो' इति वदेव , व्युत्सर्गादनु च सद्यो ' वोसिरेइत्ति ' त्रिश्चिंतयेत् । श्लेष्मादीनां च धूल्याच्छादनादियतनामपि कुर्यात् , अन्यथा तेष्वसंख्यसंमूर्छिममनुष्यसंमूर्छनविराधनादिदोषः । यदुक्तं प्रज्ञापनोपांगे प्रथमपदे-"कहणं भंते ! सं. मच्छिम मणुस्सा संमुच्छंति, go0 अंतो मणुस्सखित्ते पणयालीसाइ जोयणसयसहस्सेसु अत्त्त्थाइज्जेसु। दीवसमुद्देसु पंनरससु कम्मभूमीस छप्पन्नाइं अंतरदीवेसु गब्भवतिअ मणुस्साणं चेव, उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा 'वंतेसु वा पित्तेसु वा सुक्केसु वा सुक्कसोणिएमु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु वा चेव asuiThANesu'sammucchimamaNussA संमुच्छंति, aMgulaasaMkhijabhAgamittAe'ogAhaNAe'asalI'micchaTTiI श्रीश्राद्धविधिप्रकरणम् 39
Page #41
--------------------------------------------------------------------------
________________ अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतमुहत्तद्धाउआचेव कालं प्क्र्ण्तित्ति। असुइठाणेसु त्ति' अन्यान्यपि यानि कानिचिन्मनुष्यसंसर्गादंशुचीनि तेषु सर्वेष्विति त्द्व्त्तौ। दंतधावनाद्यपि निरवद्यस्थाने ऽप्रासुकज्ञातमृदुदंतकाष्ठेन दंतदा_हेतुतर्जनीघर्षेण वा दंतादिमलधूल्याच्छादनादियतनयैव कुर्यात् व्यवहारशास्त्रे त्वेवमुक्तं-"दंतदाआय तर्जन्याऽघर्षयेइंतपीठिकाम् । आदावतः परं कुर्यात् दंतधावनमादरात् ॥1॥याद्य्वारिग्ण्द्दूस्साद् बिंदुरेकः प्रधावति । कंठे 'तदा' नरैज्ञेयं शीघ्र भोजनमुत्तमम् । / 2 / / अवकाग्रंथि सत्कूर्च मूक्ष्माग्रं च दृशांगुलम् । कनिष्ठाग्रसमस्थौल्यं 'ज्ञातवृक्षं सुभूमिजम् ॥ 3 / / कनिष्ठिकानामिकयोरंतरे दंतधावनम् । AdAya'dakSiNAM दंष्ट्रा वामां वा संस्पृशंस्तले ॥ 4 ॥ तल्लीनमानसः स्वस्थो दंतमांसव्यथां त्यजन् । उत्तराभिमुखः' माचीमुखो वा निश्चलासनः ॥ 5 ॥ दंतान् मौनपरस्तेन 'घर्षयेद्वर्जयेत्पुनः । दुर्गधं शुषिरं शुष्कं स्वादम्लं लवणं च तत् ॥ 6 ॥ चतुर्भिः कलापकम् ॥ व्यतिपाते रवेआरे संक्रातौ ग्रहणे नतु । दंतकाष्ठं नवाष्टकभूतपक्षांतषड्धुषु ॥ 7 ॥ अभावे दंतकाष्ठस्य मुखशुद्धिविधिः पुनः । कार्यो द्वादशगंडूषैर्जिव्होल्लेखस्तु सर्वदा ॥ 8 ॥ विलिख्य रसनां जिहानिर्लेखिन्या शनैः शनैः । शुचिप्रदेशे प्रक्षाल्य दंतकाष्ठं पुरस्त्यजेत् ॥ 9 ॥ संमुखं पतितं स्वस्य शांतानां ककुभां च तत् । ऊर्ध्वस्थं च सुखाय स्यादन्यथा दुःखहे. तवे ॥ 10 ॥ ऊर्ध्वं स्थित्वा क्षणं पश्चात्पतत्येतद्यदा पुनः । मिष्टाहारस्तदा देश्यस्तदिने शास्त्रकोविदैः । / 11 / / कासश्वासजराजीर्णशोकतृष्णास्यपाकयुक् । तन्न कुर्याच्छिरोनेत्रहृत्कर्णामयवानपि ॥ 12 ॥ केशप्रसाधनं नित्यं कारयेदथ निश्चलः । कराभ्यां युगपत्कुर्यात्स्वोत्तमांगे स्वयं न तत् ॥ 13 ॥ तिलकं 'द्रष्टुमीदर्शो मंगलाय च वीक्ष्यते । दृष्टे देहे shirohiine। मृत्युः पंचदशे दिने ॥ 14 ॥ " उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दंतधावनादि विनापि शुदिरेव, तपसो महाफलत्वात् । लोकेऽप्युपवासादौ दंतकाष्ठादि विनापि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दंतकाष्ठादि । यदुक्तं viSNubhakticaMdrodaye"pratipadarzaSaSThISu मध्याह्ने नवमी तिथौ । संक्रांतिदिवसे prApte'na'kuryAdaMtadhAvanam // 1 // उपवासे तथा श्राद्धे ऽन कुर्यादंतधावनम् । दंतानां काष्ठसंयोगो हति सप्तकुलानि वै ॥ 2 ॥ ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रते चैतानि चत्वारि चरितव्यानि नित्यशः ॥ 3 ॥ असकृजलपानात्तु' तांबूलस्य च 'भक्षणात् । उपवासः प्रदूष्येत दिवा स्वापाच्च । मैथुनात् ॥ 4 ॥ " स्नानमप्युत्तिंगपनककुंथ्वाद्यसंसक्तवैषम्यशुषिराद्यदूषितभूभागे परिमितवस्त्रपूतजलेन संपातिमसत्वरक्षणादियतनया कुर्यात् । उक्तं च दिनकृत्ये- "तसाइजविराहिएऽभूमीभागे विसुद्धए । फासुएणं तु 'नीरेणं, इअरेणं गालिएण उ ॥ 1 ॥ काऊणं विहिणा हाणंति" / व्यवहारशास्त्रे त्वेवमुक्तं-" नग्नातः प्रोषितायातः सचेलो भुक्तभूषितः । नैव स्नायदिनुव्रज्य वंधून ' कृत्वा च मंगलम् ॥ 1 ॥ अज्ञाते ऽदुष्प्रवेशे च मलिनैदेषितेऽथवा । तरुच्छन्ने सशेवाले न स्नानं युज्यते जले ॥ 2 ॥ स्नानं कृत्वा जलैः शीतैर्भोक्तुमुष्णं न युज्यते । जलैरुष्णैस्तथा शीतं तैलाभ्यंगश्च सर्वदा ॥ 3 ॥ स्नातस्य विकृता छाया दंतघर्षः परस्परम् । देहे च शवगंधश्चेन्मृत्युस्तद्दिवसत्रये ॥ 4 ॥ स्नातमात्रस्य चेच्छोषो वक्षस्यंघ्रिद्वयेऽपि च । षष्ठे दिने तदा ज्ञेयं पंचत्वं नात्र संशयः ॥5॥र्ते वांते चिताधूमस्पर्शे ऽदुःस्वप्नदर्शने । क्षौरकर्मण्यपि स्नायाद् गलितैः शुद्धवारिभिः ॥ 6 ॥ अभ्यक्तस्नाताशिंतभूषितयात्रारणोन्मुखैः क्षौरम् । विद्यादिनिशासंध्यापर्वसु नवमेऽह्निच न कार्य्म्॥7।klpyedekshHpksse romshmshrukcaankhaan| न चात्मदशनाग्रेण ' स्वपाणिभ्यां च नोत्तमः ॥ 8 ॥ " स्नानं च वषुःपावित्र्यसुखकरत्वादिना भावशुद्धिहेतुः । उक्तं च द्वितीयेऽष्टकमकरणे-"जलेन देहदेशस्य ' क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन द्रव्यस्नानं त्दुच्य्ते॥1॥" देहदेशस्य त्वङ्मात्रस्यैव, क्षणं नतु प्रभूतकालं, प्रायः शुद्धिहेतुर्नत्वेकांतेन तादृग्रोगग्रस्तस्य क्षणमप्यशुद्धः, प्रक्षालनार्हमलादन्यस्य मलस्य कर्णनासाद्यंतर्गतस्यानुपरोधेनापतिषेधेन, यद्वा प्रायो जलादन्येषां माणिनामनुपरोधेन अव्यापादनेन, द्रव्यस्नानं बाह्यस्नानमित्यर्थः । "कृत्वेदं यो विधानेन देवतातिथिपूजनम् । करोति मलिनारंभी तस्यैतदपि शोभनम् ॥ 2 ॥ " विधानेन विधिना, अतिथिः साधुः, मलिनारंभी गृहस्थः । द्रव्यस्नानस्य शोभनत्वे हेतुमाह-"भावशुद्धेनिमित्तत्वात्तथानुभवसिद्धितः । कथंचिद्दोषभावेऽपि त्द्न्य्गुन्न्भाव्त्ः॥3॥" युग्मम् । / दोषोऽप्कायविराधनादिः, तस्माद्दोषादन्यो गुणः सद्दर्शनशुद्धिलक्षणः । यदुक्तं-"पूआए कायवहो पडिकुठो सौ किंतु जिणपूआ । सम्मत्तसुद्धिहेउत्ति भावणीआ उ निरवजा । / 1 ॥ " एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतं, तेन द्रव्यस्नानं पुण्यायेति यत्मोच्यते तनिरस्तं मंतव्यं । तीर्थविहितेनापि स्नानेन हि देहस्यैव काचिंच्छुद्धिः स्यात् न तु जीवस्यांशतोऽपि । उक्तं च स्कंदपुराणे काशीखंडे षष्ठाध्याये-"मृदो भारसहस्रेण जलकुंभशतेन च । न शुध्यंति दुराचाराः स्नातास्तीर्थशतैरपि ॥ 1 ॥ जायते च नियंते च जलेष्वेव जलौकसः । न च गच्छंति ते स्वर्गमविशुद्धमनोमलाः ॥ 2 ॥ चित्तं शमादिभिः शुद्धं वदनं स्त्य्भास्स्न्नैः। ब्रह्मचर्यादिभिः कायः शुद्धो गंगां विनाप्यसौ ॥ 3 ॥ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो गंगा तस्य पराङ्मुखी । / 4 / / प्र्दार्प्र्द्र्व्य्प्र्द्रोह्प्रान्ग्मुख्ः। गंगाप्याह कदागत्य मामयं पावयिष्यति ॥ 5 ॥ " अत्र ज्ञातं,-यथैकः कुलपुत्रको गंगादौ गच्छन् मात्रोचे, "वत्स! यत्र त्वं स्नासि तत्र मे तुंबमपि स्नापयेः" इत्युक्त्वा तदर्पित, सोऽपि तल्लात्वा तथा कुर्वन् गंगादौ गत्वा गृहे प्राप्तः, तत्तुंबशाकं मात्रा तस्मै परिवेषितं, तेनोक्तं भृशं कटु, मात्रोक्तं, यद्यस्य स्नानशतैः 40 श्रीश्राद्धविधिप्रकरणम्
Page #42
--------------------------------------------------------------------------
________________ कटुत्वं न गतं तदा तैस्ते पापं कथं गतं । तद्विक्रिया तपोभिरेव याति, ततः सोऽपि प्रबुद्धः । स्नाने चासंख्य जीवमयजलशैवलाद्यनंतजंतूनामगलितजले तदाश्रितपूतरादित्रसानां विराधनया सदोषत्वं प्रतीतं जलस्य जीवमयत्वं च लोकेऽप्युक्तं । यदुत्तरमीमांसा - " लूतास्यतंतुगलिते ये बिंदौ संति जंतवः । सूक्ष्मा भ्रमरमानास्ते नैव मांति त्रिविष्टपे । / 1 / / " इत्यादि । भावस्नानमाह-- " ध्यानांभसा तु जीवस्य सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य भावस्नानं तदुच्यते ॥ 2 ॥ " कस्यचित् स्नाने कृतेऽपि यदि गडक्षतादि स्रवति, तदा तेनांगपूजां स्वपुष्पचंदनादिभिः परेभ्यः कारथित्वा अग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासंभवेन स्वयमंगपूजाया निषिद्धत्वात् उक्तं च - " निःशुकत्वादशौचोऽपि देवपूजां तनोति यः । पुष्पैर्भूपतितैर्यश्च भवतः श्वपचाविमौ ॥ 1 ॥ " कामरूपपत्तने मातंगस्यैकस्य पुत्रो जातः स जातमात्र एव पूर्वभववैरिणा व्यंतरेणापहृत्य वने मुक्तः, इतश्च कामरूपपत्तनाधिपो राजा राजपाटिकायां निर्गतः, वने स बालको दृष्टः, अपुत्रत्वेन गृहीतः पालितः 'पुण्यसार' इति नाम दत्तं स उद्यौवनो जातः, राजा तस्मै राज्यं दत्वा दीक्षां जग्राह कालेन केवली जातः, कामरूपे समागतः पुण्यसारो वंदनाय गतः पौराः सर्वे समागताः, पुण्यसारजननी मातंग्यपि तत्रायाता, राजानं दृष्ट्वा तस्याः स्तन्यमस्रवो जातः, राज्ञा कारणं पृष्टः केवली माह - "हे राजन् ! एषा तव माता, मया त्वं वने पतितो लब्धः, " राज्ञा पृष्टं, केन कर्मणाहं मातंगो जातः ? ज्ञानी माह पूर्वभवे त्वं व्यवहारी अभूः त्वयैकदा जिनं पूजयता पुष्पं भूमौ पतितं देवस्थानारोप्यं जानताप्यवज्ञयारोपितं, तेन त्वं मातंगो जातः । यतः - " उच्चि फलकुसुमं, नेविज्जं वा जिगस्स जो देइ । सो नीअगोअकम्पं, बंधह पायनजम्मंमि ॥ 1 ॥ " तत्र पूर्वभवे या माताभूत्तयैकश स्त्रीधर्मेऽपि देवपूजा कृता, तत्कर्मणा सैषा मातंगी जाता, ततो वैराग्याद् राज्ञा दीक्षा गृहीता । इत्यशौचे भूपतितपुष्पैश्च देवपूजायां मातंगकथा । अतो भूपतितं पुष्पं सुगंध्यपि देवस्य नारोप्यं स्वल्पेऽप्यपावित्र्ये देवानां नाभ्यर्चनीयं, विशिष्य चोच्छिष्टदिने स्त्रीभिर्तृहदाशातनादि दोषात् । ततः पवित्रमृदुगंधकाषायिकाद्यंशुकेनांगरूक्षणपौतिकमोचन पवित्रवस्त्रांतरपरिधानादियुक्त्या क्लिनांघ्रिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तराभिमुखः संव्ययते दिव्यं नव्यमव्यंगमकीलितं पृथुलं श्वेतांशुकद्वयं । यतः - " विशुद्धिं वपुषः कृत्वा यथायोगं जलादिभिः । धौतवस्त्रे च सीते द्वे विशुद्धे धूपधूपिते ॥ 12 ॥ लोकेऽप्युक्तं - " न कुर्यात्संधितं वस्त्रं देवकमणि भूमिप्। न दुग्धं न तु वैच्छिन्नं परस्य तु न धारयेत् ॥ 13 ॥ कटिस्पृष्टं तु यद्वस्त्रं पुरीषं येन कारितम् । समूत्रमैथुनं चापि तद्वत्रं परिवर्जयेत् ॥ 14 ॥ एकवस्त्रो न भुंजीत न कुर्यादेवतार्चनम् । न कंचुकं विना कार्या देवार्चा स्त्रीजनेन तु । / 15 / / " एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । धौतवस्त्रं च मुख्यवृत्त्यातिविशिष्टं क्षीरोदकादिकं श्वेतमेव कार्य । उदायननृपराशीप्रभावतीप्रभृतीनामपि धौतांशुकं श्वेतं निशीथादावुक्तं । दिनकृत्यादावपि - " सेयवत्थनिअंसणोत्ति" क्षीरोदकांशुकाद्यशक्तावपि दुकूलादि धौतिकं विशिष्टमेव कार्य । यदुक्तं पूजाषोडशके - "सितशुभवस्त्रेति, " तद्वृत्तिर्यथा - सितवस्त्रेण शुभवस्त्रेण च, शुभमिह सितादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते इति । " एगसाढिअं उत्तरासंगं करेइ" इत्याद्यागमप्रामाण्यादुत्तरीयमखंडमेव कार्य न तु खंडद्वयादिरूपं । न च दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किंत्वन्यधौतिकव हुकूलमपि भोजन मलमूत्राशुचि स्पर्शवर्जनादिना सत्यापनीयं, व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना च पावनीयं, धौतिकं च स्वल्पवेळमेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौ । तिकेन न स्फेटनीयं अपावित्र्यमसक्तेः, व्यापारितवस्त्रांतरेभ्यश्च पृथग् मोच्यं तच्च परसत्कं प्रायो वर्जनीयं, विशिष्य च बालवृद्धस्त्र्यादिसत्कं । श्रूयते हि कुमारपालनृपस्योत्तरीयधौतिके मंत्रिबाहडांबडानुजचाहडेन व्यापारिते, राज्ञोक्तं, - " नव्यं मेऽर्पय, " तेनोक्तं - " दुकूलं नव्यमपि सपादलक्षे बंबेरापुर्येव निष्पद्यते, तदीश व्यापारितमेव चात्रायाति," ततो राज्ञाऽव्यापारितमेकं मार्गितोऽपि बंबेरानृपो यदा नादात् तदा राजा रुष्टश्वाहडं दानशौडत्वं न कार्य इत्युक्त्वा ससैन्यं तं प्रति प्रेषीत् । तृतीयमयाणे कक्षमार्गणेऽनर्पणात् श्रीगृहिकं निष्कास्य यथेच्छं दानी चतुर्दशशतीकरभीभटैः सद्यो रात्रौ बंबेरापुरमवेष्टयत् । तदा सप्तशतीकन्योद्वाहाविघ्नाय तां रात्रिं विलंब्य प्रातदुर्ग जगृहे । सप्तस्वर्णकोटीरेकादशशतीं इयांश्च ललौ । दुर्गं घरट्टैवर्णीचक्रे । तत्र देशे स्वस्वाम्याज्ञां प्रवर्च्य सप्तशती शालापतीन् पत्तने समहमानिन्ये । राज्ञोक्तं तव स्थूललक्षतादोष एव दृग्दोषरक्षामंत्रः, त्वं मत्तोऽप्यधिकव्ययः । तेनोक्तं, - मम व्यये स्वामिनो बलं तव तु कस्य । इत्युक्त्या तुष्टो नृपः सत्कृत्य 'राजघरट्ट ' बिरुदं तस्मै ददे । इत्यन्यव्यापारित धौतिके ज्ञातं । तथा सुस्थानात् स्वयंज्ञातगुणसुमानुषपार्श्वद्वा पवित्रभाजनाच्छादनानेतृमार्गादियुक्त्या पानीयपुष्पाद्यानयनं । पुष्पाद्यर्पयितुः सुमूल्यार्पणादिना प्रीणनं । एवं मुखकोशपवित्रस्थानादियुक्त्या असंसक्तशोधितजात्यकेसरकर्पूरादिमिश्र श्रीषंडघर्षणं । संशोधितजात्यधूपप्रदीपाखंडचोक्षादिविशेषाक्षतविशिष्टानुच्छिष्टनैवेद्यहृद्यफलादिसामग्री मीलनं । एवं द्रव्यतः शुचिता । भावतः शुचिता तु रागद्वेषकषायेयैहिकामुष्मिक स्पृहा कौ तुकव्याक्षेपादित्यागेनैकाग्रचित्तता । उक्तं च- " मनोव कायर्वस्त्र व पूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे ॥ 1 ॥ " एवं द्रव्यभावाभ्यां शुचिर्गृहे गृहचैत्ये, - " आश्रयन् दक्षिणां शाखां पु श्रीश्राद्धविधिप्रकरणम् 41
Page #43
--------------------------------------------------------------------------
________________ मान् योषिच्चदक्षिणाम् । यत्नपूर्व प्रविश्यांतर्दक्षिणेनांघ्रिणा ततः ॥ 1 ॥ सुगंधिमधुरैर्द्रव्यैः प्राङ्मुखो वाप्युदङ्मुखः । वामनाख्या प्रवृत्तायां मौनवान् देवमर्चयेत् ॥ 2 ॥ " इत्यायुक्तेन नैषेधिकत्रियकरणप्रदक्षिणात्रयचिंतनादिकेन च विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनः चंदनभाजनाचंदनं स्थानांतरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकंकणः श्रीचंदनचर्चितधृपधूपितहस्तद्वयो जिनमहंतं पूजयित्वा वक्ष्यमाणाभिरंगाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक् कृतमकृतं वा यथाशक्ति करोति देवसाक्षिकमुच्चारयतीति पंचमगाथार्थः ॥ 5 ॥ ततः विहिणा जिणं जिणगिहे, गंतुं अच्चेइ उचिअचिण्त्रो। उच्चरै पच्चखाणं, दढपंचाचारगुरुपासे ॥ 6 ॥ व्याख्या-'विहिणेत्ति विधिनेति पदं सर्वत्रापि योज्यं । ततो विधिना जिनगृहे गत्वा विधिनोचितचितारतो विधिना जिनमर्चयति । विपिश्चायं,-यदि राजादिमहर्दिकः तदा, "सबाए इडीए, सव्वाए दित्तीए, सवाए जुईए, सव्वबलेणं, सव्वपो रिसेणं" इत्यादिवचनात प्रभावनानिमित्तं महर्या देवहे याति । यथा दशार्णभदः , "तथा श्रीवीरं वंदे यथा पाक केनापि न वंदितः" इत्यहंकृतिकृतपरमा सर्वांगीणशृंगारसुभगगजादिचतुरंगसैन्यदंतरूप्यस्वर्णमयपंचशती पर्यकिकाधिरूढांतःपुरादिरूपया श्रीवीरं vNditumaagtH। तन्मदापनोदाय सौधर्मेंद्रः श्रीवीरं वंदितुमागच्छन् दिव्यादि विचक्रे । उक्तं च वृर्षिमंडलस्तवे -"चउसद्धि करिसहस्सा, पणसय बारससिराई प्त्ते। कुंभे अह अहदंता, दंतेनु अवावि a ॥1॥atttthl कपत्ताई, तासु पउमाई हुंति पत्तेयं पत्ते पत्ते बत्तीस, बदनाडयविही दियो । / 2 / / एगेगकणिआए, पासायवसिओ अपईपउमं । अग्गमहिसीहिं सदि उपगि जै सो तहिं सको ॥ 3 ॥ एयारिसैवीए, विजग्गमेरावणंमि दटु हरिं । राया दसनभदो, निसंतो पुन्स्पिन्नो॥4॥ अत्र पूर्वाचार्यप्रणीता हस्तिमुखादिसंख्यागाथा । यथा--" मुहपण सयवारूत्तर, सहस्सा चत्तारि छन्नवै दंता । बत्तीस सहस सगसय अडसही वाविपरिमाणं ॥ 1 ॥ कमलाणं दोल का, सहस्स बासहि सैगुचोआलं । कण्णिअपासायाणं, नाडयसंखा कमलसरिसा ॥ 2 ॥ छब्बीसकोडिसया इगवीस कोडिलकचौचत्ता । इगकरिकमल दलाणं, माणं सिरिसकरायस्स ॥ 3 ॥ चउसहिकरिसहस्सा, मुहाण पतेअमहदंताणं । पंचसयवारसुत्तर सव्वेसिं मुहाण वुच्छामि ॥ 4 ॥ तिवय कोडीओ, लरकासगवीस सहस्स addshii। सबमुहाणं संखा, दंताणं तह पुणो बुच्छ्ण्॥5॥ छच्चीसं कोडीओ, लरकाइगवीस सहस्स चुच्त्ता। दंताण सन्वसंखा, इक्किके अट्ठ पुरकरिणी ॥ 6 ॥ दुभियकोडिसयाई, नवकोडिगसत्तरी तहा लरका । बावन्नं च सहस्सा, पुरकरिणीणं इमा संखा ॥ 7 ॥ कोडिसहस्सोछस्सय, कोडीओ सत्तसत्तरी कोही । बावतरं च लरका, सोलससहस्सा कमलसंखा ॥ 8 ॥ सोलसकोडाकोडी, सत्तत्तरि इंति कोडिलरका य । कोडिसहस्स बिसतरि, कोडिस सटिकोडीओ ॥ 9 ॥ नाडगपते संखा, भणिआ पभणामि नट्टरूवाणं । पणसयकोडाकोडी, छतीसं कोडिकोडीओ ॥ 10 ॥ सगसीइकोडीलरका, नवकोडिसहस्त कोडिसयमेगं । कोडीणवीससंखा, आवस्सयचुनिए भणिया ॥ 11 ॥ प्रासादे भासादेऽष्टाग्रमहिषीयुत इंद्रः, तत्संख्या तु कमलबत् । इंद्राणीसंख्या त्वियं, त्रयोदशसहस्राः कोटयः चतुःशतीकोटयः एकविंशतिः कोटयः, सप्तसप्ततिलक्षाः अष्टाविंशतिश्च सहस्राः । एकैकस्मिन् नाटके समानरूपशृंगारनाव्योपकरणा अष्टोत्तरं शतं दिव्यकुमारा अष्टोत्तरं शतं दिव्यकन्याश्च स्युः। एवं शंखश्रृंग-शौखिका-पेया-परिपरिका-पर्णव-पटह-भंभा-होरंभा-भेरी-मल्लेरी-टुंभि-मुरज-मृदंग-नांदीमृदंग-आलिंग-- कुस्तुंब-गोर्मुख-मर्दल-विपंची-वल्लंकी-भ्रीमरी-षद्भौमरी-परिवादिनी-बैबीसा-सुघोषा-नंदिघोषा-महइती--कच्छपीचित्रवीणा-औमोट-झंझौ-नकुल-तूंणी-तुंबवीणा-मुकुंदै-हुईंका-चिच्चिई -करैटी-हिंडिम-किणित-कंडंबा--दर्दरक-दर्दरिकी-कुस्तुंबर-कर्केशिका-तल-तलि-kAMsya'tAla-रिगिसिका-मरिका-शिशुमारिका-वंश-वओण्ली-वेणु--परिली-बंधूकप्रमुखविविधवाद्यवादकाः प्रत्येकमष्टोत्तरं शतं । शंखिका लघुशखः किंचित्तीक्ष्णस्वरः, शंखस्तु ग्ण्भीर्स्व्र्ः। पेया महाकाहला । परिपरिका कोलिकपटावनद्धमुखवाचं । पणः पटहविशेषो भांडपटहो वा । भंभा~ ढक्का । होरंभा महादकां । भेरी ढक्काकृति vaacvishessH|ओण्ल्ल्री चउवनदा विस्तीर्ण व्ल्याकारा। दुदुभिःभेर्याकारं संकटमुखं देवातोछ । मुरजो महामर्दलं । मृदंगं लघुमर्दलं । नांदी मृदंगमेकतः संकीर्णमन्यतो विस्तृतं । आलिंगो murjvishessH। कुस्तुंबश्चर्मावनद्ध थुद्द्ः। मलमुभयतः समं । "विपंची त्रितंत्री वीन्ना। बेल्लकी सामान्यतो वीणा । परिवादिनी सप्ततंत्री वीणा । महती शततंत्री वीणा । तुंबवीणा तुंबयुक्तवीणा । मुंकुंदो मुरजविशेषो योऽतिलीनं पायो वाद्यते । hu~DukkA प्रसिदा । डिडिमः प्रस्तावनासूचकपणवविशेषः । कडंबा करटिका । दैर्दरकः प्रसिद्धः । स लघुः दर्दरिका । तैलो हस्ततलः । वओण्ली तूणविशेषो मुखवाद्यं । bNdhuustuunnvishessH| शेषभेदा लोकाज्ज्ञ्येयाः। सर्वेऽप्यातोद्यभेदा एकोनपंचाशदातोघभेदेष्वंतर्भवंति । यथा वंशे वालीवेणुपरिलीबंधूकातोद्यानि । शंखभंगशंखिकाखरमुखीपेयापरपरिकासु गादं ध्मायमानासु, पटहपणवेष्वाइन्यमानेषु, भंभाहोरंभास्वास्फाल्यमानासु, भेरीझल्लरीदुंदुभीषु ताड्यमानासु, 42 श्रीश्राद्धविधिप्रकरणम्
Page #44
--------------------------------------------------------------------------
________________ सुरजमृदंगनादीमृदंगेष्वालप्यमानेषु, आलिंगकुस्तुंबगोमुखीमर्दलेषु बलात्ताड्यमानेषु, विपंचीवीणावल्लकीषु मूर्यमानामु, भ्रामरीषड्भ्रामरीपरिवादिनीषु स्पंद्यमानासु, बब्बीसासुघोषानंदिघोषासु सार्यमाणासु, महतीकच्छपीचित्रवीणासु कुव्यमानासु, आमोटझंझानकुलेष्वामोठ्यमानेषु, तूणतुम्बवीणासु स्पृश्यमानासु, मुकुंदहुडुकाचिच्चिकीषु मूर्यमानासु, करटीडिंडिमकिणितकडंबासु वाद्यमानासु, दर्दरदर्दरीकृस्तुंबरकलशिकासु बाढं ताड्यमानासु, तलतालकांस्यतालासु वाद्यमानासु, रिगिसिकालत्तिकामकरिकाशिशुमारिकासु paya'mANAsu, वंशवेणुवालीपिरलीबंधकेषु फुक्यमानेषु, ते सर्वे दिव्यकन्याकुमाराः समकं गायंति नृत्यंति । 32 नाटकनामान्यमूनि स्वस्तिक-श्रीवत्स-नंद्यावर्त्त-वर्द्धमानक-भद्रासन-कलश-मत्स्य-दर्पण-रूपाष्टमांगलिक्यभक्तिविचित्र 1, आवत-प्रत्यावर्त्त-श्रेणि-प्रश्रेणि-स्वस्तिक-पुष्यमानवर्द्धमान-मत्स्यांडक-मकरंडक-जारमार-पुष्पावलि-पद्मपत्र-सागरतरंग-वासंतीलता-पद्मलता-भक्तिचित्र 2, इहामृग-ऋषभ-तुरग-नर-मकर-विहग-व्याल-किंनर-रुरु-शरभ-चमर-कुंजर-वनलता-पद्मलताभक्तिचित्र 3, एकतोचक्र--एकत:खड्न-एकतश्चक्रवाल-द्विधाचक्रवाल-चक्रार्द्धचक्रवाल 4, चंद्रसूर्यवलयताराहंसैकमुक्ताकनकरत्नावलिमविभक्त्यभिनयात्मकावलिपविभक्ति 5, चंद्रोद्गमसूर्योद्मप्रविभक्तियुक्ततदुद्गमनपविभक्ति 6, चंद्रसूर्यागमनपविभक्तियुक्तागमनपविभक्ति, चंद्रसूर्यावतरणपविभक्ति 8, चंद्रसूर्यास्तमनविभक्ति 9, चंद्रसूर्यनागयक्षभूतराक्षसमहोरगगंधर्वमंडलपविभक्ति 10, ऋषभसिंहललितहयगजविलसितमत्तहयगजविलंबिताभिनयरूपद्रुतविलंबित 11,सागरनागरमविभक्ति 12,नंदाचंपापविभक्ति 13, मत्स्यांडकमकरांडकजारमारमविभक्ति 14, कखगघङप्रविभक्ति 15, चछजझापविभक्ति 16, टठडढणपविभक्ति 17, तथदधनमविभक्ति 18,पफवभममविभक्ति 19, अशोकआम्रजंबूकोसंबपल्लवपविभक्ति 20, पद्यनागाशोकचंपकचूतवनकुंदातिमुक्तकश्यामलतापविभक्ति 21, द्रुत 22.विलंबित 23, द्रुतविलंबित 24, अंचित 25, रिभित 26, अंचितरिभित 27, आरभट 28, भसोल 29, आरभटभसोळ 20,उत्पातनिपातमवृत्तसंकुचितप्रसारितरेचकरचितभ्रांतसंभ्रांत 31, तीर्थकरादिमहापुरुषचरिताभिनयनिबद्धं 32, इति राजप्रश्नीये । एवं महर्दिवगृहे याति । सामान्यविभवस्त्वौद्धत्यपरिहारेण लोकोपहासं परिहरन् यथानुरुपाडंबरं भ्रामित्रपुत्रादिपरिवृतो व्रजति । एवं जिनगृहे गत्वा पुष्पतांबूलसिदार्थादीनां क्षुरिकापादुकाकिरीटवाहनादीनां च सचित्ताचित्तद्रव्याणां परिहारेण 1.किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारण 2, कृतैकपृथुलवस्त्रोत्तरासंगो 3, दृष्टे जिनेंद्रेजतिबंधं शिरस्यारोपयन् 'नमो जिणाणं' ति भणन् प्रणमन् 4, मनसश्चैकाम्यं कुर्वन् 5, इति पंचविधाभिगमेन नैषेधिकीपूर्व प्रविशति । यदार्ष" सचिताणं दवाणं विउसरणयाए 1, अचित्ताणं दवाणं अविउसरणयाए 2, एगल्लसाडएणं उत्तरासंगेणं 3, चस्कुफासे अंजलिपग्गहेणं 4, मगसो एगत्तीकरणेणं ति 5 / "राजादिस्तु चैत्यं प्रविशस्तत्कालं राजचिनानि त्यजति । यतः" अवहहु रायककुहाइं पंच वररायककुहरूवाइं । खग्गं छ तो वाहण मौडं तह चामराओ a॥1॥" अग्रद्वारप्रवेशे मनोवाकायगृहन्यापारो निषिध्यते, इति ज्ञापनार्थ नैधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात् । ततो मूलबिंबस्य प्रणामं कृत्वा सर्व हिमायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणांगभागे मुलविंदं कुर्वन् ज्ञानादित्रयाराधनायें प्रदक्षिणात्रयं दद्यात् । उक्तं च-" ततो णमो जिणाणंति भणिअ अदोणयं प्न्नाम्ण्च्। काउं पंचगं वा भचिन्भरनिन्भरमणेणं ॥ 1 ॥ पूअंगपाणि परिवारपरिगओं गहिरमहुरषोसेणं । पढमाणो जिणगुगगणानबदमंगलधुताई ॥ 2 ॥ करधरिअजोगमुद्दो, पए पए पाणिरकणाउत्तो । दिजा पयाहिणतिगं, एगग्गमगो जिगगुगेसु ॥ 3 ॥ गिहचेइएसु न घडै, इअरेसु वि जैवि कारणवसेण । तहवि न मुंचइ मैम, सयावि तकरणपरिणामं ॥ 4" प्रदक्षिणादाने च समवसरणस्य चतूरूपश्रीजिनं ध्यायन् गर्भगृहे पृष्ठवामदक्षिणदित्रयस्थचित्रयं वंदो । अत एव सर्वस्यापि चैत्यस्य समवसरणस्थानीयतया गर्भगृहबाहि गे दिनये मूलविंचनाम्ना बिबानि कुर्वति । एवं च 'वर्जयेदर्हतः पृष्ठं' इत्युक्तेरहपृष्ठनिवासदोषश्चतुदिक्ष्वपि टळति । ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाणयथोचितचिंतापूर्व कृतसमग्रपूजासामग्रीकश्चैत्यव्यापारनिष्धरूपां द्वितीयनैषधिकी मुखमंडपादौ कृत्वा मूलबिस्य प्रणामत्रयपूर्व पूजां करोति । यदभाष्यं-" तत्तो निसीहिआए, पविसित्ता मंडवंमि जिणपुरओ । महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिअं ॥ 1 ॥ तयणु हरिसुल्लसंतो, कयमुहकोसो जिगिंदपडिमाणं । अवणेइ रयणिवसि, निम्मलं लोमहत्येणं । / 2 ॥ जिणगिहपमजणं तो, करेइ कारेइ वा वि अन्नेगं । जिणनिपाणं पूअंतो विहिणा कुणै जहजोगं । / 3 ॥ " मुखकोशश्चाष्टपुटपटांतेनास्यनासानिःश्वासनिरोधार्थ कार्यः । वर्षादौ च निर्माल्ये कुंवादिसंसक्तिरापि स्यात् तेन निर्माल्यं स्नात्रजलं च पृथक् पृथग् जनानाक्रम्यपवित्रस्थाने त्यज्यते, एवमाशातनापि न स्यात । गृहपैसे चार्चामुवैः स्थाने भोजनादावव्यापार्ये पवित्रपात्रे स्थापयित्वा करयुगधृतशुचिकलशादिजलेनाभिपिंचेत् । " बालत्तणमि सामिअ, सुमेरुसिहरंमि कणयकलसेहिं । तिअसासुरेहिं हविओ, ते धना जेहिं दिहोसि ॥ 1 ॥ " इत्यादि च तदा चिंत्यं । ततः सुयत्नेन वाळककुंचिका व्यापार्य प्रक्षाल्यांगं अंगरूक्षणदयेन निर्जसतापापाय " अंनिजानुकररांसेषु मूर्ध्नि पूजा यथाक्रमं " इत्युक्तेर्वक्ष्यमाणतया सृष्टया नांगेषु श्रीचंदनादिना श्रीश्राद्धविधिप्रकरणम् 43
Page #45
--------------------------------------------------------------------------
________________ 'र्चयेत् । केऽप्याहुः " पूर्व भाले तिलकं कृत्वा नवांगपूजा कार्या|" श्रीजिनमभसरिकृतपूजाविधौ तु-"सरससुरहिचंदणेण देवस्स दाहिणजाणुदाहिणखंधनिडालवामकंधवामजाणुलरकणेसु पंचसु हिअएहिं सह छसु वा अंगेसु पूअं फाऊण पचग्गकुसुमेहिं गंधवासेहिं च पूएइ" इत्युक्तं । यदि च पाक् केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत् , भव्यानां तद्दर्शनजन्यपुण्यानुबंधिपुण्यानुबंधस्यांतरायमसंगात्, किंतु तामेव विशेषयेत् । yadavRhadabhASyaM"aha पुव्वं चिय केणै, हविज पूआ कया सुविहवेण । तंपि सविसेससोहं जह होइ तहा तहा कुज्जा॥1॥ निम्मल्लपि न एवं, भन्नै निम्मल्ललरकणाभावा । भोगविणटं दव्वं, निम्पल्लं बिति गीयत्था ॥ 2 ॥ इत्तो चेव जिणाणं, पूणरवि आरोवणं कुगंति जहा । वत्थाहरणाईणं, जुगलिअकुंडलिअमाईणं ॥ 3 ॥ कहमनह एगाए, कासाईए जिणिदपडिमाणं । अट्ठसयं लूहता, विजयाई वनिआ समए ॥ 4 ॥ " यद जिनबिंबारोपितं सद विच्छायीभूतं विगंधं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनः प्रमोदहेतुस्त निर्माल्यं ब्रुवंति बहुश्रुता इति संघाचारवृत्तौ । प्रद्युम्नसूरिकृते विचारसारमकरणेत्वेवमुक्तं-"चेइअदव्वं दुविहं, पूआ निम्मल्लभेअओ इत्थ । आयाणाई दव्वं, पूआरित्थं मुणेयव्वं ॥ 1 ॥ अस्कयफलबलिवत्थाइ संतिथं जं पुणो दविणजायं । तं निम्मलं वुच्चै, जिणगिहकम्ममि उवओगो ॥ 2 ॥ " अत्र दौकिताक्षतादेर्निर्माल्यत्वमुक्तं, परमन्यत्रागमे प्रकरण चरित्रादौ वा कापि न दृश्यते, वृद्धसंप्रदायादिनापि कापि गच्छेऽपि नोपलभ्यते । यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति, तत्राक्षतबल्यादिद्रव्येणव प्रतिमाः पूज्यमानाः संति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजापि कथं स्यात तस्मायोगविनष्टस्यैव निर्माल्यत्वं युक्तियुक्तं प्रतिभाति । "भोगविणटुं दव्वं निम्मलं बिति गीअत्था" इत्यागमोक्तेरपि, तत्वंतु केवलिगम्यं । चंदनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात्, सश्रीकतातिरेकश्च स्यात्, तथैव द्रष्टृणां प्रमोदपुण्यवृद्ध्यादि संभवात् । अंगाग्रभावैश्च त्रिधा पूजा । तत्र निर्माल्यापनयनं, प्रमार्जनांगप्रक्षालनं, वालककूचिकाव्यापारणं, पूजनं, कुसुमांजलिमोचनं, पंचामृतस्नात्रं, शुद्धोदकधारामदानं, धूपितस्वच्छमृदुगंधकाषायिकादिवत्रणांगरूक्षणं, कर्पूरकुंकुमादिमिश्रगोशीर्षचंदनविलेपनांगीविधानादि, तथा गोरोचनामृगमदादिभिस्तिलकपत्रभंग्यादिकरणं, निस्सपत्नरत्नसौवर्णमुक्ताभरणरौप्यसुवर्णपुष्पादिभिरलंकरणं । यथा श्रीवस्तुपालः स्वकारितसपादलक्षबिंबानां श्रीशजयसर्वबिम्बनांच रत्नस्व भरणानि कारितवान् । यथा वा दमयंती माम्भवेऽष्टापदे चतुर्विशतेरहतारात्नतिलकानि ददौ । एवं चान्येषामपि भाव्वृद्ध्याद्। यतः-"पवरेहिं साहणेहिं, पायं भावोवि जायए प्व्रो। न य अन्नो उवओगो, एएसिं सयाण ल्त्त्त्थ्य्रो॥1॥" तथा परिधापानका चंद्रोदयादि विचित्रदुकूलादिवस्त्रैः परिधापनं । ग्रंथिम-वेष्टिम-पूरिम-संघातिमरूपचतुर्विधप्रधानाम्लानविध्यानीतशतपत्रसहस्रपत्रजातीकेतकचंपकादिविशेषपुष्पैर्माला-मुकुंट-शिरस्क- पुस्स्प्गृहादिविर्च्न्ण्। जिनहस्ते सौव्र्न्न्बीज्पूर्नालिकेर्पूगीफ्ल्नाग्व्ल्लीद्ल्नान्न्क्मुद्रिकामोद्कादिमोच्न्ण्। धृपोत्क्षेपसुगंधवासमक्षेपाद्यपि सर्वमंगपूजायां भवति । तथोक्तं वृहद्भाष्ये "ण्हवणविलेवणआहरणवत्थफलगंधधूवपुप्फेहिं । कीरै जिणंगपूआ, तत्थ विही एस नायव्यो ॥ 1 ॥ वत्येण बंधिऊणं, नासं अहवा जहा समाहीए । वजेअव्वं तु तया देहमि वि कंडुअणमाई ॥ 2 ॥ " अन्यत्रापि "कायकंडूयणं वज्जे, तहा खेलविगिंचणं । थुइथुत्तभणणं चेव, पूअंतो जगबंधुणो ॥ 1 ॥ " देवपूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्य, तदशक्तौ पापहेतुर्वचः सर्वथा त्याज्यं, नैषेधिकीकरणे गृहादिव्यापारनिषेधात्, तत एव पापहेतुः संज्ञापि वा, अनौचित्यादिमसंगादपि । यथा धवलक्कवासी श्रेष्ठी जिणहाकोतिःस्थो घृतकुतुपकपोसादिभारवहनेन निर्वाही भक्तामरस्तवादि स्मृतेः तुष्टचक्रेश्वरीदत्तवश्यकृद्रत्नमाहम्ना मार्गे दुष्टतया विख्यातं चौरत्रयं जघान पत्तने भीमदेवनृपोऽदूतं तमुदंतं श्रुत्वा सबहुमानमाकार्य तस्मै देशरक्षार्थ खरं द्दौ। तदा शत्रुशल्यः सेनानीः seya'mAkhyat । खांडौ तासु समप्पिर्3a, जसु खंडइ अभास । जिणहा इक समप्पी, तुळचेलौ कप्पास ॥ 1 ॥ " स प्रत्याह "असिधर घणुधर कुंतधर, सत्तिधरा य बहूआ सत्तुसल जे रणि सुरनर जणणिति विरलपसू अ ॥ 1 ॥ अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारी च । पुरुषविशेष प्राप्ता भवंत्ययोग्याश्च योग्याश्च ॥ 2 ॥ " तदुक्त्या हृष्टो नृपः तं तंलारसं चक्रे । तेन गुर्जरत्रायां चोरनाम निष्ठापितं । अन्येद्युः सुराष्ट्राचारणस्तत्परीक्षार्थ कृतोष्ट्रचौर्यस्तद्भटैर्बद्धः मातर्देवपूजाक्षण जिणहाने नीतः तेन पुष्पद्वंतताटनसंज्ञाकरणे चारणः पोच-"जिणहानै जिणवरह न मिलै तारो तार । जिणि करि जिणवर पुजी, ते किम मारणहार? ॥ 1 ॥ " ततस्तेन हीणेन चौर्य न कार्यमित्युक्त्वा स मुक्तः प्राह-"इका चोरी सा किआ, जा खोलडै नमाइ । बीजी चोरी किम करै, चारण चोर न थाय ॥ 1 ॥ " ततश्चारणः सम्यगुल्या प्रिधापित्ः। जिणहाख्यो यात्राचैत्यपुस्तकलेखनादिपुण्यं चक्रे । पोलिकशुल्कमोचनादि च, तत्तु जनेऽद्ययावनिर्वहते इति जिणहाकमबंधः । मूलबिंबसविस्तरपूजानंतरं च सृष्ट्या सर्वापरबिपूजा यथायोगं कार्या । द्वारबिंबसमवसरणबिंबपूजापि मुख्यबिंबपूजाद्यनंतरं गर्भगृहानिर्गमनसमये कर्त्तव्या संभाव्यते नतु प्रवेशे, पूर्व मूलबिंबस्यैव पूजाया औचित्यप्रतिभासात् । आसन्नीभूतत्वेन द्वारबिंबादेः पूर्व पूजने वृहाचैत्यप्रवेशेऽनेकबिंबानामासन्नीभवनेन पूर्व पूजामसंगः । तथा चाल्पपुष्पादिसमाप्ती मूलार्चापूजापि न स्यात् । तथा श्रीशत्रुजयरैवतादितीर्येषु प्रवे 44 श्रीश्राद्धविधिप्रकरणम
Page #46
--------------------------------------------------------------------------
________________ शमार्गासन्नान्यान्यचैत्या पूजने मुख्यचैत्यगमनमपि प्रांत प्र्स्न्य्ते,| न चैवं युज्यते, उपाश्रमप्रवेशे आसनसाधूनामापि गुरुवंदनात्पूर्व वंदनप्रसंगात् । प्रणाममात्रंत्वासन्नार्चादीनां पूर्वमपियुक्तं । तृतीयोपांगाविसंवादिन्यां सघाचारोक्तविजयदेववक्तव्यतायामपि द्वारसमवसरणबिंबपूजा पश्चादुक्ता । यथा-" तो गंतु सुहम्मसहं, जिणसकहा दंसणंमि प्न्न्मित्ता। उग्घाडित्तु समुग्गे, पमज्जए लोमहत्येणं । / 1 / / सुरहिजलेणिगवीसं, वारापरकालिआणुलिंपित्ता । गोसीसचंदणेणं, तो कुसुमाईहिं अच्चेइ ॥ 2 ॥ तो दारपडिमपू, सहास पंचसुवि करै पुव्वं व । दारचणाइ सेसं, तइअ उवंगाउ नायव्वं । / 3 ॥ " तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्व सविशेषा च कार्या । उक्तमपि-" उचिअतं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडै तत्थ पढम, जणस्स दिट्ठी सहमणेणं ॥ 1 ॥ " शिष्यः-"पूआवंदणमाई, काऊणेगस्स सेसकरणंमि । नायगसेवगभावो. होइ को लोगनाहाणं ॥ 2 ॥ एगस्सायरसारा, कीरै पूआवरेसि थोवयरी । एसावि महावना, लखि जै निउणबुद्धीहि ॥ 3 ॥ " आचार्य:-" नायगसेवगबुद्धी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाद्दिहेराई॥4॥ ववहारो पुण पढम, पैटिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेण ॥ 5 ॥ वंदणपूअगबलिढोअणेसु एगस्स कीरमाणेसु । आसायणा न दिट्ठा, उचितपवित्तस्स पुरिसस्स । / 6 ॥ जद मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ। कणगाइ निम्मिआणं, उचिअतमा मज्जणाई वि । / 7 ॥ कल्लाणगाइकज्जा, एगस्स विसेसपूअकरणे वि । नावना परिणामो, जह धम्मिजणस्स सेसेसु ॥ 8 ॥ उचिअपवित्तिं एवं, जहा कुगंतस्स होइ नावन्ना । तह मूलविआ, विसेसकरणे वि तं नत्थि ॥ 9 ॥ जिणभवणबिंबपूआ, कीरति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं ॥ 10 ॥ चेहरेण केई, पसंतरूवेण केइ विबेण । पूआइसया अन्ने, अमे बुज्झति उवएसा ॥ 11 ॥ " अत एव चैत्यं गृहचैत्यं च तथा तयोबिबानि विशिष्य च मुख्यबिंब यथा स्वसामर्थ्य देशकालाद्यपेक्षमतिविशिष्ठानि कारयति । गृहचैत्यं हि पित्तलताम्रादिधातुमयं संप्रत्यपि कारयितुं शक्यते । तदशक्तौ दंतादिमयं दंतभ्रमर्यादिरचनापित्तलहिंगुलशोभाप्रवरकोरणीविशिष्ठकाष्ठादिमयं वा कार्यते । तथा चैत्ये गृहचैत्ये च प्रत्यहं सर्वतः प्रमार्जनं यथाविलोक्यमानतैलाभ्यंजनं सुधाधवलनं जिनचरित्रादिविचित्रचित्ररचनं समग्रपूजोपकरणसमारचनं परिधापनिकाचंद्रोदयपदानादि च तथा करोति यथा सश्रीकतातिरेकः स्यात् । गृहचैत्योपरि च धौतिकाद्यपि न मोच्यं, चैत्यवत्तत्रापि चतुरशीत्याशातनानां वर्जनीयत्वात् , पित्तलशैलादिमय्योऽर्चाश्च स्नपनानंतरमकेनांगरूक्षणेन सर्वतो निर्जलीकृत्य प्रत्यहं द्वितीयेन मृदूज्जवलांगरूक्षणेन मुहुर्मुहुः सर्वतः स्पृशेत् , एवमर्चानामौज्जवल्यं स्यात् । यत्र यत्र स्वल्पोऽपि जलक्लेदस्तिष्ठति तत्र तत्र श्यामिका स्यादिति, स सर्वथा व्यपास्यते, केसरबहुलचंदनविलेपनेनाप्यधिकाधिकमौज्ज्वल्यं तासां स्यात् । न च पंचतीर्थीचतुर्विंशतिपट्टादौ मिथः स्नात्रजलस्पर्शादिना दोष आशंक्यः, यदाहुः-"रायप्पसेणइज्जे, सोहम्मे सूरियाभदेवस्स । जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ॥ 1 ॥ भिंगारलोमहत्थयलूहणया धृव्ध्न्न्माईअण्। पडिमाणं सकहाणय पूआए इक्कयं भणियं । / 2 / / निव्वुअजिणिंदसकहा सग्गसमुग्गेमु तिसु वि लोएसु । अन्नोन्नं संलग्गा, ण्डवणजलाईहिं स्ण्पुत्त्त्था॥3॥ पुव्वधरकालविहिआ, पडिमाई संति केसु वि पुरेसु। वत्तरका खेत्तरका, महकया gNthdivaay॥4॥" एकस्याईतः प्रतिमा व्यत्क्याख्या 1, एकत्र पट्टादौ चतुर्विंशतिप्रतिमा क्षेत्राख्या 2, एवं सप्ततिशतप्रतिमा महाख्या 3, -" मालाधराइआण वि, धुवणजलाई फुसेइ जिणबिंबं । पुत्थय पत्ताईण वि, उवरुवरि फरिसणाईअं ॥ 5 ॥ ता नजइ नो दोसो, करणे चउवीसवट्टयाईणं । आयरणाजुत्तीओ, गंथेसु अ दिस्समाण ति॥6॥" वृहद्भाष्येऽप्युक्तं--"जिणरिदिदंसणत्यं, एगं कारेइ कोइ भत्तिजुओ । पायडिअपाडिहेरं, देवागमसोहिअं चेव ॥ 1 ॥ दंसणनाणचरित्ताराहणकज्जे जिणात्तिअं कोइ । परमिढिनमोकारं, उज्जमिउं कोइ पंचजिणे ॥ 2 ॥ कल्लाणयतवमहवा, उज्जमिउं भरहवासभावित्ति । बहुमाणविसेसाउ, केई कारंति चउव्वीसं । / 3 / / उक्कोस(सं)सत्तरिसयं, नरलोए विहरैत्ति भत्तीए । सत्तरिसयंपि कोई, बिंबाणं कारै धणहो ॥ 4 ॥ " तस्मात् त्रितीर्थीपंचतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते । इत्यंगपूजा 1 / रौप्यसौवर्णशालिसिद्धार्थाद्यक्षतैरष्टमगलालेखनं । यथा श्रेणिकनृपस्य प्रत्यहमष्टोत्तरशतसौवर्णयवैः । अन्यथा वा ज्ञानदर्शनचारित्राराधननिमित्तं दृष्ट्या पुंजत्रयेण पट्टादौ विशिष्टाक्षतढौकनं, तथा विविधानां कूराद्यशन1शर्करागुडादिपानरपकानफलादिखाद्य3 तांबूलादिस्वाद्यानां 4 ढौकनं । गोशीर्षचंदनरसेन पंचाङ्गलितलैमंडलालेखनादि पुष्पप्रकरारात्रिकादि च सर्वमग्रपूजायामतर्भवति । यद् भाष्यं-" गंधवनट्टवाइअ, लवणजलारत्तिआइ दीवाई । जं किच्चं तं सव्वंपि ओअरै अग्गपूआए ॥ 1 ॥ " नैवेद्यप्रजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य विशिष्य च राद्धस्य जगज्जीवनतया सर्वोत्कृष्टरत्नत्वात् , तत एव वनवासागतश्रीरामेण महाजनोऽन्त्रस्य कुशलं पृष्टः । कलहनिवृत्तिप्रीत्याद्यपि मिथोऽन्नभोजनेनैव सुदृढं । देवा अपि नैवेद्येन प्रायः प्रीयंते । श्रूयते ह्यग्निवेतालः शतमृढकनैवेद्यादिना विक्रमादित्यस्य vshiibhuutH। भूतप्रेतादयोऽपि झरेयीक्षिपवटकाद्यन्नमेवोत्तारणादौ याचंते । तथा दिक्पालादीनां बलिः तीर्थकृद्देशनानंतरबलिश्चान्नेनैव क्रियते । निःस्वो इली साधृक्त्यासनचैत्ये नित्यं नैवेद्यं ददानोऽन्यदोत्सूरे सिंहरूपभिक्षुत्रयदर्शनपरीक्षातुष्टयक्षगिरा सप्तमेऽति स्वयंवरे कन्यां नृपजयं राज्यं च श्रीश्राद्धविधिप्रकरणम 45
Page #47
--------------------------------------------------------------------------
________________ लेभे । लोकेऽप्युक्तं-"धूपो दहति पापानि दीपो मृत्युविनाशनः । नैवेद्ये(यं) विपुलं राज्यं सिद्धिदात्री प्रदक्षिणा ॥ 1 ॥ " अन्नादिसर्ववस्तुनिष्पत्तिहेतुत्वादिना जलमन्नादेरप्यतिशायीति तद्वौकनमपि कार्य । नैवेद्यारात्रिकाद्यागमेऽप्युक्तं । यदावश्यकनियुक्तौ-'कीरै ब्लीत्ति'| निशीयेऽपि "तओ पभावईए देवीए सव्वं बलिमाइ काउं भणिओं देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरौ त्ति वाहिओ कुहाडो दुहाजायं पिच्छइ, सवालंकारविभूसि भयवओ पडिमं । " nizIthapIThe'pi"balitti असिवोवसमनिमित्तं कूरो किजइ । " निशीथचूर्णौ च-"संपतिराजा रहग्गओ विविहफले खजगभुजगेअ कवट्टगवत्थमाई उकिरणे करेइ । " कल्पेऽपि-" साहम्मिओ न संत्या, तस्स कयं तेण कप्पइ जईणं । जं पुण पडिमाणकए, तस्स कहा का अजीवत्ता ॥ 1 ॥ " प्रतिष्ठामाभृतात् श्रीपादलिप्तोध्धृतप्रतिष्ठापद्धतौ च यथाभाणितमागमे-" आरत्तिअमेवयारण, मंगलदीवं च निम्मित्रं पच्छा । चउनारीहिं वि निम्मत्थणं च विहिगाउ कायव्वं ॥ 1 ॥ " महानिशीथेऽपि तृतीयाध्ययने-"अरिहंताणं भगवंताणं गंधमल्लपईवसंमज्जणोवलेवणविचित्तबलिवत्थधुवाइएहिं पूआसक्कारेहिं पैदिणमन्भच्चणं पकुवाणा तित्थुच्छप्पणं करेमो त्ति ॥ " इत्यग्रपूजा 2 / भावपूजा तु जिनपूजाव्यापारानिषेधरूपतृतीयनषेधिकीकरणपूर्व जिनाद् दक्षिणदिशि पुंसः, स्त्रियास्तु वामदिशि आशातनापरिहारार्थं जघन्यतोऽपि संभवे नवहस्तमानात् , गृहचैत्यादौ तु हैस्तहस्तार्द्धमानात् , उत्कृष्ठतस्तु षष्ठीस्तमानादवग्रहाद्वहिः स्थित्या चैत्यवंदना विशिष्ठस्तुत्यादिभिः स्यात् । माह च-"तइआओ भावपूआ, ठाउं चीवंदणोचिए देसे । जहसत्ति चित्तथुइथुत्तमाइणा देववंदणयं ॥ 1 ॥ " निशीयेऽपि-" सो उ शास्तास्त थकरः गंधारसावओ थयथुईहिं थुणंतो तत्थ गिरिगुहाए अहोरत्तं निवासिओ|" तथा वसुदेवहिंडौ-" वसुदेवो पच्चूसे कयसमत्तसावयसामाइआइनियमो गहिअपच्चरकाणो कयकाउस्सग्गथुइवंदणो त्ति । " एवमनेकत्र श्रावकादिभिरपि कायोत्सर्गस्तुत्याधैश्चैत्यवंदना कृतेत्युक्तं । चैत्यवंदना च जघन्यादिभेदात् त्रेधा । यद्भाष्यं-" नमुक्कारेण जहन्ना, चीवंदण मज्झ दंडथुइजुअला । पणदंडथुइचउक्कथयपणिहाणेहिं उक्कोसा ॥ 1 ॥ " व्याख्या-नमस्कारेणांजलिबंधशिरोनमनादिलक्षणप्रणाममात्रेण, यद्वा 'नमो अरिहंताणं' इत्यादिना, अथ चैकेन श्लोकादिरूपेण नमस्कारेणेति, जातिनिर्देशाद बहुभिरपि नमस्कारैः, यद्वा प्रणिपातापरनामतया प्रणिपातदंडकाख्यशक्रस्तवेनैकेन । / मध्या मध्यमा दंडश्चैत्यस्तवदंडो 'अरिहंतचेइआणं' इत्यादिः स्तुतिः प्रतीता या तदंते दीयते ते एव युगलं यस्यां saa2| पंचदंडाः शक्रस्तव-चैत्यस्तव-नामस्तव-श्रुतस्तव-सिद्धस्तवाख्याः, प्रणिधानं 'जयवीअराय' इत्यादि । -" अन्ने बिति इगेणं, सक्कथएणं झ्न्न्व्ण्द्न्न्या। तिगेण मज्झा, उक्कोसा चरहिं पंचहिं वा ॥ 2 ॥ इरियाए पुव्वं वा, पणिहाणं चेव सकथयभणणे । दुगुणचीवंदणं ते च हुंति सक्कत्थया तिन्नि ॥ 3 ॥ इगवारवंदेणे पुवै पञ्छ सकत्थएहिं ते चौरो । दुगुणिअवंदणए वा, पुबि पच्छा च सक्कथए ॥ 4 ॥ सकत्थओ अ इरिया दगुणि चीवंदणाइ तह तिनि । धुत्तपणिहाण सक्कत्थओ अ इअ पंच सकत्धया ॥ 5 ॥ " चैत्यवंदनाश्च प्रत्यहं सप्त महानिशीथेसाधोःमोक्ताः, श्राद्धस्याप्युत्कर्षतः सप्त । यद भाष्यं-"पडिकमणे चेईअ-जिम्न्न्-च्रिम्-प्द्दिक्म्न्न्-सुन्न्पैद्दिबोहे। चीवंदण इअ जइणो सत्त उ वेला अहोरत्ते ॥ 1 ॥ पडिकमओ गिहिणो वि हु सगवेला पंचवेल इयरस्स । पूआसु तिसंझासु अ होइ तिवेला जहन्नेणं ॥ 2 ॥ " तत्र द्वे आवश्यकयोः द्वे स्वापावबोधयोः त्रिकालपूजानंतरं तिस्रश्चेति सप्त, एकावश्यककरणे तु षद्, स्वापादिसमये तदकरणे प्ण्चाद्योपि। बहुदेवगृहादौ तु सप्ताधिका अपि । यदापि पूजा न स्यात्तदापि त्रिसंध्यं देवा वन्द्याः श्राद्धेन । यदागमः-"भो भो देवाणुप्पिआ अज्जप्पभीए जावज्जीवं तिकालिअंअव्वरिकत्ताचलेगग्गचित्तेणं चेइए वंदिअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगुराओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइएसाहू अन वंदिए, तहा मज्झण्हे ताव असणकिरिअं न कायव्वं जाव चेइए न वंदिए । तहा अवरहे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो सिज्जायलमैक्कमिज्जै । " तथा-"सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं । नो जाव चेइआई, साहूवि अ वंदिआ विहिणा ॥ 1 ॥ मज्झण्हे पुणरवि वंदिऊण नियमेण कप्पए भुत्तुं । पुण वंदिऊण ताई, पओससमयंमि तो सुअइ ॥ 2 ॥ " गीतनृत्ताद्यग्रपूजायामुक्तं भावपूजायामप्यवतरति, तच्च महाफलत्वान्मुख्यवृत्त्या स्वयं करोत्युदायननृपराज्ञी प्रभावती यथा । यनिशीथचूर्णि:-"पभावई व्हाया कयकौअमंगला मुकिल्लवासपरिहिआ जाव अट्टमीचउद्दसीसु अ भत्तिराएण सयमेव राओ नट्टोवयारं करेइ, रायावि तयाणुवित्तिए मुरयंवाएइ ति । " पूजाकरणादौ चाहतश्छद्मस्थकेवलिसिद्धावस्थात्रयं भावयेत् । यद्भाष्यं-"ण्हवणच्चगेहिं छउमत्थवत्थ 1, पडिहारगेहिं केव्लिअण्2| पलिअंकुस्सग्गेहि a, जिणस्स भाविज्जसिद्धत्तं 3 ॥ 1 ॥ " स्नापकैः परिकरोपरिघटितगजारूढकरकलितकल शैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था च त्रिधा जन्मावस्था 1 राज्यावस्था 2 श्रामण्यावस्था च 3 तत्र स्नपनकारैर्जन्मावस्था, मालाधारैराज्यावस्था, श्रामण्यावस्था तु भगवतोऽपगतकेशशीर्षमुखदर्शनात्सुज्ञातैव । पातिहार्येषु परिकरोपरितनकलशोभयपार्थघटितैः पत्रैः कंकेलिः 1, मालाधारैः पुष्पवृष्टिः 2, वीणावंश 46 श्रीश्राद्धविधिप्रकरणम्
Page #48
--------------------------------------------------------------------------
________________ करैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः 3, शेषाणि स्फुटान्येव । इतिभावपूजा 3|-"प्ण्चोस्स्यार्जुत्ता, पूआ अट्ठोवयारकलिआ य । रिद्धिविसेसेण पुणो, नेआ सव्वोवयारावि ॥ 1 ॥ तहि पंचुवयारा, कुसुमरकयगंधधूवदीवहिं । 1 कुसुमरकय-गंधे-पईवे-धूव-नेवज-फल-जलेहिं पुणो । अट्ठविहकम्महणणी, अढुवयारा हवै पूआ ॥ 1 ॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाईनट्टगीअआरत्तिआइहिं ॥ 2 ॥ " इति वृहद्भाष्यायुक्तं पूजाभेदायं । तथा -" सयमाणयणे पढमा, बीआ आणावणण अन्नेहिं । तैआ मणसा संपाडणेण वरपुप्फमाइणं । / 1 ॥ " इति कायवाङ्मनोयोगितया करकारणानुमतिभेदतया च पूजात्रिकं । तथा-"पूपि पुप्फामिसथुइपडिवत्तिभेअओ चउविहंपि जहासत्तीए कुज्जा|" ललितविस्तरादौ तु पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यमित्युक्तं । तत्रामिषं प्रधानमशनादि भोग्य वस्तु । यद गौडः-"उत्कोचे पलले न स्त्री आमिषं भोग्यवस्तुनि । " प्रतिपत्तिः पुनरविकलाप्तोपदेशपरिपालना । इत्यागमोक्तं पूजाभेदचतुष्टयं । तथा-" दुविहा जिणिंदपूआ, दवे भावे अ तत्थ दव्वंमि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ॥ 1 ॥ " इत्याद्युक्तं द्रव्यभावादिलक्षणं पूजाभेदद्वयादि । तथा-" पुप्फारुहणं गंधारुहणं" इत्यादयः सप्तदश, स्नात्रविलेपनादयश्चैकविंशतिः पूजाभेदा अंगादिपूजात्रये sarvavyApakeM'tarbhavaMti / सप्तदशपूजाभेदांश्चैवमूचुः-"ण्हवणविलेवर्णांगंमि चरकु जुअलं च वासपूआए । पुप्फारुहणं मालारुहणं तह वन्नेयारुहणं ॥ 1 ॥ चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुगिह पुप्फगरो, आरति मंगलैंपईवो ॥ 2 ॥ दीवो धृवुरकेवं, नेवज सुहफलाणढोअणयं । गेअं नट्ट बज, पूजाभेआ इमे सत्तर ॥ 3 ॥ " एकविंशतिभेदपूजादिविधिश्चैवमुक्तः-" स्नानं पूर्वामुखीभूय प्रतीच्या दंतधावनम् । उदीच्यां श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखी ॥ 1 ॥ गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात्सार्द्धहस्तोलभामिके ॥ 2 ॥ नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचैर्नीचैस्ततो वंशः संतत्यापि सदा भवेत् ॥ 3 ॥ पूजकः स्याद्यथा पूर्व उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्ज विदिग्वर्जनमेव हि ॥ 4 ॥ पश्चिमाभिमुखं कुर्यात् पूजां जैनेंद्रमूर्तये । चतुर्थसंततिच्छेदो दक्षिणस्यामसंततिः ॥ 5 ॥ आनेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां संततिर्नैव नैरृत्यां च कुलक्षयः ॥ 6 ॥ ऐशान्यां कुर्वतां पूजां संस्थितिर्नैव जायते । अंघ्रि-जानु-कर-सेषु मूर्ध्नि पूजा यथाक्रमम् ॥ 7 ॥ श्रीचंदनं विना नैव पूजा कार्या कदाचन । भाले कंठे हृदंभोजोदरे तिलककारणम् ॥ 8 ॥ नवभिस्तिलकैः पूजा करणीया निरंतरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥ 9 ॥ मध्याहे कुसुमैः पूजा संध्यायां धूपदीपकात् । वामांशे धृपदाहः स्याज्जलपात्रं तु संमुखम् ॥ 10 ॥ अहेतो दक्षिणे भागे दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे चैत्यानां वंदनं तथा । / 11 ॥ हस्तात्मस्खलितं क्षितौ निपतितं लग्नं कचित्पादयोर्यन्मू|र्ध्वगतं धृतं कुवसनै भेरधो यद्धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यदृषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनपीतये ॥ 12 ॥ नैकपुष्पं द्विधा कुर्यान्न च्छिद्यात्कलिकामपि । चंपकोत्पलभेदेन भवेद्दोषो विशेषतः । / 13 / / गंधधूपाक्षतैः स्रग्भिः प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा विधेया श्रीजिनेशितुः । / 14 ॥ शांतौ श्वेतं तथा पीतं लाभे श्याम पराजये । मंगलार्थे तथा रक्तं पंचवर्ण च सिद्धये ॥ 15 ॥ पंचामृतं तथा शांती दीपः स्यात्सघृतैर्गुडैः । वही लवणनिक्षेपः शांत्यै तुष्टयै प्रशस्यते ॥ 16 ॥ खंडिते संधिते छिन्ने रक्ते रौद्रे च वास्सि। दानपूजातपोहोमसंध्यादि निष्फलं भवेत् ॥ 17 ॥ 'अग्रपूजा' इत्यपि पाठः 'अपपूर ' इस्यपि पद्मासनसमासीनो नासाग्रन्यस्तलोचनः । मौनी वस्त्रावृतास्योऽयं पूजां कुर्याजिनेशितुः ॥ 18 ॥ स्नानं विलेपन-विभूषण-पुष्पवास-धूप-दीप-फल-तंदुल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरीतपत्र-वादित्र-गीत-नटन-स्तुति-कोशवृद्ध्या ॥ 19 ॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खंडीकृता कुमातिभिः कलिकालयोगाद यद्यत्मियं तदिह भाववशेन योज्यम् ॥ 20 ॥ " इति पूजाप्रकरणमुमास्वातिवाचककृतमिति प्र्सिद्धिः। तथा-'ऐशान्यां देवताहम्' इति विवेकविलासे । तथा-"न वैषम्ये न पादस्थे न चैवोत्कटिकासने । नैवोर्चे वामपादे न न पूजा वामहस्ततः ॥ 1 ॥ न शुष्कैः पूजयेद्देवं कुसुमैन महीगतैः । न विशीर्णदलैः स्पृष्टै शुभैर्नाऽविकाशिभिः ॥ 2 ॥ कीटकोशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदर्णनाभेन वासितं यदशोभनम् ॥ 3 ॥ पृतिगंधीन्यगंधीनि अम्लगंधीनि वर्जयेत् । मलमूत्रादिनिर्माणादुच्छिष्टानि कृतानि च ॥ 4 ॥ " सविस्तरपूजावसरे च नित्यं विशेषतश्च पर्वसु त्रिपंचसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व भगवतः स्नात्रं विधेयं । तत्रायं विधिः, प्रातः पूर्व निर्माल्योत्सारणं प्रक्षालनं संक्षेपपूजा आरात्रिकं मंगलमदीपश्च । ततः स्नात्रादिस विस्तरद्वितीयपूजामारंभे देवस्य पुरः सकुङ्कमजलकलशः स्थाप्यः । ततः-" मुक्तालंकारविकारसारसौम्यत्वकांतिकमनीयम् । सहजनिजरूपनिर्जितजगत्त्रयं पातु जिनबिम्बम् ॥ 1 ॥ " ityuktvAM'laGkArottAraNam / -" अवणि कुसुमाहरणं पयैपैटिअमणोहरच्छायं । जिणरूवं मजणपीठसंठिअं वो सिवं दिसौ ॥ 2 ॥ " इत्युक्त्वा निर्माल्योत्तारणम् । ततः प्रागुक्तकलशदालनं पूजा च । अथ धौतधूपितकलशेषु स्नात्राईसुगंधजलक्षेपः, श्रेण्या तेषां व्यवस्थापनं सद्वस्त्रेणाच्छादनं च । ततः स्वचंदन(पादिना कृततिलकहस्तकंकणहस्तधृपनादिकृत्याः श्रेणिस्थाः श्रावकाः कुसुमाञ्जलिपाठान् पठन्ति श्रीश्राद्धविधिप्रकरणम् 47
Page #49
--------------------------------------------------------------------------
________________ तत्र-"सयवत्तकुंदमालै, बहुविहकुसुमाई प्ण्च्व्न्नाई। जिणनाहण्हवणकाले दिति सुरा कुसुमंजली हित्त्त्था॥3॥" इत्युक्त्वा देवस्य मस्तके पुष्पारोपणं । -"ग्ण्धाय्द्दिअम्हुअर्म्न्न्ह्र्झ्ण्कार्स्द्द्स्ण्गीआ। जिणचलणोवरि मुक्का हरौ तुम्ह कुसुमंजली दुरि ॥ 4 ॥ " इत्यादिपाठैः प्रतिगाथादिपाठं जिनचलनोपर्येकेन श्रावकेण कुसुमाञ्जलिपुष्पाणि क्षेप्याणि । सर्वेषु कुसुमाञ्जलिपाठेषु च तिलकपुष्पपत्रधुपादिविस्तरो ज्ञ्येय्ः। athodaarmdhursvrennaadhikRtjinjnmaabhissekklshpaatthH| ततोघृतेक्षुरसदुग्धदधिसुगन्धिजलैः पञ्चामृतैः स्नात्राणि । स्नात्रान्तरालेषु च धूपो देयः । स्नात्रकालेऽपि जिनशिरः पुष्पैरशून्य कार्य । यदाहु,दिवेतालश्रीशान्तिसूरयः -" आस्नात्रपरिसमाप्तेरशून्यमुष्णीषदेशमीशस्य । सान्तर्धानाऽब्धारापातं पुष्पोत्तमैः कुर्यात् ॥ 1 ॥ " स्नात्रे च क्रियमाणे निरंतरं चामरसङ्गीततूर्याद्याडम्बरः सर्वशक्त्या कार्य्ः। सर्वैः स्नात्रे कृते पुनरकरणाय शुद्धजलेन धारा देया । तत्पाठश्वायम्--" आभिषेकतोयधारा धारेव ध्यानमण्डलाग्रस्य । भवभवनभित्तिभागान् भूयोऽपि भिनत्तु भागवती ॥ 1 ॥ " ततोऽङ्गरूक्षणविलेपनादिपूजा प्राकपूजातोऽधिका कार्या । सर्वप्रकारैर्धान्यपकानशाकविकृतिफलादिभिर्बलिढौकन, ज्ञानादिरत्नत्रयाव्यस्य लोकत्रयाधिपतेर्भगवतोऽग्रे पुञ्जत्रयेणोचितं स्नात्रपूजादिकं पूर्व श्रावकैदलघुव्यवस्थया, ततः श्राविकाभिः कार्य । जिनजन्ममहेऽपि पूर्वमच्युतेंद्रः स्वसुरयुतस्ततो यथाक्रममन्ये इन्द्राः स्नात्रादि कुर्वन्ति । स्नात्रजलस्य च शेषावत् शीर्षादौ क्षेपेऽपि न दोषः संभाव्यः । यदुक्तं हेमें श्रीवीरचरित्र-" अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववंदिरे मुहुः सवो चिक्षिपुः ॥ 1॥"shriipdmcrite'pyekontriNshe उद्देशे अषाढशुक्लाष्टम्या आरभ्य दशरथनृपकारिताष्टाह्निकाचैत्यस्नात्रमहाधिकारे-"तं ण्हवणसंतिसलिलं, नरवइणा पेसिअं समज्जाणं । वरूणविलयाहिं नेउं, छुढं चिअ उत्तमंगेसु ॥ 1 ॥ कंचुइहत्योवगयं, जावयगंधोदयं चिरावेइ । तावय वरग्गमहिसी, पत्ता सोगं च कोवं च ॥ 2 ॥ " इत्यादि। -"सा कंचुइणा कुद्धा, अहिसित्ता तेण sNtislilennN। निव्ववियमाणसग्गी, पसन्नहियआ तओ जाया||।3॥" वृहच्छांतिस्तवेऽपि शांतिपानीयं मस्तके दात्व्य्मित्युक्त्ण्|shruuyte'pi जरासंघमुक्तजरयोपद्रुतं स्वसैन्यं श्रीनेमिगिरा कृष्णेनाराध्य(द)नागेन्द्रापातालस्थश्रीपार्थपतिमां शंखेश्वरपरे आनाय्य तत्स्नपनाम्बुना प्त्तूच्के। जिनदेशनासद्मनि नृपाद्यैः भक्षिप्तं कूररूपं बलिममपतितं देवा गृह्णन्ति. तदर्भार्ट नृपः शेषं तु जनाः । तत्सिक्थेनापि शिरसि क्षिप्तेन व्याधिरुपशाम्यति, षट् मासांश्चान्यो न स्यादित्यागमेऽपि । ततः सदगरुप्रतिष्ठितः प्रौढोत्सवानीतो दुकूलादिमयो महाध्वजः प्रदक्षिणात्रयादिविधिना प्रदेयः । सर्वैर्यथाशक्ति परिधापनिका च मोच्या । अथारात्रिकं समङ्गलप्रदीपमहेतः पुरस्तादुयोत्यं । आसन्नं च वहिपात्रं स्थाप्यं, तत्र लवणं जलं च पातयिष्यते । __उवणे उ मंगलं वो, जिणाण मुह्लालिजाल्स्ण्व्लिआ। तित्थपवत्तणसमए, तिअसविमुक्का कुसुम्वुत्त्त्थी॥1॥" इत्युक्त्वा प्रथमं कसमवृष्टिः । ततः--"उयहपडिभग्गपसरं, पयाहिणं मुणिवई करेऊणं । पडै स लोणत्तेण लज्जिअं व लोणं हावहंमि " इत्यादिपाठविधिना जिनस्य त्रिः सपुष्पलवणजलोत्तारणादि कार्य । ततः सृष्ट्या पूजयित्वा आरात्रिकं सधपोरक्षेपमभयत उच्चैः सकलशजलधारं परितः श्राद्वैः प्र्कीर्य्मान्न्पुस्स्प्म्क्र्ण्-"म्र्ग्य्म्न्निघ्द्दिअविसाल्थाल्मान्निक्म्ण्द्दिअप्व्ण्। पडवणयरकरुरिकतं, भमौ जिणारत्तिअं तुम्ह ॥ 1 ॥ " इत्यादिपाठपूर्व प्रधानभाजनस्थं सोत्सवमुत्तार्यते त्रिवारं । यदक्तं त्रिपष्टीयादिचरित्रे-" कृतकृत्य इवाथापमृत्य किंचित् पुरन्दरः । पुरोभूय जगद्भर्तुरारात्रिकमुपाददे ॥ 1 ॥ 1 पश्यत. ज्वलद्दीपत्विषा तेन चकासामास कौशिकः । भास्वदौषधिचक्रेण शृङ्गेणेव महागिरिः ॥ 2 ॥ श्रद्धालुभिः सरवरैः प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास तत् त्रिई भत्तुरुत्तारयामास तत् त्रिनिदशपुङ्गवः ॥ 3 ॥ " mAlapradIpopyArAtrikavatpUjyate"kosaMvi संठिअस्सव, पयाहिणं कुणै मलिअपईवो । जिण! सोमदंसणे दिणयरुव्व तुह मंगलपईवो ॥ 1 ॥ भामिजंतो सुरसुंदरिहिं तुह नाह! मंगलपईवो । कणयायलस्स नज्जइ, भाणुव्व पयाहिणं दितो ॥ 2 ॥ " इति पाठपूर्व तथैवोत्तार्य देदीप्यमानो जिनचलनाग्रे मुच्यते । आरात्रिकं तु विधाप्यते न दोषः । प्रदीपारात्रिकादि च मुख्यवृत्या घृतगुडकर्पूरादिभिः क्रियते विशेषफलत्वात् । लोकेऽप्युक्तं--" प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् । अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ 1 ॥ " अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिभद्रसूरिकृताः संभाव्यन्ते । तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ --"उवणेउ मंगलं वो" इति नमस्कारस्य दर्शनात । एताच गाथाः श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः। स्नात्रादौ सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोहः कार्योऽहद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् । गणधरादिसामाचारीप्वपि भूयांसो भेदा भवन्ति । तेन यद्यद्धर्मावविरुद्धमहद्भक्तिपोषकं तत्तन्न केषामप्यसंमतं । एवं सर्वधर्मकृत्येष्वपि ज्ञेयं । इह लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्ट्यैव क्रियमाणं दृश्यते । श्रीजिनपभमूरिकृतपूजाविधौ त्ववमुक्तम्--" लवणाइउत्तारणं पालित्तयमुरिमाइपुव्वपुरिसेहिं संहारेण अणुनायपि संपयंसिट्ठिए कारिज्जइ । " स्नात्रकरणे च सर्वप्रकारसविस्तरप्रजापभावनादिसंभवेन प्रेत्य प्रकृष्ट फलं स्पष्टं । जिनजन्मस्नात्रकर्तृचतुःषष्टिसुरेन्द्राद्यनुकारकरणादि चा 1 इन्दः 48 श्रीश्राद्धविधिप्रकरणम्
Page #50
--------------------------------------------------------------------------
________________ त्रापि । इति स्नात्रविधिः । प्रतिमाश्च विविधास्तत्तूजाविधौ सम्यक्त्वकरणे इत्युक्तं-"गुरुकारिआइ केई, अने सयकारिआइ तं विति । विहिकारिआइ अन्ने, पडिमाए पूअणविहागं ॥ 1 ॥ " व्याख्या-गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वपतिमा अविशेषेण पूजनीयाः । सर्वत्र तीर्थकदाकारापलंभेन तदबुद्धरुपजायमानत्वादन्यथा हि स्वाग्रहवशादर्हद्विम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षगो बलाद दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गालक्षणदोषापत्तिरागमनामाण्यात् । तथा हि श्रीकल्पभाष्ये--"निस्सकडमनिस्सकडे अ चेइए सव्वहिं थुई तिन्नि । वेलंवचेइआणिअनाउं इक्किक्किआ वावि ॥ 1 ॥ " निश्राकृते गच्छयतिबद्धे, अनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति । भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्या । चैत्ये तन्तुजालादौ विधिमाह-" सीलेहमखफलए, इअरे चोइंति तंतुमाईसु । अभिजोइंति सवितिसु अणिच्छफेडतदीसंता । / 2 / / " इतरेऽसंविग्ना देवकुलिका इत्यर्थः, तांस्तन्तुजाललूतापुटकादिषु सत्सु ते साधवो नोदयंति, यथा शीलयत परिकर्मयत, मङ्खफलकानीव मङ्खफलकानि देवकुलानि, मङ्खो नाम चित्रफलकव्यग्रहस्तस्तस्य च यदि फलकमुज्ज्वलं भवति । ततो लोकः सर्वोऽपि तं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः संमार्जनादिना सम्यगुज्ज्वालयत, ततो भूयान् लोको भवतां पूजासत्कारं कुर्यात् । अथ ते देवकुलिकाः सत्तिकाश्चैयातिवद्धगृहक्षेत्रादित्तिभोगिनस्ततस्तानभियोजयन्ति, निर्भर्त्सयन्ति, यथा एकं तावद्देवकुलानां वृत्तिमुपजीवथ, द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ, इत्यमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति, ततोऽदृश्यमानाः स्वयमेव स्फेटयन्त्यपनयन्तीति तत्तिः । एवमागमाच्च विनश्यच्चैत्याद्युपेक्षा संयतेनापि सर्वथा न कार्येत्यागतं । अयं च चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिमाप्तमाश्रित्योक्तस्तस्यैवैतद्योगसंभवात् । अनृद्धिमाप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याद्युपयुक्तः साधुवचैत्यं याति नषेधिकीत्रयादिभावपूजानुयायिविधिना । स च पुष्पादिसामग्र्यभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्वा कायेन यदि किंचित् पुष्पग्रथनादि कर्त्तव्यं स्यात्तत् करोति । ननु कथं सामायिकत्यागेनात्र द्रव्यस्तवस्यौचित्यं ? उच्यते, सामायिकमस्य स्वायत्तत्वात् सकलकालमपि कर्त्तव्यं स्यात्, चैत्यकृत्यं तु समुदायायत्तत्वात्कादाचित्कं, प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः । यदागमः-"जीवाणबोहिलाभो, सम्मदिट्ठीण होइ पिअकरणं । ANA जिणंदभत्ती, तित्थस्स पभावणा चेव ॥ 1 ॥ " एवमनेके गुणास्तस्मात्तदेव कर्त्तव्यं । उक्तं च दिनकृत्यसूत्रेऽपि-" एवं विही इमो सम्बो, रिद्धिमंतस्स देसिओ । इअरो निअगेहम्मि, काउं सामाइयं वयं ॥ 1 ॥ जै न कस्सइ धारेइ, न विवाओ अ विज्जए । उवउत्तो मुसाहव्य, गच्छए जिणमंदिरे । / 2 ॥ कारण अत्थिजइ किंचि कायव्वं जिणमंदिरे । तओऽसामाइअंमोत्तुं, करे जंकरणिज्जयं ॥ 3 ॥ " अत्र च सूत्रगाथोक्तविधिनेति पदेन दशत्रिकाभिगमपंचकादिचतुर्विंशतिमूलद्वारैश्चतुःसप्तत्यधिकद्विसहस्रीमितप्रतिद्वाररूपो भाप्यायुक्तः सर्वोऽपि विधिरभ्यूह्यः यथा-"तिनिनिसीही तिनि उ पेयाहिणा तिनि चेव य पइणामा । तिविहा पूअउय तहा, अवत्यति अभावणं चेव ॥ 1 ॥ तिदिसि निरिक्षणविरई, पयभूमिमज्जणं च तिर्कुत्तो। वनाईतिरं मुद्दांति न तिविहं च पणिहाणं ॥ 2 ॥ " इत्यादि, / विधिप्रधानमेव च विधीयमानं सर्व देवपूजावंदनकादि धर्मानुष्ठानं महाफलमन्यथा त्वल्पफलं सातिचारतया च जातु ततः प्रत्यपायादेरप्यापत्तिः । उक्तं च-"धर्मानुष्ठानवैतथ्यात्मत्यपायो महान् भवेत् । रौद्रदुःखौघजननो दुष्पयुक्तादिवोषधात् ॥ 1 ॥ " चैत्यवन्दनादेश्वाविधिना विधाने praayshcittmpyuktmaagme| तथाच महानिशीथसप्तमाध्ययनसूत्र-" अविहीए चेइआई. बंदिज्जा तस्सणं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई वंदमाणो अन्नेसिं असद्धं जणेइ ई काऊणं । " देवताविद्यामंत्रादयोऽपि विधिनैवाराद्धाः सिद्धिफला, अन्यथात्वनाद्यपि सद्यः कुर्युः । यथा 'योध्यायां सुरपियो यक्षः प्रत्यब्दं यात्रादिने चित्रितश्चित्रकरमचित्रितस्तु पूर्लोकं हन्ति, ततो नश्यन्तश्चित्रकृतो मिथः प्रतिभृत्वादिना राज्ञा शृङ्खला बद्धीकृताः, घटन्यस्तपत्रिकायां यन्नाम नियोति तत्पाद्यिक्षश्चिच्यते, अन्यदा वृद्धापुत्रस्य नामनिर्गमे वृद्धारोदने कौशांब्यागतकियदिनस्थितचित्रकृद्दारकेण 'ध्रुवमविधिनैते चित्रयंति ' इति विमृश्य दृढमुक्तं 'अहं चित्रयिष्यामि ' इति ततस्तेन षष्ठं कृत्वा वपुर्वस्त्रवर्णककूर्चिकादिपावित्र्याष्टपुटमुखकोशादिविधिना स चित्रितः, पदोः पतित्वा च क्षमितः, तष्टो दारकेणोक्तः मारिने कायो, पुनस्तुष्ट एकांशदशेने यथास्थरूपचित्रणकलां ददो । तेन कोशांबीश जालिकांगुष्ठदर्शिना मृगावतीरूपं यथास्थं चित्रितं । राज्ञोरुतिलकं दृष्ट्वा स वध्य आज्ञप्तः । सर्वरकथनेऽपि मुखमात्रदर्शनेन कुब्जारूपचित्रणेऽपि छिन्नसंदशः । पुनर्यक्षमाराध्य वामहस्त चित्रितां मृगावतीं चंडप्रद्योतायादर्शयत स प्रहितदतधिक्कारे कौशांबी रुरोध । शतानीके मृते मृगावतीगिरोजायन्यानीतेष्टकाभिर्वप्रं तृणान्नपूर्णा पुरीं च चक्रे । श्रीवीरे समवसृते भिलपृष्टं ' या सा सासेति' संबंधं श्रुत्वा सांगारवत्याद्याश्च प्रद्योतराज्ञोऽष्टौ प्रव्रजिताः । इति विध्यविध्यो श्रीश्राद्धविधिप्रकरणम् 49
Page #51
--------------------------------------------------------------------------
________________ ब्राप्तम् । न चाविधिकृतादकृतमेव वरमिति प्रतिपक्षश्चित्यः । यदुक्तं-" अविहिकया वरमकर्य, अमूयवयणं भणंति समयन्नू । पायच्छित्तं अकए, गुरु अं वितहं कए लहुरं ॥ 1 ॥ " तस्माद्धर्मानुष्ठानं निरंतरं कार्यमेव, किंतु तत्कुर्वता सर्वशक्त्या विधिविधौ यतनीयं । इदमेव च श्रद्धालोर्लक्षणं । आहुश्च-" विहिसारं चित्र सेवै, सद्धालू सत्तिम अणुट्ठाणं । दवाइदोसनिहओ, वि परकवायं वहै तंमि । / 1 / / धन्नाण विहिजोगो, विहिपरकाराहगा सया धना । विहिबहुमाणा धन्ना, विहिपकासगा धन्ना ॥ 2 ॥ आसन्नसिदिआणं, विहिपरिणामो होइ उ सयकालं । विहिचाओ अवहिभत्ती, अभवजिअदूरभव्वाणं ॥ 3 ॥ " कृषिवाणिज्यसेवाद्यपि भोजनशयनासनगमनवचनाद्यपि च द्रव्यक्षेत्रकालादिविधिना पूर्ण फलत्यन्यथा त्वल्पमेव । श्रूयते हि द्वौ नरौ द्रव्यार्थिनौ देशांतरे सिद्धनरं बहूपाशितवंती, ततस्तुष्टेन तेन तुंबीफलबीजानी समभावाण्यर्पितानि, सम्यगाम्नायश्चोक्तो, यथा शतवारकृष्टक्षेत्रे निरातपे उक्तनक्षत्रवारयोगे तानि वाप्यानी वल्लनिष्पत्तौ कानिचिबीजानि संगृह्य सपत्रपुष्पफला सा वल्ली क्षेत्रस्थैव दह्यते तद् भस्मन एकगदीआणकश्चतुःषष्टिगदिआणकताम्रमध्ये क्षिप्यते, ततो जात्यं हेम स्यादिति सिद्धशिक्षितौ गृहमायातौ । एकेन यथाविधि कृते जात्यं हेम जज्ञे । अन्येन किंचिन्न्यूनश्चक्रे तस्य च रूप्यमेवेति सर्वत्र सम्यम् विधिज्ञेयः, कार्यश्च सर्वशक्त्या । पूजादिपुण्यक्रियाप्रांते च सर्वत्राविध्याशातनानिमित्त मिथ्यादुष्कृतं दातव्यं । अंगादिपूजात्रयफलं त्वेवमाहुः-" विग्धोवसामिगेगा, अब्भुदयपसाहणी भवे बीआ । निव्वुइकरणी तडआ, फलया उ जहत्थनामेहिं । / 1 ॥ " अत्र च प्रागुक्तमंगाग्रपूजाद्वयं चैत्यबिंबकारणयात्रादिश्च द्रव्यस्तवः । यदाह" जिगभवणबिंबठवणजत्तापूआइसुत्तओ विहिगा । दव्वत्थोत्ति नेअं, भावत्ययकारणतेण ॥ 1 ॥ निचं चित्र संपुनः, जैवि हु एसा न तीरए काउं । तहवि अणु चिट्ठिअन्ना, अरूयदीवाइदाणेग ॥ 2 ॥ एगंपि उदगबिंद, जह परिहत्तं महासमुइंमि । जायै अस्कयमेवं, पूआ विहु वीअरागेसु ॥ 3 / / एएणं बीएणं, दुकाई अपाविऊण भवगहणे । अञ्चंतुदारभोए, भोत्तुं सिझंति सव्वजिया ॥ 4 ॥ पूआए मणसंती, मगसंतीए उत्तमं झाणं । सुइझाणेण य मुरको मुरके सुरकं निराबाहं ॥ 5 ॥ पुष्पाद्यर्चा तदाज्ञा च, तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पंचविधा जिने । / 6 ॥ " द्रव्यस्तवश्वाभोगानाभोगाभ्यां द्विधा। यदाहुः-"देवगुणपरित्राणा तब्भावाणुगयमुत्तमं विहिन्ना। आयरसारं जिणपूअणेण आभोग्द्न्थो॥1॥ एत्तोचरित्तलाभो, होइ लहु~ सयलकम्मनिदलगो । ता एत्थसम्ममेव हि, पहिअव्वं मुदिट्टीहि ॥ 2 ॥ पूआविहिविरहाओ, अपरिन्नाणा उ जिणगयगुणाणं । सुहपरिणामकयत्ता, एसोऽणाभोगदव्यथओ । / 3 / / गुणठाणठाणगत्ताएसो एवंपि गुणकरो चेव । सुहसुहयरभावविसुद्धिहेउओ बोहिलाभाओ । / 4 / / असुहरकरण धणि, धन्नाणं आगमेसि भदाणं । अमुणिअगुणे वि नूणं, विसए पीई समुच्छलै ॥ 5 ॥ " यथा शुकमिथुनस्याईद्विवे । होइ पओसो विसाइ, गुरुकम्माणं भवाभिनंदीणं । पत्थंमि आउराणव उवहिए निच्छिए मरणे ॥ 6 ॥ एत्तो चिय तत्तन्नू, जिणबिंबे जिणवरिंदधम्मे वा । असुहन्भासभयाओ, पओस लेसपि वज्जति ॥ 7 ॥ " परजिना द्वेष कुंतलाराजीज्ञातम् । यथा,-" अवनिपुरे जितशत्रुनृपस्य पट्टदेवी कुंतला, अईद्धर्मनिष्ठा, धर्मे प्रवर्तिका, तद्वचसा तस्याः सपत्न्यः सर्वा धर्मिष्ठीभूतास्तां भुम्न्य्न्ते। अन्यदा सर्वराज्ञीनां सांगोपांगनव्यप्रासादेषु निष्पद्यमानेषु कुंतला अतुच्छमत्सराकुला स्वप्रासादं तत्पतिमाः तत्र महापूजा नाट्यादिविधिं च विशिष्टतरं विशिष्टतरं कारयति । सपत्नीचैत्य प्रतिमापूजादौ च प्रद्वेषं वहति । अहह मत्सरस्य दुस्तरता ! तदभ्यदधाहि-"पोता अपि निमजति मत्सरे मकराकरे । तत्तत्र मज्जनेऽन्येषां दृषदामिव किं नवम् ॥ 1 ॥ विद्यावाणिज्यविज्ञानवृद्धिऋद्धिगुणादिषु । जातौ ख्यातौ प्रोन्नतौ च धिग् धिग् धर्मेऽपि मत्सरः ॥ 2 ॥ " ऋज्व्यः सपल्यस्तु तस्याः कृत्यं नित्यमनुमोदंते । एवं मत्सर ध्यविविधव्याधिबाधिता राज्ञा गृहीताभरणादिसारा भृशार्त्तिभृन्मृत्वा सपत्नीचैत्यार्चापद्वेषण शुनी जाता, स्वचैत्यद्वारे पूर्वाभ्यासात्तिष्ठति । अथ तत्रागतः केवली कुंतला मृत्वा कगतेति राज्ञीभिः पृष्टः सर्व यथावदाचष्ट । ततस्ताः परमसंविनास्तस्याः शुन्या भक्ष्यं क्षिपंत्यः सस्नेहं माहुः, महाभागे ! धर्मिष्ठयापि त्वया हा किमेवं मुधा प्रद्वेषः कृतः ? येनेदृग जातासीति । तदाकर्णनचैत्यदर्शनादिना जातजातिस्मृतिः सा शुनी संविग्ना सिद्धादिसमक्षं प्रदेषाद्यालोच्य प्रतिपन्नानशना मृत्वा वैमानिकी भूता । तस्मात् प्रद्वेषस्त्याज्यः । इति द्रव्यस्तवः । इह सर्वापि भावपूजा श्रीजिनाज्ञापालनं च भाव्स्त्व्ः। जिनाज्ञा च द्विमकारा स्वीकारपरिहाराभ्यां । तत्र सुकृताचरणं स्वीकारः, निषिद्धानासेवनं प्रिहार्ः। स्वीकारपक्षाच्च परीहारपक्ष एव श्रेष्ठः, यतो निषिद्धासेविनो बहपि सुकृताचरणं विशेषगुणाय नोपजायते । यथाहि व्याधितस्य प्रतीकारः स्वीकारपरिहाराभ्यां द्वेधा तत्रौषधानां स्वीकारोऽपथ्यस्य च परिहारः, भेषजानां हि करणेऽप्यपथ्यासविनो नारोग्यलाभः । यत:-" औषधेन विना व्याधिः पथ्यादेव निवर्तते । न तु पथ्यविहीनस्य औषधानां शतैरपि ॥ 1 ॥ " एवं भक्तिरापि निषिद्धाचरणशीलस्य न विशेषफलाय । यदि तु द्वयमपि भवति तदा संपूर्णसिद्धिः, यथा पथ्यशीलस्यौषधैः । श्रीहेममयोऽप्याहुः--" वीतराग ! सपर्यातस्तवाज्ञापालनं वरम् । आज्ञा रादा विराद्धा च शिवाय च भवाय च ॥ 1 ॥ आकालमियमावा ते हेयोपादेयगोचरा । आस्रवः सर्वथा हेय उपादेयश्च sNvrH॥2॥" द्रव्यभावस्तवयोश्चैवं फलमूचुः-" उक्कोसं 50 श्रीश्राद्धविधिप्रकरणम्
Page #52
--------------------------------------------------------------------------
________________ दव्वयं, आराहिअजाइ अच्चुअं जाव । भावत्थएण पावै, अंतमुहुत्तेण निव्वाणं ॥ 1 ॥ " द्रव्यस्तवे च यद्यपि षद्कायोपमर्दनादिका काचिद्विराधना स्यात् तथापि कूपोदाहरणेन गृहिणः स कमुचित एव कर्तृद्रष्दृश्रोतृणामगण्यपुण्यानुबंधनिबंधनत्वात् । यथा नव्यग्रामे स्नानपानाद्यर्थ जनैः कूपखनने तेषां तृष्णाश्रमकर्दममालिन्यादि स्यात् परं कृपजलोद्गमे तेषामन्येषां च तृष्णादेः प्राक्तनमलादेश्वोपशमेन सर्वदा सर्वांगीणं सुखं स्यात् त्थेहापि। तदावश्यकनियुक्तौ-"अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कूवदिटुंतो ॥ 1 ॥ " अन्यत्रापि-"आरंभपसताणं गिहीण छज्जीववहाविरयाणं । भवाडविनिवडिआणं' दव्वथओ चेव आलंबो ॥ 1 ॥ स्थेयो वायुचलेन नितिकरं निर्वाणनिर्घातिना, स्वायत्तं । बहुनायकेन । सुबहु स्वल्पेनसारं परं । निस्सारेण धनेन पुण्यममलं कृत्वा जिनाभ्यर्चनं, यो गृहाति । वणिक स एव निपुणो । वाणिज्यकमण्यलं ॥ 2 ॥ यास्याम्यायतनं जिनस्य लभते ध्यायंश्चतुर्थ फलं, षष्ठं चोत्थित उद्यतोऽष्टममथो । गंतु प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं । बहिर्जिनगृहात्माप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ 3 ॥ " पद्मचरित्रे त्वेवमुक्तं-"मणसा होइ चउत्थं, छटफलं उहिअस्स संभवै । गमणस्स य पारंभे, होइ फलं अट्ठमोवासो ॥ 1 / / गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि । मझे पकुववासो मासुववासं च दिट्ठमि । / 2 ॥ संपत्तो जिणभवणे, पावै छम्मासिकं फलं पुरिसो । संवच्छरियं तु फलं, दारसहिओ लहै ॥ 3 ॥ पायकिणेण पावै, वरिससयफलं तओ जिणे महिए । पावै वरिससहस्सं, अणंत पुण्णं जिणे थुणिए ॥ 4 ॥ सयं पमज्जणे पुनं, सहरसं च विलेवणे । सयसाहस्सिआ माला अणंतं गीअवाइए ॥ 5 ॥ " पूजा च प्रत्यहं त्रिसंध्यं विधेया। यतः-"जिनस्य 'पूजनं हंति प्रातःपापं निशाभवम् । आजन्मविहितं मध्ये ' सप्तजन्मकृतं निशि ॥ 1 ॥ जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सत्फला स्वस्वकाले स्युरेवं पूजा जिनेश्वरे ॥ 2 ॥ जिणपूअगं तिसंझं, कुणमाणो सोहए अ संमत्तं । तिस्थयरनामगुत्तं, पावै सेणिअनरिंदुन्न ॥ 3 ॥ जो पूएइ तिसंझं, जिणिंदरायं सया विगयदोस । सो तइअभवे सिज्झइ, अहवा सत्तट्टमे जम्मे ॥ 4 ॥ सवायरेण भयवं, पजंतो वि देवनाइहिं । नो होइ पूइनो खलु, जम्हाणंतग्गुणो भयवं ॥ 5 ॥ तुममच्छीहिनदीससि, नाराहिनसिपापूआए । किंतु गुरुभत्तिराएण वयणपरिपालणेगं च ॥ 6 ॥ " देवपूजादौ च हार्दबहुमानसम्याग्विधिविधानयोः शुद्धाशुद्धरौप्यटककदृष्टांतेन चतुर्भगी झेया। यथा शुद्ध रूप्यं शुद्धा मुद्रेति प्रथमो भंग । शुद्ध रूप्यमशुद्धा मुद्रेति द्वितीयः । शुद्धा मुद्रा रूप्यमशुदमिति तृतीयः । द्वयोरशुद्धत्वे चतुर्थः । एवं देवपूजादौ सम्यग् बहुमाने सम्यग् विधौ च प्रथमः । सम्यग् बहुमानो न तु सम्यग विधिरिति द्वितीयः । सम्यविधिर्न तु सम्यग् बहुमान इति तृतीयः । द्वयोरभावे तुर्यः । उक्तं च वृहद्भाष्ये-" इत्थ पुण वंदणाए, रुप्पसमो होइ चित्तबहुमाणो । टंकसमा विन्ने, संपुन्ना बाहिरा किरिया ॥ 1 ॥ दुण्डंपि समाओगे, सुवंदणा छे अवगसरिच्छा । बीअगरूवगतुल्ला, पमाइणो भत्तिजुत्तस्स ॥ 2 ॥ लाभाइनिमित्ताओ, अखंडकिरियपि कुन्बो तैया । उभयविहूणा नेआ, अवंदगा चेव तत्तेणं ॥ 3 ॥ एसो इहभावत्थो, कायन्वो देसकालमासज्ज । अप्पा वा बहुगा वा, विहिणा बहुमाणजुत्तेण ॥ 4 ॥ अन्नं च जिणमयंमी, चउब्बिई वनि अणुहाणं । पीईजु भत्तिजुअं, वयणपहाणं असंगं च ॥5॥j कुगै पाइरसा, वढइ जावस्स उजुसहावस्स । बाला ईणव रयणे, पीइअणुट्ठाणमेअंतु ॥ 6 ॥ बहुमाणविसेसाओ, मुदविवेगस्स भव्यजीवस्स । पुबिल्लसमंकरगं, भत्तिअणुट्ठाणमाई सु॥7॥ तुल्लंपि पालणाई, जायाजणणीण पीइभत्तिगयं । पीईभत्ति जुआणं, भेओ नेओ तहेहंपि ॥ 8 ॥ जो पुण जिणगुणवेई, सुचविहाणेण वंदणं कुणै । वयणाणुटाणमिणं, चरित्तिणो होइ निअमेण ॥ 9 ॥ जं पुण अब्भासरसा, सुशं विणा कुणै फ्ल्निरास्ण्सो। तमसंगाणुढाणं, विशेअं निउणदंसीहिं ॥ 10 ॥ कुंभारचकभमणं, पढमं दंडा तओ वि तयभावे । वयणासंगाणुट्ठाणभेअकहणे इमं नायं ॥ 11 ॥ पहम भावलबाओ, पायं बालाइआण संभवै । तत्तोवि उत्तरुत्तरसंपत्ति निमओ होइ ॥ 12 ॥ तम्हा चउन्विहपि हु. नेअमिगं पढमरूवगसमाणं । जम्हा मुगीहिं सव्वं, परमपयनिबंधणं भणियं ॥ 13 ॥ बीअगरूवसमंपि हु, सम्माणुढाणकारणत्तेग । एगतेण न दुटुं, पुवायरिया जओ विति ॥ 14 ॥ असढस्स अ परिसुद्धा, किरिया सुदाइकारणं होइ । अंतो विमलं रयणं, सुहेण बझं मलं चयै ॥ 15 ॥ तैअगरूवगतुल्ला, मायामोसाइदोस्स्ण्प्त्ता। कारिमरूवयववहारिणोव्व कुज्जामहाणत्यं ॥ 16 ॥ होइ अ पाएणेसा, अन्नागाओ असदहाणाओ । कम्मस्स गुरुत्ताओ, भवाभिनंदीणजीवाणं ॥ 17 ॥ उभयविहिणाओ पुणो, निय्माराह्न्न्विराह्न्नार्हिआ। विसयम्भासगुणाओ, कयाइ होजा मुहनिमित्तं ॥ 18 ॥ जह सावगस्स पुत्तो, बहुसो जिणबिंबदंसणगुणणं । अकयसुकओ वि मरिगं, मच्छभवे पाविओ सम्म ॥ 19 ॥ " एतद्गाथासु पंचमादिगाथासप्तकस्यार्थलेशो यथा-"सदनुष्ठानं चतुर्विधं-प्रीतियुतं भक्तियुतं वचनेप्रधानं असंगानुष्ठानं च, / यत्कुर्वतःमीतिरसोतिरुचिरूपो वर्दते तत् प्रीत्युनुष्ठानं 1 / पूज्येषु प्रीत्यनुष्ठानसममाप करणं भक्त्यनुष्ठानं 2 / प्रीत्या पल्याः पालनादि क्रियते मातुस्नु भत्यति priitibhkyorvishessH| वचनानुष्ठानं सर्वत्रागमात्मकमवृत्तिरूपं चरित्रिगः साधोर्नान्यस्य पार्थस्थादेः 3 / यत्पुनरभ्यासरसादभ्यासप्रकर्षाद् भूयो भूयस्तदासेवनेन श्रुतापेक्षा विनैव करोति फल निराशंसो श्रीश्राद्धविधिप्रकरणम् 51
Page #53
--------------------------------------------------------------------------
________________ जिनकल्पिकादिस्तदसंगानुष्ठानं 4 / यथा चक्रभ्रमणमेकं दंडसंयोगाज्जायते एवं वचनानुष्ठानमप्यागमात्मवर्त्तते, यथा चान्यच्चक्रभ्रमणं दंडसंयोगाभावे केवलादेव संस्कारापरिक्षयात् स्यात् ,, एवमागमसंस्कारमात्रेण यद्वचननिरपेक्षं तदसंगानुष्ठानमिति पंचमादिगाथासप्तकार्थः । एवं च देवपूजादावेकांतहार्दबहुमाने यथोक्तविधिविधाने च्स्ण्पूर्न्न्फ्ल्मिति। तत्र सम्यग् यतनीयं, अत्र धर्मदत्तनृपनिदर्शनं दर्यते । तच्चेदं,-"राजद्राजतचैत्ये राजपुरे राजते स्म राज्ध्र्ः। राजा राजेव नृणांशीतकरः कुवलयोल्लासी ॥1॥प्रीतिम्तीप्र्भृतीनां पंचशती तस्य करगृहीतानाम् । आसीद्यासुन्यासीकृतेव रूप्र्द्धिर्म्रीभिः॥2॥ अर्थात् प्रीतिमतीत्वं प्रीतिम्तीव्र्ज्म्न्य्भार्याभिः। विश्वानंदननंदनलाभाल्लेभेष्य निखिलाभिः ॥ 3 ॥ सुतवंध्या वंध्यावत्पीतिमती त्वधिकमाप हृदि खेदम् । दुर्विषहः खलु पंक्तेर्भेदो हि विशिष्य मुख्यत्वे ॥ 4 ॥ यदि वा दैवायत्ते वस्तुनि किं मुख्य्तादिचिण्ताभिः। तदपि तदतिं दधतां धिग मौढ्यं मृहहृदयानाम् ॥ 5 ॥ विविधोपयाचितशते वैफल्यमिते तदर्तिरतिववृधे । नाशाप्युपेयविषया निष्फलतायामुपायानां ॥ 6 / / कश्चिन्मरालबालस्तयान्यदा धाम्नि बालवद्विलसन् । नीतः करेऽप्यभीतः स्फीतनृवाचेत्युवाचेमां । / 7 / / भद्रे ! खैरमिहाप्तं किं मां धरसे रसेन निपुणापि । स्वैरविहारपराणां धरणं हि निरंतरं मरणं ॥ 8 ॥ वंध्यात्वमनुभवंत्यपि कथमीदृशमशुभकर्म निर्मासि? / शुभकर्मणैव धर्मो धर्माच्च निजेष्टसिद्धिरपि ॥ 9 ॥ अथ सा विस्मितभीताऽभाषत भो! भाषसे किमीग् माम् । त्वां दक्षमुख्य ! मंक्ष्वपि मोक्षाम्येकं तु पृच्छामि ॥ 10 ॥ नानादैवतपूजनदानादिसुकर्मनिर्मिमाणापि । संसारसारभूतं सप्तेवामोमि किं न सुतम् ॥ 11 ॥ पुत्राति मम च कथं वेत्स्यभिधत्से नृभाषया च कथम् । सोऽप्यभ्यधत्ताक मम? तप्त्याभिदधे 1 " प्रतिमतात्यन्वर्थः" इत्यपि पाठः । तु ते हितकृत ॥ 12 ॥ प्राकृतकमोधीना धनतनयसुखादिसंपदः स्क्लाः। विघ्नोपशमनिमित्तं त्वत्रापि कृतं भवेत्सकतम । / 13 / / यत्तद देवार्चाचं मिथ्या मिथ्यात्वमाचरंत्यधियः । जिनधर्म एव भविनामत्रामुत्राप्यभीष्टफलः ॥ 14 ॥ यदि जिनधर्माद्विघ्नोपशमादिन भावि त्त्कुतोऽन्येभ्य्ः। यद् भानुना न भेद्यं तमः कथं तद् ग्र्हैरित्रैः॥15॥ तत्यक्त्वा मिथ्यात्वं कुपथ्यामिव तथ्यमाहतं धर्मम् । सेवस्व सुपथ्यमिवामोपि यथात्राप्यखिलामिष्टम् ॥ 16 ॥ इत्युक्त्वोडीय गते सितच्छदे कापि सपदि पारदवत् । अतिविस्मिता स्मितास्याऽजायत जाततनयाशा ॥ 17 ॥ आउ सत्यां dhrmaadyaasthaasthaasnutvmaashrytyuccaiH| इति सा श्रावकधर्म सः प्रपेदे सपदि सुगुरोः ॥ 18 ॥ त्रिर्जिनपूजादिपरा सद्दर्शनशालिनी च सुलसावत् । साभूत् क्रमतः सुमहानहोगुणः कोऽपि इसगिरः । / 15 / / नाद्यापि पट्टदेव्यास्तनुजस्तनुजाः परः शतास्तु प्रे। राज्याई एषु कोन्विति चिंता जज्ञेऽन्यदा राज्ञः । / 20 ॥ निशि च नरेशं स्वप्ने साक्षादिव दिव्यपूरुपः कश्चित् । स्माह महीश ! वृथा मा कृथाः स्वराज्याईसुतचिंता ॥ 21 ॥ विश्चैककल्पफलदं विधिवन्जिनधर्ममेव सेवस्व । यस्मात्तवेष्टसिद्धिर्भवेद भवेऽस्मिन् परस्मिश्च । / 22 ॥ स्वप्नोपलंभतोऽस्मात्पयतोऽईद्धर्ममारराध मुदा । राजा जिनार्चनाद्यैः को वेदृक् स्वप्नवानलसः । / 23 ॥ अथ च । अवतीर्णवान् वितीर्णप्रीतिभरः प्रीतिमत्यदरसरसि । हंस इवोत्तमजंतुः कोऽप्यर्हत्स्वप्नदर्शनकृत ॥ 24 ॥ मणिचैत्यार्चाकारणतदर्चनादौ हि दोहदस्तस्याः । गर्भानुभावतोऽभूत् पुष्पं हि फलानुरूपं स्यात् ॥ 25 ॥ मनसैव साध्यसिद्धिर्देवानां स्ववचसा नृदेवानाम् । धनिनां धनेन सद्योऽप्यपरनराणां पुनर्वपुषा ॥ 26 ॥ इति नृपतिनिःशेष सविशेष दोहदं तदीयमिदम् । सद्यो दुष्पूरमपि प्रापूरयदतुलमुत्पूरः ॥ 27 ॥ धुर्यप्यपारिजातः सुमेरुभूम्येव पारिजाततरुः । तनयस्तया प्रजातः प्रजातमहिमा क्रमात् जातः ॥ 28 ॥ जात्वकृतपूर्वजन्माधुत्सवपूर्वकमपूर्वमुत् क्ष्माभृत् । पुत्रस्य धर्मदत्तेत्यभिधां विदधे सदन्वाम् ॥ 29 ॥ श्रीजिनभुवनेऽज्यदिने सानंदं नंदने सदुपदावत् । नीत्वोत्सवैरभिनवैः प्रणमय्यार्हत्पुरो मुक्ते ॥ 30 / / प्रोक्तवती प्रीतिमती प्रीतिमतीपोचकैः प्रति सखी स्वाम् । हंसस्य तस्य सखि ! मेऽमृतकृत्काप्युपकृतिः कृतिनः ॥ 31 ॥ युग्मम् । / अपि दुपापं पापं यद्वचनाराधनानिधिवदधनः । जैनेंद्रधर्मरत्नं सुपुत्ररत्नं च परमीदृक् ॥ 32 ॥ इत्युक्तिसमकमाकस्मिकमू मृच्छति स्म मंद इव । बालस्तत्कालमथो तन्माताप्युग्रतद्दुःखात् ॥ 33 |अह्ह् सहसा सहाभूद द्वयोः किमित्युच्चकैस्तटस्थजनाः । दृग्दोषदिव्यदोषाद्याशंकिहृदोऽथ पूचक्रुः ॥ 34 ॥ तत्कालमिलितराजामात्यायैः शीतलोपचारकृते । जातः सचेतनोऽसौ क्षणात्तदंबाप्यहो! योगः ॥ 35 ॥ वर्धापनादि जज्ञे निन्ये सूनुश्च निजगृहे समहम् । तदहास्थितश्च सुस्थः स्तन्यास्वादादिकृत प्राग्वत् ॥ 36 ॥ स्तन्यमहनि द्वितीये शुभंयुरपि नापिबत्त्वरीचकिवत । चतुराहारमत्याख्यातेव न चौषधाद्यपि सः ॥ 37 ॥ पित्रादिषु पौरादिषु दुःखिषु मंत्र्यादिकेषु मूढेषु । मध्याह्ने मुनिरागात्तत्सुकताकृष्ट इव नभसा ॥ 38 ॥ प्रणतः पूर्वमपूर्वप्रीत्या शिशुना नृपादिभिस्तु ततः । शिशुमुखमुद्रणहेतुं पृष्टश्च स्पष्टमाचष्ट । / 39 / / दोषा यत्र न किंचन जिनदर्शनमस्य किंतु कारयत । येनाधना स्वयमयं स्तनधयत्वं सदर्थयति ॥ 40 ॥ नीतस्ततोऽहतोऽये नतिपूर्वे पूर्ववत्पत्तोऽसौ । स्तन्यं पातं प्रीति मापुश्चाश्चर्यमथ सर्वे ॥ 41 ॥ पुनरवनिपतिमुनिपतिमपृच्छदत्यद्भूतं किमेतदिति । सोऽप्यभगत्पूर्वभवाभिधानपूर्व भणामि शृणु ॥ 42 ॥ पुरिकापुरि कापुरुषैरूनायां सुपुरुषैरनूनायाम् । सकृपः कृपणेष्वकृपः शत्रुषु कृपनामनृपतिरभूत् ॥ 43 ॥ सुत्राममं. त्रिमित्रं मत्यामात्योऽस्य चित्रमत्याहः । इच्छावमुरिव वमुभिर्वसुमित्रस्तस्य मित्रमभूत् ॥ 44 ॥ आढ्योऽस्य वणिक्पुत्रः सुमित्र श्रीश्राद्धविधिप्रकरणम 52
Page #54
--------------------------------------------------------------------------
________________ ऊनोऽभिधाक्षरेणैव । तुल्योऽधिकोऽपि च वणिपुत्रः स्यात् श्रेष्ठितः क्रमतः ॥ 45 ॥ कुलपुत्रः पुत्रतया मान्यो धन्याभिधोरए भृत्य्व्र्ः। सोऽन्येद्युः स्नानार्थी स्नानार्हे सरसि सरति स्म । / 46 / / तत्र त्रिधा सुकमले जलकेलिं स किल कलभवत्कलयन् । दिव्यमिवातुलपरिमलमलभत कमलं सहस्रदलम् । / 47 ॥ निर्गत्य ततश्चलितः पीत्या कलित क्रमेण मिलितश्च । आरामिककन्यानां कुसुमान्युच्चित्य यांतीनां । / 48 ॥ पाग्भूरिपरिचिताभिस्ताभिर्भणितश्च चतसृभिज्ञाभिः । भो भद्र ! भद्रशालद्रमसुममिव दुर्लभमिहैतत् ॥ 49 ॥ मा यत्र तत्र यौक्षीरुत्तममिदमुचितमुत्तमस्यैव । सोऽप्याख्यद् योक्ष्येऽदः स्फुटमुकुटमिवोत्तमस्यैव ॥ 50 ॥ दध्यौ च ममाभ्यर्च्यः सुमित्र एवोत्तमः समग्राणाम् । यो येन सुनिर्वाहः कस्तस्य ततः परमः । / 51 ॥ मुग्धात्मा ध्यात्वैतत्तत प्राभृतमकृत दैवतायेव । गत्वा नत्वा विनयाद्यथावदुक्त्वा सुमित्राय । / 52 ॥ स्माह सुमित्रः श्रेष्ठी वसुमित्रः स्त्त्म्स्त्ध्म्द्ः। तस्याहर्निशदास्यादपि न स्यादनृणभावो मे ॥ 53 ॥ वसुमित्राय ततोऽसौ दौकितवान् माग्वदुक्तवान् सोऽथ । मंत्र्युत्तमोऽस्ति यस्मान्ममात्र सर्वार्थसिद्धिरिह ॥ 54 / / ढोकयति स्म तथैव प्रीत्यामात्याय सोऽथ सोऽप्यवदत् । मत्तोऽपि सत्तमः क्षमाभन हि क्षमाप्रजाभः ॥ 55 ॥ स्रष्टुरिव यस्य दृष्टेरपि प्रभावोऽद्भुतो भुवि यया द्राग् । सर्वलघुः सर्वगुरु: सर्वगुरुः स्याच सर्वलघुः ॥ 56 ॥ सोऽथ तथैव तदुपदीकृतवान् सपदीश्वराय व्सुधायाः। राजापि जैनसद्गुरुसेवाभिमुखो बभाषे तम् ॥ 57 ॥ यत्क्रमकमलेऽलिकलां कलयंति मदादयोऽपि सैव गुरुः । उत्तम इह तद्योगस्त्वल्पः स्वात्यंबुयोग इव ॥ 58 ॥ इत्याख्याति kSiti'tarIkSatastatra चित्रकृत्सुरवत् । चारणमहर्षिरागात् स्पृहालतायाः सफलताहो ॥ 59 ॥ बहुमानासनदानाभिवंदनादीनि विहितपूर्विषु च । उर्वीश्वरादिषु मुनेर्धन्योष्ठौकत तथैवैतत् ॥ 60 ॥ मुनिनोक्तमुत्तमत्वं तरतमभावेन भवति केष्वपि चेत् । तद्विश्रांतिस्त्वईत्येवाईति विश्वविश्वार्थे ॥ 61 ॥ तस्मात्तस्यैवोचितमेतद् भोस्त्रिजगदुत्तमतमस्य । कामगवीव नवीनात्रामुत्र जिनार्चनार्थितदा ॥ 62 ॥ इति यतिवाक्यान्मुदितो भद्रकभावः स भावतश्चैत्ये । गत्वाईत शिरसि त्च्छ्त्र्मिवादात्प्वित्र्त्नुः॥ 63 ॥ तेन स शिरस्कजिनवरशिरसः शोभानिभालनातुलमुत् । शुभभावनाश्रितमनाः सुस्थस्तस्थौ क्षणं यावत् ॥ 64 ॥ तावत्तत्र चतस्रः कन्यास्ताः कुसुमविक्रयायेयुः । ददृशुश्चाईतशीर्षे तत्कमलं तेन विन्यस्तम् । / 65 ॥ अनुमोदनोद्यतास्ता अपि संपदीजमिव भगवतोऽगे । एकैककुसुममसमं समं समारोपयामासुः ॥ 66 ॥ पुण्ये पापे पाठे दानादानादनान्यमानादौ । देवगृहादिककृत्येष्वपि प्रवृत्तिर्हि दर्शनतः ॥ 67 ॥ धन्यंमन्यः पाप च धन्यः कन्याश्च निजनिजस्थानम् । सति संयोगे प्रणमति तत्मभृति प्रतिदिनं स जिनम् ॥ 68 ॥ इति च ध्यायति धिम् मां प्रतिदिनजिननमननियममपि लातुम् । असमर्थ रंकमिवाप्यहर्निशं परवशं पशुवत् ॥ 69 ॥ धात्रीशमंत्रिवसुमित्रसुमित्राख्यास्तु चारणपिगिरा । प्रतिपन्ना गृहिधर्म क्रमात्मपन्नाश्च सौधर्मम् ॥ 70 ॥ धन्योऽप्यहंदभक्तेः saudhrme'bhuunmhrdiktridshH| जातास्ताश्च चतस्रः क्रमात्कुमार्योऽस्य मित्र्सुराः॥71 ॥ नृपदेवश्युत्वा द्वैतादये गगनवल्लभ नगरे । सुरनगरे सुरपतिवच्चित्रगतिः खेचराधिपतिः । / 72 ॥ सचिवसुरश्युत्वाऽस्य च पुत्रः पित्रोः परप्रणयपात्रम् । जातोऽस्ति विचित्रगतिर्नाम्ना धाम्नापि पितुरधिकः । / 73॥ स प्राज्यराज्यलोभाभिभूतहृदयोऽन्यदा पितृनिहत्यै । गूढदृढमंत्रमाधात् धिर धिग् लोभाध्यमपि सूनोः ॥ 74 ॥ दैवात्तु गोत्रदेव्यादेशादवगत्य गूढमंत्रं तम् । आत्यंतिकमाकस्मिकभयेन वैराग्यमाप नृपः । / 75 ॥ हा किं कुर्वे किंवा शरणीकुर्वे ब्रुवेऽथ किं कस्य । अकृतसुकृतः सुतादपि पशुमृतिमाप्तास्मि कुगतिमपि ॥ 76 ॥ अद्यापि चेतये वेत्यालोच्य स पंचमाष्टिकतलोचः । सुरदत्तव्रतिलिंगः साग व्रतमादत्त सत्तमधीः ॥ 77 ॥ क्षमितश्चानशययुजात्मजेन राज्यार्थमर्थितोऽत्यर्थम । तं व्रतहेतुं शंसनिःसंगः पवनवद् व्यहरत् । / 78 / / यतिचर्ययास्य चरतस्तपांसि चरतश्च दुस्तपान्युदभूत । ज्ञानं तृतीयमेतत् स्पर्धादिव तत्तुरीयमपि ॥ 79 ॥ ज्ञानाद् ज्ञात्वा लाभं सोऽहं मोहं व्यपोहितुं भवताम् । अत्रागमं समग्रं कथयाम्यथ शेषसंबंधम् ॥ 80 ॥ वसुमित्रसुरश्श्युत्वा त्वमभूर्भूपः सुमित्रदेवस्तु । तव देवी प्रीतिमती प्रीतिचा प्राग्भवाभ्यस्ता ॥ 81 ॥ सुश्राद्धत्वज्ञप्त्यै कचित्कचित्रिकृतिमकृत स सुमित्रः । तत्स्त्रीत्वमत्र हि हिताहितार्थजडता सतामपि हा ॥ 82 / / मत्पुत्रात्माग् माभूत्पुत्रो भ्रातुर्लघोरिति च दध्यौ । तदिह विलंब्य सुतोऽभूत्सकृदपि कुध्यातमतितीव्र । / 83 ॥ धन्यमुरेणान्यदिने स्वोत्पत्तिपदं जिनेश्वरः सुविधिः । पृष्टः पोचे तस्योत्पसिं युवयोः सुतत्वेन ॥ 84 ॥ पित्रोधाभावे कुतः सुतस्यास्तु धर्मसामग्री । सद्भाव एव कूपे घुपकूपे सुलभमभः स्यात् ॥ 85 ॥ इत्यात्मबोधिबीजप्राप्त्यै स मरालरूपभूद्राज्ञीम् । तत्तदुदित्वा स्वप्नं दत्वा त्वामपि च बोधितवान् ॥ 86 ॥ देवभवे केऽप्येवं प्रयतंते प्रेत्य बोधिलाभकृते । नृभवेऽप्यन्ये स्वणिमिवाप्तमपि हारयंत्यपि तम् । / 87 ॥ सम्यग्दृष्टिसुरः स च ततश्युतोऽयं सुतोऽभवद्युवयोः । हेतुर्मातुस्तादृक् सुस्वप्नसुदोहदादीनाम् । / 88 ॥ कार्य छायेव पतिं सतीव चंद्रं च चंद्रिकेव रविम् । छबिरिव तडिदिव जलधरमिममनुसरति स्म जिनभक्तिः । / 89 ॥ ह्योऽस्य च चैत्ये नीतस्याईत्मतिमानिरीक्षणेन मुहुः । हंसागमादिवा श्रवणेन च मूर्छितश्चाशु ॥ 90 ॥ जातं जातिस्मरणं विहितप्रागजन्मकृत्यसंस्मरणम् । तदनु विना जिनदशेननती न दास्यामि किमपि मुखे ॥ 91 / / इति य स्वीकृतवाभियममात्ममनसैव । स नियमधर्मो dhniymdhrmaadtishaayynNtgunnH|| 92 // तथाहि-अनियमसनियमभेदाद् श्रीश्राद्धविधिप्रकरणम 53
Page #55
--------------------------------------------------------------------------
________________ देधा धर्मश्चिरार्जितोऽप्याद्यः । प्रमितानियतफलोऽन्यस्त्वप्यल्पोऽनंतनियतफलः ॥ 93 ॥ उक्तं विना न वृद्धिर्विते दत्तेऽपि बहुतरेऽपि चिराव । प्रोक्ते तु प्रत्यहमप्येवं धर्मेऽपि निय्मोक्ता॥ 94 / / श्रेणिकवत्तत्वविदोऽप्यविरत्युदये हि न निय्म्प्राप्तिः। तत्माप्तावपि विधुरे दृढता वास्न्त्र्सिद्धेः॥ 95 / / पाक् प्रेम्णा बहुमानानियमोपगमोऽस्य मासिकस्यापि । ह्यस्तु तदा जिनदर्शननतिकृतितः स्तन्यमापपिवान् । / 96 ॥ अद्यः पुनस्तदयोगात् सीदनपि न दृढहत पपौ स्तन्यम् । / अस्माद्विरा त्वभिग्रहपूर्तेः पातुं प्रवकृतेऽपि ॥ 97 ॥ यत्पाग् जन्मनि विहितं विधित्सितं वा शुभाशुभं सर्वम् । तज्जन्यतेऽन्यजन्मान जन्मयुजामग्रजन्मेव । / 98 ॥ अप्यव्यक्तमाक्तनजिनभक्तमहिमतोऽस्य महिमवतः । सर्वांगीणसमृद्धिश्चित्रसवित्री किल भवित्री । / 99 / / कन्याजीवाश्च दिवश्युताः पृथक् प्रौढनृपकुलायाताः । राश्योऽस्यैव भविन्यः सहसुकृतकृतां हि सह योगः ॥ 100 ॥ इति यतिगिरा तथा शिशुतनियमसमीक्षया क्षितीशाद्याः । सनियमधर्मधुरायां दधिरे धौरेयतां नितराम ॥ 101 ॥ पुत्रप्रतिबोधकृते विहराम्यहमित्युईर्य गुरुवीर्यः । यतिरुत्पपात वैताढ्यं प्रति विनतातनूज इव ॥ 102 / / जातिस्मरनिजगदाश्चर्यसृजातिस्मरः स्वरूपा । मुनिवनियमं निर्वाहयनिमं स क्र्माव्धे॥103॥ पावर्द्धत प्र्तिदिन्प्र्व्र्द्ध्मान्प्र्धान्त्नुय्स्स्त्तेः। स्पर्धादिव लोकोत्तररूपादिगुणोत्करस्तस्य ॥ 104 ॥ध्र्म्स्त्व्स्य् गुणानपि गुणीकरोति स्म सुप्रसारितया । न्ययमयददनं यदयं विना जिनार्चा त्रिवर्षोऽपि ॥105॥लिखित्प्त्थितादिन्क्लाद्वास्प्त्तिम्प्य्सौ सलीलमपि । लिखितपठिता इव द्रतम कृत कृती सुकृत्म्हिमाहो!॥106॥ पुण्यानुबंधिपुण्यात्पुण्याप्तिः परभवे भ्वेत्सुल्भा|इति सम्यग् गृहिधर्म स्वीचक्रेस स्वयं सगरोः - विनतातनजः' ग्रुद्द्ः। ॥ 107 ॥ विधिना विनान पूर्ग फलमिति विधिनैव देवपूजादि । सतास्त्रिसंध्यमाधात् सामाचारी ह्यसौ गृहिगाम् ॥108॥स्त्त्म्म्ध्य्म्भावोऽप्य्वाप्त्वान् मध्यमं क्रमेण व्य्ः। पुंड्रेक्षुदंडवदसावहार्यमाधुर्यधुर्योऽभूत् ॥ 109 ॥ अपरेऽति नरेशायोपददे वैदेशिकेन केनचन । उच्चैःश्रवा इवाश्वः सुलक्षणो धर्मदत्तकृते ॥ 110 ॥ तं विष्टपेऽप्यसदृशं स्वमिव व्यालोक्य sdRshyogcikiiH। सोऽध्यारुरोह सहसा पितुर्निदेशादहो! मोहः ॥ 111 / / आरोहणसमसमयं सातिशयं खेऽपि दर्शयन्तु रयम् । हय उत्पपात सुरपतिहयमिव संगतुमत्युत्कः ॥ 112 ॥ दृश्यः क्षणात्वदृश्यः खे यान् योजनसहस्रपरतस्तम् । योजनसहस्रविकटाटव्यां मुक्त्वागमत् कापि ॥ 113 / / फणिफुत्कृतिकपिबत्कृतिकिरिधर्वतिचित्रकायचीत्कृतिभिः । चमरीभांकृतिगवयत्राट्कृतिदुष्फेरुफेत्कृतिभिः ॥ 114 / / न भयं भयंकरत्वेऽप्यभयप्रकृतिळभावयत्सोऽस्याम् । विपदि हि सत्वोद्रेकः संपदि च सतामनुत्सेकः । / 115 / / युग्मम् ॥ शून्येऽप्यशून्यहृदयोऽरण्येऽप्युपवन इव स्वभवनस्य । अस्थात्सुस्थात्मासौ स्वैरविहारी करींद्र इव । / 116 / / दूनः परं जिना योगवियोगात्फलाद्यपि स नादत् । तदहनि पापक्षपणं ससर्ज किल निर्जलं क्षपणम् ॥ 117 ॥ शीतलजलविविधफलमाचुर्येऽप्यस्य सीदतोऽप्युचैः । क्षपणत्रयमित्यासीत्स्वनियमधर्मकदृढताहो ! ॥ 118 ॥ म्लानतमेऽप्यथ लूकाविलुप्ततममाल्यवत्तदीयेंगे । चित्ते त्वम्लानतमे प्रादुर्भूयावदत् त्रिदशः ॥ 119 / / अयि ! साधु साधु साधो! दुःसाधमसाधयः सुधैर्यमदः । निजजीवितानपेक्षा नियमापेक्षा तवैवैवम् । / 120 ॥ युक्तं व्यक्तं चक्रे शक्रः श्लाघां तवासहिष्णुस्ताम् । पर्येक्षे ते कक्षा कक्षांतरिहापहृत्यैवम् ॥ 121 ॥ तव dRr3हतयास्मि तुष्टः शिष्टमते ! स्वेष्टमेकवाक्येन । याच prtish। स्व विचार्येषोऽप्यूचे कुर्याः स्मृतः कार्यम् । / 122 ॥ अद्भुतभाग्यनिधिर्धवमयमेवं यद् वर्णाकृतोऽस्म्यमुना । इति चिंतयस्तदुदितं प्रतिपद्य सपद्यागात् त्रिदशः । 123 ॥ स्वपदमाप्त्याचं मे कयमय भवितेति चिंतयेद्यावत् । तावन्नृपसूः प्रेक्षामास स्वावासमध्ये स्वम् ॥ 124 / / अप्यस्मृतेन संमति नियतममयेन तेन निजशक्त्या । मुक्तोऽस्मिन्नास्मि पदे तुष्टस्य सुरस्य कियदेतत् ॥ 125 ॥ राजतनूजः स्वजनान् निजसंगमतो निजं परिजनं च । पीतान् सांप्रतमतनोद्राजानमपिपिणाञ्चित्रम ॥ 126 ॥ तस्मिन् दिनेऽप्यनुत्सुकतयैव विधिवद विधाय जिनपूजाम् । कृतवान्नृपसूः पारणमहो! विधिर्धर्मनिष्णानाम् ॥ 17 ॥ अथच-पूर्वा दिदिक्षु देशाधिपनृपतीनामतीव बहुमान्याः । बहुपुत्रोपरि पुत्र्योऽभवन् क्रमात्ताः कनीजीवाः ॥ 128 / / धर्मरतिर्धर्ममतिधर्मश्रीर्धर्मिणी च सत्याहाः । पञव चतूरूपा तास्तारुण्योद्गमेऽथ ब्भुः॥129॥ ताः कुतुकाज्जिनसदनेऽन्यादिने सदनेकसुकृतमहसदने । प्राप्तास्त्वहत्पतिमा प्रेक्ष्यास्माषुर्निजां जातिम् ॥ 130 ॥ अथ ता विना जिनाची भुक्तिं नित्यं नियम्य जिनभक्तिम् । कुर्वाणाः प्राक्परिचितवरार्थमभिजगृहुरेकहृदः ॥ 131 ॥ तद् ज्ञात्वा प्रागदेशाधिपः स्वपुत्र्याः स्वयंवरं प्रवरम् । कारयति स्माकारयति स्माखिलराजकं तस्मिन् । / 132 ॥ राजधरस्य सपुत्रस्याहानेऽपि हि न धर्मदत्तोऽगात् । ईदृशि कः संदिग्धे मेधावी धावतीति धिया ॥ 133 / / अथच-निजजनकसद्गुरुगिरा व्रतार्थी विचित्रगतिखगराद् । एकसुताभृद्राज्याहे प्रज्ञप्तीमपरिपृच्छत् । / 134 ॥ सा प्राह देहि राज्यं सुतां च योग्याय धर्मदत्ताय । मुदित स ततस्तस्याहानार्थमवाप राजपुरम् ॥ 135 / / सम्यक् स्वयंवरस्य व्यतिकरमवबुध्य धर्मदत्तमुखात् । तं नीत्वागात्कुतुकात्स्वयंवरे स सुरवददृश्यः । / 136 ॥ तत्र च चित्रकरे तो स्वयंवरे राजकन्यया मुक्तान् । श्याममुखान् मुषितानिव निखिल 54 श्रीश्राद्धविधिप्रकरणम्
Page #56
--------------------------------------------------------------------------
________________ नृपान् ददृशतुरदृश्यौ ॥ 137 ॥ अथ किं भावीत्यखिलेष्वाकुलचित्तेषु धर्मदत्तं द्राग् । सो (सा) रुणमिव तरुणरविं स्वयुतं प्राचीकटत्खगराद् ॥ 138 ॥ तं प्रेक्ष्यैव प्रीता सा वत्रे रोहिणीव वसुदेवम् । प्राप्रेमाप्रेमाणौ प्रेरयतः स्वयमुचितकृत्ये । / 139 / / दिक्यदेशेशनृपास्तत्राप्ताः स्वस्वपुत्रिकां खचरात् । आनाययन्विमानैर्मुदिताश्च ददुस्तदैवास्मै ॥ 140 ॥ तत्खचररचितदिव्योत्सवैश्वतस्रोऽपि ताः स परिणिन्ये । निन्ये च खचरपतिना वैताढ्ये सकलराजकयुक् ॥ 141 ॥ स्वसुतां राज्यं च ददे स धर्मदत्ताय तत्र चित्रमहैः । विद्यासहस्रमस्य च तदादिखचरार्पितं सिद्धम् ॥ 142 ॥ तत्प्रभुखख चरदत्ताः सनी पाणौ चकार पंचशतीम् । क्रमतः स्वपुरं प्राप्तस्त्ववनीशकनीश्च पंचशतीम् ॥ 143 ॥ प्राज्यनिजराज्यसंपत्पित्रा चित्रास्तदनु । पुत्रे सुगुणक्षेत्रे न्ययोजि वल्लीव वृद्धिकृते ॥ 144 ॥ जगृहे चाग्रमहिष्या सह दीक्षा तस्य चित्रगतिसुगुरोः । पार्श्वे स्वहितं को वा कवचहरे सुतवरे न चरेत् ॥ 145 ॥ आपृच्छय धर्मदत्तं विचित्रगतिनाप्यभाजि यतिधर्मः । चित्रगतिविचित्रगती पितरौ चामुष्य मोक्षमगुः । / 146 ॥ अथ धर्मदत्तनृपतिर्लिलासाधितसहस्रदेशनृपः । दशदशसहस्रगजरथदशगुणहयकोटिपत्तिपतिः । / 147 ॥ बहुविधविद्यामाद्यत्सहस्रविद्याधराधिपनिषेव्यः । त्रिदशेंद्र इव प्राज्यं साम्राज्यं स बुभुजे सुचिरम् ॥ 148 ॥ युग्मम् ॥ स्मृतिमात्रागच्छत्प्राक्प्रसन्न देवेन देवकुरुभूवत् । तद्भूर्विदधे मारीत्यवमव्याध्यादि वारणतः । / 149 / / माग्दशशतदलकमलाईदर्चयेदृक्समृद्धिसुखितोऽपि । त्रिर्विधिपूजादिविधौ दधौ स धौरेयतामधिकम् । / 150॥ पोष्यः स्वकोपकारीत्येष विशेषात्पुपोष जिनभक्तिम् । नवनवचैत्यप्रतिमायात्रास्नात्रादिभिः कृत्यैः ॥ 151 ॥ राजा यथा तथा स्यात् प्रजेति जिनधर्ममाश्रयन् प्रायः । अष्टादशवर्णा अपि भवद्वयेऽभ्युदयितां च ततः ॥ 152 ॥ समये सुताय राज्यं प्रदाय देव्यादिभिः सहादाय । व्रतमाईतभक्त्यैकाग्र्यादईत्कर्म सोऽर्जितवान् । / 153 ॥ स्वायुर्द्विलक्षपूर्वी भुक्त्वा सोऽभूत्सुरः सहस्रारे । अर्जितगणभृत्कर्मा मुख्या राज्ञ्योऽपि च चतस्रः । / 154 ॥ च्युत्वा च विदेहांतः स तीर्थकृद्भूय शिवसुखं लेभे । गणभृद्भावमिताभिस्ताभिः सममहह ! सहयोगः । / 125 / / इत्यवेत्य जिनभक्तिसंभवं वैभवं नृपतिधर्मदत्तवत् । तद्विधौ शुभविधौ सचेतसः संतु संततनिबद्धचेतसः । / 156 / / इति विधिदेवपूजायां धर्मदत्तनृपकथा ॥ सूत्रगाथायां " उचिअचिंतरओ " इत्युक्तं, तत्र उचितचिता चैत्यममार्जनं विनश्यचैत्यप्रदेश पूजेओपकरणसमारचनं, प्रतिमापरिकरादिनैर्मल्यापादनं, विशिष्टपूजाप्रदीपादिशोभाविर्भावनं, वक्ष्यमाणाशातनानिवारणमक्षतनैवेद्यादिचिंता, चंदनकेशरधूपदीपतैलसंग्रहो वक्ष्यमाणदृष्टांतविनश्यच्चैत्यद्रव्यरक्षा, त्रिचतुराद्यास्तिकसाक्षिकं तदुद्ग्राहणिका, तत्सुस्थानसुयत्नस्थापनं, तदायव्ययादौ सुव्यक्तं लेख्यकं, स्वयं परैश्च द्रव्यार्पणदेवदाय प्रवर्त्तनादिविधिना तदुत्सर्पणं, कर्मस्थायकारणं, कर्मकरचिंता चैत्यादिरनेकविधा । तत्राढ्यस्य द्रव्यपरिजनादिबलसाध्या चिंता सुकरा, अनाढ्यस्य तु स्ववपुः कुटुंबादिसाध्या । यस्य च यत्र यथासामर्थ्यं स तत्र तथा विशेषतः प्रयतते । या च चिंता स्वल्पसमय साध्या, तां द्वितीयनैषेधिक्या अर्वाग् विधत्ते, शेषां तु पश्चादपि यथायोगं । एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिंतायां सर्वशक्त्या यतनीयं, नहि देवगुर्यादीनां श्रावकं विनान्यः कचिञ्चिताकर्तास्ति, ततो ब्राह्मणसाधारणधेनोरिव नैव तेषां यथाईचिंताविधावुपेक्षा शिथिलादरता वा कार्या, तथा सति सम्यक्त्वस्यापि संशयापत्तेः । सा हि का नामाईदादेर्भक्तिर्यस्यामाशातनादावपि नात्यंतं दूयते । श्रूयते हि लोकेऽपीश्वरस्योत्पाटितां दृष्टिं दृष्ट्वा दूनः पुलिंदः स्वाक्षि ददौ । तस्मात्स्वस्वजनादिकृत्येभ्योऽप्यत्यंतादृत्या चैत्यादिकृत्ये नित्यं प्रवर्तितव्यं । अवोचाम च" देहे द्रव्ये कुटुंबे च सर्वसंसारिणां रतिः । जिने जिनमते संघे पुनर्मोक्षाभिलाषिणाम् । / 1 / / " आशातनाश्च ज्ञानदेवगुर्वादीनां जघन्यादिभेदात् त्रिविधा, तत्र जवन्या ज्ञानाशातना पुस्तकपट्टिकाटिप्पनिक जपमालादेर्वदनोत्थनिष्ठीवनल व स्पर्शः हीनाधिकाक्षरोच्चार:, ज्ञानोपकरणे समीपस्थे सत्यधोवातनिसर्ग इत्यादि 1 / मध्यमा अकाले पठनादिः, उपधानतपो बिना सूत्राध्ययनं भ्रांत्यार्थस्यान्यथा कल्पनं, पुस्तकादेः प्रमादात् पादादिस्पर्शः, भूमिपातनं, ज्ञानोपकरणे पार्श्वस्थ सत्याहारग्रहणं, निरोधकरणमित्यादि 2 / उत्कृष्टा तु नियुतेन पट्टिकादेरक्षरमार्जनम् उपर्युपवेशनशयनादिः, ज्ञानोपकरणेंस्तिकस्थे उच्चारादिकरणं, ज्ञानस्य ज्ञानिनां वा निंदाप्रत्यनीक तोपघातकरणमुत्सूत्रभाषणं चेत्यादि 3 / जघन्या देवाशातना, वासकुंपिकाद्यास्फालन श्वास वस्त्रांचळा दिस्पर्शाया 1 / मध्यमा अधौतपोतिकया पूजनभूमिपातनाद्य । 2 / उत्कृष्टा चरणघट्टन श्लेष्मनिष्ठ्युतादिलवस्पर्शन प्रतिमाभंग निर्गमन जिनावहीलनाद्या 3 / अथवा देवाशातना जघन्या दश, मध्यमाचत्वारिंशत्, उत्कृष्टाश्चतुरशीतिस्ताच क्रमेणैवमाहुः " तंबोल- पोण- भो अणु - वाण - थी भोग- सुर्वण्ण-निवणं । तुच्चारं -अं, वज्जे जिणमंदिरस्संतो ॥ 1 ॥ " इति जघन्यतो दशाशातनाः । - " मुंत-पुरीसं-पौणह, पौणा- सण-सैंयण- इत्थि - तंबीलं । निट्टीवणं च जूंअं, जुआदिपैलोअणं विगेहा । / 1 / / पल्हेत्थीकरणं पिहू पायपैसारणपपरैचिवाओ । परिहसा मच्छरिआ, सीहासणनाईपरिभोगो ॥ 2 ॥ केसर्सरीरविभूषण, छेत्तासि" - किरीडें- चमेरेधरणं च । धेरैणज्जुवईहिं सर्विऔरहास खिप्प संगाय ॥ 3 ॥ अकय mu~hakosa-मलिणंगवत्थ- जिणपूअण पवित्तीए । मणसो अणेगयचं, सचित्तदविआणाविमुअणं ॥ 4 ॥ अच्चित्तदविअवस्सइजणं च तह असाडिअत्तमवि । जिणदंसणे श्रीश्राद्धविधिप्रकरणम् " 55
Page #57
--------------------------------------------------------------------------
________________ अणंजलि जिणमि दिमि में अपूआ(संति य रिद्धिम्मि अ अपूआ) ॥ 5 ॥ अहवा आणिटकुसुमाइपूअणं तह अन्नाय्(वित्ती|. जिणपडिणीय निवारणचेइअदव्वस्सुवेइणमो ॥ 6 ॥ सइ सामेत्थिउवाणइ पुव्वं चीवंदणांइपढणं च । जिणभवणाइहि आणं, चालीसासायणा एए ॥ 7 ॥ " इति mdhymtshctvaariNshdaashaatnaaH|-"khelN' keli-कलिं' का कुललयं तंबोलमुगालयं, गाली कंगुलिआ सैरीरधुवणं केसे नहे लोहि । भत्तोसं तय-पित्त-वंत-दसैंणा विस्सामणा दौमणं, दंते'-छीनह-गेल-नासि-सिरो -सुत्त-छवीणं मलं ॥ 1 ॥ मंत" मीलैंण लियं विभजणं भंडार duhA~saNaM, छोणी-कैप्पड-दालिपपंड-चैडीविस्सारणं नासणं । अक्कंदं विकह सरुच्छुघडणं तेरिछसंठावणं, अंग्गीसेवण रंधणं परिचणं निस्सीहिआभजणं । / 2 / / छत्तोवाणेह-सत्थ-चउमर-मणोणगत्तमभंगणं,सच्चिताणमचाय चायमैजिए दिट्ठीई नो अण्ज्ली|साद्दे गुत्तरसंगभंग मंडेडं मोलि सिरोसेहर, हुडा-जिडुंह-गेडिआइरमणं जोहार भंडकि a॥3॥रेकार् धरणं रणं विवरणं वालाण पल्हत्थिरं, pA~UpAyapasAraNaM {डुपुडी पंक रओ mehu~NaM । जुंअं जेमण-गुज्झ-विज-वणिज सिंज्जं जलं मजणं, एमाईअमवज्जकज्जमुजुओ वज्जे जिणिदालए ॥ 4 ॥ " एतद् व्याख्या-खलं श्लेष्माणं जिनगृहे निक्षिपति ?, केलि द्यूतक्रीडादिकां तत्र करोति 2, कलिं कलहं 3, कला धनुर्वेदादिकाः प्रयुंक्ते 4, कुललयं गंडूषं 5, तांबुलं भक्षयति 6, भक्षिततांबूलोद्गालनं तत्र निक्षिपति 7, गालीदत्ते 8, 'कंगुलिअत्ति' लघुद्धनीतिकरणं 9, हस्तपादाद्यंगधावनं करोति 10, केशान् नखान् समारचयति 11-1., रुधिरं तत्र पातयति 13, 'भत्तोसं' सुखादिकां भक्षयति 14, त्वचं व्रणादिसंबंधिनीं पातयति 15, पित्तं धातुविशेष औषधादिना तत्र पातयति 16, एवं वांतं दंतं च 17-18, विश्रामणां कारयति 19, दामनमजावादीनां 20, दंताक्षिनखगंडनासिकाशिरःश्रोत्रच्छवीनां मलं जिनगृहे त्यजति, तत्र छविः शरीरं शेषास्तदवयवाः 21-28 ॥ 1 ॥ मंत्रं भूतादि निग्रहलक्षणं राजादिकार्यालोचनं वा तत्र करोति 29, मीलनं कापि स्वकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं 30, लेख्यक व्यवहारादि 31, राजादिकार्यविभजनं विभागं वा दायादादीनां तत्र करोति 32, भांडागारं निजद्रव्यादेः 33, दुष्टासनं पादोपरिपादस्थापनादिकं 34, छाणी गोमयपिंडः 35, कर्पटं वस्त्रं 36, दालिमुद्गादिद्विदलरूपा 37, पर्पटः 38, बटिका 39, एषामुपलक्षणत्वादन्येषामपि करीरचिटिकाशाकादीनां विसारणं उद्वापन कृते विस्तारणं, नाशनं राजदायादिभयेन चैत्यस्य गर्भगृहादिष्वंतर्धानं 40, आक्रंदं रोदनं पुत्रकलत्रादिवियोगेन 41, स्त्रीभक्तराजदेशसंबंधिनीविकथाः करोति 42, शराणां बाणानां इथूणां च घटन, 'सरत्थेति' पाठे तु शराणामस्त्राणां च धनुरादीनां घटनं 43, गोत्रपभादीस्तत्र स्थापयति 44, शीतार्तोऽग्नि सेवते 45, रंधनं धान्यादेः 46, परीक्षणं द्रम्मादीनां 47, विधिना नैषेधिकी न विधत्ते 48 ॥ 2 ॥ छत्रोपानशस्त्रचमराणां देवगृहाबहिरमोचनं 49-52, मनस ऐकाय्यं न करोति 53 अभ्यंगं तैलादिना 54, सचित्तानां पुष्पादीनामत्यागः 55, त्यागः परिहारः 'अजिए त्ति' अजीवानां हारमुद्रिकादीनां वहिस्तन्मोचने हि " अहो ! भिक्षाचराणामयं धर्म" इत्यवर्णवादो दुष्टलोकैर्विधीयते 56, दृष्टे jineM'jaliM न बध्नाति 57, एकशाटोत्तरासंगं न कुरुते 58, मुकुटं मस्तके धरति 59, मौलिं शिरोवेष्टन विशेषरूपां 60, शेखरं कुसुमादिमयं विधत्ते 61, हुड्डां पारापतनालिकेरादिसंबंधिनीं पातयति 62, जिंडुहः कंदुकः 63, ज्योत्कारकरणं पित्रादीनां 64, भंडानां विटानां क्रिया कक्षावादनादिका 65 ॥ 3 ॥ तिरस्वार्थ रेकारं करोति 66, लभ्यद्रव्ययाचनाद्यर्थ धरणं 67, रणं संग्राम 68, विवरणं वालानां विजटीकरणं 69, पर्यस्तिकाकरणं 70, पादुका काष्ठादिमयं चरणरक्षणोपकरणं 71, पादयोः प्रसारणं स्वैरं निराकुलतायां 72, सुखार्थ पुडपुडीदापनं 73, पंक कर्दमं करोति निजदेहावयवक्षालनादिना 74, रजो धूलीं तत्र पादादिलग्नां शाटयति 75, मैथुनं कामक्रीडां 76, यूकां मस्तकादिभ्यः क्षपयति वीक्षयति वा 77, जेमनं भोजनं 78, गुह्यं लिंग तस्यासंवृतस्य करणं, 'जुझं ' इति पाठे तु युद्धं दृग्वाहादिभिः 79, वैयक 80, वाणिज्य क्रयविक्रयादिरूपं 81, शय्यां कृत्वा तत्र स्वपिति 82, जलं पानाद्यर्थ तत्र मुंचति पिबति वर्षासु कुहिममणालादौ संग्रहाति वा 83, तथा मज्जनस्थानं तत्र करोति 84 ॥ 4 ॥ इत्युत्कतश्चतुरशीत्याशातनाः । वृहद्भाष्ये तु पंचैवाशातनाः प्रोक्ता यथा-" जिणभवर्गमि अवना 1 प्राइअणायरो 2 तहाभोगो 3 दुप्पडिहाणं 4 अणुचिअवती 5 आसायणा पंच ॥ 1 ॥ तत्थावनासायण, पल्हथिअदेव । पुडपुडिअपयपसारणदुट्ठासणसेवणजिगग्गे ॥3॥जारिस्तारिस्वेसो, जहा तहा जंमि तंमि कालंमि । पूआइ कुणै सुन्नो, अणायरासायणा एसा । / 3 ॥ भोगो तंबोलाई, कीरतो जिणगिहे कुणइऽवस्सं । नाणाइआण आयस्स सायणं तो तमिह वज्जे ॥ 4 ॥ रागेग व दोसेण व, भोहेण व सिआ भणोविती । दुप्पणिहाणं भन्नै, जिणविसए तं न कायव्वं ॥ 5 ॥ धरणरणरुअगविगहातिरिबंधणरंधणाइ गहकिरिआ । गालीविजवणिजाइ चेइए च्य्न्नुचित्र्वित्ती॥6॥" आशातनाश्चात्यंतविषयिणः सतताविरता देवा अपि देवगृहादौ सर्वथा वर्जयति । उक्तं हि-" देवहरयंत्रि देवा, विसयविसविमोहिआवि न कयादि । अच्छरसाहिं पि समं, हासकिडाइवि कुगंति ॥ 1 ॥ " गुर्वाशातनाश्च त्रयस्त्रिंशद. यतः-"पुरओ परका-सन्नेगता चिट्टण-निसीअणा-यमणे । आलोयणा paDiKNaNe पुवालवणवणे आलोए ॥ 1 ॥ तह श्रीश्राद्धविधिप्रकरणम
Page #58
--------------------------------------------------------------------------
________________ उवदंस निमंतण खंदार्ययणे तहा अपडिणणे । खद्धत्ति अ तत्थगइए कि तुम तज्जओण्य नो सुमणे ॥ 2 ॥ नोसैरसि केहछित्ता परिसंभित्ता अणुटिआइ कहे । संथारपायघट्टण चिटु चै समासणे आवि ॥ 3 ॥ " व्याख्या-गुरोः पुरतो गमने आशातना, यतो मार्गोपदर्शनादिकं ताकारणं विना गुरोः पुरतो गंतुं न कल्पते विनयदोषप्रसंगात् 1, पार्श्वतो गंता तदाप्यविनयदोषः 2, पृष्ठतोऽप्यासन गंता तदा कासितक्षुतादिषु श्लेष्माद्यवयवलगनादिदोष एवमन्यत्रापि दोषा वाच्याः 3, एवं स्थाननिषदनाभ्यामपि प्रत्येकं तिस्रस्तिस्र आशातनाः 9, आहारग्रहणादौ प्रथममाचमनं करोति 10, गमनागमनविषयं पूर्वमालोचनं 11, रात्रौ कोऽपि जागर्तीति गुरूक्ते श्रुतेऽपि निद्रादिमिषेण प्रत्युत्तरादानं 12, किंचिदालाप्यं गुरोः पूर्वमालापयति13, आहारादिकं ( अशनादिक) प्राक साध्वंतराणामालोचयति ततो गुरोः 14, एवमुपदर्शयति 15, अशनादिभिः पूर्वमन्यानिमंत्रयति ततो गुरून् 16, "खद्धत्ति " गुरुमनापछय स्वेच्छयाऽन्यस्मै स्निग्धमधुरादि दत्ते 17, "आइअणेत्ति" गुरोर्यत् किंचिद दत्वा स्निग्धादि यथेष्ट स्वयं भुंक्ते 18, अप्रतिश्रवणं प्राग्वन्नवरं पाग रात्रौ सुप्तजागरितपृच्छाविषयमिह तु सामान्येन 19, "खद्ध त्ति अत्ति" गुरुं प्रति बहुकर्कशोच्चैः स्वरं वक्ति 20, आलापितः स्वस्थानस्थ एव प्रत्युत्तरयति 21, गुवाहूतः किमिति वक्ति 22, गुरुणा नोदितस्तज्जातेन प्रतिहंति, यथा कुतो ग्लानादेवैयावृत्यं न करोषीत्युक्तो वक्ति त्वमेव किं न करोषि 24, गुरोः कथां कथयतो न सुमनाः स्यात् किंतु विमना 25, गुरुं सूत्रादिकं वदंतमेवं वक्ति, "यथा न स्मरसि त्वमेतमर्थ न एषोऽर्थ एवं भवति"26, गरौ कथां कथयति तां कथामाच्छिनत्ति 'यथाहं कथयामीति' 27, पर्षदं भिनत्ति यथा 'संपति भिक्षावलेत्यादिकथनेन 28, अनुत्थितायां पर्षदि गुरूतामेव कथां स्वस्य पाटवादिज्ञापनाय सविशेषं कथयति 29, शय्यासंस्तारकादि पादाभ्यां घट्टयति 30, गुरुशय्यादौ स्थानादि करोति 31, गुरोः सकाशादुच्चासनः 32, एवं समासनः 33 / आवश्यकचूआदौ तु गुरौ कथां कथयति एवमेतदित्यंतराले शिष्यस्य वचनमाशातना पृथगुक्ता, गुरोः पार्थादुच्चसमासनत्वं चैकैव इति त्रयस्त्रिंशद् गुर्वाशातनाः । गुर्वाशातना चैवं विघा । गुरोः पादादिना संघट्टादौ जघन्या 1, श्लेष्मनिष्टीवनलवर्पशनादौ मध्यमा 2, गुर्वादेशाकरणविपरीतकरणापकर्णनपरुषभाषणादावुत्कृष्टा 3 / स्थापनाचार्याशातनापि त्रिधा । स्थापनाचार्यस्येतस्ततश्चालनपादस्पर्शादौ जघन्या, भूमिपातनावज्ञामोचनादौ मध्यमा, प्रणाशनभंगादावुत्कृष्टा । एवं ज्ञानोपकरणवत् दर्शनचारित्रोपकरणस्य रजोहरणमुखवस्त्रिकादंडकदंडिकादेरपि, ' अहवा नाणाइतिअं' इति वचनाद् गुरुस्थाने स्थाप्यत्वेनाविधिव्यापारणादधिका तदाशातनापि वा । यदुक्तं श्रीमहानिशीथे-" अविहीए निअंसणुत्तरियं रयहरणं । दंडगं वा परिभुंजे चउत्थं " इति । तेन श्राद्धैश्चरवलकमुखवत्रिकादेर्विधिनैव व्यापारणवस्थानस्थापनादिकार्य अन्यथा धर्मावज्ञादिदोषापत्तेः । एतासु चोत्सूत्रभाषणाहेगुवोद्यवज्ञादिमेहत्याशातनाऽनंतसंसारहेतुश्च । सावधाचार्यमरीचिजमालिकूलवालकादेरिव । यतः-" उस्सुत्तभासगाणं, बोहीनासो अन्न्ण्त्स्ण्सारो। पाणच्चएवि धीरा, उस्मुत्तं ता न भासंति ॥ 1 ॥ तित्थयरपवयणसुअं, आयरिशं गणहरं महिटि । आसायंतो बहुसो, अणंतसंसारिओ होइ । / 2 ॥ " एवं देवज्ञानसाधारणद्रव्याणां गुरुद्रव्यस्य च वस्त्रपात्रादेर्विनाशतदुपेक्षाद्यपि mhtyaashaatnaa। " चेइअदव्वविणासे, इसिघाए पत्यणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥ 1 ॥ " विनाशोत्र भक्षणोपेक्षणादिलक्षणः । श्रावकदिनकृत्यदर्शनशुध्यादावपि-" चेइअदव्वं साहारणं च जो दुहै मोहिअमईओ । धम्मं च सो न याणइ, अहवा बदाउओ नरए ॥ 1 ॥ " चैत्यद्रव्यं प्रसिद्धं, साधारणं चैत्यपुस्तकापद्गतश्रादादिसमुद्धरणयोग्यं, ऋदिमच्छ्रावकमीलितं यो द्रुह्यति विनाशयति दोन्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुक्ते इत्यर्थः । "चेइअदव्वविणासे, तहव्वविणासणे दुविहभेए । साहूविरकमाणो, अणंतसंसारिओ भणिओ ॥ 1 ॥ " 'तद्दव्वत्ति' तस्य चैत्यस्य द्रव्यं दारूपलेष्टकादि, तस्य vinaashne। योग्यातीतभावविनाश्यभेदाद् द्विविधे, तत्र योग्यं नव्यमानीतं, अतीतभावं लग्नोत्पाटितं । मूलोत्तरभेदाद वा द्विविधे, तत्र मूल स्तंभकुंभिकादि, उत्तरं तु छादनादि । स्वपक्षपरपक्षभेदावा द्विविधे, स्वपक्षः श्रावकादिः, परपक्षो मिथ्यादृष्ट्यादिः, एवमनेकधा द्वैविध्यं । अत्रापिशदस्याध्याहारादास्तां श्रावकः , सर्वसावधविरतः साधुरप्यौदासीन्यं कुर्वाणोऽनंतसंसारिको भणितस्तीर्थकृदादिभिः । अथ त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यरक्षायां को नामाधिकारः ? इति चेदुच्यते, यदि राजामात्याद्यभ्यर्थनपुरस्सरं गृहहनामादिकादानादिविधिना नवमुत्पादयति, तदा भवति भ्व्द्विव्क्स्सितार्थ्सिद्धिः। यदा तु केनचिद्यथाभद्रकादिना धर्माद्यर्थ माग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति तदा नाभ्युपेतार्थहानिरपि तु विशेषतः पुष्टिरेव सम्यग् जिनाज्ञाराधनात् । यथाहि-जिनभवनं नवमकारयतोऽपि पूर्वकृतं तु तत्मतिपंथिनिग्रहेणापि रक्षतो न पायश्चित्तं नापि प्रतिज्ञाभंग इति । आगमोऽप्येवमेव व्य्व्स्थितो। यदाह-"चोएइ चेइयाणं, खित्तहिरने अगाम्गोवाइ। लग्गं तस्स उ जइणो, तिगरणसोही कहं नु भवे ॥ 1 ॥ भन्नै इत्थ विभासा, जो एयाई सयं विमग्गिज्जा । तस्स न होई सोही, अह कोई हरिज्जएयाइं ॥ 2 ॥ तत्थ करंतु उवेह, जा सा भणिआ उ तिगरणविसोही । सा य न होइ अभत्ती अर निवारिज्जा ॥ 3 ॥ सव्वत्थामेण तहिं, संघेण य होइ लग्गिअव्वं । sacaritta'carittINa य सव्वेसि होइ कज्जं तु ॥ 4 ॥ " श्रीश्राद्धविधिप्रकरणम 57
Page #59
--------------------------------------------------------------------------
________________ इति । तथा-" भरकेइ जो उविरकेइ जिणदव्वं तु सावो। पनाहीणो भवे जो अलिप्पए पावकम्मुणा ॥ 3 ॥ " पन्ना हीणत्ति'-प्रज्ञाहीनत्वमंगोद्धारदानादिना देवद्रव्यविनाशः , यद्वा प्रज्ञाहीनः स्वल्पेन बहुना वार्थेन कार्यसिद्धिमजनानो मंदमतितया यथाकथंचिद् द्रव्यव्ययकारी कूटलेख्यश्च यत्तदोर्नित्यसंबंधात् स लिप्यते । " आयाणं जो भंजइ, पडिवन्नधणं न देइ देवस्स । नस्संतं समुविरकै, सो विहु परिभमै संसारे ॥ 4 ॥ " जिणपवयणवुविकर, पभावगं नाणदंसणगुणाणं । भवंतो जिणदव्वं, अणंतसंसारिओ होइ ॥ 5 ॥ " "जिणपवयणत्ति"-सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचनमहापूजासत्कारसंभवः, तत्र च पायो यतिजनसंपातः , तद् व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः, एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः । "जिणपवयणबुढिकर, पभावगं नाणदंसणगुणाणं । रकतो जिणदव्वं, परित्तसंसारिओ होइ । / 6 ॥ "परित्तत्ति"-परिमितभवस्थितिः । "जिणपवयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । वुद्भूतो जिणदव्वं, तित्थयरत्तं लहै जीवो । / 7 / / "वुदूंतोत्ति" वृद्धिरत्र सम्यग्रक्षणापूर्वापूर्वार्थप्रक्षेपादिना अव्सेया। " तित्थयत्ति " तीर्थकरत्वलाभो देवद्रव्यदृद्धिकर्तुरहत्पवचनभत्त्यतिशयात्सुप्रसिद्ध इति त्द्व्त्तौ। पंचदशकर्मादानकुव्यापारवर्ज, सद्व्यवहारादिविधिनैव च तद्बुद्धिः कार्या । यतः-"जिणवरआणारहियं, बद्धारंता वि कवि जिणदव्वं । बुड्डंति भवसमुद्दे, मूढा मोहेण अन्नाणी ॥ " केचित्तु श्राद्धव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलांतरेणापि तद्वदिरुचितैवेत्याहुः । सम्यक्त्ववृत्त्यादौ संकाशकथायां तथोक्तेः । चैत्यद्रव्यभक्षणरक्षणादौ saagrshesstthidRssttaaNtH| स चैवम्-साकेतपुरे सागरश्रेष्ठी प्र्माईत्ः। तस्मै 'सुश्रावक ' इति कृत्वा शेषश्रावकचैत्यद्रव्यं दत्तं प्रोक्तं च, चैत्यकर्मस्थायकृतां सूत्रधारादीनां त्वया दातव्यमिति । सोऽपि लोभाभिभूतः सूत्रधारादीनां न रोक्यं द्रव्यं दत्ते, किंतु समर्याणि धान्यगुडतलघृतवस्त्रादीनि चैत्यद्रव्येण संगृह्य तेभ्यो दत्ते, लाभं च स्वयं स्थापयति । एवं रूप्यकाशीतिभागरूपाणां काकणीनामेकः सहस्रो लाभेन संगृहीतः । अर्जितं च तेनैवं कुर्वता घोरतरं दुष्कर्म । तच्चानालोच्य मृतो जलमानुषीभूयाध्यंतर्जलचरोपद्रवनिवारकांडगोलिकाग्रहणार्थ जात्यरत्नग्राहकप्रयुक्तवज्रघरट्टपीडनमहाव्यथया मृत्वा तृतीयनरके नारकोऽजनि । यदुक्तं वेदांतेऽपि-" देवद्रव्येण या वृद्धिर्गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥ 1 ॥ नरकादुध्धृतश्च महामत्स्यः पंचधनुः शतमानो म्लेच्छकृतसागच्छेदादिमहाकदर्थनया मृतश्चतुर्थपृथिव्यां । एवमेकद्व्यादिभवांतरीतो नरकसप्तकेऽपि द्विरुत्पेदे । ततः स एकसहस्रकाकणीप्रमाणदेवद्रव्योपजीवनात्सांतरनिरंतरोत्पत्त्या सहस्रं वारान् श्वा जातः । एवं सहस्रं वारान् गोशूकरः, सहस्रं भवान् मेषः , सहस्रं भवानेडकः , सहस्रं भवान् मृगः, सहस्रं भवान् शशः, सहस्रं भवान् शंबरः, सहस्रं भवान् शृगालः, सहस्रं भवान् माजोरः, सहस्रं भवान् मृषकः, सहस्रं भवान् नकुलः, सहस्रं भवान् गृहकोलः , सहस्रं भवान् गृहगोधा, सहस्रं भवान् सर्पः, सहस्रं भवान् वृश्चिकः, सहस्रं भवान् विष्टासु कृमिः । एवं सहस्रं सहस्रं भवान् पृथिवीजलानलानिलवनस्पतिशंखशुक्तिकाजलौकाकीटिकाकीटपतंगमक्षिकाभ्रमरमत्स्यकच्छपखरमहिषवृषभकरभवेसरतुरगगजादिषु समुत्पत्त्या लक्षसंख्यभवान् भ्रांतः । प्रायः सर्वभवेषु शस्त्रघातादि( ना )महाव्ययाः सहमान एव मृत्ः। ततः क्षीणबहुदुष्कर्मा वसंतपुरे कोटीश्वरवसुदत्तवसुमत्योः पुत्रो जातः । गर्भस्थे एव प्रनष्टं सर्व द्रव्यं जन्मदिने जनकोऽपि विपन्नः । पंचमे वर्षे मातापि मृता । लोकैर्निष्पुण्यक इति दत्तनामा द्रमकरवृत्या वृद्धि प्राप । अन्यदा दृष्टः स्नेहलेन मातुलेन नीतश्च स्वगृहे, रात्रौ च मुषितं मातुलगृहं चौरैः । एवं यस्य वेश्मन्येकमपि दिनं वसति, तत्र चौरधाट्याग्रिगृहधनिकविपच्याद्युपद्रवः स्यात् । ततः 'कपोतपोतोऽयं 'ऽज्वलंती गडरिका वा' 'मृर्तिमानुत्पातो वा' इत्यादिलोकनिन्दयोद्विग्नमना गतो देशान्तरं । प्राप्तश्च ताम्रलिप्ती पुरीं । स्थितश्च विनयंधर महेभ्यगृहे भृत्यदृच्या । ज्वलितं च तद्दिने एव तद्गृहं । निष्कासितश्चालर्कशुन इव तेन स्वगृहात् ततः किंकृत्यमूढः प्राक्कृतं स्वकर्म निंदति स्म । यतः-"कम्म कुणंति सवसा, तस्सुदयंमि अ परवसा हुंति । रुकं दुरुहै सवसो, निवडेइ परव्यसो तत्तो ॥ 1 ॥ " ततः 'स्थानांतरितानि भाग्यानि ' इति विमृश्य गतः समुद्रतीरे । तद्दिन एव चटितश्च प्रवहणं । भृत्यभावेन धनावहसांयात्रिकेण साकं प्राप्तः क्षेमात्परद्वीपं । दध्यौ चैवं, " अहो उद्घटितं मम भाग्यं यन्मय्यारूढेऽपि न भग्नं यानपात्रं, यद्वा विस्मृतमिदं दुर्दैवस्य कृत्यं, संप्रति मा वलनावसरे स्मृतिविषयं यासीत् । तचिंतानुसारिणैव देवेन वलमानस्य तस्य प्रचंडदण्डमहतभाण्डमिव शतखण्डीकतः पोत्ः। दैवान्निःपुण्यकः फलके लग्नः । कथंचित् अब्धितीरग्रामं प्राप्तः । तद्ग्रामठक्कुरमवलगति स्म । अन्यदा धाट्या निःपातित्स्स्त्थ्क्कुर्ः। निष्पुण्यकश्च ठक्कुरसुतबुद्ध्या बाध्ध्वानीतः प्ल्ल्यां। तद्दिवस एव चान्यपल्लीपतिना विनाशिता सा प्ल्ली। ततस्तैरपि 'निर्भाग्य' इति nisskaashitH। यतः-"खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके, वाञ्छन् स्थानमनातपं विधिवशाद् बिल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशद्धं शिरः , पायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥ 1 ॥ " एवमेकोनसहस्रान्यान्यस्थानेषु तस्करजलानलस्वचक्रपरचक्रमरकाद्यनकोपद्रवसंभवानिष्काशनादिना महादुःखं वहन्महाटव्यां सप्रत्ययसेलकयक्षमासादं प्राप्त एकाग्रतया तमाराधयामास । स्वदुःखनिवेदनपूर्व एकविंशत्योपवासैश्च तुष्टो यक्षः पाह,-" भद्र ! संध्यायां मम पुरः सुवर्णचंद्रकसहस्राङ्कितो महान् मयूरो नृत्यं करिष्यति, प्रतिदिनं पतितानि तत्क 58 श्रीश्राद्धविधिप्रकरणम्
Page #60
--------------------------------------------------------------------------
________________ नकपिच्छानि त्वया ग्राह्याणि " / हृष्टन तनापि कियन्त्यपि गलितानि सायं गृहीतानि एवं प्रत्यहं ग्रहणान्नवशती पिच्छानां प्राप्ता, शतमेकं शेषं तिष्ठति । अथ दुष्कर्मप्रेरितेन तेन चिन्तितं - " एतद्ग्रहणायाद्यापि कियच्चिरमत्रारण्ये स्थातव्यं, तद्वरमेकमुष्टयैव सर्वाण्यपि गृह्णामि " इति तद्दिने नृत्यन्मयूरस्य तान्येकमुष्ट्यैव गृहीतुं यावत्मवृत्तः तावत्केकी काकरूपः सन्नुड्डीय गतः । पूर्वगृहीतपिच्छान्यपि नष्टानि । यतः -"दैवमुल्लंघ्य यत्कार्यं क्रियते फलवन्न तत् । सर्वेऽभश्चातकेनात्तं गलरन्ध्रेण गच्छति 1 ॥ " ततो धिग् मया मुधैवौत्सुक्यं कृतमिति विषण्ण इतस्ततो भ्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नत्वा च स्वमाक् कर्मस्वरूपं पप्रच्छ । तेनाप्युक्तं यथानुभूतं प्राग्भवस्वरूपं वक्त्या । ततस्तद्देवद्रव्योपजीवनप्रायश्चित्तं ययाचे । मुनिनाप्युक्तं समधिकतावद्देवद्रव्यप्रदानतद्द्रव्यरक्षावृद्ध्यादिना तद्दुष्कर्मप्रतीकारः, सर्वाङ्गीणभोगार्द्धसुखलाभश्च स्यात् । ततस्तेन सहस्रगुणदेवद्रव्यप्रदानविधिवस्त्रहारादिनिर्वाहमात्रादधिकं स्वल्पमपि द्रव्यं न संग्राह्यमिति मुनिसमक्षं नियमो जगृहे, विशुद्धश्राद्धधर्मश्च । ततो यद्यद् व्यवहरति तत्र तत्र बहु द्रव्यमर्जयति ददाति च देवस्य । एवं स्वल्पैरेव दिवसैः प्रागुपजीवितसहस्रका कणीस्थाने काकणी लक्षदशकं प्रादायि । ततो देवस्यानृणीभूतः क्रमादर्जितप्रभूततरद्रव्यः स्वपुरे प्राप्तो महेभ्यमुख्यतया राज्ञापि मान्यः । स्वयं कारितेष्वन्येषु च सर्वजैनप्रासादेषु सर्वशक्त्या सर्वाङ्गीणचिन्ताकरणपूर्वकं प्रत्यहं महापूजाप्रभावनादिविधापनसम्यग्देवद्रव्यरक्षणयथायुक्तिदृद्धिप्रापणाद्युद्भूतपुण्येन चिरसमयं सञ्चितेन जिननामकर्म बद्धवान् । अवसरे च दीक्षामाददे । तत्रापि गीतार्थी - भूतः प्रभूतयथार्हधर्मदेशनादिना देवभक्त्यतिशयेन जिनभक्तिरूपं प्रथमं स्थानकमाराध्यार्हन्नामकर्म निकाचितवान् । ततः सर्वासिद्धे देवभूयमनुभूय महाविदेहेऽद्विभूतिं भुक्त्वा सिद्धयति" ॥ इति देवद्रव्ये सागरश्रेष्ठिकथा ॥ अथ ज्ञानसाधारणद्रव्ययोदृष्टान्तः ॥ " भोगपुरे पुरे चतुर्विंशतिकनककोटिस्वामी धनावहश्रेष्ठी । भार्या धनवती । तयोर्यमलजातौ सुतौ कर्मसारपुण्यसारौ सौभाग्यसारौ । पित्रान्यदा ' कीदृशावेतौ भाविनौ " 1 इति नैमित्तिकः पृष्टः प्राह कर्मसारो जडप्रकृतिरतिनिष्प्रज्ञो विपरीतबुद्धितया बहुपक्रमेऽपि प्राक्तनसर्वद्रव्यनिर्गमननव्यद्रव्योपार्जनाभावादिना बहुकालं भृशं दारिद्र्यदास्यादिदुःखवान् भावी । पुण्यसारोऽपि प्राच्यसर्वद्रव्यस्य नव्योपार्जितद्रव्यस्यापि पुनः पुनर्हान्या तथैव दुःखी भावी, परं वाणिज्यादिकलाकुशलो भविता । द्वयोश्च वार्द्धके धनसौख्यसन्तत्यादिवृद्धिर्भवित्रीति । क्रमादुभावपि विज्ञोपाध्यायस्य पाठनायार्पितौ । पुण्यसारः सुखेन सर्वविद्या अधीतवान् । कर्मसारस्य तु बहूपक्रमेणाप्यक्षरमात्रमपि नायाति किं बहुना वाचनलिखनाद्यपि कर्तुं न शक्नोति, सर्वथा पशुरेवेति पाठकेनापि पाठनं मुक्तं । द्वावपि यौवनस्थौ पितृभ्यां समृद्धतया सुलभे महेभ्यकन्ये परिणायितौ सोत्सवं । ' मा मिथः कलहायिषातां ' इति द्वावपि द्वादश द्वादश कनककोटीर्दत्वा पृथक् कृतौ । पितरौ तु प्रव्रज्य स्वर्गतौ । अथ कर्मसारः स्वजनादिभिर्वार्यमाणोऽपि स्वकुबुद्ध्या तत्तद्वाणिज्यं कुरुते, यत्र यत्र अर्थहानिरेव । एवं स्वल्पैरेव दिनैनार्पिता द्वादश कोटयो निर्गमिताः । पुण्यसारस्य तु द्वादश कोटयः खात्रं दत्त्वा तस्करैर्गृहीताः । उभावपि जातौ दरिद्रौ त्यक्तौ स्वजनादिभिः । भार्ये अपि क्षुधार्दिते गते पितृगृहे । यतः - " अलिअंपि जणो धणवंतयस्स सयणत्तणं पयासेइ । आसण्णबंधवेणवि, लज्जिज्जइ झीणविहवेण ॥ 1 ॥ गुणवंपि निग्गुणच्चि गणिज्जए परिअणेण गयविहवो । दरकत्ताइगुणेहिं अलिएहिं विगिज्जए सधणो ॥ 2 ॥ " ततो निर्बुद्धिनिर्भाग्याविति लोकैर्दतापमानौ लज्जमानौ तौ गतौ देशान्तरं । स्थित पृथक् पृथक् कापि महेभ्यगृहे । अन्योपायाभावाद्भृत्यवृत्त्या यस्य च गृहे कर्मसारः स्थितः सोऽलीकव्यवहारी कृपणचेति । प्रोक्तवेतनमपि न दत्ते । अमुकदिने दास्यामीति मुहुर्मुहुस्तं वञ्चयते । इति बहुभिर्दिनैराद्येन किमपि धनं नार्जितं । द्विती तु कियदर्जितं परं तत् प्रयत्नगोपितमपि धूर्तेनापहृतं । एवमन्यान्यस्थानेषु भृत्यवृत्या धातुवादखनिवादसिद्धरसायनरोहणाद्रिगमनमंत्रसाधनरुदन्त्याद्यौषधीग्रहणादिना चैकादशवारान्महोपक्रमकरणेऽपि कुबुद्ध्यान्यान्यवैपरीत्यविधानादाद्येन कापि धनं नार्जितं, किन्तु तत्तद्दुःखान्येव सोढानि । अपरेण पुनरर्जितमपि प्रमादादिनैकादशवारान्निर्गमितं । ततोऽत्युद्विग्नौ तौ पोतमारुह्य रत्नद्वीपं गत्वा सप्रत्ययरत्नद्वीपदेव्यग्रे मृत्युमप्यङ्गीकृत्य निविष्टौ । अष्टमे उपवासे ' नास्ति युवयोर्भाग्यं ' इत्युक्तो देव्या । ततः कर्मसार उत्थितः । पुण्यसारस्य त्वेकविंशत्योपवासैर्दत्तं तया चिन्तारत्नं । कर्मसारः पश्चात्तापं कुर्वन् पुण्यसारेणोक्तः - " मा विषीद एतच्चिन्तारत्ने तवापि चिन्तितं सेत्स्यति इति । ' अथ द्वावपि प्रीतौ निवर्त्तमानौ पोतमाख्दौ । रात्रौ च राकाशशाङ्कोदये वृद्धेनोक्तं, " भ्रातः ! स्फुटीकुरु चिन्तारत्नं विलोक्यते तस्य चन्द्रस्य वाधिकं तेज इति ? " / लघुनापि पोततटस्थेन दुर्दैवप्रेरितेन रत्नं हस्ते नीत्वा, क्षणं रत्ने क्षणं चन्द्रे च दृष्टिं निदधता पातितं रत्नं रत्नाकरान्तर्मनोरथैः सह । ततो द्वावपि समदुःखौ स्वपुरं माप्तौ । ज्ञानिपार्श्वे स्वप्राग्भवममाष्टाम् । ज्ञानी माह - " चन्द्रपुरे जिनदत्तजिनदासश्रेष्ठिनौ, परमाईती । अन्यदा तत्र श्रावकैर्मीलितं प्रभूतं ज्ञानद्रव्यं साधारणद्रव्यं च तयोः क्रमादर्पितं रक्षायै । तौ सम्यग् रक्षां कुरुतः । अन्येद्युराद्येन स्वपुस्तिकायां किञ्चिद् गाढविलोक्यमानं लेखकपार्श्वाल्लेखितं पार्श्वे चापरद्रव्याभावादिदमपि ज्ञानस्थानमेवेति, विचिन्त्य ज्ञानद्रव्याद् द्वादशद्रम्मा लेखकस्यार्पिताः । द्वितीयेन तु, साधारणद्रव्यं सप्तक्षेत्र योग्यत्वेन श्राद्धानामपि योग्यं, अहमपि श्रावक " इति विमृश्य साधारणद्रव्याद् द्वादश द्रम्मा स्वगृहगाढप्रयोजने पार्श्वेऽन्यद्रव्याभावाद् व्ययिताः । , श्रीश्राद्धविधिप्रकरणम 59
Page #61
--------------------------------------------------------------------------
________________ ततो मृत्वा तौ तद्दष्कर्मणा प्रथमं नरकं गतौ । यदुक्तं वेदान्तेऽपि-" प्रभास्वे मा मतिं कुर्यात्माणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति प्रभादग्धो न रोहति । / 1 / / प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं स्वर्गस्थमपि पातयेत ॥ 2 ॥ " प्रभास्वं साधारणद्रव्यमित्यर्थः । नरकोध्धृतौ च तो जातौ सरीसृपौ । ततो द्वितीयप्रथिव्यां नारको । ततो गृध्रौ । ततस्तृतीयपृथिव्यां एवं एकद्व्यादिभवान्तरितो सप्तसु पृथ्वीषु एकद्वित्रिचतुःपञ्चेन्द्रियतिया च द्वादशसहस्रभवेषु स्तरदुःखमनुभूय बहुक्षीणतदृदुष्कर्माणौ युवां जातौ । द्वयोरपि द्वादशद्रम्मोपभोगाद् द्वादशसहस्रभवेषु तादृग् दुःखमस्मिन् भवेऽपि द्वादशकोटिनिर्गमनं द्वादश वारान् बहूपक्रमेऽपि धनलाभधनहानिपरगृहदास्यदुःखादि जातं । कर्मसारस्य च तदज्ञानद्रव्योपजीवनादपि निष्पज्ञत्वनिर्बुद्भित्वाद्याधिकं । इति श्रुत्वाद्वाभ्यां श्राद्धधर्म प्रपद्य प्रायश्चित्तपदे द्वादश द्रम्माः सहस्रगुणा ज्ञानसाधारणयोरुत्पन्न एवार्पणीया इति नियमो जगृहे । ततो द्वयोरपि पाकर्मक्षयानोत्पत्तिभवनेन सहस्रगुणतदर्पणेन च क्रमाद द्वादशकनककोटयोऽभूवन् । ततो महेभ्यसुश्रावकतया सम्यग् ज्ञानसाधारणद्रव्यरक्षातदुत्सर्पणादिना श्राद्धधर्ममाराध्य प्रव्रज्य च सिद्धौ । " इति ज्ञानसाधारणद्रव्योपरि कर्मसारपुण्यसारकथानकम् । / " ज्ञानद्रव्यं हि देवद्रव्यवन कल्पते एव श्राद्धानां । साधारणमपि द्रव्यं संघदत्तमेव कल्पते व्यापारयितुं नत्वन्यथा । संघेनापि सप्तक्षेत्रीकार्य एव व्यापार्यं न मार्गणादिभ्यो देयं । सांपतिकव्यवहारेण तु यद् गुरुन्युञ्छनादिना साधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते । शालादिकार्ये तु तद व्यापार्यते श्राद्धैः । एवं ज्ञानसत्कं कागदपत्रादि साध्वाधर्पितं श्राद्धन स्वकार्ये न व्यापार्य । स्वपुस्तिकायामपि न स्थाप्य समधिकनिष्क्रयं विना। साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् । स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थ गुरुभिर्विह्रियते, तेन गुर्वर्पिततद्ग्रहणव्यवहारो दृश्यते । गुर्वादेशं विना च साधुसाध्वीनां लेखकपाल्लेखनं वस्त्रसूत्रादिविहरणमपि न कल्पते इत्याद्यपि चिन्त्यं । तदेवं स्वल्पोपजीवनमात्रेऽपि मात्राधिकं दारुणविपाकं विज्ञाय विवेकिभिर्देवज्ञानसाधारणद्रव्याणां स्वल्पोऽप्युपभोगः सर्वथापि परिहार्यः । अत एव मालोदघट्टनपरिधापनिकामोचनन्युछनकरणादावपि तदैव द्रव्यार्पणं युक्तं । तथासंभवाभावेऽपि यथा यथा शीघ्रमर्पयति, तथा तथाऽधिक गुणो, विलम्बकरणे हि जातु दुर्दैवात्सर्वस्वहानिमत्यादिसंभवे दुर्गत्यादि दुर्वारं सुश्राद्धस्यापि । श्रूयते हि महापुरे पुरे महेभ्यः श्रेष्ठी ऋषभदत्तः प्र्माईत्ः। पर्वाण चैत्ये गतः । पार्चे द्रव्याभावादुद्धारके परिधापनिकार्पणं प्रतिपेदे । सद्यश्च तेनान्यान्यकार्यव्यग्रेण सा ना र्पिता । अन्यदा दुर्दैवात्तद् गृहे धाटी प्रविष्टा । सर्वस्वं लुण्टितं । श्रेष्ठी शस्त्रहस्तो भीतर्खण्टाकैः शस्त्रघातहतो मृत्वा तत्रैव पुरे निर्दयदरिद्रकृपणमहिषवाहकगृहे महिषो जातो निरन्तरं निरादिभारं प्रतिगृहं वहति । तच्च पुरमुचैस्तरं नदीनीरं च नीचस्तरं तेनोच्चैस्तरभूचटनाहोरात्रभारवहनबहुक्षनिरन्तरनिर्दयनाडीघातादिभिर्महाव्यथाश्चिरं सेहे । सोऽन्येधुर्नव्यनिष्पद्यमानच्चत्यजगतीकृते जलं वहंश्चैत्यार्चादि दृष्ट्वा जातजातिस्मृतिश्चैत्यं कथमप्यमुश्चन् ज्ञानिवचसा प्राग्भवपुत्रैद्रव्यं दत्वा महिषवाहकान्मोचितः । प्रागभवोक्तं देवदेयं सहस्रगुणं प्रदायानृणीकृतोऽनशनेन स्वर्गतः क्रमान्मोक्षं च । इति देयार्पणेविलम्बकरणे दृष्टान्तः । तस्माद्देवज्ञानादेर्देयं क्षणमपि न स्थाप्यं । अन्यस्यापि हि देयस्य प्रदाने विवकिभिः सर्वथा न विलम्ब्यते, किं पुन्र्देव्ज्ञ्यानादेः। यदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं । तच्च कथमुपभुज्यते । कथं वा तल्लाभादि गृह्यते ? / पूर्वोक्तदेवादिद्रव्योपभोगदोपप्रसंगात् । तस्मात्सद्य एव तदर्पणीयं । यस्तु सद्योऽपयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाद्यवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमय मार्गणादि विनापि । अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतयातचिन्ताकारकैः स्वद्रव्यवदेवादिद्रव्येऽपि कार्या, अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौःस्थ्याद्यापातस्यापि सभ्मवादहूपक्रमेऽपि तदसिद्धेः । तथा च महादोषः-" यथा-महेन्द्रपुरेऽईच्चैत्ये चन्दनभोगपुष्पाक्षतफलनैवेद्यदीपलकोशपूजोपस्करतत्समारचनचैत्यसमारचनचैत्यद्रव्योदग्राहणिकातल्लेख्यकसुयत्नतत्स्थापनतदायव्ययादिचिन्तायां पृथक् पृथक् चिन्ताक रिः प्रत्येकं चत्वारश्चत्वारः श्रीसङ्घन नियोजिताः सम्यक् चिन्तां कुर्वन्ति । अन्यदा मुख्याश्चिन्ताकृदुद्ग्राहणिकाकरणादौ यत्तद्वचनश्रवणादिना दूनस्तञ्चिन्तायां शिथिलीभूतः । 'मुख्यानुयायिनो व्यवहाराः' इत्यन्येऽपि shithiliibhuutaaH| तावता देशभङ्गादिना बहु देवद्रव्यं विनष्टं । तत्कर्मणा सोऽसंख्यभवान् भ्रान्तः । इति चिंताशैथिल्ये ज्ञातम् । तथा देवादिदेयं सम्यगेवार्य नतु घृष्टकूटनाणकादिना, यथा कथश्चित् देवद्रव्योपभोगदोषापत्तेः । तथा देवज्ञानसाधारणसंबन्धिगृहादृक्षेत्रवाटिकापापाणेष्टकाकाष्ठवंशकवेल्लुकमृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिकाचङ्गेरीधूपपात्रकलशवासकुंपिकादिकं श्रीकरीचमरचन्द्रोदयझल्लरीभर्यादिवाद्यसाबाणसिरावकजवनिकाकम्बलकटकपाटपट्टपट्टिकाकुण्डिकाकुम्भौरसकज्जलजलप्रदीपादिक चैत्यशालापणालाद्यागतजलाद्यपि च स्वकार्ये किमपि न व्यापार्य, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसावादीनां मलिनीभवनत्रुटनपाटनादिसंभवेत्वधिकदोषोऽपि । आह च-" विधाय दीपं देवानां पुरस्तेन पुनर्नहि । गृहकार्याणि कार्याणि तिर्यपि भवेद्यतः ॥ 1 ॥ " इन्द्रपुरे देवसेनो व्यवहारी । तस्य धनसेन औष्ट्रिकः सेवकः । तस्य गृहानित्यमेका उष्ट्रिका देवसेनगृहे समेति । कुट्टयित्वा धनसेनेन गृहे नीतापि पुनर्देवसेनगृह एव यात्वा तिष्ठति । इभ्येन मूल्येन गृहीत्वा स्थापिता । 60 श्रीश्राद्धविधिप्रकरणम
Page #62
--------------------------------------------------------------------------
________________ उभयोरपि स्नेहः एकदा ज्ञानी पृष्टः स्नेहकारणं प्राह । एषा पूर्वभवे तव माताऽभूत् । तया जिनस्याग्रे दीपं कृत्वा पश्चात्तेनैव दीपेन गृहकार्याणि कृतानि । धृपाङ्गारेण चुल्ली सन्धुक्षिता । तेन कर्मणा उष्ट्री जाता। यतः-अतो देवदीपे लेखा न वाच्यन्ते । गृहकार्य न क्रियते । नाणकं न परीक्ष्यते । देवदीपादीपः स्वकार्ये न क्रियते । देवश्रीखण्डेन तिलकं न क्रियते स्वललाटादौ । देवजलेन करौ न प्रक्षाल्यौ । देवस्य शेषापि पतिता स्वल्पैव च गृह्यते न शरीरादुत्तार्य । देवसत्कं च झल्लरीभेर्यादि गुरूणामपि सङ्घस्यापि चाग्रे न वाद्यं । केचिचाहुः , पुष्टालम्बने यदि देवझल्लर्यादि व्यापार्यते, तदा पूर्व बहुनिष्क्रयो देवस्य मोच्यो। यतः- " मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावारै मूढो, नियकज्जे सो हवै दुहिओ । / 1 / / " निष्क्रयं दत्वा खकार्यार्थ गृहीतस्य देवझल्लर्यादिकस्य जातु भङ्गादिविनाशे स्वद्रव्ये समारचनं कार्य । स्वगृहार्थकृतदीपस्य देवदर्शनार्थमेव देवाग्रे आनयनेऽपि देवसत्कत्वं न स्यात्, पूजार्थमेव देवाग्रे मोचने तु देवसत्कत्वं । मुख्यवृत्या देवदीपकृते कौशिकादि पृथगेव कार्य । स्वकौशिकादौ देवपूजार्थ दीपकरणे तु तैलवादि स्वकार्ये न व्यापार्य । एवं केनाप्यर्चाकृत्कराङ्. घ्रिक्षालनाद्यर्थ यदि जलं चैत्ये मुक्तं स्यात्तदा तज्जलव्यापारणेऽपि न दोषः । तत एव स्वगृहे पिङ्गानिकाचङ्गेरीओरसादि श्रीखंडकपूरकस्तूयोदि च स्वनिधास्थ(थे)मेव देवपूजादो व्यापार्य, न तु देवसत्कं काये। तथा सति स्वगृहपयोजनेऽपि व्यापारयितुं कल्पते, एवं झल्लरीभेओद्यपि । यदि साधारणं कृत्वा मुक्तं स्यातदा धर्मकार्ये सर्वत्र कल्पते । खसत्कं तु सावाणजव: निकादि कियाद्दिनानि देवगृहादौ विलोक्यमानत्वेन व्यापारणाय मुक्तमपि देवादिसत्कं न स्यात्, अभिपायस्यैव प्रमाणीकर णात् । अन्यथास्वभाजनस्थनैवेद्यढोकने भाजनानामपि देवसत्कीभवनप्रसङ्गः । गृहाट्टादि च देवज्ञानसत्कं भाटकेनापि श्राखून न व्यापार्य निःशूकताद्यापत्तेः । साधारणसम्बंधि तु संघानुमत्या यदि व्यापार्यते, तदापि लोकव्यवहाररीत्या भाटकमर्प्यते नतु न्यून, तच्चोक्तदिनमध्ये स्वयमेवाप्यं । तत्र च यद् भित्यादि प्राक्तनं विनश्यत्समारच्यते, तत्र यावल्लगति तावद् भाटक मध्ये वालनीयमिति, तथा लोकव्यवहारात । यत्तु स्वकार्यार्थमाळ्यादि नव्यं कार्यते, तत्र यल्लगति तद् भाटकमध्ये न वाल्यं, साधार्न्न्द्र्व्योप्जीव्न्दोस्साप्त्तेः। सीदन् साधर्मिकस्तु सोक्त्या भाटकापणं विनापि साधारणे गृहे वसति । तथान्यस्थानाभावे तीर्थादौ चैत्ये यदि बहुस्थितिस्वापादि क्रियते तदापि व्यापारणानुसारेणाधिकनिष्क्रयो मोच्यः । स्तोकनिष्क्रयार्पणे स्पष्ट एव दोषः । एवं च सम्यग निष्क्रयापणं विना देवज्ञानसाधारणसत्कं कर्पटकनालिकेरस्वर्णरूप्यपट्टिकाकलशपुष्पपक्कानसुखभक्षिकादिकमुद्यापननन्दिपुस्तिका_दौ न मोच्यं । उद्यापनादौ हि प्रौढाडम्बरेण स्वनाम्ना मण्डिते बहुजनश्लाघादि स्यात् । स च स्तोकं निष्क्रयं मुञ्चतीति व्यक्त एव दोषः । अत्र लक्ष्मीवती ज्ञातम् । "यथा-सा महर्द्धिर्धर्मिष्ठा महत्वार्थिनी स्तोकस्तोकनिष्क्रयार्पणेन विविधोद्यापनादिपुण्यकार्याणि प्रौढाडम्बराण्यजस्रं करोति कारयति च । देवादिद्रव्यं वर्द्धयन्त्यस्मि, प्रभावनां च पोज्झम्भयन्त्यस्मीति धिया । एवं श्राद्धधर्ममाराध्य मृता स्वर्गतापि प्रज्ञापराधदोषाद्धीनसुरीत्वेनोत्पन्ना, क्रमाच्युता महेभ्यस्य निरपत्यस्य मान्यपुत्रीत्वेनोत्पन्ना । परं तस्यागभेस्थत्वे मातु: सीमन्तमहः परचक्रभयोद्रेकेण जन्मषष्ठीनामस नामुण्डनादिमहाश्च नृपत्यमात्यादीनां गृहे शोकोत्पत्या नाजायन्त पित्रा पौढमौढतराडम्बरेण प्रारब्धा अपि । तथा माणिस्वर्णाभरणानि सर्वाङ्गीणानि पित्रा सादरं कारितान्यपि तया दिनमात्रमपि परिधातुं नाशक्यन्त स्तेनादिभयेन । एवं भोजननेपथ्यादावपि पायो यद्यत्सामान्यं तत्तत्तस्या आपतती सर्वत्र मान्यत्वेऽपि प्राकर्मदोषेण । तदुक्तं केनचित्-" सायर तुज्झ न दोसो दोसो अम्हाणपूव्वकम्माणं । रयणायराम भारए, सालुरो हत्थि मे लग्गो ॥ 1 ॥ " अस्या एकोपि महो न जातोऽस्तीत्यत्या. डम्बरेण पित्रा तस्या विवाहे विधीयमाने लग्नासत्तौ माता मृता तेन निरुत्सवं पाणिग्रहणमात्रमजनि । महेभ्योदारश्वशुरगृहगमनेऽपि मान्यत्वेऽपि च प्राग्वनवनवभयशोकमान्यादिना मनोऽभीष्टभोगसुखोत्सवादियोगस्तस्याः प्रायो नासीत् । ततस्तयाऽत्युद्विग्नया संविग्नया च कचित् केवली पृष्टः प्रोचे, " प्राग्भवे त्वया स्तोकनिष्क्रयार्पणप्रौढाडम्बरदर्शनादिना दुष्कर्मार्जितं तत्फलमिदं" / ततः सा तत्पापमालोच्य प्रव्रज्य क्रमात् सिद्धा ॥ तस्मादुद्यापनद्वौकनादौ निष्क्रयग्राह्यवर्तुलिकानालिकेरमोदकादेर्यावन्मूल्यं स्यात्तावत्चनिष्पादनानयनाद्युपक्रमपदे तदनुसारेण कियदधिकं चार्पणीयं । एवं nisskryshuddhiH| केनचित् सविस्तरोधापनादौ स्वनाम्ना मण्डितेऽधिकशक्त्यायभावात्तदुद्यापनाचारसत्यापनार्थ कश्चिद्यावन्मुश्चति, तावतापि न दोषः । तथा स्वगृहचैत्यदौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्य । नापि चैत्ये स्वयमारोप्यं, किन्तु सम्यग् स्वरूपमुक्त्वार्चकादेः पार्थात् । तद्योगाभावे तु सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमप्यारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नाप्यं, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः । मुख्यवृत्या तु मासदेयं पृथगेव कार्य । गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यमन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यान्नतु स्वद्रव्येण । तथा चानादरावज्ञादिदोषः । न चैवं युक्तं स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् । देवगृहे देवपूजापि स्वद्रव्येणैव यथाशक्ति कार्या, नतु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण । देवसत्कपुष्पादिना वा, प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयं सम्यग् मूल्यादियुक्त्या च विक्रेयं न तु यथा तथा मोच्यं, देव श्रीश्राद्धविधिप्रकरणम् 61
Page #63
--------------------------------------------------------------------------
________________ द्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ता करणेऽपि जातु चौराग्न्याद्युपद्रवादेवद्रव्यादि विनश्यति, तदा तु चिन्ताकर्ता निर्दोष एवावश्यंभाविभावस्याप्रतिकार्यत्वात् । तथा देवगुरुयात्रातीर्थसङ्घार्चासाधर्मिकवात्सल्यस्नात्रप्रभावनाज्ञानलेखनवाचनादौ यद्यन्यसत्कधनं व्ययार्थ गृह्यते तदा चतुष्पञ्चसमक्षमेव ग्राह्यं । व्ययसमये च गुरुसङ्काद्यग्रे सम्यक् स्फुटं स्वरूपं वाच्यमन्यथा दोषः । तीर्थादौ च पूजास्नात्रध्वजपरिधापनिकाद्यवश्यकृत्येष्वन्यधनं न क्षेप्यं । तानि यथाशक्ति स्वयं कृत्वान्यधनं महापूजाभोगाङ्गाद्यर्चनादिना सर्वसमक्षं पृथगेव व्यायितव्यं । यदा बहुभिः सम्भूय यात्रावात्सल्यसङ्घार्चादि क्रियते, तदा येषां यथाभागस्तथा सम्यग् वाच्यमन्यथा पुण्यव्ययचौर्याद्यापत्तेः । तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते, तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेवं वाच्यं । यद्भवन्निमित्तमियद्दिनमध्ये इयद् व्यययिष्यामि, तदनुमोदना भवद्भिः कार्येति । तदपि सद्यः सर्वज्ञातं व्ययितव्यं । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीन - ताहेतुः । यदार्पम् - " तवतेणे वयतेणे, रूवतेणे य' जे नरे । आयारभावतेणे a, कुव्वई 'देवकिव्विसं ॥ 1 ॥ " धर्मव्ययश्च मुख्यवृत्त्या साधारण एव क्रियते, यथा यथा विशेष विलोक्यमानं धर्मस्थाने तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्रं स्यात्तदुपष्टम्भे भूयान् लाभो दृश्यते । सीदन् श्राद्धोऽपि तदुपष्टम्भेन सघनीभूतः सप्तक्षेत्रीमपि पुष्णाति । लोकेऽप्युक्तं " दरिद्रं भर राजेन्द्र ! मा समृद्धं कदाचन । व्याधितस्योषधं पथ्यं नीरोगस्य किमौषधम् 1 ॥ / 1 / / " अत एव प्रभावनासङ्घपरिधापनिका सम्यक्त्वमोदकलम्भनादौ निःस्वसाधर्मिकाणां विशिष्टमेव वस्त्वर्पयितुं युक्तमन्यथा धर्मावज्ञादिदोषः । युक्तौ निःस्वानां सस्वेभ्योऽधिकं दीयते । तदयुक्तौ सर्वेषां समं । श्रूयते हि यमुनापुरे ठकुरजिनदासेन धनिनां दर्शनमोदके एकैकः सौवर्णः, क्षिप्तौ निःस्वानां तु द्वौ द्वौ । मुख्यवृत्त्या पित्रादेः पुत्रादेश्व मिथोव्ययादिमाननं प्रागेव कार्य, को वेद क कथं कस्य वा मृतिः स्यादिति । यच्च मानितं तत् पृथगेव व्ययितव्यं । स्वयं क्रियमाणभोजनदानादिरूपन्ययमध्ये न क्षेप्यं, मुधा धर्मस्थाने दोषापत्तेः । एवं सति ये यात्रादौ भोजनशकटसंप्रेषणादिव्ययं सर्व मानितव्ययमध्ये गणयन्ति तेषां मूढानां न ज्ञायते का गतिः 1 यात्राद्यर्थं हि यावन्मानितं तावदेवादि द्रव्यं जातं, तस्यान्येन स्वभोजनादौ व्यये कथं न देवादिद्रव्योपभोगदोषः । / एवञ्चाज्ञानप्रज्ञापराधादिना यः कश्चित्कचिदेवादिद्रव्योपभोगो जातः स्यात्, तत्प्रायवित्तपदे उपभोगसंभवानुसारेण कियत् कियत् स्वद्रव्यं देवज्ञानसाधारण सम्बन्धि करोति । अन्त्यावस्थायां च विशिष्य । अन्यत्र हि धर्मपदादौ शक्त्याद्यभावे व्ययः स्वल्पोऽपि भवतु । 1 तु सर्वं सम्यक् संशोध्यं विशिष्य च देवादिविषयं । यदवादिष्म--" ऋणं ह्येकक्षणं नैव धार्यमाणेन कुत्रचित् । देवादिविषयं तत्तु कः कुर्यादतिदुस्सहम् । / 1 / / " तस्मात् सर्वत्र वैव कार्य सुधिया । आह च - " प्रतिपच्चन्द्रं सुरभी, नकुलीं नकुलः पयश्च कलहंसः । चित्रकवल्लीं पक्षी सूक्ष्मं धर्म सुधीर्वेत्ति । / 1 / / " इत्यलं प्रसङ्गेन अथ गाथोत्तरार्द्धव्याख्या - एवं जिनाच विधाय, दृढा नतु शिथिलाः पञ्च ज्ञानादय आचाराः, " काले विणए बहुमाणे " इत्याद्यागमोक्ता यस्य सः । तथा आचारपञ्चकव्याख्यात्वस्मदुपज्ञादाचारमदीपग्रन्थाद् ज्ञेया । एवं विधस्य गुरोराचार्यादेः पार्श्वे प्रत्याख्यानं स्वयं यत्माक्कृतं तदेव विशिष्टं वा विधिनोच्चारयति, गुरुमुखेन प्रतिपद्यते इत्यर्थः । त्रिविधं हि प्रत्याख्यानविधानं आत्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च । तद्विधिश्वायं, चैत्ये देववन्दनार्थमागतानां स्ना* दिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितानां वसतौ वा चैत्यवन्नैषेधिकीत्रयाभिगमपञ्चकादियथार्हविधिना गत्वा सद्गुरूणां धर्मदेशनायाः प्राक् पश्चाद्वा यथाविधि पञ्चविंशत्यावश्यकविशुद्धं द्वादशावर्त्तवन्दनं दत्ते । महाफलं चेदम् यतः - " नीआगोअं खवे कम्मं, उच्चागोअं निबंधए । सिढिलं कम्मगंटिं तु, वंदणेणं नरो करे । / 1 / / तित्थयरत्तं सम्मत्तखाइअं सत्तमी तइआए । आउं वंदणएणं, बद्धं च दसारसीहेण ॥ 2 ॥ " शीतलाचार्यस्य वन्दनार्थागतविकालबहिःस्थितरात्रिजात केवलचतुभगिनेयानां प्राक्रुधा द्रव्यवन्दनं, तद्गिरा भाववन्दने तु केवलं । गुरुवन्दनं च त्रिधा । यद् भाष्यं, - "गुरुवंदणमह तिविहं, तं फिट्टा - थोभ-बारसावत्तं । सिरनमणाइसु, पढमं, पुन्नखमासमणदुगि बीअं ॥ 1 ॥ तइअं तु छेदणदुर्गे, तत्थमिहो आइमं सयलसंघे । बीअं तु दंसणीण य, पयद्विआणं च तइअं तु ॥2। " येन च प्रतिक्रमणं कृतं न स्यात्तेन विधिना वन्दनं दातव्यं । yadbhASye"iriA कुसुमिणुसग्गो, चीवंदणपुत्तिवंदणालोअं । वंदणखामणवंदण, संवरचौथोभदुसज्झाओ ॥ 1 ॥ इरिआचीवंदणपुत्तिवंदणं चरिमवंदणालोअं । वंदण खामणचौथो भदिवसुसग्गो दुसज्झाओ ॥2॥" अनयोर्व्याख्या - " ईर्यापथिकी प्रथमं प्रतिक्रम्यते, तदनु '" कुसुमिणेत्यादि " कायोत्सर्गः शतोच्छ्रासमानः, कुस्वमाद्युपलम्भे त्वष्टोत्तरशतोच्छ्रासमानस्ततश्चैत्यवन्दना, ततः पुत्तित्ति' मुखवस्त्रिकाक्षमाश्रमणपूर्व प्रतिलेख्या, ततो वन्दनकद्वयमालोचनं च पुनर्वन्दनकद्वयं क्षामणकं च, पुनर्वन्दनकद्वयं 'संवरत्ति' प्रत्याख्यानं च, ' चौथोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि ततः सज्झायसं दिसावडं सज्झायकरजं " इति क्षमाश्रमणद्वयं दत्वा स्वाध्यायः कार्यः । इति प्रातस्त्यवन्दनकविधिः । प्रथममीर्यापथिकी प्रतिक्रमणं, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्व मुखवस्त्रिका प्रतिलेखनं, वन्दनकद्वयं, " दिवसचरिमं " इति प्रत्याख्यानं च, ततो वन्दनकद्वयमालोचनं च, वन्दनकद्वयं क्षामणं च, ' भगवन् ' इत्यादि थोभवन्दनानि चत्वारि, ततो " देवसि अपायच्छित्तेत्ति" कायोत्सर्गः, ततः प्राग्वत् " 62 श्रीश्राद्धविधिप्रकरणम
Page #64
--------------------------------------------------------------------------
________________ क्षमाश्रमणद्वयं दत्वा स्वाध्यायः । अयं सान्ध्यवन्दनकविधिः । गुरोर्व्याक्षिप्तत्वादिना द्वादशावर्त्तवन्दनकायोगे थोभवन्दनेनापि गुरुं वन्दत । एवं वन्दनपूर्व गुरुपाचे प्रत्याख्यानं कार्य । उक्तं च-"प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकः ॥ 1 ॥ " गुरुसाक्षित्वे हि दृढता "गुरुसकिओ धम्मो" इति जिनाज्ञाराधनं गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमः, तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः । तत्प्रोक्तं श्रावकमज्ञप्तौ-"संतमिवि परिणामे, गुरुमूलपवज्जणमि एस गुणो । दढया आणाकरणं, कम्मखओवसम बुट्टी a॥1॥" एवं च दैवसिकचातुर्मासिकनियमाद्यपि सम्भवे गुरुसाक्षिकं स्वीकार्य । अत्र dvaadshaavrttvndnNvidhiH| पञ्चनामादिभिआविंशत्या मलद्वारैर्द्विनवत्यधिकचतुःशती प्रतिद्वाररूपः । प्रत्याख्यानविधिश्च दशपत्याख्यानादिनवमूलद्वारैनवति प्रतिद्वारात्मको भाष्यादरभ्यूह्यः । प्रत्याख्यानस्य स्वरूपं किञ्चित्यागुक्तं । फलं च षण्मास्याचामाम्लतपोऽनन्तरमहेभ्यनृपखेचरेन्द्रादिद्वात्रिंशत्कन्यापरिणेतृधम्मिलादीनामिवेहलोके, परलोके तु चतुईत्यादिमहापातककृत्षण्मासीतपस्तद्भवसिद्धदृढपहार्यादेरिव प्रतीतं । उक्तमपि-" पच्चरकाणंमि कए, आसवदाराई हुंति पिहिआर्हि। आसववुच्छेएण य, तन्हावुच्छेअणं हवै ॥ 1 / / तन्हावुच्छेएणं, औलोवसमो भवे मनुस्साणं । औलोवसमेण पुणो, पच्चरकाणं हवै सुद्धं ॥ 2 ॥ तत्तो चरित्तधम्मो, कम्मविवेगोअपुव्वकरणं तु । तत्तो केवलनाणं, तत्तो मुरको सयासुको । / 3 ॥ " ततो वन्दते यथाविधि चतुर्विधं साध्वादिसङ्गं |चैत्यादौ गुर्वागमनाद्यवसरे चाभ्युत्थानादिप्रतिपत्तिः कार्या । yadAhuH"abhyutthAnaM तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् । / 1 / / भासनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चति प्रत्तिपतिरियं गुरोः॥2॥"आस्नाभिग्र्ह् इति आसने उपविष्टेषु गुर्वादिषु स्वयमासितव्यमित्यभिग्रहः । ततश्च,-"न परकओ न पुरओ, नेव किच्चाण पित्त्त्थो। न य उरुं समासज्ज, चिहिजागुरुणंतिए ॥1॥"'प्र्कोत्ति' पक्षतः पार्थयोरविनयसंभवात् । 'किच्चाणत्ति ' कृत्यानां गुरूणां । -"नेव पल्हत्थिरं कुज्जा, परकंपिंडं च संजए । पाए पसारिए वावि, न चिट्टे गुरुणतिए ॥ 2 ॥ " ' पल्हत्थिअंति' पर्यस्तिका पक्षपिण्डं बाहुपर्यस्तिका, "संजएत्ति' प्रस्तावाद्देशसंयतः । " पर्यस्तिका अवष्टम्भं तथा पादप्रसारणम् । विकथाः प्रबलं हास्यं वर्जयेद गुरुसंनिधौ ॥ 3 ॥ निद्दाविकहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥ 4 ॥ " इत्यादिश्रुतोक्तविधिना गुरोराशातनावर्जनार्थमर्द्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्रावहिनिर्जन्तुभूभागेऽवस्थाय धर्मदेशनाश्रोतव्या । यतः- " धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतवचनरसश्चान्दनस्पर्शः ॥ 1 ॥ " धर्मदेशनाश्रवणे चाज्ञानमिथ्याज्ञानव्यपगमसम्यक्तत्वावगमानिःसंशयत्वधर्मदृढत्वव्यसनाद्युन्मार्गनिवृत्तिसन्मार्गप्रवृत्तिकषायादिदोषोपशमविनयादिगुणार्जनोपक्रमकुसंसर्गपरिहारसुसंसर्गाङ्गीकारभवनिर्विण्णतासंविग्नतासम्यक्श्राद्धसाधुधमाभ्युपगमनसर्वाङ्गीणतदैकाय्याराधनादयोऽनेकगुणा नास्तिकप्रदेशिनरेशश्रीमदामकुमारपालथावच्चापुत्रादीनामिव म्न्त्व्याः। तदाह-"मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयतिप्रशमं तनोति । सूते विरागमधिकं मुदमादधाति, जैनं वचः श्रवणतः किमु यन्न दत्ते ॥ 1 ॥ पिण्डः पाती बन्धवो बन्धभूताः, सूतेऽनर्थानर्थसम्पद्विचित्रान् । संवेगाद्या जैनवाक्यप्रसूताः कं कं कुर्यु!पकारं नराणाम् ॥2॥prdeshinreshnidrshnleshshvaaym"shvetmbiipuryaa प्रदेशी राजा,चित्रो मन्त्री, श्रावस्त्यांचतुआनिकेशिगणेन्द्राद गृहीतसुश्राद्धर्मस्तद्गिराकेशिगुरोःश्वेतम्यामागतस्य पार्थेऽश्ववाहिकाव्याजतश्चित्रेण प्रदेशी नीतः सगर्वमूचे,-"महर्षे मामृषा कष्ट कार्षीधर्माद्यभावाद ,मम माताश्राविकाभूत पितातु नास्तिक, अन्ते मया बहुक्तावपि ताभ्यां मृताभ्यां स्वर्गसुखनरकदुःखलाभादि न किमप्यावदितं मम । एकश्च चौरस्तिलखण्डशः कृतो न त्वात्मा कापि दृष्टो जीवनमृततोलनेऽपि नान्तरं ज्ञातं, निश्च्छिद्रकुम्भ्यन्तश्चैकः क्षिप्तो मृतस्तदेहे चासङ्ख्याः कृमयो दृस्स्त्ताः। निर्गमप्रवेशद्वारं तु जन्तूनां कापि न दृष्टं । एवं बहु परीक्ष्य नास्तिकीभूतोऽस्मि । गुरुणोक्तं, सुखदुःखोत्कर्षाक्रान्त्या तव पित्रोरत्र नागमनं । अरणिकाष्ठान्तर्भूताग्निवायुभृताभृतहतितोलनकुम्भयन्तःक्षिप्तशतवादकध्वन्यादिदृष्टान्तीयोऽप्यस्तीत्यादियुक्तिभिर्बोधितोऽभ्यधात्, -" सत्यमिदं परं कुल क्रमागतां नास्तिकतां कथं मुश्चे?" गुरुणोक्तं,-" दौस्थ्यव्याधिदुःखादिवत् क्रमागतापि सा त्याज्यैव । " ततः sushraadiibhuutH| कदाचित्पौषधोपवासपारणेऽन्यपुरुषासक्तसूर्यकान्तया कान्तया दत्तविषो ज्ञाततव्यतिकरश्चित्रमन्त्रिगिरा सुसमाहितः कृताराधनानशनः सौधर्मसूर्याभविमाने सुरोऽभूत् । सूर्यकान्ता तु विषदा ज्ञातास्मीति भीता नष्टाऽरण्ये । फणिना दष्टा नरकं पाप । आमलकल्पापुर्या समवमृतश्रीवीरस्याग्रे सूर्याभदेवः सव्यापसव्यबाहुभ्यामष्टोत्तरशतखेलखेलिका प्रकटनादिना दिव्यनाट्यं कृत्वा गतो गौतमपृष्टश्च स्वाम्याख्यत् तत्माग्भवमहाविदेहसिद्ध्यादि । " इति प्रदेशिदृष्टान्तः । श्रीआमनृपः श्रीबप्पभट्टयाचार्यस्य, कुमारपालस्तु श्रीहेमसूरेः सदुपदेशैः प्रतिबुद्धः प्रसिद्ध एव । थावच्चापुत्रस्तु द्वारवत्यां प्रौढतरर्दिथावच्चासार्थवाहीपुत्रो द्वात्रिंशत्कन्यापतिः श्रीनेमिदेशनया प्रबुद्धः । मात्रा बहु वारितोऽपिन स्थित्ः। माता दीक्षोत्सवाय कृष्णं राजचिह्नानि याचते । कृष्णोऽपि गृहमागत्य थावच्चापुत्रं पाह,-"मा प्रावाजी गान् भुव । " तेनोक्तं,-" भीताय न स्वदन्ते भोगाः । " हरिः प्राह,'कुतो भयं मयि सति ? ' स माह,-'मृत्योः । ततः कृष्णकृतोत्सवः सहस्रेभ्यादियुतः पाबाजीत् । चतुर्दशपूर्वी जातः । सेलकपुरे सेलकनृपं मन्त्रिपञ्चशतीयुतं श्रावकीकृत्य सौगन्धिकापुयां प्राप्तः । त्रिदण्ड-कुण्डिका-छत्र-षणालक-अळूश-पवि स चतुलानिकेशिगणेन्द्रीकर्नोपकारं नराणामदिन ॥ पिण्डपात श्रीश्राद्धविधिप्रकरणम् 63
Page #65
--------------------------------------------------------------------------
________________ क-केसरीहस्तो, धातुरक्तवस्रवेषः, साशास्त्रलब्धार्थः, प्राणातिपातविरमणादिपश्चयमशौच-सन्तोष-तप-स्वाध्याय-ईश्वरप्रणिधानरूपपञ्चनियमात्मकं शौचमूलं दशपकारं परिव्राजकधर्म दानधर्म च प्ररूपयन्, सहस्रशिष्यपरिवृत्तो व्यासपुत्रः शुको नाम परिव्राजकस्तत्समयेऽभूत् । तेन प्राक् शौचमूलं स्वधर्म ग्राहितः सुदर्शनाख्यो नगरश्रेष्ठी । थावच्चापुत्राचार्येण विनयमूलं स्वधर्म स्वीकारित्ः। तत्समक्षं शुकप्रश्ना यथा-"सरिसवया भंते । किं भरका अभरका मुआ! भरका वि अभरका वि। ते दुविहा, मित्तसरिसवया धन्नसरिसवया । पढमा तिविहा, सहजाया सहवट्टिया सहपंसुकीलिआ । एए समणाणं अभरका । धन्नसरिसवया दुविहा, सत्थपरिणया इअरे अ । पढमा दुविहा, फासुगा अन्ने अफासुगा वि जाइआ अजाइआ य । जाइआ वि एसणिज्जा अन्ने अएसणिज्जा विलद्धा अलद्धा य । बीआ सव्वत्थ अभरका, पढमा भरका । एवं कुलत्था वि मासा वि, नवरं मासा तिविहा, कालत्य्ध्न्न्भेआ|" एवं प्रबोधे सहस्रयुतशुकदीक्षा । थावच्चापुत्रः शत्रुञ्जये सिद्धः shsryutH। सेलकपुरेशं सेलकं पन्थकादिमन्त्रिपञ्चशतीयुतं दीक्षित्वा शुकोपि तथैव सिद्धः । सेलक एकादशाङ्गी पन्थकादिभिः पञ्चशत्या शिष्यैः सह विहरन् रूक्षाद्याहारैः कण्डूपिचादिरोगाक्रान्तः सेलकपुरे प्राप्तः । पुत्रमंडूकनृपेण स्वयानशालायां स्थापितः । पासुकौषधपथ्यैः पट्टकृतोऽपि स्निग्धाहारगृझ्या बहिर्न विहरति । ततः शिष्याः पन्थकं तद्वैयावृत्त्ये नियोज्य विजहुः । अन्यदा कार्तिकचतुर्मासकदिने सेलको यथेष्टं भुक्त्वा सुप्तः । प्रतिक्रमणवेलायां पन्थकेन क्षामणकार्थ पादयोः शिरसा घट्टितः प्रबुद्धो रुष्टः । पन्थकः प्राह,-" चतुर्मासकापराधक्षामणाय मया पादौ स्पृष्टौ । " सेलको वैराग्यप्राप्तो व्यचिन्तयत, 'धिग् मां रसगृदं ' ततो विजहार । अन्येऽपि शिष्या मिलिताः शत्रुञ्जये तैः सह सिद्धः । " इति यावच्चापुत्रकथा । / तस्मात्प्रत्यहंसद्गुरुभ्यः शृणोति धर्मोपदेशं । श्रुत्वा चानुतिष्ठति तदादिष्टमर्थ यथाशक्ति । यतो नौषधभक्ष्यादिज्ञानमात्रेणारोग्यतृप्त्यादि किन्तु क्रियोपयोग एव । आह च "क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ 1 ॥ जाणतोवि अ तरिउं, काइअजोगं न जुंजइ नीए। सो वुझ्झइ सोएणं, एवं नाणी चरणहीणो ॥ 2 ॥ " दशाचूर्णावपि-"जो अकिरिआवाइ सो भविओ अभविओ वा निमा किन्न्ह्प्रिको। किरिआवादी निअमा भषिओ, निमा सुक्कपरिकओ, अंतो पुग्गलपरिअट्टस्स नियमा सिज्झही, सम्मदिट्ठी मिच्छादिट्ठी वा हुज्जा|":, च ज्ञानरहिता क्रियापि प्रिन्न्तिहिता। यतः" अन्नाणा कम्मखओ, जायै मंडुक्कचुण्णतुल्लत्ति । सम्मकिरिआइ सो पुण, नेओ तच्छारसारिच्छो ॥ 1 ॥ जं अन्नाणी कम्म, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासामित्तेणं ॥ 2 ॥ " अत एव तामलिपूरणादीनां बहुतपः क्लेशेऽपीशानन्द्र त्वचमरेन्द्रत्वाधल्पफलं । ज्ञानवतोऽपि श्रद्धानं विनाङ्गारमर्दकादेरिव न सम्यक्रियायां प्र्वृत्तिः। पथ्यते च-" अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तीचारुचेरियममू तुदती न किश्चित् । अन्धाविहीनहतवाञ्छितमानसानां दृष्टा न जातु हितवृत्तिरनन्तराया ॥ 1 ॥ " ततो ज्ञानदर्शनचारित्रयोगे मोक्ष इति तत्त्रयाराधनाय यतेतेति तात्पर्य । तथा पृच्छति यतिकृत्यनिर्वाहं । यथा निर्वैति युष्माकं संयमयात्रा ? सुखरात्रिर्भवतां ? निराबाधाः शरीरेण यूयं ? न बाधते वः कश्चिद् व्याधिः ? न योग्यं किमपि ? वैद्यादेर्न प्रयोजनं किञ्चिदौषधादिना ? नार्थित्वं किञ्चित्पथ्यादिना ? इत्यादि । एवं प्रश्नश्च महानिर्जराहेतुः । यतः- " अभिगमणवंदणनमंसणेण पडिपुच्छणेण साहणं । चिरसंचिपि कम्म, खणण विरलत्तणमुवेइ ॥ 1 ॥ " प्राग्वन्दनावसरे सामान्यतः, "सुहराईसुहतपसरीरनिरावाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक्स्वरूपपरिज्ञानार्थस्तदुपायकरणार्थश्च । अत एवात्र पदोलगित्वा, " इच्छाकारि भगवन् पसाउकरी फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुछणेणं पाडिहारिअपीढफलगसिज्जासंथारेणं ओसहभेसज्जेणं भयवं अणुग्गहो कायव्वो" / इति व्यक्त्या निमन्त्रणं च कार्य । अत्र शय्या सा यत्र प्रसारितपादैः सुप्यते । संस्तारकस्तु किन्य्चिल्ल्घुः। औषधमेकद्रव्याश्रयं । भैषज्यं तु द्रव्यसमुदायरूपं । इदं च निमन्त्रणं संप्रति गुरूणां वृहदवन्दनकपदानानन्तरं श्राद्धाः कुर्वन्ति । येन च प्रतिक्रमणं गुरुभिः सह कृतं भवति, स मुर्योदयादनु यदा स्वगृहादौ याति तदा तत्करोति । यस्य च प्रतिक्रमणवन्दनकयोगो न स्यात्तेनापि वन्दनाद्यवसरे एवं निमंत्रणं क्रिय्ते। मुख्यवृत्त्या तु द्वितीयवारदेवपूजानैवेद्यढौकनानन्तरमुपाश्रये गत्वा साधून्निमन्त्रयेत् । श्राद्ध दिनकृत्यमूत्रादौ तथा दर्शनात् । ततो यथावसरयोगं कारयति चिकित्सा, ददात्योषधादि, विहारयति यथाह पथ्यादि, सारयति सर्वप्रयोजनानि । यतः-"दाणं आहाराई, ओसहवत्थाई जस्स जं जोगं । णाणाईणगुणाणं, उवटुंभणहेउ साहूणं । / 1 ॥ " गृहागतानां च साधूनां यद्यद्योग्यं तत्तत्सर्व विहारयितुं प्रत्यहं नामग्राहं कथयत्यन्यथा प्राकृतनिमन्त्रणस्य वैफल्यापत्तेः । नामग्राहं कथने तु यदि साधवो न विहरन्ति, तदापि कथयितुः पुण्यं स्यादेव । यदवोचाम-" मनसापि भवेत्पुण्यं वचसा च vishesstH। कर्त्तव्येनापि तद्योगे स्वमोऽभूत्फलेग्रहिः । / 1 ॥ " अकथने तु विलोक्यमानमपि साधवो न विहरन्ति इति महती हानिः । एवं निमन्त्रणेपि जातु साधवो नायान्ति तदापि निमन्त्रयितुः पुण्यं स्योद्भावविशेषे त्वधिकतरमिति । यथा-" वैशाल्यां छाद्मस्थ्ये चतुर्मासीतपसा प्रतिमास्थस्य श्रीवीरस्य प्रत्यहं पारणार्थनिमन्त्री जीर्णश्रेष्ठी चतुर्मासीमान्तेऽद्य पारणं भाव्येवेति दृढं निमन्त्र्य गृहे गतो धन्योऽहं स्वाम्यद्य मद्गृहे पारणं कर्तेत्यादिभावनयैवाच्युतस्वर्गायुर्वबन्ध । पारणं तु स्वामी मिथ्यागभिनवश्रेष्टिना भिक्षाचररीत्या 64 श्रीश्राद्धविधिप्रकरणम
Page #66
--------------------------------------------------------------------------
________________ दासीपार्श्वाद् दापितकुल्माषैश्चक्रे । तदा देवदुन्दुभिध्वनिं जीर्णश्रेठी यदि नाष्य तदा केवलमध्वार्जिण्य दिति ज्ञानिनोक्तं । " इति निमन्त्रणे ज्ञातम् । आहारादिदाने श्री शालिभद्रादिरौषधदाने च श्रीवीरौषधदात्री बद्धजिनकर्मा रेवती ज्ञातं । ग्लानस्य प्रतिचरणे च महत्फलम् । यदागमः - " गोअमा जे गिलाणं पडिअरै से मं दंसणेणं पडिवज्जइ । जे मं दंसणेणं पडिवज्जइ से गिलाणं पडिअरै । आणाकरणसारं खु अरिहंताणं दंसणं " इत्यादि । अत्र कृमिकुष्ठोपद्रुतयतिप्रतिक्रियाकृत् श्रीऋषभजीवजीवानन्दवैद्यो ज्ञातम् । तथा ददाति सुस्थाने योग्यमुपाश्रयादि । यतः - " वसही सयणासणभत्तपाणभे सज्जवत्थपत्ताई । जैवि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ॥ 1 ॥ जो देइ' उवस्सयं जैवराण तवनिअमजोगजुत्ताणं । तेणं दिनावत्थन्नपाणसयणासणविगप्पा ॥ 2 ॥ जयन्तीवङ्कचूलाद्याः कोशा चांश्रयदानतः । अवन्तिसुकुमालश्च तीर्णाः संसारसागरम् । / 3 / / " तथा निवारयति सर्वशक्त्या ' जिनमव चनप्रत्यनीकान् साधुनिन्दादिपरान् । यतः - " तम्हा सइ सामध्ये, आणाभट्ठमि नो खलु वेहा । अणुकूले हिअरेहि a, अणुसट्ठी होइ दायव्वा ॥ 1 ॥ " यथाऽभयकुमारेण द्रमकमुनिनिन्दाकृज्जनो बुद्ध्या निवारितः । एवं साधुवत्साध्वीनामपि सुखकृत्यनिर्वाहमश्नादि सर्व कार्य । एतच्चाधिकं यत्साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनं । स्वगृहप्रत्यासत्तौ समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानं । स्वस्त्रीभिचतासां परिचर्याविधापनं । स्वपुत्रिकाणां च तत्सन्निधौ धारणं । व्रतोद्यतानां स्वपुत्र्यादीनां च प्रत्यर्पणं । तथा विस्मृतकरणीयानां तत्स्मारणमन्यायप्रवृत्तिसम्भवे तन्निवारणं । सकृदन्यायप्रवृत्तौ शिक्षणं । पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनमुचितेन वस्तुनोपचरणं चेति । तथा गुरुपार्श्वे करोति किञ्चिदपूर्व पठनं । यतः - " अञ्जनस्य क्षयं दृष्ट्वा ' वल्मीकस्य विच) वर्द्धनम् । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥ 1 ॥ सन्तोषस्त्रिषु कर्त्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्त्तव्यो दाने चाध्ययने तपे ॥ 2 ॥ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत्माज्ञो विद्यामर्थश्च चिन्तयेत् ॥ 3 ॥ जह जह सुहमवगाहै, ऐसयरसपसरसंजु अमपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए ॥ 4 ॥ जो इह पढइ अपुव्वं, स लहै तिथ्थंकरत्तमन्नभवे । जो पुण पाढेइ परं, सम्मसुअं तस्स किं भणिमो ॥ 5 ॥ " स्वल्पतरमज्ञतायामपि पाठोद्यमे माषतुषादीनामिव तद्भवेऽपि केवलज्ञानलाभादिफलं विभावनीयमिति षष्ठगाभार्थः । 1 ततो यदि राजादिस्तदा धवलगृहं । यदा त्वमात्यादिस्तदा करणं । अथ वणिगादिस्तदानीमापणादिकं । एवं स्वस्वोचितस्थानं गत्वा धर्माविरोधेनार्थचिन्तां कुर्यात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद् बोद्धव्यः । अत्र ज्ञातं यथा - " कल्याणकटकपुरे यशोवर्मा नृपो न्यायैकनिष्ठस्तेन निजधवलगृहद्वारि न्यायघण्टा बन्धिता । एकदा राज्याधिष्ठात्री देवी नृपतिन्यायव्रतपरीक्षार्थं धेनुरूपं तत्कालजातवत्सरूपं च कृत्वा राजमार्गे स्थिता । अत्रान्तरे नृपपुत्रो वेगवत्तरवाहिनीमारूढस्तत्र प्राप्तो, वेगवशाच्च वाहिनी वत्सचरणयोरुपरि गता । वत्सो मृतः धेनुः कोकूयतेऽश्रूणि च मोमुच्यते । केनाप्युक्तं, " राजद्वारे गत्वा न्यायं याचस्व । " सा गता । तया शृङ्गाग्रेण घण्टा चालिता । नृपस्तदानीं भोक्तुमुपविष्टः शद्धं श्रुत्वा बभाषे - " रे ! कोऽयं घण्टां चालयति ? " सेवकैर्विलो - क्योक्तं, - " देव ! कोऽपि न, भुज्यतां । " नृपः माह, " निर्णयं विना कथं भुञ्जे 1 " / नृपः स्थालं त्यक्त्वा प्रतोल्यामागत्यान्यं कमप्यदृष्ट्वा धेनुं प्राह, -" किं केनापि पराभूतासि 1 दर्शय मम तं । साग्रे भूता । नृपः पृष्ठे लग्नस्तया वत्सो दर्शितः । नृपेणोक्तं, - " येनेयं वाहिनी वाहिता स पुरो भवतु । " कोऽपि किमपि न वक्ति । राज्ञोक्तं, - " तदा भोक्ष्ये यदा स स्फुटीभविष्यति । " राज्ञो लङ्घने जाते कुमारेण प्रातरुक्तं, - " देवाहमपराधी मम दण्डं कुरु यथा । " राज्ञा स्मृतिज्ञाः पृष्टाः, कोऽस्य दण्डः 1 तैरुक्तं, " देव ! राज्याई एक एव पुत्रस्तस्य को दण्डः 1 नृपः प्राहः - " कस्य राज्यं ? कस्य वा सुतो ? मम न्याय एव गरीयान् । " यतः - " दुष्टस्य दण्डः स्वजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ 1 ॥" सोमनीतावप्युक्तं, - " अपराधानुरूपो हि दण्डः पुत्रेऽपि प्रणेतव्यः । " इति । ततो यदस्य योग्यं स्यात्तत्कथयतेत्युक्तेऽपि तेष्ववदत्सु, " योऽन्यस्य यद्यथा कुरुते तत्तस्य तथा विधीयते । " " कृते प्रतिकृतं कुर्यादित्यादिवचनात् " / इति स्वयं नृपेण वाहिनीमानाय्य पुत्रस्योक्तं - " इह स्वपिहि " / सोऽपि विनीतः सुप्तः । राज्ञोक्तं, "अस्योपरि वेगेन वाहिनीं वाहयत । " कोऽपि न वाहयति । ततो नृपः सर्वैर्निवार्यमाणोऽपि यावत् स्वयमुपविश्य तां पुत्रचरणयोरुपरि वाहयति, तावद्देवी प्रकटीभूय पुष्पदृष्टि चक्रे । न गौर्न वत्सः । देव्योक्तं, " राजन् ! मया तव परीक्षा कृता, प्राणप्रियैकपुत्रादपि तव नान्यः प्रियतम इति राज्यं चिरं निर्विघ्नं कुरु । " इनि न्याये दृष्टान्तः । नियोगिनां तु धर्माविराधो राजार्थप्रजार्थयोः साधनेनाभय कुमारचाणक्यादिवत् । यतः - " नरपतिहितकर्त्ता द्वेष्यतामेति लोके जनपदहितकर्ता मुच्यते पार्थिवेन । इति महति विरोधे वर्त्तमानेऽसमाने नृपतिजनपदानां दुर्लभः कार्यक र्त्ता ॥ 1 ॥ " वणिगादीनां च धर्माविरोधो व्यवहारशुद्धयादिना । तथैव चाह - "ववहारमुद्धिदेसाइविरुद्ध चायौचिअचरणेहिं । तो कुणै अत्थचितं, निव्वाहिंतो निअं धम्मं ॥ 7 ॥ " ततः प्रागुक्तकृत्यानन्तरं व्यवहारस्य धनार्जनाद्युपायस्य शुद्धि श्रीश्राद्धविधिप्रकरणम 65
Page #67
--------------------------------------------------------------------------
________________ निर्दोषता मनोवाकायावक्रतेत्यर्थः । तथा देशादिविरुद्धकृत्यानां त्यागः प्रिहार्ः। उचितकृत्याचरणं च । एभिस्त्रिआभिरपि वक्ष्यमाणलक्षणैर्निजं धर्म स्वीकृतव्रताभिग्रहादिरूपं निर्वाहयन्, नतु कचन किञ्चनापि लोभाधिक्यविस्मृत्यादिना बाधयन् , अर्थचिन्तां धनार्जनाद्यौपयिकं करोति । यदाह-"नहि तद्विद्यते किश्चिद्यदर्थेन न सिद्ध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् । / 1 / / " अत्र चार्थचिन्तामित्यनुवाद्यं, तस्याः स्वयं सिद्धत्वात् । धर्म निर्वाहयन्निति तु विधेयमप्राप्तत्वात् । taduktaM"iha लोइअंमि कज्जे, सव्वारंभेण जह जणो तणइ । तह जै लरकंसेण वि, धम्मे ता किं न पज्जतं ॥ 1 ॥ " आजीविका च सप्तभिरुपायैः स्याद् वाणिज्येन विद्यया, कृष्या, पाशुपाल्येन, शिल्पेन, सेवया, भिक्षया, च । तत्र वाणिज्येन वणिजा, विद्यया वैद्यादीनां, कृष्या कौटुम्बिकादीनां, पाशुपाल्येन गोपालाजीपालादीनां, शिल्पेन चित्रकारादीनां, सेवया सेवकानां, भिक्षया भिक्षाचंराणां । तत्र वाणिज्यं धान्यघृततैलकर्पाससूत्रवस्त्रधातुमाणिमौक्तिकनाणकादिक्रयाणकभेदैरनेकविधं । लोके हि षष्ट्यधिका त्रिशती क्रयाणकानि इति प्र्सिद्धिः। भेदप्रभेदादिव्यक्तिविवक्षायां त्वलब्धसंख्यान्यपि तानि । कलान्तरव्यवहारोऽपि वाणिज्येऽन्तर्भवति ! / विद्याप्यौषधरसरसायनचूर्णाञ्जनवास्तुशकुननिमित्तसामुद्रचूडामणिधर्मार्थकामज्योतिस्तर्कादिभेदैर्नानाविधा । इह वैद्यविद्या गान्धिकत्वं च प्रायो दुर्थ्यानसम्भवादिना विशेषगुणाय न दृश्यते । यद्यपि सधनमान्यादौ वैद्यगान्धिकयो रिलाभः स्थाने स्थाने बहुमानादि च स्यात् । यतः-" आतुरे हि पिता वैद्यः " तथा--" रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसंपदाम् ॥1प्न्न्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिकैः । यत्रैकेन गृहीतं यत्तत्सहस्रेण दीयते ॥ 2 ॥ " तथापि यस्य यथा लाभः स प्रायस्तथैवेहते । तदुक्तं-"विग्रहमिच्छन्ति भटा वैद्याश्च व्याधिपीडितं लोकम् । मृतकबहुलं च विमाः क्षेमसुभिक्षं च निर्ग्र्न्थाः॥1॥ यो ऽव्याधिभियाऽयति बाध्यमानं जनौघमादातुमना धनानि । व्याधीन् विरुद्धौषधतोऽस्य वृद्धिं नयेत् 'कृपा तत्र कुतोऽस्तु वैद्ये ॥ 2 ॥ " केचिच दर्शनिदरिद्रानाथम्रियमाणादिभ्योऽपि प्रसह्य द्रव्यं जिघृक्षन्ति । अभक्ष्यौषधाद्यपि कारयन्ति । विविधौषधादिकपटकृत्या जनान् विप्रतारयन्ति । द्वारवतीवैद्याभव्यधन्वन्तरिवत् । ये तु सत्यकृतयः स्वल्पलोभाः परोपकारिणस्तेषां वैद्यविद्या श्रीऋषभस्वामिजीवजीवानन्दवैद्यवद भवद्वयेऽपि गुणाय 2 / कृषिर्जलदजलकूपादिजलोभयजलनिष्पाद्यभेदात त्रिविधा 3 / पाशुपाल्यं गोमहिष्यजाकरभवृषभहयगजाजीविकादिभेदादनेकप्रकारं 4 / कृषिपाशुपाल्ये च न विवेकिज्ञोचिते। उच्यते हि-"रायाणदंतिदंते बैल्लखंधसु पामरजणाणं । सुहडाण मंडलग्गे, वेसाण पओहरे लच्छी ॥ 1 ॥ " अनिर्वहंस्तु यदि कुर्यात्तदा वापकालाद्याकलनदयालुत्वादि धार्य । यदाह-" वापकालं विजानाति भूमिभागं च क्र्स्स्क्ः। कृषि साध्यां पथि क्षेत्रं यश्चोज्झति स वर्द्धते ॥ 1 ॥ पाशुपाल्यं श्रियो वृद्ध्यै कुर्वन्नोज्झेद्दयालुताम् । तत्कृत्येषु स्वयं जाग्रच्छविच्छेदादि वर्जयेत् ॥ 2 ॥ " शिल्प शतधा । यतः-"पंचेव य सिप्पाइं, घंड लोहे citta'NaMta कासवेए । इक्विकस्स य इत्तो, वीसं वीसं भवे भेआ॥1॥" व्यक्तिविवक्षया त्वधिकभेदमपि शिल्पं स्यात् । इह चाचार्योपदेशजं शिल्पं ऋषभस्वाम्युपदेशेन प्रवृत्तत्वात् । आचार्योपदेशं विना परंपरया प्रवृत्तं तु कृषिवाणिज्यादि कर्मोच्यते । यदाप,-" कम्मं जमणायरिओवएसियं सिप्पमनहाभिहि । किसिवाणिज्जाइ, घडलोहाराइभे च ॥ 1 ॥ " अत्र कृषिवाणिज्यपाशुपाल्यानि साक्षादुक्तानि । शेषकर्माणि प्रायः सर्वाणि शिल्पादौ । स्त्रीपुरुषकलास्तु काश्चिद् विद्यायां, काश्चिच्च शिल्पेष्वन्तर्भवन्ति । कर्म च सामान्यतश्चतुर्भेदं । यदाह-" उत्तमा बुदिकर्माणः करकर्मा च मध्यमः । अधमाः पादकर्माणः शिरःकर्माधमाधमः ॥ 1 ॥ " बुद्धिकर्मत्वे ज्ञातं । यथा-"चम्पायां श्रेष्ठिधनसुतो मदनो विशिष्टे बुद्धिहट्टे यत्र द्वौ कलहायेते तत्र न स्यामिति बुदि द्रम्मपञ्चशत्या गृहीत्वा मित्रोपहासे पित्रा भ्र्त्सित्ः। स्वधनं लातुं बुद्धेः पश्चादर्पणे द्वौ यत्र कलहायेते तत्र स्थेयमेवेति तेन स्वीकारिते नृपभटयोः पथि कलहे पार्थे स्थितः, ताभ्यां साक्षीकृतो नृपेण तयोन्यायान्वेषणे साक्ष्याकारणे त्वत्सुतो मद्धित्तं साक्ष्यं यदि न वक्ष्यति, तदा तवानर्थो भावीति द्वाभ्यां भापितो धनोऽत्याकुलः स्वसुतं पहिलं कुर्विति बुद्धिं बुद्धिदात्कोव्या लात्वा सुखी जज्ञे " इति बुद्धौ कथा । करकर्मा वाणिज्यादिकृत, पादकर्मा दूतादिः, शिरःकर्मा भारवाहकादिः 5 / सेवा नृपतिनियोगिमहेभ्येतरसेवाभेदाच्चतुर्भेदा । नृपादिसेवा च नित्यपारवश्यादिना येन तेन दुःसाधा । यतः-" मौनान्मुकः । प्रवचनपटुआतिको जल्पको वा धृष्टः पार्थे भवति च तथा दूरतश्चाप्रगल्भः । क्षान्त्या भीर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ 1 ॥ प्रणमत्युग्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूर्खः सेवकादन्यः ॥ 2 ॥ सेवा श्ववृत्तिर्यैरुक्ता न तैः सम्यगुदाहृतम् । श्वानः कुर्वन्ति पुच्छेन चाटु मूधा तु सेवकाः ॥ 3 ॥ " एवं सत्यप्यन्यनिर्वाहोपायाभावे सेवय निर्वाहं करोति । यतः-"धणवं वाणिज्जेणं, थोवधणो करिसणेण निव्वहै । सेवावित्तीइ पुणो, तुट्टे सयलंमि ववसाए ॥ 1 ॥ " विज्ञत्वकृतज्ञत्वादिगुणवांश्च सेवाहः । उक्तं हि-"अकर्णदुर्बलः शूरः कृतज्ञः सात्विको गुणी । वदान्यो गुणरागी ca'prabhuH पुण्यैरवाप्यते ॥ 1 ॥ क्रूरं व्यसनिनं 'लुब्धर्मप्रगल्भं सदामयम् । मूर्खमन्यायकर्तारं नाधिपत्ये नियोजयेत् ॥ 2 ॥ 66 श्रीश्राद्धविधिप्रकरणम
Page #68
--------------------------------------------------------------------------
________________ अविवेकिनि भूपाले करोत्याशा समृद्धये । योजनानां शतं गन्तुं करोत्याशा स मृद्धये ॥ 3 ॥ " कामन्दकीये नीतिसारेऽपि,-" वृद्धोपसेवी नृपतिः सतां भवति संमतः । प्रेर्यमाणोऽप्यसद्वृत्तै कार्येषु प्रवर्त्तते ॥ 1 ॥ " स्वामिना च सेवकानुरूपं सन्मानादि कार्य । यतः-"निर्विशेषं यदा राजा समं भृत्येषु 'वत्तेते । तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥ 1 ॥ " सेवकेनापि भक्तिचातुर्यादिगुणयुजा भाव्यं । यतः-"अमाझेन च 'कातरेण च गुणः स्यात्सानुरागेण कः? प्रज्ञाविक्रमशालिनोऽपि हि भवेतिक भक्तिहीनात्फलम् । प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे संपत्सु चौपत्सु च । / 1 / / राजा तुष्टोऽपि भृत्यानां मानमात्रं प्रयच्छति । ते तु sanmAnitAstasya'prANairapyupakurvate // 2 // " सेवां च सततमप्रमत्तः कुयोत । तदाह-"son'vyAghrAn गजान सिंहान् दृष्ट्वोपायैवेशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम ॥ 1 ॥ " तद्विधिश्च नीतिशास्त्रादावेवं-"आसीत 'स्वामिनः पार्थे तन्मुखेक्षीकृताञ्जलिः । स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥ 1 ॥ नात्यासन्नो' न दूरस्थो न समोच्चासनस्थितः । न पुरस्थो न पृष्ठस्थस्तिष्ठेत्सदसि न प्र्भोः॥2॥ आसन्ने स्यात्पभोर्बाधा दूरस्थेऽप्यप्रगल्भता । पुरस्थितेऽन्यकोपोऽपि तस्मिन् पश्चाददर्शनम् ॥ 3 / / श्रान्तं 'बुभुक्षितं क्रुदं व्याकुलं शयनोन्मुखम् । पिपासुमन्यविज्ञप्तं नैव विज्ञापयेद्विभुम् ॥4॥राज्मात्रि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे वर्तितव्यं महीशवत् ॥ 5 ॥ आदौ मयैवयिर्मदीपि नूनं न तद्दहेन्मामवहीलितोऽपि । इति भ्रमार्दङ्गलिपर्वणाऽपि स्पृश्येत नो ऽदीप इविनीप्ः॥6॥" राज्ञो मान्यत्वेऽपि गर्वः सर्वथा न कार्यो, 'गव्यो मूलं विणासस्स' इत्युक्तेः । श्रूयतेऽपि दिल्या मान्यप्रधानेन मृण्मये ashve। गर्वितेन * मयैव राज्यं निवईति ' इति कस्याप्यग्रे उक्तं श्रुत्वा 'सुरत्राणस्तं 'निष्कास्यासन्नं चर्मकारं रांपैडीहस्तं तत्पदे न्यवीविशन, तस्य लेखादौ रांपड्येवाभिज्ञानं । तदन्वयोऽद्यापि मान्योऽस्ति । एवं सेवया च नृपत्यादिप्रसत्तिसंभवे ऐश्वर्यादिलाभोऽपि न दुःसंभवः । यदूचे-" इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च । प्रसादो भूभुजां चैव सद्यो नन्ति दरिद्रताम् । / 1 / / निन्दन्तु 'मानिनः सेवा राजादीनां सुखैषिणः । स्वजनास्वजनोद्धारसंहारौ न तया विना ॥ 2 ॥ " कुमारपालनृपो नष्ठचर्यायां सम्यक्सेवातुष्टो वोसिरिविप्राय लाटदेशं ददौ । जितशत्रुनृपो यामिकाय राजपुत्रदेवराजाय सर्पोपद्रवटालनतुष्टः स्वराज्यं दत्वा प्रव्रज्य सिद्धः । मन्त्रिवेष्ठिसेनान्यादिव्यापारश्च सर्वोऽपि नृपसेवायामन्तर्भवति, स च पाप्म्य्त्वात्। पर्यन्तविरसत्वाच्च मुख्यवृत्त्या श्रावकेण वर्जनीयः । वदन्ति च-" नियोगेऽयत्र यो muktastatra'steyaM करोति स्ः। किं नाम रजकः क्रीत्वा वासांसि परिधास्यति ॥ 1 ॥ अधिकाधयोऽधिकाराः 'कारा एवाग्रतः प्रवर्त्तन्ते । प्रथमं न बन्धनं । तदनुबन्धनं नृपनियोगजुषाम् ॥ 2 ॥ " सर्वप्रकारं च नृपव्यापारं त्यक्तुमशक्तोऽपि गुप्तिपालकोट्टपालसीमपालादिव्यापारमत्यन्तपापमयं निस्त्रिंशजनोचितमास्तिकस्त्यजेदेव । यदुक्तं-"गोदेवकरणारक्षतलावर्तकपट्टकाः । ग्रामोत्तरश्च न प्रायः ॥ 1 ॥ " शेषमपि व्यापारं यदि स्वीकुर्यात्तदा मन्त्रिवस्तुपालसाधुश्रीपृथ्वीधरादिवत्सुकृतकीर्येकमयं कुर्यात् । यद्वदन्ति-" नृपव्यापारपापेभ्यः' स्वीकृतं सुकृतं न यैः । तान् धूलिधावकेभ्योऽपि' मन्ये ' मूढतरानरान् ॥ 1 ॥ प्रभोः प्रसादे प्राज्येऽपि प्रकृती व कोपयेत् । व्यापारितश्च कार्येषु याचेताध्यक्षपूरुषम् ॥ 2 ॥ " एवं विधिनापि संभवे सेवा सुश्रावकस्यैव नृपादेरुचिता । यतः-" सावयघरंमि वर हुज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चक्कवट्टी वि ॥ 1 ॥ " जात्वन्यथा निर्वाहाभावे सम्यक्त्वप्रतिपत्तौ 'वित्तीकंतारेणं' इत्याकारकरणान्मिथ्यादृशोऽपि यदि सेवां कुर्यात्तदापि यथाशक्तियक्तिस्वधर्मबाधा टालयति । अन्यप्रकारेण स्वल्पेऽपि निर्वाहयोगे तु तत्सेवामपि त्यजति 6 / भिक्षा धातुधान्यवसनादिभैक्ष्यभेदादनेकभेदा । तत्र च धर्मोपष्ठम्भमात्रहेतुराहारवस्त्रपात्रादिभिक्षासर्वसङ्गपरित्यागवतामौचितीमञ्चति । यदुच्यते" प्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते ! / नृपनमनि ! नरकवारिणि ! भगवति ! भिक्षे! नमस्तुभ्यम् ॥ 1 ॥ " शेषभिक्षा तु न्यक्षाप्यत्यन्तलाघवहेतुरेव । वदन्ति च-" ता रूवं ताव गुणा, लज्जा सच्चं कुलक्कमो ताव । तावच्चिअ अभिमाणं, देहि त्ति न 'जंपए ऽजाव ॥ 1 ॥ तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ 2 ॥ रोगी चिरप्रवासी परान्नभोजी 'praavsthshaayii| यजीवति तन्मरणं यन्मरणं सोऽस्य vishraamH॥3॥" भिक्षाभोजिनश्च निश्चिन्ततया बहशनालस्यनिद्रादिनाचुर्यसंभवेनाकिञ्चित्करत्वं नामुलभं । श्रूयते हि कस्यचित्कपालिनो भिक्षाकपरे तैलिकदृषभेण मुखे प्रक्षिप्ते बहुहाहारवादिपूर्व कपालिनोक्तं, " मम पुनर्भूयस्यपि भिक्षा भवित्री परमेष वृषभो भिक्षाभाजनमुखप्रक्षेपात् मा भवतामकिश्चित्करोऽभूत्, इति बहु दूनोऽस्मीति । " उक्तं च भिक्षात्रैविध्यं श्रीहरिभद्रमूरिभिः पञ्चमाष्टके,-"सर्वसंपत्करी चैषा पौरुषत्री तथापरा । वृत्तिभिक्षा च तत्वज्ञैरिति भिक्षा त्रिधोदिता ॥ 1 ॥ यतिआनादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारंभिणस्तस्य सर्वसंपत्करी मता ॥ 2 ॥ प्रव्रज्या प्रतिपनो यस्तद्विरोधेन व्र्त्ते। असदारंभिणस्तस्य पौरुषघ्नी च कीर्तिता ॥ 3 ॥ " अत्र तस्येति विशेष्यं, असदारंभिण इति विशेषणं । यद्वा चस्य गम्यत्वात्तस्य प्रव्रज्याविरोधवर्तिनः प्रव्रजितस्य असदारांभिणो गृहस्थस्य च-"धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति श्रीश्राद्धविधिप्रकरणम् 67
Page #69
--------------------------------------------------------------------------
________________ केवलम् ॥ 4 ॥ निःस्वान्धपङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्यर्थ वृत्तिभिक्षेयमुच्यते ॥ 5 ॥ " इयं च नातिदुष्टा निःस्वान्धादीनां धर्मलाघवकारित्वाभावेनानुकम्पानिमित्तत्वात , तस्माद भिक्षावृत्तिहस्थेन वर्जनीया, विशिष्य च धर्मवता, विशिष्टस्यापि धर्मानुष्ठानस्य, तया दुर्ज्ञ्सौहार्द्स्येवाव्ज्ञ्यानिन्दास्प्द्त्वाद्योप्त्तेः। धर्मनिन्दानिमित्ततायां च बोधिदुस्स्पाप्तादिदोस्स्ः। यदुक्तमोघनिर्युक्तौ साधुमाश्रित्य-" छक्कायदयावंतो वि संजओऽदुल्लहं कुणै बोहिं । आहारे नीहारे, दुगुंछि. ए पिंडगहणे a॥1॥" न च भिक्षया कस्यचिल्लक्ष्मीसुखादिसंपत्तिः । यतः- "लक्ष्मीर्वसति वाणिज्ये किश्चिदस्ति च कर्षणे । अस्ति नास्ति च सवायां भिक्षायां न कदाचन ॥ 1 ॥ " उदरभरणादिनिर्वाहमात्रं तु भिक्षया भवतीत्येषाप्याजीविकोपायतया प्रोक्ता 7 / मनुस्मृतौ चतुर्थाध्याये त्वेवमुक्तं-"ऋताऽमृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृतेन चैवापि न श्ववृत्त्या कदाचन ॥ 1 ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ 2 ॥ सत्यानृतं तु वाणिज्यं तेन चैवापि जीवति । सेवा श्ववृत्तिराख्याता तस्मात्ता परिवर्जयेत् ॥ 3 ॥ " एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्यार्थार्जनोपायः । पठ्यतेऽपि-"mahumaha~Nassayavatthe न चेव कमलायरे सिरी' वसइ । किंतु पुरिसाणववसायसायरे tIi'suhaThANaM // 1 // " वाणिज्यमपि स्वसहायनीवीबलस्वभाग्योदयदेशकालाद्यनुरूपमेव कुर्यादन्यथा सहसा त्रुट्याद्यापत्तेः । उक्तं चास्माभिः। - " स्वकशक्त्यनुरूपं हि प्रकुर्यात्कार्यमार्यधीः । नो चेदसिद्धिहीहासहीलाश्रीबलहानयः ॥ 1 ॥ " अन्यैरपि -"को देशः' कानि मित्राणि' कः कालः को व्ययागमौ । कश्चाई का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः? ॥ 1 ॥ लधृत्यानान्यविघ्नानि संभवत्साधनानि च । कथयन्ति पुरः सिद्धि कारणान्येव कर्मणाम् । / 2 ॥ उद्भवन्ती विना यत्नमभवन्ती च यत्नतः । लक्ष्मीरेव समाख्याति विशेष पुन्न्य्पाप्योः॥3॥" वाणिज्ये व्यवहारशुद्धिश्चतुर्धा, द्रव्य-क्षेत्र-काल-भावभेदात् । तत्र द्रव्यतः पञ्चदशकर्मादानादिनिदानं भाण्डं सर्वात्मना त्याज्यं । यतः-"धर्मबाधकरं यच्च यच्च स्यादयशस्करम् । भूरिलाभमपि ग्राह्य पण्यं पुण्यार्थिभिन तत् ॥ 1 ॥ " निष्पन्नवस्त्रसूत्रनाणकस्वर्णरूप्यादि पण्यं प्रायो निर्दोष । वाणिज्ये च यथा यथा स्वल्प आरंभः स्यात्तथा तथा यतनीयं । दुर्भिक्षादावनिर्वाहहेतु यदि बहारम्भं खरकर्माद्यपि करोति, तदाऽनिच्छुः स्वं निन्दन् सशूकतयैव करोति । यदुक्तमागमोक्तभावश्रावकलक्षणे-"वज्जइ तिव्वारंभ, कुणै अकामो अनिव्वहंतो उ । थुणै निरारंभजणं, दयालुओ सव्वजीवेसु ॥ 1 ॥ धन्ना हु महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपापविरया, भुजति तिकोडिपरिसुद्धं ॥ 2 ॥ " अष्टमपरीक्षितं च पण्यं न स्वीकार्य । समुदितं शङ्कास्पदं च समुदितैरव ग्राह्यं न त्वेकाकिना, विषमपाते तथैव साहायकादिभावात् । उक्तं च-" क्रयाणकेष्वदृष्टेषु न सत्यङ्कारमर्पयेत् । दद्याच बहुभिः सार्द्धमिच्छेल्लक्ष्मी वणिग्यदि ॥ 1 ॥ " क्षेत्रतः स्वचक्रपरचक्रमान्यव्यसनाद्युपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे व्यवहार्य, नत्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाहिकात्रयपर्वतिथ्यादिकं वक्ष्यमाणं वर्षादिकालविरुद्धं च त्याज्यं । भावतोऽनेके भेदाः । तद्यथा-क्षत्रियव्यापारिनृपायैः सह व्यवहारः स्वल्पोऽपि न पायो गुणाय । स्वहस्तदत्तवित्तयाचनेऽपि येभ्यो भीयते, तैः सह शुभोदर्कः कथं नाम स्वल्पोऽपि व्यवहारः । तदाह-" व्यापारिभिश्च विप्रैश्च सायुधैश्च वणिग्वरः । श्रियमिच्छन्न कुर्वीत व्यवहारं कदाचन ॥ 1 ॥ " उद्धारके च विरोधकारकैः कैरपि सह न व्यवहार्य । यतः-" सङ्ग्रहेऽर्थोऽपि जायेत प्रस्तावे तस्य विक्रयात् । उद्धारे नोचितः सोऽपि वैरविग्रहकारिणि । / 1 ॥ नटे विटे च वेश्यायां द्यूतकारे vishesstH। उद्धारके न दातव्यं मूलनाशो भविष्यति ॥2॥"क्लान्त्र्व्य्व्हारोऽपि समाधिकग्रहणकादानादिनैवोचितोऽन्यथा तन्मार्गणादिहेतुकक्लेशविरोधधर्महानिधरणाद्यनेकानर्थापत्तेः । श्रूयते हि श्रेष्ठिजिनदत्तसुतो नाम्नापि मुग्धः पितृप्रसादाल्लीलावान् । पित्रा दशनरीशुद्धकुलां श्रेष्ठिनन्दिवर्द्धनकन्यां मोढोत्सवैः परिणायितः । प्रान्ते तथैव गुणदर्शनादुगूढार्थवचोभिरेव शिक्षितः ," वत्स! सर्वतो दन्तैत्तिः कार्या 1 / परस्य लाभार्थ धनादि दत्वा याच्यं न 2 / भार्या बद्वैव ताड्या 3 / मिष्टमेव भोज्यं 4 / सुखेनैव शेयं 5 / ग्रामे ग्रामे गृहं कार्य 6 / दौस्थ्ये गङ्गातटं खननीयं 7 / एतदर्थसन्देहे पाटलीपुत्रे मन्मित्रं श्रेष्ठिसोमदत्तः प्रष्टव्यः 8 इति"| भावार्थानभिज्ञः क्रमात्तथैव स कुर्वन् खेदवान् निःस्वो भार्याद्यनिष्टः सीदत्कार्यस्त्रुटद्वित्तो mahAmRo'yamiti सर्वेपां हास्योऽभूत् । ततः पाटलीपुत्रे गत्वा श्रेष्ठिसोमदत्तं भावार्थ पप्रच्छ । तेनोक्तं सर्वेषां प्रियं हितं च वाच्यं 1 / समधिकग्रहणकादानादिना तथा धनादि देयं, यथा स्वयं परोऽर्पयति 2 / सापत्यैव प्रिया ताड्याऽन्यथा स्टा पितुग्रेहादी यायात्, कूपपातादि वा कुर्यात् 3 / अनादरे गृहे न भोज्यं, भोजने आदरस्यैव मिष्टत्वात 4 / निःशङ्के स्थाने वास्तव्यं यथा सुखं स्वापः स्यात, यद्वा बुभुक्षयैव भुजीत, यथा सर्व मिष्टं स्यात् । , निद्रालुरेव शयीत, यथा यत्र तत्रापि मुखं निद्रैति 5 / ग्रामे ग्रामे मैत्री कार्या यथा स्वगृहवद् भोजनादि सर्व सुसाधं स्यात् 6 / दौस्थ्ये त्वद्गृहस्थगङ्गाख्यगोस्थाने खननीयं, यथा पित्रा प्रागन्यस्त निधिं लभसे 7 इति । " सोऽपि तथा कुर्वन् धनी सुखी महनीयश्च जज्ञे । इति पुत्रशिक्षादृष्टान्तः । तस्मादुद्धारे कापि न व्यवहार्य । अनिर्वहंस्तु यदि तथापि व्यवहरति, तदा सत्यवादिभिरेवसह कलान्तरमपि देशकालाद्यपे क्षयैकतिकत्रिकचतुष्कपञ्चकवृद्ध्यादिरूपं शिष्टजनानिन्दितमेव ग्राह्यं । दायकेनापि प्रोक्तवेलाया अर्वागेव तद्देयं, वचननिर्वाहाधी 68 श्रीश्राद्धविधिप्रकरणम
Page #70
--------------------------------------------------------------------------
________________ नत्वात्पुंसः प्रतिष्ठायाः । उक्तमपि-" तत्तिअमित्तं जंपह. जत्तिमित्तस्स निक्कयं वहह । तं उरिकवेह भारं, जं अद्धपहेन छंडेह ॥1॥"जातु धनधान्यादिना दातुमशक्तौ शनैः शनैस्तदर्पणस्वीकारादिनोत्तमर्णः सन्तोष्योऽन्यथा विश्वासहान्या व्यवहारभङ्गमसङ्गः । ऋणच्छेदे सर्वशक्त्या यतितव्यं । को हे मूढधीभवद्वयपराभवकारणमृणं क्षणमात्रमपि धारयेत् । यदुक्तं-"धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ ॥ तैलाभ्यङ्गमणच्छेदं, कन्यामरणमेव c। एतानि सद्योदुःखानि, परिणामे सुखानि तु । / 2 / / " स्वनिवाहाक्षमतया ऋणदानाशक्तेन तूत्तमणेगृहे यथाहेकीकरणादिनापि ऋणमुच्छेद्यमन्यथा भवान्तरे तद्गृहे कर्मकरमहिषषभकरभरासभवेसर तुरगादित्वस्यापि संभवात् । उत्तमर्गेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधैव क्लेशपापक्ष्यादिभावात् । किन्तु "यदा शक्रोषि तदा दद्याः, नो चेदिदं धर्मपदे मे भूयात्" इति वाच्यः, / नतु ऋणसम्बन्धश्चिरं स्थाप्यः, तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोर्मियः सम्बन्धवैरवृद्ध्याद्यापत्तेः । श्रूयते हि श्रेष्ठिभावहस्य ऋणसम्बन्धेन पुत्र्भ्व्नादि। यथा दुःस्वमदुर्दोहदादिहेतुर्दुष्टः प्रथमपुत्रो मृत्युयोगोत्पन्नो माढणीसरित्तीरे शुष्कद्रमस्याधस्त्यक्तो रुदित्वा इसित्वा चाह.-"स्वर्णलक्षं मे लभ्यं दत्त, नो चेदोऽन? भावीति"| ततो जन्मोत्सवादिना षष्ठीदिने लक्षपूर्ती स मृतः । एवं द्वितीयस्त्रिलक्षीपूत्तौ मृतः । सुस्वमादिहेतुस्तृतीयपुत्रस्त्वे कोनविंशतिस्वर्णलक्षा मया देया इति वादी जावडिः पित्रोधर्मव्यये तावद्धनं मानयित्वा काश्मीरे नवलक्ष्या ऋषभपुण्डरीकचक्रेश्वरीमूर्तीलोत्वा, दशलक्ष्या च पतिष्ठाप्याष्टादशपोतार्जितासङ्ख्यस्वर्णः शत्रुञ्जये लेप्यमयं बिम्बमुत्थाप्य मम्माणिमणिमयं तत्त्रयं स्थापयामास । ऋणसंबन्धे हि प्रायः कलहानिवृत्तेईरहस्याद्यपि प्रतीतं । तस्मादृणसंबन्धस्तद्भवे एव यथाकथश्चिनिर्वाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः साधर्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः, तत्पाः स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपाङल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् , तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तं । व्युत्सईदनुप्राप्तं तु तत्सङ्घस्यैव धर्मव्ययार्थमप्ये । एवं स्वकीयं गतमपि वित्तवस्तु शस्त्रादिमाप्त्यसंभवे व्युत्सृज्यं, यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्यानन्तभवसत्कं गेहदेहकुटुम्बवित्तशस्त्रादिसर्व पापहेतु विवेकिना व्युत्सर्जनीयमन्यथा तदुत्थदुष्कृतस्यानन्तैरपि भवरनिवृत्तेः । न चैतदनागमिकं पञ्चमाङ्गे पञ्चमशते षष्ठोद्देशके व्याधेन मृगे हते धनुःशरज्यालोहादिजीवानामपि हिंसादिक्रियाया उक्तत्वात् । न च कचित्किश्चिद्धनहान्यादिना निर्वेदं यायादनिर्वेदस्यैव श्रियो मूलत्वात् । उच्यते च-"मुव्यवसायिनि कुशले, क्लेशसहिष्णौ समुद्यतारम्भे । नरि पृष्ठतो विलग्ने, यास्यति दुरं कियल्लक्ष्मीः 1 ॥ 1 ॥ " यत्र च dhanamaya'te तत्र किश्चिद्यात्यपि बीजनाशपूर्विकैव हि कर्षकस्यापि धान्यसंपत्तिः । दुर्दैववशाच बहुधनादिहानावपि न दैन्याद्याश्रयेत् , किन्तु धर्मकरणादियथाईतत्मतिक्रियायै प्रयतेत । आह हि-" म्लानोऽपि रोहति तरुः, क्षीणोऽप्युपचीयते punshcndrH। इति विमृशन्तः सन्तः, सन्तप्यन्ते न विपदापि ॥ 1 ॥ विपदा सम्पदां चापि, महतामेव संभवः । कृशता पूर्णता चापि, चन्द्र एव न चोडुषु । / 2 / / विच्छायतां व्रजसि किं? सहकारशाखिन्, यत्फाल्गुनेन सहसापहृता मम श्रीः । प्राप्ते वसन्तसमये तव सा विभूति यो भविष्यतितरामचिरादवश्यम् ॥ 3 ॥ " अत्र दृष्टान्तोऽयम्-"पत्तने श्रीमालनागराजश्रेष्ठी कोटीध्वजः, प्रिया मेलादेवी, तस्यां साधानायां श्रेष्ठी विशूचिकया मृतः । नृपेणापुत्र इति कृत्वा सर्वस्वं गृहीतं । श्रेष्ठिनी धवलक्कके पितृगृहे गताऽमारिदोहदे पित्रा पूरिते पुत्रो जज्ञे । अभयाख्यो जने ऽआभड ' इति ख्यातः । पञ्चवर्षः पठन् 'निस्तात ' इति बालैरुक्ते निर्बन्धान्मात्रा स्वरूपे उक्ते साग्रह समहं पत्तने गतः । स्वगृहे स्थित्वा वाणिज्यं कुर्वन् लाछलदेवीं परिणिन्ये । ततः प्राक्तन निधानलाभादिना कोटीध्वजो जज्ञे । सुतत्रयं जातं । क्रमाद्दुकर्मणा निर्धनत्वे सपुत्रां पत्नी तत्पित्गृहे प्रेष्य मणिकारहट्टे मणिकादीन् घर्षन् यवमानकं लभते तत् स्वयं पिष्ठा पक्त्वा चात्ति । यतः-" वार्धिमाधवयोः सौधे, प्रीतिप्रेमान्ग्क्धारिन्नोः। या न स्थिता किमन्येषां, स्थास्यति व्ययकारिणाम ॥ 1 ॥ " अन्यदा श्रीहेममूरिपाचे इच्छापरिमाणग्रहणे बहुसंक्षेपे गुरुभिनिषिद्धे नवद्रम्मलक्षाः कृतास्तन्मानेनान्यदपि नियमितं । शेषं धर्मव्यये कार्य । क्रमाम्मपञ्चक ग्रन्थौ जातं । अथाजा सेन्द्रनीलकण्ठाभरणां पञ्चद्रम्मैः क्रीत्वोपलक्ष्येन्द्रनीलस्य लक्षमूल्या मणयः कारिताः । क्रमाद्धनी प्राग्वज्जज्ञे । कुटुम्ब मिलितं । साधूनां विहारणे प्रत्यहं घृतघटः । प्रत्यहं साधर्मिकवात्सल्यसत्रागारमहापूजादि । प्रतिवर्ष सर्वदर्शनसङ्गार्चाद्वयनानापुस्तकलेखनचैत्यजीर्णोद्धारबिम्बकरणादि । एवं चतुरशीतिवर्षायुः, प्रान्ते धर्मवहिकावाचनेऽष्टनवतिभीमप्रियद्रम्मलक्षव्ययं श्रुत्वा विषण्णः पाह,-" हा ! कृपणेन मया कोट्यपि न व्य्यिता|" ततः पुत्रैस्तदैव दशलक्षी व्यय्याष्टोत्तरा कोटी कृताष्टौ लक्षाः पुनोनिताः । सोऽनशनात्स्वर्गतः । इत्याभ्द्द्प्र्ब्न्ध्ः। प्राकृतदुष्कृतदौरात्म्यात्पूर्वावस्थाया अमाप्तावपि धैर्यमेवावलम्ब्यं । विपदब्धौ तस्यैव पोतायमानत्वात । कस्य वा सर्वे दिवसाः सदृशाः स्युः?| भण्यतेऽपि-"को इत्य सया सुहिओ, कस्सव लच्छी थिराई पिम्माई । को मच्चुणा नगसिओ, को गिद्धो ने विसेम्॥1॥" ईदृशि विषमे च सन्तोष एव सर्वसुखमूलमालम्बनीयोऽन्यथा तच्चिन्ताआ भवद्वयकार्येभ्योऽपि परिभ्रश्येत । तत उक्तं-" चिंता नामेण नई, आसासलिलेण पूरिआ वहई । बुड्डेसि मंदतारु असंतोसतरंडए लग्ग ॥ 1 ॥ " यदा च विविधोपायफरणेऽपि श्रीश्राद्धविधिप्रकरणम 69
Page #71
--------------------------------------------------------------------------
________________ स्वभाग्यदशाया हीनत्वमेवानुभवति, तदा कस्यचिद्भाग्यवतः सुयुक्त्या कथमप्याधारं गृह्णीयात् । काष्ठाधारेण हि लोहपाषाणाद्यपि तरति । श्रूयते हि भाग्यवानेकः श्रेष्ठी, तस्य वणिक्पुत्रो दक्षः । श्रेष्ठिसान्निध्याद्धनी क्रमान्निर्धनः । श्रेष्ठिनि मृते तत्पुत्रेभ्यः सान्निध्यमीहते । ते तु तं निर्धनत्वादालापयन्त्यपि न । ततस्तेन द्वित्राप्तसमक्षं श्रेष्ठिजीर्णवाहिकायां सहस्रटकद्वयं श्रेष्ठिनो मया देयमिति रहः कथमपि स्वहस्तेन लिलिखे । अन्यदा तद् दृष्ट्वा तैस्तन्मार्गणे तेनोक्तं, - " व्यवसायार्थं कियद्धनमर्प्यतां, यथा शीघ्रं युष्मदीयं देयं दीयते । " ततस्तैः स्वद्रव्येण वाणिज्यमकार्यत । बहुधनार्जने तैः स्वलभ्यमार्गणे तेन साक्षिपूर्वं सम्यक्स्वरूपं प्रारूपि । एवं तदाधारेण स महर्द्धिर्जज्ञे । " निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रमित्वं च पञ्च श्रीसहचारिणः ॥ 1 ॥ " इत्युक्तिर्ह्यसत्प्रकृत्यपेक्षा तेन भूरिद्रव्यलाभेऽपि न गर्वादि कुर्वीत । यतः - " विपदि न दीनं संपदि न गर्वितं सव्यथं परव्यसने । हृष्यति चात्मव्यसने येषां चेतो नमस्तेभ्यः ॥ 1 ॥ जं जं खमै समथ्यो, धणवंतो जं न गव्विओ होइ । जं च सविज्जो नमिओ, तिहिं तेहिं अलंकिआ पुहवी ॥ 2 ॥ " न च केनापि सह स्वल्पमपि कलहायेत, विशिष्य च महद्भिः । यतः - " वर्जयेत्कासवांचौर्य, निद्रावान् चर्मचोरिकाम् । रोगवान् रसनालौल्यं, धनवानन्यतः कलिम् ॥ 1 ॥ अध्थवइणा' निवर्3अणा, परकवया बलवया पयंडेण । गुरुणा नीएण तवस्सिणा य सह वज्जए वायं ॥ 2 ॥ " जातु महता सहार्थादिसम्बन्धः स्यात्तदा प्रणिपातादिनैव स्वकार्यसिद्धिर्नतु बलकलहादिना । पञ्चाख्यानेऽप्याख्यातं, - " उतमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, स्वतुल्यं तु पराक्रमैः ॥ 1 ॥ " धनार्थी धनवांश्च विशिष्य क्षमामाद्रियेत् । क्षमा हि श्रीवृद्धिक्षयोः क्षमा । तदाह - " होममन्त्रबलं विमे, नीतिशास्त्रबलं नृपे । राजा बलमनाथानां वणिक्पुत्रे क्षमा बलम् ॥ 1 ॥ अर्थस्य मूलं प्रियवाक् क्षमा च, कामस्य वित्तं च वपूर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वार्थनिवृत्तिरेव ॥2॥" दन्तकलहस्तु सर्वत्र सर्वथा परिहार्यो, यदुक्तं श्रीदारिद्र्यसंवादे - "गुरवो यत्र पूज्यन्ते, वित्तं यत्र नयार्जितम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ॥ 1 ॥ द्युतपोषी 'निजद्वेषी धातुवादी सदालसः । आयव्ययस्यानालोची' तत्र तिष्ठाम्यहं सदा ॥ 2 ॥ " लभ्यमार्गणाद्यप्यकठिनानिन्दितवृत्त्यैव युक्तमन्यथाऽधमर्णदाक्षिण्यलज्जादिलोपेन धनधर्मप्रतिष्ठाहान्याद्यापत्तेः । अतः स्वयं लङ्घनेऽपि परलङ्घनादि वर्ज्यं । स्वयं भुक्त्वा परळङ्घनं तु सर्वधानई । भोजनाद्यन्तरायस्य ढण्ढणकुमारादिवद्भृशं दुस्सहत्वात् । यावत्कार्यं साम्ना सिद्ध्यति न तावदसाम्ना, विशिष्य च वणिगादीनां । वदन्त्यपि - " यद्यप्युपायाश्चत्वारः, प्रथिताः साध्यसाधने । संज्ञामात्रं फलं तेषां सिद्धिः साम्नि प्रतिष्ठिता ॥ 1 ॥ मार्दवेनैव वश्याः स्युर्येऽपि तीक्ष्णाः सुनिष्ठुरा: / जिह्वामुपासते पश्य दन्ताः कर्मकरा इव ॥ 2 ॥ ' लभ्यदेयादिसम्बन्धे भ्रान्तिविस्मृत्यादिवैमत्योत्पत्तावपि मिथः सर्वथा विवादं न कुर्यात्, किन्तु न्यायकरचतुरचतुष्पश्चाप्तप्रतिष्ठामाप्तपुरुषा यथा कथयन्ति तथा मान्यमन्यथा विवादभङ्गाभावात् । यतः - "परैरेव निवर्त्येत, विवादः सोदरेष्वपि । विरळात्कङ्कतः कुर्यात्, अन्योऽन्यं गूढमूर्द्धजान् ॥1॥ " तैरप्यपक्षपातेन मध्यस्थतयैव न्यायः कार्यः । सर्व सम्यक् परीक्ष्य 'स्वजनसाधार्मिकादिकार्ये न तु सर्वत्र । यतो निर्लोभतयैव सम्यक् न्यायकरणेऽपि यथा विवादभङ्गमहत्त्वादिर्गुणस्तथा दोषोऽपि महान् । विवादापनोदाय कस्याप्यसदपि देयं क्रियते, अन्यस्य च सदपि भज्यते सम्यगपरिज्ञानादिना । श्रूयते कोऽपि महर्द्धिः प्रसिद्धश्रेष्ठी महत्त्वबहुमानार्थी विझविधवमान्यपुत्र्या निवार्यमाणोऽपि सर्वत्र न्यायकरणार्थं व्रजति । अन्यदा पुत्र्या पितुर्बोधाय कूटं झटकं मण्डितं । " प्राग् न्यासीकृते स्वर्णसहस्रे मदीयेदत्तेऽहं भोक्ष्ये" इत्युक्त्वा लङ्गयन्ती कथमपि न पर्यवस्यति । ' तातपादा वृद्धा अपि मदने लुब्धा ' इत्यादि यत्तद्वदति च । ततो हीणेन पित्रा न्यायकरा आकारितास्तैर्विमृश्य स्वर्णसहस्रं श्रेष्ठिसकाशात्तस्यै दापितं पुत्रीत्वाद् विशिष्य बालविधवत्वादिना च । ततः श्रेष्ठी कथं मुधैव धनमनया गृहीतं ? जनेऽपवादादि च दुःसहं जातमिति खिन्नः । क्षणान्तरे पुत्र्या सम्यगुक्त्वा स्वर्ण पश्चादर्पितं । ततः श्रेष्ठी हृष्टः प्रबुद्ध । प्रायो न्यायकरत्वं तत्याज । तस्मान्न्यायकरैरपि न्यायो यत्र तत्र यथा तथा न कार्यः । इति न्यायकरज्ञातम् । यथा परमत्सरं कापि न कुर्यात् । कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण भवद्वयेऽपि दुःखाकरेण ? | आचक्ष्महि च--" यादृशं चिन्त्यतेऽन्यस्य तादृशं स्वयमाप्यते । इति जानन् कथं कुर्यात् परवृद्धिषु मत्सरम् ? ॥ 1 ॥ तथा धान्यौषधवस्त्रादि वस्तुविक्रयार्त्तावपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत्सर्वथा नाभिलषेत् ' नापि दैवाज्जातमनुमादेत, सुधा मनोमालिन्याद्यांपत्तेः । " यथा द्वौ सुहृदौ घृतचर्मादित्सया यान्तौ दृद्धया रन्धन्या तादृग् मनो ज्ञात्वा घृतार्थी गृहेऽन्तश्वर्मार्थी तु बहिभर्जितौ । वलने व्यत्ययः कृतः । ताभ्यां प्रश्ने मनः शुद्धिमालिन्ये हेतू उक्तौ । तदाहु:" उचिअं मुत्तूण कलं, दव्वाइकमागयं च उकरिसं । निवडिअमवि जाणंतो, परस्स संतं न गिहिज्जा ॥ 1 ॥ " अस्या व्याख्या--उचितकला शतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा । 'व्याजे स्याद् द्विगुणं वित्तं' इत्युक्तेर्द्विगुणद्रव्यत्रिगुणधान्यादिरूपा वा तां, तथा द्रव्यं गणिमधरिमादि, आदिशद्वात्तत्तद्गतानेकभेदग्रहः, तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतः संपन्नो य उत्कर्षोऽर्थदृद्धिरूपः, तं मुक्त्वा शेषं न गृह्णीयात् । कोऽर्थः ? यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद् द्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति । नत्वेवं चिन्तयेत्सुन्दरं जातं यत्पूगफलादीनां क्षयोऽभूदिति । तथा निप 70 श्रीश्राद्धविधिप्रकरणम
Page #72
--------------------------------------------------------------------------
________________ सितमपि परसक्तं जानन गृह्णीयात् । कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एवं ग्राह्य इत्युक्तमाधपञ्चाशकवृत्तौ । तथा कूटतुलामानन्यूनाधिकवाणिज्यरसमेलवस्तुमेलानुचितमूल्यवृद्ध्यनुचितकलान्तरणहणलश्चापदानग्रहणकूटकरकर्षणकूटघृष्टनाणकाद्यर्पणपरकीयक्रयविक्रयभञ्जनपरकीयग्राहकव्युग्राहनवर्णिकान्तरदर्शनसान्धकारस्थानवस्त्रादिवाणिज्यमपीभेदादिभिः सर्वथा परवञ्चनं vaya'm । यतः-"विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वश्चयन्ति त्रिदिवापवर्गसुखान्महामोइसखाः स्वमेव ॥ 1 ॥ " न चैवं निःस्वानां निर्वाहस्यैव दौष्कर्य । निर्वाहो हि वकर्मणैव स्यात् , व्यवहारशुद्धौ तु बहुग्राहकागमनादिना विशिष्य । अत्र दृष्टान्तोऽयम् । "एकत्र नगरे हेलाकः श्रेष्ठी पुत्रचतुष्कादियुतत्रिपञ्चसेरादिमितमानकादिना दानादानादौ त्रिपुष्करपश्चपुष्करादिपुत्रगालिदानसङ्केतादिना च कूटं व्यवहरति । अन्यदा तत्स्वरूपं ज्ञात्वा चतुर्थवध्वा विदुष्या श्रेष्ठी भृशमुपालब्धोऽभ्यधात् , किं क्रियते निर्वाहस्य दौष्कर्य ? / "बुभुक्षितः किं न करोति पापं ?" तयोक्तं,-"तात! मैवं वादीर्यतो व्यवहारशुद्धिरेव स्र्वार्थ्साध्नी"| उक्तमपि-"धम्मथिआणदव्वाथ्याण नारण वट्टमाणाणं । धम्मोदव्वं सव्वं संपज्जइ ननहा कहवि ॥ 1 ॥ " ततः मैवं क्रियतां षण्मासी यावत्परीक्षार्थ, यथा धनवृख्यादि स्यात् । परीक्षामाप्तौ त्वग्रतोऽपि कार्या । तद्विरा श्रेष्ठ्यपि तथा चक्रे । ततो बहुग्राहकागमनादिना सुखनिर्वाहे पलप्रमाणं सुवर्ण ववृधे । ततो न्यायार्जितं गतमप्यायातीति वधुवचसा तत्सुवर्ण लोहवेष्टितं नामाई कट्टलकं कृत्वा षण्मासीं तेन व्यवहृत्य इदमध्ये क्षिप्तं । मत्स्येन भक्ष्यबुद्ध्या गिलितं । मत्स्यो धीवरेण गृहीतस्तदुदरात्स्फुटीभूतं नानोपलक्ष्य श्रेष्ठिनोऽर्पितं । ततः श्रेष्ठी सकुटुम्बः सजातसत्यप्रत्ययः प्रबुद्धः । सम्यग् व्यवहारशुद्ध्या भृशं समृदो राजमान्यः परमः श्राद्धः सर्वजने प्रसिद्धस्तथाभूघया तमाम्नापि परेषां विघ्नादि टलति । श्रूयते अद्यापि महापोतचालनादौ 'हेला हेला' इत्याधुच्चैआषमाणाः । इति व्यवहारशुदौ निदर्शनं । / स्वामिमित्रविश्वस्तदेवगुरुवृदबालद्रोहन्यासापहारादीनि तु तदत्यामायाणि महापातकानि सर्वथा विशिष्य वर्जनीयानि । यत:-"कूटसाक्षी दीर्घरोषी, विश्वस्तघ्नः कृतघ्नकः । चत्वारः कमचाण्डालो, पञ्चमो जातिसम्भवः ॥ 1 ॥ " अत्र विसेमिरासंबन्धो यथा--"विशालायां नन्दो राजा । विजयपालः सुतो। बहुश्रुतनामा म्न्त्री। भानुमती राजी । राजा त्दास्क्त्ः। सभायामपि भानुमती पार्थे स्थाप्य्ति। "वैद्योऽगुरुश्च मन्त्री च' यस्य राज्ञः प्रिय्ण्व्दाः। शरीरधर्मकोशेभ्यः सिमंस परिहीयते ॥ 1 ॥ " इत्युक्तेमंत्री मोचे, "देव! राझ्याः पार्थे स्थापनमनुचितं । यतः-"अत्यासन्ना विनाशाय दूरस्थान फ्ल्प्र्दाः। सेन्या मध्यमभावेन राजा वद्विगुरुस्त्रियः ॥shaa" अतो राज्ञीरूपं चित्रस्थं कारय । " तथा कृतं स्वगुरोः शारदानन्दस्य दर्शितं च । तेन स्वविज्ञताज्ञापनायोक्तं,-"वामोरुपदेशे तिलकोऽस्ति स न कृतः" राजा सविकल्पेन मन्त्रिण उक्तमयं मार्य एव । मन्त्रिणा तु,-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरंभसकृताना कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः । / 1 ॥ सहसा विदधीत नक्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ॥ 2 ॥ " इति नीतिशास्त्रोक्तं स्मृत्वा स रहः स्वगृहे स्थापितः । अन्यदा राजसुतः पापर्चे शूकरमनुव्रजन् दूरं गतः । सायं सरसि जळं पीत्वा व्याघ्रभिया वृक्षे व्यन्तराधिष्ठितवानरेण स्वोत्सङ्के पूर्व शा. यित्ः। पश्चाचदुत्सङ्गे कपिः मुप्तः । क्षुधार्चव्याघ्रवचसा तेन मुक्तो व्याघ्रमुखे पतितो, हसिते व्याघ्र मुखानिर्गतो रुदन् व्याघपृष्टः माहः-"निजजातिं परित्यज्य, परजातिषु ये रताः । तानहं रोदिमि व्याघ्र!, कथं ते भाविनो झाः॥1॥" कुमारो लज्जितस्तेन ग्रहिलीकृतः । सर्वत्र विसेमिरा' इत्येव वदन् अश्वागमनाज्ज्ञात्वा राज्ञा संशोध्य गृहे आनीत्ः। कथमपि गुणो न तदा शारदानन्दनः स्मृतः । ततो राज्यादानपटहे मन्त्रिणोक्तं, मत्पुत्री किश्चिद्वेत्ति । राजा सपुत्रो मन्त्रिगृहे प्राप्तस्ततो जवनिकान्तरितेन शारदानन्दनेनोक्तं,-"विश्वासप्रतिपन्नानां, वश्चने का विदग्धता । अङ्कमारुह्य सुप्तानां, हन्तुं किनाम पौरुपम् ॥ 1 ॥ " इति श्रुत्वाद्याक्षरं मुक्तं-"सेतुं गत्वा समुद्रस्य, गङ्गासागरसङ्गमे । ब्रह्महा मुच्यते पापैर्मित्रद्रोही न मुच्यते ॥ 2 ॥ " द्वितीयं मुक्तं । " मित्रद्रोही कृतघ्नश्च, स्तेयी विश्वासघातकः । चत्वारो नरकं यान्ति, यावश्चन्द्रदिवाकरौ ॥ 3 ॥ " तृतीयं मुक्तं । "राजस्त्वं राजपुत्रस्य, कल्याणं यदि वाञ्छसि । देहि दानं 'सुपात्रेषु, गृही दानेन शुद्ध्यति ॥ 4 ॥ " तुर्य मुक्त्ण्। कुमारः सुस्थो जातो व्याघ्रादिवृत्तान्तमूने । राजा-"ग्रामे वससि हे बाले!, वनस्थं चरितं खलु । कपिव्याघ्रमनुष्याणां, कथं जानासि? पुत्रिके! ॥ 1 ॥ " स पाह-" देवगुर्वोः प्रसादेन, जिहाग्रे मे सरस्वती । तेनाहं नृप! जानामि, भानुमतीतिलकं यथा ॥ 1 ॥ " ततो गुरुराजानौ मिलितौ हृष्टौ । इति विश्वस्तवचने दृष्टान्तः ॥ इह पापं द्विधा, गोप्यं स्फुटं च । गोप्यमपि द्विधा, लघु महच्च । लघु कूटतुलामानादि,महद्विश्वासघातादि । स्फुटमपि द्विधा, कुलाचारेण निर्लज्जत्वादिना च । कुलाचारेण गृहिणामोरम्भादि म्लेच्छाना 'हिंसादि c। निर्लज्जत्वादिना तु यतिवेषस्य हिंसादि । तत्र निर्लज्जत्वादिना स्फुटेऽनन्तसंसारित्वाद्यपि प्रवचनोड्डाहादिहेतुत्वात् । कुलाचारेण पुनः स्फुटे स्तोकः कर्मबन्धो गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । असत्यं च मनोवाक्कायस्त्रिविधमपि महत्तमं पातकं, तद्वद्भिरेव गोप्यपापकरणात् । नासत्यत्यागी गोप्यपापे कापि प्रवर्तते । असत्यप्रवृत्तेश्च निःशूकता स्यात् । निःशूकतायां च स्वामिमित्रविश्वस्तद्रोहादीन्यपि महापातकानि कुर्यात्तत एवोक्तं योगशास्त्रान्तर श्लोकेषु-" एकत्रासत्यजं पापं, श्रीश्राद्धविधिप्रकरणम 71
Page #73
--------------------------------------------------------------------------
________________ पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ 1 ॥ " एवं चासत्यमयगोप्यपापरूपस्य परवचनस्य वर्जने सर्वश हे परमार्थतोऽर्थोपार्जनोपायोपनिषद । दृश्यते हि संप्रत्यपि न्यायानुसारिणां स्व 'पि धर्मस्थानादौ प्रत्यहं तदव्ययेऽपि च कूपादीनामिवाक्षयद्रव्यत्वादि । परेषां तु पापपराणां बहुबहुद्रव्यलाभेऽपि तादृग्व्ययाभावेऽपि च मरुसरोवरादीनामिव द्रागेव क्षीणद्रव्यत्वादि । आह च-"आत्मनाशाय नोन्नत्यै, छिद्रेण परिपूर्णता । भूयो भूयो घटीयन्त्रं, निमज्जत किं न पश्यसि ॥ 1 ॥ ननु न्यायधर्मेकनिष्ठा अपि केचिद दौस्थ्यादिना नित्यं दु:खिता एव दृश्यन्तेऽन्ये त्वन्यायाधर्मैकनिष्ठा अप्यैश्वर्यादिना सुखिताश्च तत्कथं न्यायस्यैव पाधान्यं ? उच्यते-अयं पाकर्मकृतो विपाकविशेषो नत्वेतद्भव कर्मकृतः । कर्म च चतुर्दा । यदाहुः श्रीधर्मघोपमूरिपादाः-"पुण्णाणुबंधि पुण्णं, तहेव पावाणुबांध पुण्णं च । पुण्णानुबधि पावं, पावं पावाणुबंधि तहा ॥ 1 ॥ अविराहिय जिणधम्मा, निरवायं निरुवमं च भवसायं । भरहुन्न लहति ' जओ, पुणं ' पुण्णानुबंधि तयं । / 2 / / नीरोगाइगुणजुआ, महिद्विआ को. णिउव्व पावरया । पावाणुबंधिपुण्णा, हवंति ' अनाणकटेण ॥ 3 ॥ जं पुण पावस्सुदया, दरिद्दिणो दुखिआवि पावंति । जिणधम्मं तं पुण्णाणुबंधिपावं दयाइलवा ॥ 4 ॥ " द्रमकमहर्षिवत् । "पावापयंडकम्मा, निद्धम्मा निग्धिणा निरणुतावा । दहिआदि । पावनिरया, पावं । पावाणुबंधितयं ॥ 5 ॥ " कालशौकरिकादिवत् । "बहिरंतरंगरिद्धी, जायै पुण्णाणुबंधिपुन्नणं । इक्काविन जेसिं पुणो, घिद्धी मणुअत्तणं तेसिं ॥6॥जे खंडभावणा पुण, करिति न जिआ अखंडिअं पुण्णं । ते अन्नभवे पावंति, संपया आवयाहिं जुआ ॥ 7 ॥ " एवं च यद्यपि कस्यचित्पापानुबन्धिपुण्यकर्मवशादैहलौकिकीविपन्न दृश्यते, तथाप्यांयत्यामवश्यं भाविन्येव । यतः-"पापेनैवार्थरागान्धः, फलमाप्नोति यत्कचित् । बडिशामिषवत्तत्तमंविनाश्य न जीर्यति ॥ 1 ॥ " अतः स्वामिद्रोहहेतुं zulkabhaGgAryapyatrAMmutrAya'narthakRtsarvathA परिहरेत् । यत्र च स्वल्पोऽपि परोपतापस्तं व्यवहारं गृहाट्टकारणग्रहणस्थित्यादि च सर्व वर्जयेत् । न हि परनिःश्वासैः समृद्धिसुखादिवृद्धिः । यतः-" साठ्येन मित्रं 'कपटेन धर्म, परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी, वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ 1 ॥ " यथा च जनानुरागः स्यात्तथैव यतितव्यं । यतः-"जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनरज्यते, जनानुरागप्रभवा हि संपदः ॥ 2 ॥ " न च धनहानिवृद्धिसङ्ग्रहादि गुह्यं परेभ्यः प्रकाशयेत । यतः-"स्वकीयं दारमाहारं, सुकृतं द्रविणं गुणम् । दुष्कर्म मर्म मन्त्रश्च, परेषां न प्रकाशयेत् ॥ 1 ॥ " नापि तत्स्वरूपं केनापि पृष्टः कूटं वदेत, किन्तु किमनेन प्रश्नेनेत्यादिभाषासमित्या प्रत्युत्तरयेत् । नृपगुर्वादिप्रश्ने तु यथास्थितमेव वाच्यं । यतः-"सत्यं मित्रः मिय स्त्रीभिरलीकमधुरं द्विषा । अनुकूलं च सत्यञ्च, वक्तव्यं स्वामिना सह ॥ 1 ॥ " सत्यवादो हि पुंसः परा काष्टा, तत एव विश्वासाद्युत्पत्तेः । "श्रूयते हि ढिल्यां साधुमहणसिंहः सत्यवादीति ख्याति श्रुत्वा परीक्षार्थ सुरत्राणेन तव कियत्सङ्ख्य धनमस्तीति ? पृष्टो लेख्यकं विलोक्य विज्ञपयिष्यामीत्युक्त्वा सर्व लेख्यकं सम्यक् कृत्वा राज्ञोऽग्रे चतुरशीतिटङ्कलक्षा( सहस्रा) मदगृहे संभविनोऽनुमानेनेत्यूचे । 'मया स्तोकं श्रुतमनेन बहूक्तं' इति सत्योक्तिहृष्टो नृपस्तं कोशाध्यक्ष चक्रे । तथा स्तंभतीर्थे विषमेऽपि सत्यवादी सौवर्णिकभीमस्तपाश्रीजगच्चन्द्रमरिभक्तः श्रीमल्लिचैत्यान्तः शस्त्रीकरैर्बाहुं जैबन्दीकृतः । तत्सुतैः पितृमोचनार्थ चतुःसहस्रीकूटटङ्कानयने बाहुजैः परीक्षाकारणे यथास्थितोक्त्या तुष्टैमुक्तः । विषमे साहाय्यार्थ च समानधर्मधनप्रतिष्ठादिगुणं सुबुद्धिमनिर्लोभं च मित्रमेकं कुर्यात् । यदुक्तं रघुकाव्ये -" हीनान्यनुपकर्तृणि, विद्धानि विकुर्वते । राज्ञा मध्यमशक्तीनि, मित्राणि स्थापितान्य्त्ः॥1॥" अन्यत्रापि-" तत्र तिष्ठति 'na'bhrAtA, न पितान्योऽपि वा जनः । पुंसामापत्पतीकारं, सन्मित्रं यत्र तिष्ठति ॥1॥iishvrenn समं प्रीतिन मे लक्ष्मण! रोचते । गते च गौरवं नास्ति, आगते च ध्न्क्स्स्य्ः॥2॥" इति युक्तोक्तिसद्भावेऽपि यदि महता सह कथमपि प्रीतिः स्यात्तदा दुःसाधकार्यसिद्ध्यादयोऽनेके गुणाः । यतः-"आपण पई प्रभु होई, इकि प्रभु किज्जइहत्थि । कज्जकरे वा माणुसह, अवर उमग्ग न अत्थि ॥ 1 ॥ लघुरपि च मित्रीकृतो महतोऽप्यवसरे महते गुणाय स्यात् । उक्तं च पञ्चाख्याने-"कर्त्तव्यान्येव मित्राणि, सबलान्यंबलान्यपि । हस्तियूथं वने बद्धं, मूषकेण विमोचितम् ॥ 1 ॥ " नहि लघुसाध्यानि कार्याणि महद्भिः समुदितैरपि साधयितुं शक्यानि । सूचीकार्य हि मूच्यैव सिध्यति न तु खड्गादिभिः । तृणकार्य तृणेनैव न तु गजादिभिः । तदवादिष्म-" tRnnknnlvrnnaanljlkjjlgomymRrdshmbhsmaayH| सूचीचूर्णौषधकुञ्चिकादि चनिन्यसमकार्यम् ॥ 1 ॥ " मुखदाक्षिण्यादि तु दुर्जनादिभिरपि न 'जह्यात् । यतः-"सद्भावेन हरेन्मित्रं, सन्मानेन च बान्धवान् । स्त्रीभृत्यान्मदानाभ्यां, दाक्षिण्येनेतरं जनम् ॥ 1 ॥ कचिच्च स्वकार्यसिध्यै खलानपि पुरस्कुर्यात् । यदभ्यधिष्म-" खलान् कापि पुरकृत्य, स्वकृत्यं ' साधयेद्बुधः । रसभुक् ' क्लेशरसिकान् , रसना 'दशनानिव ॥ 1 ॥ प्रायः कण्टकसण्टैं, विना निर्वाह एव 'न । क्षेत्रग्रामगृहाराममुख्यरक्षा हि तदशा ॥ 2 ॥ " प्रीतिपदे च * सर्वथासम्बन्धादि वर्जयेत् । यतः-"कुर्यात्तत्रार्थसम्बन्धमिच्छेद्यत्र न सौहृदम् । यदृच्छया न तिष्ठेच्च, प्रतिष्ठाभ्रंशभीरुकः ॥ 1 ॥ " सोमनीतावपि-" अर्थसम्बन्धः सहवासश्च नो अकलहः । " न च साक्षिणं विना मित्रगृहेऽपि स्थापनिकास्थापनं मित्रादिहस्ते न 72 श्रीश्राद्धविधिप्रकरणम
Page #74
--------------------------------------------------------------------------
________________ स्वद्रव्यप्रेषणाद्यपि युक्तमविश्वासस्यार्थमूलत्वाद्विश्वासस्य चनिर्थमूलत्वात् । यदाह-"न' विश्वसेदविश्वस्ते, विश्वस्तेपिन विश्वसेत् । विश्वासाद्भयमुत्पन, मूलादपि निकन्तति ॥ 1 ॥ " गुप्तमुक्तस्थापनिकया च को वा सुहृदपि न लोलुभ्यते । भण्यतेऽपि-"निक्षेपे पतिते हर्ये, श्रेष्ठी स्तौति स्वदेवताम् । यदीशो म्रियतामाशु, तुभ्यं दास्यामि याचितम् ॥ 1 ॥ " अस्माभिरप्युक्तं-" अथ्यो नूणमणथ्यो, अग्गीव परं गिहीण तेण विणा । कहमवि न हु निन्वाहो, तातं जुत्तीइ रस्किज्जा ॥ 1 ॥ " अत्र श्रेष्ठिधनेश्वरसम्बन्धः । यथा स स्वगृहसारमेकीकृत्य कोटि कोटि वर्णमूल्यान्यष्टौ रत्नानि स्वप्रियापुत्रादिभ्योऽपि प्रच्छन मित्रहस्ते न्यासीकृत्य धनार्जनार्थ विदेशे गतो, बहुकालं स्थितो, दुर्दैवादोकस्मिकमान्येनन्त्यिआवस्था प्राप्तः । यतः-" अन्नह परिचिंतिज्जइ, सहरिस कुंदुजलेण हिअएण । परिणमै तं तु अन्नह, कज्जारंभो विहिवसेणं ॥ 1 ॥ " तदा चासन्न सुजनैव्यादिस्वरूपं पृष्टः पाह, विदेशार्जितं मद्धनं भूयस्तरमपीतस्ततः स्थितं पुत्रादिभिर्दुग्रहं, परं मित्रहस्तन्यस्तं रत्नाष्टकं प्रियापुत्रादीनां दाप्यमित्युक्त्वा स मृतः । तैस्तत्स्वरूपे ज्ञापिते. 'पुत्रादिभिर्विनयस्नेहबहुमानदोदयाभयदर्शनाद्यनेकप्रकारैर्मागणेऽपि लुब्धेन मित्रेण तन्न मानितं नओण्र्पितञ्च । व्यवहारकरणे साक्षिणो लिखिताद्यभिज्ञानस्य चाभावाद् भूपत्यमात्यादिभिरपि दापयितुं न शक्तं । यस्य तस्यापि साक्षिणः करणे चौरादिगृहीतमपि जातु पश्चादलते । यथा बहुवित्तवणिजा' धुर्तेन विदेशे मार्गे तस्करघाटीमिलने जोत्कारकरणे तैव्यं मार्गितं । तेनोक्तं, साक्षिणं कृत्वा सर्व गृह्णन्तु । पुनरवसरे भवद्भिर्ममार्ण्यमहं च न मार्यः । ततस्तैवैदेशिको मुग्धोऽयमिति मत्वाऽरण्यमार्जारं करं साक्षीकृत्य सर्वस्वं लात्वा मुक्तः । स परंपरया तत्स्थानाधवगत्य स्वग्रामं गतः । कियति काले तद्वासग्रामसत्काः सतस्कराः केऽपि बहु वस्तु लात्वा त्त्राग्ताः। तेन स्वद्रव्यमार्गणे मिथ: कलहे न्यायकरादिभिः 'साक्षी कोऽप्यस्ति ? इति पृष्टे वणिजा कृष्णमार्जरमेकं सरडिमध्ये क्षिप्त्वोक्तं, 'एष साक्षी' तस्करैरुक्तं, 'विलोक्य्ते'| भोः कीदृशः साक्षी ? ततस्तेन स दर्शितः तैरुक्तं, ' एष स न कृष्णत्वात्, स तु कर्बुरोऽभूत् ' इति स्वमुखेनैव माननान्यायकरादिबलेन सर्व स्वद्रव्यं पश्चादगृहीतं तेनेति साक्षिकरणे कथानकम् । तस्मात्स्थापनिका गुप्तकृत्या न मोच्या न मासा वा, किन्तु कियत्स्वजनसमक्षम मोच्या ग्राह्या च । न च धनिकानुमतिं विना सा चालपितुमपि युज्यते, किं पुनर्वाणिज्यादौ व्यापारयितुं । जातु न्यासकृदन्यत्र मृतस्तदा तत्सुतादेः सार्पणीया । तत्सुताधभावे तु सर्वसमक्षं धर्मस्थाने व्ययितव्या । नाप्युद्धारनिक्षेपादि समग्रायव्ययटिप्पनादौ स्वल्पमप्यालस्यं कुर्यात् । यत उक्तं" ग्रन्थिबन्धे परीक्षायां, गणने गोपने व्यये । लेख्यके च कृतालस्यो, नरः शीघ्रं विनश्यति ॥ 1 ॥ " भ्रान्तिबहुलो हि जन्तुष्टिप्पनादि विना भ्रान्तौ मुधा कर्मबन्धादि दोषोऽपि । योगक्षेमादिसिद्ध्यर्थ च रविरिवेन्दुना राजादिः कश्चिन्नायकोऽप्यनुसरणीयोन्यथा पदे पदे पराभवादिभावात् । उक्तश्च-" सुहृदामुपकारकारणाद् द्विषतां चाप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ 1 ॥ " मंत्रिवस्तुपालसाधुपेथडाद्यैरपि नृपाश्रयेणैव प्रासादाद्यनेकतत्तत्पुण्यकृत्यानि चक्रिरे । तथा युतधातुवादादि दूरतः परिवर्जयेत् । यतः-"जुधाउवाओ, अंजणसिद्धी रसायणे तण्डा । जस्किणि विवरपवेसो, दैवे रुटे । मई होई ॥ 1 ॥ " यथा तथा शपथादिकं च न विदध्याद्विशिष्य च देवगुर्वादिविषयं । तदभिहितं-" अलिएणवि सच्चेणवि, चेइअसम्म करेइ 'जो मूढो । सो वमै बोहिबीअं, अणंतसंसारिओ होइ ॥ 1 ॥ " नापि परमतिभूत्वादिसटे पविशेत् । यत्कासिक:-" अनीश्वरस्य द्वे भार्ये, पथि क्षेत्रं द्विधा कृस्सिः। प्रातिभाव्यं च साक्ष्यञ्च, पञ्चानाः स्वयं कृताः॥1॥" तथा मुख्यवृत्त्या निवासग्रामे एव वाणिज्यादि कार्य । तथा सति कुटुम्बावियोगगृहकार्यधर्मकार्याधसीदत्तादयो गुणाः । तथा निर्वाहाभावे निवासदेशान्तर्व्यवहरेदेवमपि शीघ्रं शीघ्र निजस्थानागमनसंभवादिना प्रायः पूर्वोक्ता गुणाः । को हि नाम पामरोऽपि निजस्थाने निर्वाहसंभवे देशान्तरक्लेशमाश्रयेत् । उक्तमपि-"जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत! दरिद्रो व्याधितो मूर्खः 'प्रवासी नित्यसेवकः ॥ 1 ॥ " अन्यथा च निर्वोहुमशक्तो यदि देशान्तरे व्यवहारं कुर्यात्तथापि न स्वयं नापि पुत्रादिभिः, किन्तु सुपरीक्षितवाणिपुत्रादिभिः । जातु स्वयमेव देशान्तरे यायात् तदापि सुमुहूर्तशकुननिमित्तदेवगुरुवन्दनादिमङ्गल्यविधिना बहुभाग्यवत्सार्थमध्यवर्ती निद्रादिप्रमादवर्जी कियाद्भिः स्वकीयज्ञातीयसुपरिचितादिभिः सहैव सुयत्नेनैव ब्रजेद व्यवहरेत्तिष्ठेच्च । भाग्यवता चैकेनापि सार्थस्य विघ्नं टलति । " यथैकविंशतिः पुरुषाः वर्षासु ग्रामान्तरे यान्तः , सायं देवकुले स्थितास्तदा विद्युद् द्वारमागत्योगत्य याति, तैश्च भीत्योक्तं, 'कोऽप्यात्मसु निर्भाग्योऽस्ति इत्येकैको देवकुलात्परितो भ्रान्त्वा आयातु ' तथा कृत्वा विंशतिः प्रविष्टाः । एकविंशे बलादहिः कृष्टे विंशतेर्मूर्भि विद्युत्पपात । तेष्वेक एव भाग्यवांस्ततो भाग्यवत्सार्थो ग्राह्य्ः। लभ्यदेयनिध्यादि च सर्व पितृभ्रातृपुत्रादीनां च सर्वदापि ज्ञापयेत्, विशिष्य च प्रस्थानावसरे, अन्यथा दुर्दैवात्तस्यायुः समाप्तौ सत्यपि विभवे पित्रादीनां मुधा दारिद्यादिदुःखं कृतं स्यात्, स्वकीयांश्च सर्वानपि यथाईचिन्ताकरणशिक्षाप्रदानपूर्व सबहुमानं संभाष्यैव प्रतिष्ठते । उक्तश्च-" अवमन्य माननीयानिर्भ य' स्त्री च कमपि संताड्य । बालमपि रोदयित्वा जिजीविषुर्नैव निर्गच्छेत् ॥ 1 ॥ " आसन्नं च विशेषपर्वोत्सवादि कृत्वा व्रजति । यतः-" उत्सवमशनं स्नानं प्रगुणं चोपेक्ष्य मङ्गलमशेषम् । असमापिते च सूतकयुगेऽङ्गानत्तौ ca'no यायात् ॥ 1 ॥ " श्रीश्राद्धविधिप्रकरणम् 73
Page #75
--------------------------------------------------------------------------
________________ एवमन्यदपि शास्त्राद्यनुसारेण यथोचितं चिन्तनीयं । तथा चाह-"क्षीरं भुक्त्वा रतं कृत्वा, स्नात्वाहत्य गृहाङ्गनाम् । वात्म निष्ठीव्य' चाक्रोशं, श्रुत्वा च प्रचळेनहि ॥ 1 ॥ कारयित्वा नरः क्षौरमश्रुमोक्षं विधाय च । गच्छेद् ग्रामान्तरे नैव, शकुनापाटवेन च ॥ 2 ॥ कार्याय चलितः स्थानाद्वहन्नाडिपदं पुरः । कुर्वन् वाञ्छितसिद्धीनां भाजनं जायते नरः । / 3 ॥ रोगिवृद्धद्विजान्धाना, धेनुपूज्यक्षमाभुजाम् । गर्भिणीभारभुग्नानां, दत्वा मार्ग व्रजेद्बुधः ॥ 4 ॥ धान्यं पक्कमपकं वा, पूजाई मन्त्रमण्डलम् । न त्यक्तोद्वर्तनं लयं, स्नानांभोऽमुक्शबानि च ॥ 5 ॥ निष्ठ्यत श्लेष्मविण्मूत्र, ज्वलद्वद्विभुजङ्गमान् । मनुष्यमायुधं धीमान् , कदाप्युल्लवयन च ॥ 6 ॥ नदीतीरे गवां गोष्टे, क्षीरवृक्षे जलाश्रये । आरामेषु च कूपादाविष्टबन्धुं विसर्जयेत् ॥ 7 ॥ क्षेमार्थी वृक्षमूलं 'न, निशीथिन्यां समाश्रयेत् । नासमाप्ते नरो दूरं, गच्छेदुत्सवसूतके ॥ 8 ॥ नासहायो नचाज्ञातै व दासैः समं तथा । नातिमध्यंदिने नार्द्धरात्रे मार्गे बुधो व्रजेत ॥ 9 ॥ रैरारक्षकैः कर्णेजपैः कारुजनैस्तथा । कुमित्रैश्च समं गोष्टी, चर्या चकिआलिकीं त्यजेत् ॥ 10 ॥ महिपाणां खराणाञ्च, धेनूनां cA~dhirohaNam । खेदस्पृशापि नो कार्यमिच्छता श्रियमात्मनः ॥ 11 ॥ गजात्करसहस्त्रेण, शकटात्पञ्चभिः करैः । शृङ्गिणोऽश्वाच्च गन्तव्यं, दरेण दशभिः क्रैः॥12॥ नाशम्बलश्चलेन्मार्गे. भृशं सुप्यान वासरे । सहायानां च विश्वास, विदधीत 'न धीधनः ॥ 13 ॥ एकाकिना न गन्तव्यं, यदि कार्यशतं भवेद । पश्य कर्कटमात्रेण, ब्राह्मणः prirkssitH॥ 14 // एकाकिना न गन्तव्यं, कस्याप्येकाकिनो गृहे । नैवापरपथेनापि, विशेत्कस्यापि वेश्मनि ॥ 15 ॥ न जीणों नावमारोहेनद्यामेको विशेन च । न चातुच्छमतिर्गच्छेत्सोदर्येण समं पथि ॥ 16 ॥ न जलस्थलदुर्गाणि, विकटामटवीं न च । न चांगाधानि तोयानि, विनोपायं विलयेत् ॥ 17 ॥ भूयांसः कोपना यत्र, भूयांसः सुखलिप्सवः । भूयांसः कृपणा यत्र, स सार्थः svaarthnaashkH॥18|| सर्वे यत्र च नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तद्वन्दमवसीदति ॥ 19 ॥ बद्ध्यवध्याश्रये द्यूतस्थाने परिभवास्पदे । भाण्डागारे न गन्तव्यं, परस्यान्तःपुरे न च ॥ 20 ॥ अमनोज्ञे श्मशाने च, शून्यस्थाने चतुष्पथे । तुषशुष्कतृणाकीर्णे, विषमावकरोपरे ॥ 21 ॥ वृक्षाग्रे पर्वताग्रे च, नदीकूपतटे स्थितिम् । न कुर्याद्भस्म केशेषु, कपाळाङ्गारकेषु च ॥ 22 ॥ कालकृत्यं न मोक्तव्यमतिखिन्नैरपि ध्रुवम् । नाप्नोति पुरुषार्थानां, फलं क्लेशजितः पुमान् ॥ 23 ॥ भवेत्परिभवस्थानं, पुमान् प्रायो निराकृतिः । विशेषाडम्बरस्तेन, न मोच्यः सुधिया कचित् ॥ 24 ॥ " देशान्तरगतश्च विशिष्य यथाहाडम्बरसर्वाङ्गीणधर्मनिष्ठो भूयात्तथैव महत्त्वबहुमानविलोक्यमानकार्यसिद्ध्यादिसंभवात् । विदेशे च बहुबहुलाभाप्तावपि नातिबहु तिष्ठेद्वद्दु स्थितौ गृहसूत्रवैसंस्थुल्यादिदोषापत्तेः, काष्ठश्रेष्ठयादेरिव । समुदितक्रयविक्रयादिमारंभे cA~vinenAbhimatalAbhAdikAryasiddhyartha पञ्चपरमेष्ठिस्मरणश्रीगौतमादिनामग्रहणकियत्तद्वस्तुश्रीदेवगुर्वायुपयोगित्वकरणादि कर्त्तव्यं, धर्मप्राधान्येनैव सर्वत्र साफल्यभावात् । धनार्जनार्थमुपक्रमं कुर्वाणेन च सप्तक्षेत्रीव्ययादिधर्ममनोरथा निरन्तरं महान्त एव कर्त्तव्याः । ऊचुश्च-" उच्चैर्मनोरथाः कार्याः, सर्वदैव मनस्विना । विधिस्तदनुमानेन, संपदे यतते यतः । / 1 ॥ यत्नः कामार्थयशसां, कृतोऽपि विफलो भवेत् । धर्मकर्मसमारंभसङ्कल्पोऽपि न निफलः ॥ 2 ॥ " लाभसम्भवे च तदनुरूपं तान् मनोरथान् सफलीकुर्यात् । यतः-" ववसायफलं विवो, विवहस्स फलं मुप्त्त्विन्निओगो। तयभावे ववसाओ, विहवोवि अ दुग्गइनिमित्त ॥ 1 ॥ " एवञ्च निजऋद्धधर्मादित्वं स्यादन्यथा तु पापर्दित्वं । उक्तं च-"धम्मिट्टी भोगिडी, पाविठ्ठी इअ तिहा भवे इडी) सा भन्नै धम्मिट्टी, जा दिज्जइ ध्म्म्क्जेस्॥1॥ सा भोगिट्टी गिजड. सरीर भोगमि जीइ उवोगो। जा दाणभोगरहिआ, सा पाविडी अणत्यफला ॥ 2 ॥ पाविडी पाविज्जइ, फलेण पावस्स पुव्वविहिअस्स । पावेण भाविणा वा, इत्यत्थे सुणह दिटुंतं ॥ 3 ॥ " वसन्तपुरे चत्वारो मित्राणि क्स्स्त्रिय्ब्राह्म्न्न्व्न्निक्स्व्र्न्न्काराः। देशान्तरेऽर्थार्थ गताः । रात्रावुधाने स्थिताः। तत्र शाखायां लम्बमानं स्वर्णपुरुषं ददृशुः । एकेनोक्तं, 'अर्थः,' स्वर्णपुरुषेणोक्तं, 'अर्थः पुनरनर्थपदः' तत् श्रुत्वा सर्वैर्मीत्या त्यक्तः । स्वर्णकारेणोक्तं 'पत,' pshcaatptitH। तेनाङ्गलिं कर्त्तयित्वा गायां क्षिप्तः सर्वैरपि दृष्टः । तेषां मध्ये द्वयं भोजनानयनाय पुरान्तर्गतं । द्वयं तु बहिः स्थितं । मध्यगतद्वयेन बहिस्थतन्मारणाय विषान्नमानीतं । बहिःस्थितेन मध्यादागच्छद द्वयं खड्नेन हत्वा विषानं भुक्तं । सर्वे मृताः एषा पापर्द्धिः । अतो देवपूजान्नदानादिकैः प्रत्यहं पुण्यैः सङ्गपूजासाधर्मिकवात्सल्यादिकैरवसरपुण्यैश्च निजर्दिः पुण्योपयोगिनी कार्या । यद्यप्यवसरपुण्यानि बहुव्ययसाध्यत्वेन महान्ति प्रत्यहं पुण्यानि च लघूनि तथापि प्रत्यहं पुण्येषु निरन्तरं भवत्सु भूयस्तरं फलं, तत्पूर्वकमेवावसरपुण्यकरणस्यौचित्यात् । न च धनस्तोकत्वादिना धर्मकार्यविलम्बादि कार्य । यदुवाच-"देयं स्तोकादपि स्तोकं, न व्यपेक्षो महोदयः । इच्छानुसारिणी शक्तिः, कदा कस्य भविष्यति ॥ 1 ॥ श्वःकार्यमद्य कुर्वीत, पूर्वाहे चापराह्निकम् । न हि मृत्युः प्रतीक्षेत, कृतं चास्य नवा कृतम् ॥ 2 ॥ " अर्थार्जनार्थमपि यथाई प्रत्यहं प्रयतते । यतः-" वणिग् वेश्या कविर्भहस्तस्करः कितवो द्विज्ः। यत्रापूर्वार्थलाभो न, मन्यते तदहवृथा ॥1॥"n च स्वल्पसंपदैव तदुद्यमानिवर्तते । यन्माष:-"संपदा सुस्थितंमन्यो, भवति स्वल्पयापि य्ः। कृतकृत्यो विधिर्मन्ये, न वर्द्धयति तस्य ताम् ॥ 1 ॥ " नाप्यतितृष्णां कुर्यात् । यल्लोकेऽप्युक्तं-"अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सागरः सागरं गतः ॥ 1 ॥ " न च यावदित्यं कस्यापि माप्तिसं 74 श्रीश्राद्धविधिप्रकरणम
Page #76
--------------------------------------------------------------------------
________________ भवो, नहि' रङ्कश्चक्रित्वाद्युच्चैरभिलषन् अपि कदाप्यांमोति । भोजनाच्छादनादि तु मानोत्यपि । तदवादिष्म - स्वानुमित्या मितीकुर्यादिच्छामिच्छाफलार्थिकः । लोकेऽपि लभ्येत मितं, मार्गितं नामितं कचित् ॥ 1 ॥ " ततः स्वभाग्याद्यनुसारेणैवेच्छां कुर्यादधिकाधिकेच्छायां तु तदलाभात्तदर्थ्यातिदुःखितैव स्यात् । कोटीपूरणार्थबहुक्लेशसासहिनवनवतिटंकलक्षाधिपधनश्रेष्ध्यादिवत् । आख्यातं च - " आकांक्षितानि जन्तूनां संपद्यन्ते यथा यथा । तथा तथा विशेषासौ, मनो भवति दुःखितम् ॥ 1 ॥ आशादासस्तु यो जातो, दासस्त्रिभुवनस्य सः । आशा दासीकृता येन तस्य दास्ये जगत्त्रयी ॥ 2 ॥ " गृहस्थेन चान्योन्याप्रतिबन्धेन त्रिवर्गोऽपि साध्यः । यतः - " धम्मो अध्यो कामो, पुरिसत्था वन्निया तओ लोए । तिन्हंपि जहावसरं, सेवा संसिज्जइ बुहेहिं । / 1 / / तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदां । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्थकार्मातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानां । न च धर्मबाधयार्थकामौ सेवेत, यतो बीजभोजिनः कुटुंबिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणं । उक्तं च सोमनीताबपि, - " स खलु सुखी योऽमुत्रमुखांविरोधेनेहलोकसुखमनुभवतीति । " एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वं, कामबाधया धर्मार्थौ सेव मानस्य गार्हस्थ्यसुखाद्यभावः स्यात् । एवं च तादोत्विक - मूलेहर- कैदर्येषु धर्मार्थकामानामन्योन्यबाधा सुळभैव । तथाहियः किमप्यसंचिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः 1 / यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः 2 / यो भृत्यात्मपीडाभ्यामर्थं सश्चिनोति न च कचिदपि व्ययते स कदर्यः 3 / तत्र तादात्विकमळहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशन्नस् कल्याणं । कदर्यस्य त्वर्थसंग्रहो राजदायादभूमितस्करादीनां निधिर्नतु धर्मकामयोर्हेतुः । यतः, - " दायादाः स्पृहयन्ति तस्क रगणा मुष्णन्ति भूमी जो, गृह्णन्ति च्छलमाकलय्य हुतभुग् भस्मीकरोति क्षणात् । अम्भः ठावयते क्षितौ विनिहितं यक्षा हरन्ते हठात् दुर्वृत्तास्तनया नयन्ति निधनं धिग् बरुधीनं घनम् ॥ 1 ॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं घरा । दुश्चारिणीव हसति, स्वपतिं पुत्रवत्सलम् ॥ 2 ॥ कीटिकासश्चितं धान्यं, मक्षिकासञ्चितं मधु । कृपणोपार्जिता लक्ष्मीः । परैरेवोपभुज्यते । / 3 / / " अतस्त्रिवर्गस्य बाधा गृहस्थस्य कर्त्तुर्मनुचिता, यदा तु दैववशाद्भवति, तदोत्तरोत्तरबाधायां पूर्वपूर्ववाधा रक्षणीया । तत्र कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरोत्पादत्वात् । कामार्थयोर्वाधायां धर्मो रक्षणीयो धर्ममूलत्वादर्थकामयोः । उक्तं च - " धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ 1 ॥ त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥ 1 ॥ " आयोचितश्च व्ययः । यन्नीतिशास्त्रम् - " पादमायान्निधिं कुर्यात्पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥ 1 ॥ " केचित्त्वाहुः-" आयादर्द्ध नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ 1 ॥ " निर्द्रव्यसद्रव्ययोरयं विभाग इत्यप्येके । तथा - " जीअं कस्स न इट्ठ, कस्स व लच्छी न वल्लहा होइ । अवसरपत्ताई पुणो दुन्नवि तणयाउ लहुअंति ॥ 1 ॥ यशस्करे 'कर्मणि' मित्रसंङ्ग्रहे, मियासु नारीष्वंधनेषु बन्धुषु । धैर्मे ऽविवाहे व्यसने रिपुक्षये, धनव्ययोऽष्टासु न गण्यते बुधैः ॥ 2 ॥ यः काकणीमप्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । काले च कोटिष्वपि muktahasta'sta'syAnubandhaM न जहाति लक्ष्मीः ॥ 3 ॥ यथा कस्यापीभ्यस्य नव्या स्नुषा श्वशुरं दीपोत्पतिततैलच्छटया उपानहर्मभ्यञ्जन्तं वीक्ष्य किमिदमंतिकार्पण्यमुतातिवैविक्त्यमिति सन्दिहाना परीक्षार्थं मे शीर्ष दुष्यात ' इति मिषासुप्ता भृशं क्रन्दति । श्वशुरेण बहुप्रतिकारकरणे तयोक्तं, " मम प्रागप्यन्तरान्तरा एवं मान्द्यं स्याद् गुणस्तु जात्यमुक्ताफलचूर्णलेपेनैव स्यात् " / तदा श्वशुरो हृष्टः तांन्यानीय यावद्वर्त्तयति, तावत्तया सम्यक् स्वरूपमुक्तं । धर्म्ये व्ययश्च श्रीवशीकरणं तेनैव तस्याः स्थिरीभावात् । भाष्यतेऽपि - " मा मंस्थाः क्षीयते वित्तं, दीयमानं कदाचन । कृपारामगवादीनां ददतामेव संपदः । / 1 / / " यथाहि - विद्यापति श्रेष्ठी ' बहुसमृद्धो दशमदिने यास्यामीति स्वप्नान्तर्लक्ष्म्योक्तः कान्तागिरा तान एव सर्व धनं सप्तक्षेत्रादौ व्यय्य कृतपरिग्रहमानः सुखं सुप्तः प्रातर्गृहं प्राग्वत् पूर्ण दृष्ट्वा पुनः सर्वं व्ययति स्म । एवं नवदिनी गता, दशमदिने ' त्वत्पुण्यैरहं सुस्थिरीभूता ' इति लक्ष्म्योक्ते व्रतभङ्गभिया पुरं त्यक्त्वा बहिःस्थोऽपुत्रनृपमृतेरधिवासितगजेनाभिषिक्तो दिव्यगिरा जिनं राजानं कृत्वा राज्यं निर्वाह्य पञ्चमभवे सिद्धः । एवञ्चार्थोपार्जनमशङ्कनीयत्वप्रशंसनीयत्वहान्यविष्यत्वंसुखसमाधिदृद्धिहेतुत्वपुण्यकार्योपयोगित्वादिंनेइलोकपरलोकहितं । पठितञ्च - " सर्वत्र शुचयो धीराः, स्वकर्मवलगर्विताः । कुकर्मनिहतात्मानः, पापाः सर्वत्र शङ्किताः ॥ 1 ॥ " अत्र ज्ञातम् । यथा - देव - यशोनामानौ द्वौ वणिजौ मिथः प्रीत्या सह व्यवहरन्तौ कापि पुरे मार्गे मणिकुण्डलं पतितं ददृशतुः । आद्यः सुश्रावकत्वात् दृढव्रतः परद्रव्यं सर्वथानर्थभूतं मन्वाः ? पश्चादेव निवृत्तः । द्वितीयोऽपि सह निवृत्तः परं न पतितग्रहणेऽधिकदोषः इति ध्यात्वा वृद्धस्य दृष्टिं वञ्चयित्वा तज्जगृहे । दध्यौ च, " धन्योऽयं यस्येदृशी निःस्पृहता । परं मित्रत्वात्संविभागिनं करिष्याम्येनं सुयुक्त्या " इति । तद् गुप्तीकृत्यान्यत्र पुरे गत्वा तेन कुण्डलेन प्रभूतभाण्डमाददे । क्रमात्स्वस्थानमागतौ तौ । आनीतभाण्डविभजनेऽतिप्रभूतं भाण्डं दृष्ट्वा देवेन निर्व 44 श्रीश्राद्धविधिप्रकरणम 75
Page #77
--------------------------------------------------------------------------
________________ न्धात् पृष्टः स यथावदाचष्ट । देवेनोक्तमन्यायार्जितमिदं सर्वथा न' ग्रहणाई । अनेन न्यायार्जितस्वधनस्याप्यवश्यं विनाशः स्यात्' काञ्जिकेनेव दुग्धस्येत्युक्त्वा तत्सर्व पृथक् कृत्य तस्मै दत्तं । एवमागतं वित्तं कथं त्यज्यते ? इति लोमात् सर्व स्वभाण्डशालायां गृहीत्वा गतः । रात्रौ च चौरैः सर्व मुषितं । प्रभाते तद्वस्तुग्राहकैरतिप्रभूतैरागतैर्देवस्य द्विगुणमूल्यादिनाऽतिलाभो जात्ः। ततो द्वितीयोऽपि सुश्रावकीभूय व्यवहारशुध्ध्या धनार्जनात्सुखी जज्ञे । इति न्यायान्यायधनार्जने मित्रद्वयवृत्तम् । अत्रैव लौकिकं ज्ञातं यथा-चंपायां सोमःक्ष्मापतिः सूर्यपर्वणिं दानार्थ शुभं द्रव्यं योग्यं च पात्रं मन्त्रिपार्चे पप्रच्छ । मन्त्र्याह, पात्रमेकोऽत्र विमोऽस्ति परं शुभद्रव्यं दुर्लभं, विशिष्य च राज्ञ्य्ः। यतः-" दातुर्विशुद्धवित्तस्य, गुणयुक्तस्य चार्थिनः । दुर्लभः खलु संयोगः, सुबीजक्षेत्रयोरिव ॥ 1 ॥ " ततो नृपः पर्वोपरि (सर्वोपरि) पात्रदानायष्टिदिन रात्रौ नष्टचर्यया वणिजां हटेषु वणिक्पुत्राई कर्म निर्माय तन्मूल्येऽष्टो द्रम्मानर्जयामास । पर्वणि च सर्वान् द्विजानाकार्य पात्रविप्राकारणाय प्रधानं प्रेषीत् । तेन गत्वा स आकारित्ः। प्रत्याह-"योऽराज्ञः प्रतिगृह्णाति, ब्राह्मणो लोभमोहितः । तमिस्रादिषु घोरेषु, नरकेषु स पच्यते ॥1॥राज्ञ्य्ः प्रतिग्रहो घोरो, मधुमिश्रविषोपमः । पुत्रांसं वरं भुक्तं, न तु राज्ञः प्रतिग्रहः ॥ 2 ॥ दशशूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ 3 ॥ " इति पुराणस्मृत्यादिवचनाद् दुष्टं राजपतिग्रहं न गृहामि । प्रधानेनोक्तं, "राजा न्यायेन स्वभुजार्जितं सद्वित्तमेव दास्यति तद्ग्रहणे तव न कश्चिद्दोषः" इत्याद्युक्त्या प्रबोध्य तं राज्ञोऽन्तिकमानयत् । राज्ञा हृष्टेन स्वासनदौकनपादधावनादिबहुविनयेन तेऽष्टौ द्रम्मास्तन्मुष्टिमध्येऽक्षिप्यन्त । अस्मै किञ्चित्सारमर्पितं ' इति किञ्चित्सरुषोऽप्यन्ये विमा हेमादिदानतः समतोष्यन्त । सर्वे च विसृष्टाः । षण्मास्यादिना तत्सर्व क्षीणं तेषां । ते त्वष्टौ द्रम्माः पात्रद्विजेन भोजनवेषप्रमुखकार्येषु व्यापार्यमाणा अपि न्यायाजिंतत्वेन नाक्षीयन्त । चिरेणाप्यक्षयनिधिवत्सुबीजवच्च श्रियोवृद्ध्यै जज्ञिरे । इति न्यायार्जितवित्ते सोमनृपप्रबन्धः । / इह न्यायार्जितवित्तसत्पात्रविनियोगाभ्यां चतुर्भङ्गी । तत्र न्यायागतविभवसत्पात्रविनियोगरूपः प्रथमो भङ्गोऽक्षेपेण पुण्यानुबन्धिपुण्यहेतुत्वात्सुदेवत्वभोगभूमिमनुष्यसम्यक्त्वादिप्राप्त्या आसन्नसिद्धिफलो धनसार्थवाहशालिभद्रादिवत् 1 / न्यायागतद्रव्ययत्तत्पात्रपोषरूपो द्वितीयो भङ्गः, पापानुबन्धिपुण्यहेतुत्वाद्यत्र तत्र भवेषु भोगमात्रफलोऽपि प्रान्ते विरसफल एव, यथा लक्ष्यभोज्यकृतिमा बहुभवेषु किश्चिद्भोगादिसुखानि भुक्त्वा सेचनकनामा सर्वाङ्गसुलक्षणो भद्रहस्ती जातो लक्षभोज्योद्धरितानादिसुपात्रदानदायिनिःस्वद्विजजीवं सौधर्मे सुरीभूय च्युतं श्रेणिकसुतं राजकन्यापश्चशती परिणेतारं नन्दिपेणकुमारं दृष्ट्वा जातजातिस्मृतिरपि प्रथमनरकगामी 2 / अन्योयायातविभवसत्पात्रपरिपोषरूपस्तृतीयः, सुक्षेत्रोप्तसामान्यबीजफलप्ररोहवदायतौ सुखमसवानुबन्धितया राज्ञा व्यापारिणां बहारंभोपार्जितद्रव्याणां चानुज्ञातः । यतः-" काशयष्टिरिवैषा श्रीरंसारा विरसाप्यहो । नीतेक्षुसमतां धन्यैः, सप्तक्षेत्रीनिवेशनात् ॥ 1 ॥ खलोऽपि गवि दुग्धं स्याद्दग्धमप्युरगे विषम् । पात्रापात्रविशेषेण, तत्पात्रे दानमुत्तमम् ॥ 2 ॥ सा साइ तं पि जलं, पत्तविसेसेण अंतरं गुरु। अहिमुहपडिअंगरलं, सिप्पउडे मुत्ति होइ ॥ 3 ॥ " अबार्बुदोपरि चैत्यकारमंत्रिविमलादयो दृष्टान्ताः प्रतीताः । महारंभाधनुचितवृत्तिसश्चितं हि द्रव्यं सुक्षेत्रवापादि विना दुष्कीर्तिदुर्गतिफलमेव मंमणश्रेष्ठथादिवत् ॥ 3 ॥ अन्यायार्जितार्थकुपात्रपोषरूपश्चतुर्थ इह साधुजनगर्हित्वात्परत्र कुगतिनिबन्धनत्वाच त्याज्य एव विवेकिनां । यतः-" अन्यायोपातवित्तस्य, दानमत्यन्तदोषकृत् । धेनुं निहत्य तन्मांसइयाक्षणामिव तर्पणम् ॥ 1 ॥ अन्यायोपार्जितैर्वित्तैर्यत् श्राद्धं क्रियते जनैः । तृप्यन्ते तेन चाण्डाला, बुक्कसा दासयोनयः ॥ 2 ॥ दत्तः स्वल्पोऽपि भद्राय, स्यादर्थो nyaaysnggtH। अन्यायात्तः पुनर्दत्तः, पुष्कलोऽपि फ्लोज्झित्ः॥3॥ अन्यायोपात्तवित्तेन, यो हितं हि समीहते । भक्षणात्कालकूटस्य, सोऽभिवाञ्छति जीवितम् ॥ 4 ॥ " इह चान्यायार्थोपजीविनो गृहस्थादेः प्रायेणान्यायकलहाहकार पापबुद्धिप्रवृत्तिरेव रकश्रेष्ठ्यादिवत् । यथा-मरुस्थल्यां पल्लीग्रामे काकुयाक-पाताको भ्रातरौ, तयोः कनीयान् धनी, ज्यायांस्तु निःस्वत्वेन तदगृहे भृत्यकृत्या निर्वहते । एकदा वर्षारात्री दिवसकर्मपरिश्रान्तः काकुयाको रात्रौ प्रसुप्तः पाताकेनाभिदधे,-" भ्रातः! स्वकेदाराः पयःपूरैः स्फुटितसेतवस्तव तु निश्चिन्तता" इत्युपालब्धः । स तदा त्यक्तस्रस्तरः स्वं दरिद्रं परगृहकर्मकारिणं निन्दन् कुद्दालं लात्वा यावत्तत्र याति, तावत् कर्मकरान् स्फुटितसेतुबन्धरचनापरान् दृष्ट्वा 'केयूयं' ? इति पृस्स्त्ताः। 'भवदभ्रातुः कर्मकरा' इति तैरुक्ते, 'कापि मदीयास्ते सन्तीति' ? पृष्टे, 'वलभीपूर्या सन्तीति' ते पाहः । अथ कालक्रमेण प्रस्ताव प्राप्य वलभ्यां गतः skuttumbH। tatra गोपुरासनवास्यांभीराणां सन्निधौ निवसन्नत्यन्तकृशतया तै रङ्क इति दत्ताभिधानस्तार्णमुटजं कृत्वा तेषामवष्ट भेना मण्डयित्वा तस्थौ । एकदा कश्चित्कार्पटिकः कल्पप्रमाणेन रैवतशैलादलाबुना सिद्धरसमादाय मार्गे ' काकुतुंबडी' इति सिद्धरसादैशरीरिणीं वाणी निशम्य जातभीर्वलभीपरिसरे तस्य सच्छद्मनो वणिजः सानि तदलाबु तत्र न्यासीचक्रे । स स्वयं सोमनाथयात्रार्थ गतः । कस्मिन्नपि पर्वणि पाकविशेषाय चुल्लीनिहिता तापिकामलाबुरन्ध्राद गलितरसबिन्दुना हिरण्मयीं निभाल्य स वणिक् तं सिद्धरसं निर्णीय तदलाबुसहितं गृहसारमन्यत्र स्थापयित्वा स्वगृहं ज्वालयित्वा परस्मिन् गोपुरे गृहं कृत्वा स्थित्ः। तत्र निवसन् प्राज्याज्यक्रयकारिण्याः स्वयं घृतं तोलयंस्तदक्षी76 श्रीश्राद्धविधिप्रकरणम
Page #78
--------------------------------------------------------------------------
________________ णतादर्शनाद घृतपात्रस्याधः कृष्णचित्रककुण्डलिकां निश्चित्य केनापि च्छद्मना तां गृहीतवान् । एवं कपटकूटतुलामानव्यवहारादिभिः पापानुबन्धिपुण्यबलेन व्यवसायपरस्य रङ्कष्ठिनो मिलितं बहु द्रव्यं । एकदा कश्चित्स्वर्णसिद्धिकर्ता मिलित्ः। सोऽपि कपटवृत्त्या वञ्चितो गृहीता सुवर्णसिद्धिः । एवं त्रिविधसिद्ध्यानेककोटिधनेश्वरो जातः । परमन्यायार्जितविभवपरिशीलनेन पूर्व निर्धनस्य पश्चादनसंपच्युत्सेकतया च' कापि तीर्थे। सत्पात्रेऽनुकंपास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटननवनवकरवर्द्धनांहङ्कारपोषाऽन्यधनिस्पर्धामत्सरादिभिस्ता रमां कालरात्रिरूपां लोकायादर्शयत् । अथान्यदा स्वसुतारत्नखचितककृतिकायां राज्ञा स्वपुत्रीकृत मार्गितायां पश्चात्मसभमपहृतायां तद्विरोधात्स्वयं म्लेच्छमण्डले गत्वा कनककोटीर्दत्वा मुद्गलान् समानयत् । तैर्देशभङ्गे कृते रकेन राज्ञः सूर्यमण्डलागच्छत्तुरगरक्षकान् रहोदानविभेद्य कूटप्रपञ्चः कारित्ः। पुरा हि राजा सूर्यवरमाप्तं दिव्यतुरगमारोहति तदनु सङ्केतितपुरुषैः पञ्चशब्दवादनं क्रियते । तुरगो व्योम्नि याति । तमारूढो नृपो वैरिणो हन्ति । सङ्ग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रभेदितपश्चशब्दवादकै राज्ञस्तुरगारोहणात्पूर्वमेव पञ्चशब्दनादः कृतः । तुरगः समुड्डीय गतः । शिलादित्यनृपः किङ्कर्त्तव्यतामूढस्तैर्निजघ्ने । तदनु सुखेन वलभीभङ्गः सूत्रितः । उक्तञ्च-" पणसयरीवासाई, तिमिसयाई ऐक्कमेऊणं । विक्कमकालाउ तओ, वलहीभंगो समुप्पन्नो ॥ 1 ॥ " मुद्गला अपि निर्जले पातयित्वा मारिताः । इति रङ्गश्रेष्ठिसंबन्धः । एवमन्यायवित्तविलासितं ज्ञात्वा न्यायेनार्थार्जने यतनीयं । यतः -" विहाराहारव्याहारव्यवहारास्तपस्विनाम् । गृहिणां तु व्यवहार, एव शुद्धो विलोक्यते ॥ 1 ॥ " व्यवहारशुद्ध्यैव च सर्वोऽपि धर्मः सफलः । यद्दिनकृत्यकृत्-" ववहारसुद्धि धम्मस्स, मूलं सव्वनुभासए । ववहारेणं तु सुदेणं, अत्यसुद्धी जओ भवे ॥ 1 ॥ सुद्धणं चेव अत्येणमाहारो होइ सुद्धो। आहारेणं तु सुद्धणं, देहसुद्धी जो भवे ॥ 2 ॥ सुद्धणं चेव देहेणं, धम्मजुग्गो अ जायई । जं जं कुणै किच्चं तु, तं तं से सफलं भवे । / 3 / / अन्नहा अफलं होइ, जं जं किच्चं तु सो करे । ववहारसुद्धिरहिओ a, धम्मं खिसावए जओ ॥ 4 ॥ धम्मखिंसं कुणंताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते विभासि ॥ 5 ॥ तम्हा सव्वपयत्तेणं, तं तं कुज्जा विअरुणो । जेण धम्मस्स खिसं तु, न करे अबुहो ज्ञ्नो॥6॥" लोकेऽप्याहारानुसारेण पिण्डप्रकृतिबन्धो दृश्यते । यथा तुरङ्गमा बाल्ये महिष्याः पीतपयस्काः पयसि पतन्ति । गवां पीतदुग्धाः पानीयात् दूर एव तिष्ठन्ति । तथा मनुष्योऽपि बाल्याद्यवस्थाभुक्ताहारानुसारिप्रकृतिर्जायते । अतो व्यवहारशुख्यै सम्यगुपक्रम्यं । इति व्यवहारशुद्धि स्वरूपं ॥ तथा देशादिविरुद्धपरित्यागो, देशकालनृपादिविरुद्धवर्जनं । यदुक्तं हितोपदेशमालायां-" देसस्स य कालस्स य, निवस्स लोगस्स तहय धम्मस्स । वजंतो पडिकूल, धम्म सम्मं च लहै न्रो॥1॥" तत्र सौवीरेषु कृषिकर्म, लाटेषु सुरासन्धान देशविरुदं । अन्यदपि यद्यत्र देशे शिष्टजनैरनाचीर्ण तत् तत्र देशविरुद्धं । जातिकुलाद्यपेक्षया वानुचितं देशविरुद्धं, यथा ब्राह्मणस्य दिविक्रयश्च । उक्तं हि तत्समये-"तिलवल्लघुता तेषां, तिलवच्छयामता पुनः । तिलवच्च निपीड्यन्ते, ये तिल्व्य्व्सायिन्ः॥1॥" कुलमपेक्ष्य च चौलुक्यानां मद्यपानं देशविरुद्धं । अन्यदेशिकानां पुरस्तद्देशनिन्दाविधानादि वा देशविरुद्धं 1 / कालविरुद्धं त्वेवं शीतत्तौ हिमालयपरिसरेऽत्यन्तशीते, ग्रीष्म वत्यन्तजाङ्गले मरुस्थले, वर्षास्वत्यन्तपिच्छलपङ्काकुलेष्वपरदक्षिणसमुद्रपर्यन्तभागेषु, तथातिदुर्भिक्षे, मिथोनृपयविरोधे, धाव्यादिना मार्गरोधे, दुरुत्तारमहारण्ये, यामिनीमुखादिभयवेलायां वा तादृक्सामर्थ्यसहायादिदृढबलं विना प्रस्थानं प्राणधननाशाद्यनर्थकृत्करोति । यद्वा फाल्गुनमासाद्यनन्तरं तिलपीलनतिलव्यवसायतिलभक्षणादि, वर्षासु वा तन्दुलीयकादिपत्रशाकग्रहणादि, बहुजीवाकुलभूमौ शकटखेटनादि वा महादोषहेतुं करोति, तच्च । राजादेर्दोषग्रहणं, राज्ञः संमतानामसंमाननं, राज्ञोऽसंमतानां सङ्गतिर्वैरिस्थानेषु लोभाद्गति(रिस्थानागतैः सह व्यवहारादि, राज्ञः प्रसादे स्वच्छन्देन राजकृत्येष्वपि विधिनिषेधकरणं, नागराणां प्रतिकूलाचरणं, स्वामिद्रोहादि च राजविरुद्धं । दुस्सहोदकं भुवनभानुकेवलिजीवरोहिण्यादेरिव । सा हि नैष्ठिक्यधीतस्वाध्यायलक्षापि विकथारसान्मुधा राड्या दुःशीलतादिवादिनी रुष्टनृपेण मान्योत्तमश्रेष्ठिपुत्रीत्वादिना जिहाच्छेदादिभिः खण्डशोऽकृता देशनिर्वासनादिदुःखिनी नानाभवेषु जिहाच्छेदादि सेहे 3 / लोकस्यनिन्दा, विशिष्य च गुणसमृद्धस्य । इयमात्मोत्कर्षश्च लोकविरुद्धौ । यतः-"संतेहिं असंतेहिं a, परस्स किं पिएहिं दोसेहिं । अथ्यो जसो न लाइ, सोवि अमित्तो कओ होइ ॥ 1 ॥ सुहवि उज्जममाणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिनोवत्थी कसाया य ॥ 2 ॥ जै संति गुणा नणु, अभणिआवि काहिंति अत्तौक्करिसं । अह तेवि न संति मुहा, अनुक्करिसेण किं तेण ॥ 3 ॥ मित्ता हसंति निदंति, बंधवा गुरुजणा उविखंति । पिअरोपि न बहु मन्नति, अप्पबहुमाणिणं पुरिसं ॥ 4 ॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ 5 ॥ परनिन्दा महापापं, परपापान्यहो यतः । अकर्तृत्वेऽपि लुम्पन्ति, तत्कत्री जरतीं यथा ॥ 6 ॥ " सुग्रामे सुन्दरोगी, धर्मी, यात्रिकादीनां भोजनवासस्थानायुपकारी । तत्मातिवेश्मिकी जरद्विषी तं निन्दति, यात्रिका विदेशे म्रियन्ते, तमासादिलोभात्तानेष सत्यापयतीत्यादि । अन्यदा क्षुत्तृषार्तः कार्पटिको गृहेऽभावादाभीर्याः तक्रमानाय्य पायितो मृतः, आभीराशिरःश्रीश्राद्धविधिप्रकरणम् 77
Page #79
--------------------------------------------------------------------------
________________ स्थतक्रभाण्डे शकुनिकाधृताहिमुखपतितगरलेन । विपी हृष्ठोचे, 'अहो! धर्मित्वं तदा खे स्थिता हत्या दध्यौ, " दाता शुद्धः, सोशः परवशश्च, शकुनिका सर्पाशना, आभीर्यज्ञा, तत्कस्य लगामि?" इति ध्यात्वा विमी vivesh। तया सा श्यामा कुब्जा कृष्टिनी जज्ञे । इत्यसद्दोषोक्तौ लौकिकज्ञातम् । सदोषोक्तौ राज्ञोऽग्रे वैदेशिकानीतत्रिकपालीपरीक्षा प्न्न्द्दित्क्ता। यथा-एकस्य कर्णे क्षिप्तं सूत्रं मुखे निर्गतं तस्य श्रुतपलापिनो मूल्यं काणकपाका । अन्यस्यान्यकर्णे निर्गतं तस्य श्रुतविस्मृतस्य लक्षं । तृतीयस्य गले गतं तस्य हृदि श्रुतस्थितेनं मूल्यं । तथा ऋजूनामुपहासो, गुणवत्सु मत्सरः, कृतघ्नत्वं, बहुजनविरुदैः सह सङ्गतिः, जनमान्यानामवज्ञा, सदाचाराणां व्यसनोपनिपाते तोषः, शक्तौ तदप्रतीकारो, देशाधुचिताचारलङ्कन, वित्ताद्यनुसारेणात्युद्भटातिमलिनवेषादिकरणं, एवमादिलोकविरुद्धमिहाप्यपकीयादिकृत । यदुवाच वाचकमुख्यः-"लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुदं च संत्याज्यम् ॥ 1 ॥ " तत्यागे च जनानुरागस्वधर्मसुखनिर्वाहादयो गुणाः । आह च-"एआई परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स समत्ततरुबीअं ति ॥ 4 ॥ " तथा मिथ्यात्वकृत्यं, निर्दयं गवादेस्ताडनवन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाकङ्कतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढवृद्गलनकसंखारकसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यग्मवृत्तिः । अक्षतपूगखारिकवाल्हौलिफलिकादेर्मुखे kssepH। नालकेन धारया वा जलादेः पानं । चलनोपवेशनशयनस्नानवस्तुमोचनग्रहणरन्धनखण्डनपेषणघर्षणमलमूत्रश्लेष्मगण्डूषादिजलाबूलत्यागादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसाधर्मिकेषु विद्वेषः, चैत्यादिद्रव्यपरिभोगो, निर्धर्मसंसर्गो, धार्मिकादीनामुपहासः, कषायबहुलता, बहुदोषक्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिः, एवमादि धर्मविरुद्धं । इह मिथ्यात्वादीनि प्रायोऽर्थदीपिकायां विवृतानि । देशकालादिविरुद्धानामपि धर्मवतां आचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धव 5 / तदेवं पञ्चविधं विरुद्ध श्रादेन परिहार्यमिति deshaadiviruddhtyaagH|| ___ तथोचितस्योचितकृत्यस्याचरणं करणं उचिताचरणं । तच्च पित्रादिविषयं नवविधमिहापि स्नेहदृद्धिकीर्त्यादिहेतुहितोपदेशमालागतगाथाभिः प्रदर्यते । "सामन्नेमणुअत्ते, जे केई पाउणंति इह कित्ति । तं मुणह निविअप्पं, उचिआचरणस्स महप्पं ॥1॥त्ण् पुण piimoisahoaresuparNaiNiavaiccasa~yaNesu / गुरुजणनायरपरेतिथिएसु पुरिसेण कायव्वं ॥ 2 ॥ " तत्र पितृविषयं कायवागमनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह-"पिउणो तणुसुस्सूसं, विणएणं किंकरव्व कुणै सयं । वयणंपि से पहिच्छइ, वयणाओ अपडिअं चेक ॥ 3 ॥ " तनुशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपा देशकालसात्म्यौचित्येन भोजनशयनीयवसनाङ्गरागादिसंपादनरूपां च विनयेन नतु परोपरोधावज्ञादिभिः स्वयं करोति, नतु भृत्यादिभ्यः कारयति । यतः- "गुरोः पुरो निषण्णस्य, या शोभा जायते सुते । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः ॥ 1 ॥ " 'अपडिअंति' वदनादपतितमुच्चार्यमाणमेवादेशः 'प्रमाणमेष करोमीति' सादरं प्रतीच्छति पितृवचनप्रमाणीकरणाथै । राज्याभिषेकसमये एव वनवासार्थोपस्थितश्रीरामवत् न पुनरनाकर्णितशिरोधूननकालक्षेपार्द्धविधानादिभिरवजानाति । "चित्तं पिहु अणुअत्तै, सव्वपयत्तेण सव्वकज्जेमु । उवजीवै बुद्धिगुणे, निअसणावं पयासेइ ॥ 4 ॥ " स्वबुद्धिविचारितमवश्यविधेयमपि कार्य तदेवारभते, यत् पितुर्मनोऽनुकूलमिति भाव्ः। बुद्धिगुणान् शुश्रूषादीन् सकललौकिकलोकोत्तरव्यवहारगोचरांश्चोपजीवत्यभ्यस्यति । बहुदृश्वानो हि पितृप्रभृतयः सम्यगाराधिताः कार्यरहस्यानि । तदाह-"तत्तदत्मेक्षमाणानां पुरान्नैराग्मैर्विना। अनुपासितवृद्धानां, प्रज्ञा नातिप्रसीदति ॥ 1 ॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, वृद्धवाक्यात्स पूज्यते ॥2॥shrvyN वाक्यं हि वृद्धानां, प्रष्टव्या ये bhushrutaaH। इंसयूथं बने बद्धं, वृद्ध बुद्ध्या विमोचितं ॥ 3 ॥ " सद्भावं चित्ताभिप्रायं । "आपुच्छिउं पयट्टै, कराणज्जेस निसेहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं न हु विलंघेइ ॥ 5 ॥ सविसेसं परिपूरै, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइवि तहेव ॥ 6 ॥ " तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत् । धर्मानुगतास्तु देवपूजासद्गुरुपर्युपास्तिधर्मश्रवणविरतिमतिपत्यावश्यकमवृत्तिसप्तक्षेत्रीवित्तव्ययतीर्थयात्रादीनानाथोद्धरणादीन् मनोरथान् सविशेष बहादरेणेत्यर्थः । कर्तव्यमेव चैतत्सदपत्यानामिह लोकगुरुपु पितृषु । नचाहद्धर्मसंयोजनमन्तरेणात्यन्तदुष्पतिकारेषु तेष्वन्योऽस्त्युपकृतिप्रकारः । तथा च स्थानाङ्गसूत्र-"तिण्डं दुप्पडिआरं समपाउसो, तंजहाअम्मापिउणो, भट्टिस, धम्मायरियस्स । संपाओविअणं केइ पुरिसे अम्मापिअरं सयपागसहस्सपागेहिं तिल्लेहिं अनंगित्ता सुराभिणा गंधट्टएणं उवहिता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करिता मणुनथालीपागसुद्धं अट्ठारसवंजणाउलं भोअणं भोआवित्ता जावज्जीवं पिट्ठवडंसिआए परिवहिज्जा । तेणावि तस्स अम्मापिउस्स दुप्पडिआरं भवै । अहेणं सेतं अम्मापिअरं केवलिपनत्ते धम्मे आघवैत्ता पत्रवैत्ता ' परूवैत्ता' ठावैत्ता भवै । तेणामेव तस्स अम्मापिउस्स मुप्पडिआरं भवै ' समणाउसो 1 / केइ महच्चे दरिदं समुक्कसिज्जा, तएणं से दरिद्दे समुकिटे समाणे पच्छापुरं चणं विउलभोगसमी समणागए आवि विहरिज्जा, तएणं से महच्चे अनया कयाइ दरिदी हुए समाणे तस्स दरिदस्स अंतियं हव्वमगच्छिज्जा, 78 श्रीश्राद्धविधिप्रकरणम
Page #80
--------------------------------------------------------------------------
________________ तएणं से दरिदे तस्स भट्टिस्स सव्वस्समविदलमाणे तेणावि तस्स दुप्पडिआरं भवै । अहेणं से तं भट्टि केवलिपन्नत्ते धम्मे आघवैत्ता जाव ठावैत्ता भवै, तेणामेव तस्स भट्टिस्स सुप्पडिआरं भवै 2 / केइ तहारूवस्स समणस्स चा माहणस्स वा अंतिए एगमविआरियं धम्मियं सुवयणं सुच्चा निसम्म कालं मासे कालं किच्चा अन्नयरेसु देवलोगेस देवत्ताए उववन्ने । तएणं से देवे' तं धम्मायरिअं दुभिरकाओ वा देसाओ सुभिरू देस साहरिजा' कंताराओ निकंतारं करिजा दीहकालिएणं वा रोगायंकेण अभिभूअं विमोइज्जा । तेणावि तस्स धम्मायरियरस दुप्पडिआरं भवै । अहेणं से तं धम्मायरिअं केवलिपनताओ धम्माओ भट्ट समाणं भुज्जो केवलिपनत्ते धम्मे आघवैत्ता जाव ठावैत्ता भवै तेणामेव तस्स धम्मायरिअस्स सुप्पडिआरं भवै 3 / " इह विषमपदव्याख्या-'संपाओवित्ति ' प्रातः प्रभातं तेन समं संप्रातः, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति । 'गंधट्टएण ति' गन्धाट्टकेन ग्न्ध्द्र्व्य्क्स्सोदेन्। 'तिहिं ति' गंधोदकोष्णोदकशीतोदकैः । 'थालीपाग त्ति' स्थाली पिठरी तस्यां पकं सुपकं स्यात् । 'सुद्ध त्ति शुद्धं भक्तदोषमुक्तं । 'पिट्ठवडंसिआए त्ति' पृष्ठावतंसिकया पृष्ठारोपितमित्यर्थः । अत्र निजान्धपित्रोः कावड्या पृष्ठवाही तीर्थयात्रार्थोपस्थितः श्रवणो ज्ञातं । ' अहे त्ति' अथ गं वाक्याल्न्ग्कारे। 'आघवैत्त ति' आख्याय । 'पनवैत्ता' प्रज्ञाप्य बोधयित्वेत्यर्थः । 'परूवैत्ता' प्ररूप्य भेद्त्ः। अत्र पितृदिक्षादातृश्रीआर्यरक्षितम्ररितिं । केवलोत्पादेऽपि पित्रोः प्रबोधावधि निरवद्यवृत्या गृहे स्थितः कूर्मापुत्रो वा ॥ 1 ॥ 'महबेति' माहत्यं महत्त्वं तद्योगान्माहत्य ईश्वर इत्य्र्थ्ः। 'समुक्कसिज्ज ति' धनदानादिना समुत्कर्षयेदुत्कृष्टं कुर्यात् । 'पुरंति' पूर्वकाले समुत्कर्षणकाले इत्यर्थः । 'समी ति ' भोगसमूदयसमन्वायुक्तः । 'दलमाणे त्ति' द्दान्ः। इह मिथ्यात्विमहेभ्यस्य पणिपुत्रत्वेन महेभ्यीभूतः क्रमात्तं श्रेष्ठिनं दुर्दैवाद निर्धनं महेभ्यीकृत्य श्राद्धधर्म प्रतिपादयिता जिनदासश्रादो नातं |'निस्म्म् tti'nizamya मनसावधार्य । इह निद्रादिप्रमत्तसेलकाचार्यबोधकः पंथकशिष्यो ज्ञातं 3 मावृविषयौचित्यविशेषमाह-"नवरं से सविसेस, पयडै भवाणुवित्तिमप्पडिमं । इत्थीसहासुलहं, पराभवं वहै नहु जेण ॥ 7 ॥ " 'सविसेसति' जनकान्मातुःपूज्यत्वादपि । यन्मनः-"उपाध्याया दशाचार्य, आचार्याणां शतं पिता। सहस्रं तु पितुर्माता, गौर्वेन्नातिरिच्य्ते॥1॥" अन्यैरप्युक्तं-"आस्तन्यपानाजननी पशुनामादारलंभावधि चांधमानाम् । आगेहकृत्यावधि मध्यमानामोजीवितात्तीर्थमिवोत्तमानाम् ॥ 1 ॥ माता पशूनां सुतसत्तयैव, धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमाना, लोकोत्तमानां चरितैः पवित्रैः ॥ 2 ॥ " "उचिरं एअंतु सहोअरंमिजं निऐ अप्प्स्म्मेअण्। जिलु व कणिर्ट पिहु, बहुममै 'सव्वकज्जेसु ॥ 8 ॥ " 'निऐ त्ति' पश्यति । त्ति ज्येष्ठो भ्राता पिततुल्यस्तमिव कनिष्ठेन तु वैमातुकेणापि ज्येष्ठः श्रीरामो ल्क्स्स्म्न्नेनेवाण्नुस्र्न्नीय्ः। एवं ज्येष्ठकनिष्ठपत्नीपुत्राचैरपि चिन्त्य । " दंसइ न पुढोभावं, सनावं कहै पुच्छइ अ तस्स । ववहारंमि पयट्टै, न निगृहै थेवमविदवि ॥ 9 ॥ " 'पयट्टै त्ति' प्रवर्त्तयति, येनासौ व्यवहारनिष्णातो, न धृतादिवश्वनागोचरी स्यात् । 'निगृहै त्ति' द्रोहबुद्ध्या नापहृते कचित्सङ्कटे निर्वाहाथ धनं निधीकरोति एव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह-" अविणीअं अणुवतह, मित्तेहिं तो रहो उबालभै । सयणजणाओ सिकं, दावै अनावएसेण ॥ 10 ॥ " 'सयण त्ति' पितृव्यमातुलश्वशुरतत्पुत्रादिभ्यो दुर्विनीतस्यान्यस्य व्यपदेशेन वयं तु तं न तर्जयति । तथा विहिते हि निर्लजतया स कदाचिदुन्मर्यादोऽपि स्यात् । "हिअए ससिणेहो विहु, पयडै कुविरं च तस्स अप्पाणं । पडिवनविणयमग्गं, आलवै अछम्मपिम्मपरो ॥ 11 ॥ " 'अछम्म सि' निश्छद्मभेमवान् । एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति ज्ञाततत्वः सन्नुदास्त एव । " तप्पणैपुत्ताइसु, समदिट्ठी होइ दान्न्स्म्मान्ने। सावकमि उइत्तो, सविसेसं कुणै सव्वंपि ॥ 12 ॥ " 'समदिट्ठी त्ति' स्वपल्यपत्यादिष्विव स्म्दृस्स्त्तिः। 'सावकंमि त्ति' सापत्नेऽपरमारके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितृमातभ्राततल्येष्वपि यथाईमौचित्यं चिन्त्यं । यतः-"जनकश्चोपकर्ताच, यस्तु विद्या प्र्य्च्छ्ति। अनदःमाणदश्चैव, पश्चैते पितरः स्मृताः॥1॥ राज्ञः पत्नी गुरोः पत्नी, पत्नी माता' तथैव च । खमाता चोपमाता च, पञ्चैता मातरः स्मृताः ॥ 2 ॥ सहोदरः सहाध्यायी, मित्रं वा रोग्पाल्क्ः|मार्गे वाक्यसखा यस्तु, पश्चैते भ्रातरः स्मृताः॥3॥"bhaatRbhishc मिथो धर्मकार्यविषये स्मारणादि सम्यक् 'काये । यतः-"भवगिहमछमि 'पमायजलणजलिअंमि' मोहनिदाए । उट्टवै 'जो सुअंतं, सो तस्स जणो ऽपरमबंध ॥ 1 ॥ " भ्रातॄणां मिथः प्रीतौऽश्रीऋषभपुत्रा भरतदूतागमे श्रीऋषभं प्रष्टुं सह प्राप्ता अष्टानवति तं । भ्रातृवन्मित्रेऽप्येवमनसर्तव्यं-"इयभाइगयं उचि, पणइणिविसयंपि किण्पि। जंपेमो । सप्पणयवयणसम्माणणणं तं ' अभिमुई कुणै ॥ 13 ॥ " मियप्रणयवचनं हि सजीवनं समग्रापरापरमेमप्रकाराणां, प्रस्तावेच प्रयुक्तं दानादिभ्योऽपि गुरुतरं गौरवमारोपयति । यतः पठ्यते-"नसद्वाक्यात्परं वश्यं, न कलायाः परं धनम् । न हिंसायाः परोऽधर्मो, न सन्तोषात्परं सुखम् ॥ 1 ॥ " "सुस्सूसाइ पयट्टै, वत्याभरणाइसमुचिअं देइ । नाडयपिच्छणयाइसु, जणसंमद्देसु वारेइ । / 14 ॥ " शुश्रूषायां स्वस्य स्नानदेहसंवाहनादिरूपायां तो प्रवर्तयति । तथाकृते विश्रब्धा सती निष्कृत्रिमप्रेमवती न जातु विनियमाचरति । 'देइ चि' देशकालकुटुंबविभवाद्यौचित्येन अलङ्कता हि गृहिण्यो गृहमोधिनी श्रियमेधयन्ति । यतः-श्रीमङ्गलात्प्रभवति, प्रागल्भ्याच प्रव श्रीश्राद्धविधिप्रकरणम् 79
Page #81
--------------------------------------------------------------------------
________________ Ite / दाक्ष्यातु कुरुते मूलं, संयमात्मतितिष्ठति ॥ 1 ॥ " मूलमित्यनुबन्ध, प्रतितिष्ठतीति प्रतिष्ठां लभते । 'संमधेसु त्ति' संमर्देषु । तत्र वशिष्टजनचेष्टिताश्लीलालापचापलमवृत्तिविलोकनानिसर्गनिर्मलमपि जलदवाताहतं मुकुरतलमिव मनः प्रायो विकरोति । "रंभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ । गिदकज्जेसु निओअइ, न विओअइ अप्पणासद्धिं ॥ 15 ॥ " रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि । मुनीनामिव कुलवनितानामपि महते दोषाय दोस्साप्चार्ः। धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललनान्दमध्यगतामनुमन्यत एव । गृहकृत्यानि दानस्वजनसंमानरसवतीप्रयोगादीनि । यतः-"शय्योत्पाटनगेहमानपयःपावित्र्यचुल्लीक्रिया, स्थालीक्षालनधान्यपेषणभिदा गोदोहतन्मन्थने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूभर्तननन्ददेविनया: कृत्यानि वध्वा इति ॥ 1 ॥ " तेषु नियमादेनां प्रयुक्ते । अनियुक्ता झसौ सर्वथोदास्ते । उदासीनायां च गृहिण्यां सीदन्त्येव गृहकृत्यानि । निर्व्यापारा च सती चापल्यातिक्रियां भजते । व्यापारव्यग्रत्वादिना हि स्त्रीणां गोपायनं । यदुमास्वातिः प्रशमरतौ-"पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुल्व्ध्वाः। संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्य्ः॥1॥" 'न विओअइचि' यतो दर्शनसाराणि प्रायः प्रेमाणि । यथोक्तं" अवलोअणेण आलावएण' गुणकित्तणेण दाणेण । छदेण वट्टमाणस्स नितरं जायए पिम्मं ॥ 1 ॥ ऐंसणेण ऐदंसणेण दिदं अणालवतेण । mANeNa'pamANeNa य, पंचविहं डिज्झए पिम्मं ॥ 2 ॥ " अत्यन्तप्रवासवैमनस्ये च सा कदाचिदनुचितमप्याचरेत् । " अवमाणं न पयंसइ, खलिए सिरकेइ कुविअमणुणेइ । धणहाणिवुट्टिघरमंतवइअरं पयडै न ' तीसे ॥ 16 ॥ " अपमानं निर्हेतुकमेव क्रोधादिना सपत्नीसंयोजनादिकं नास्यै प्रदर्शयति । को हि मूढधीः पत्नीक्रोधादिमात्रेण स्त्रीद्वयसैटे पतति । यत:--" बुभुक्षितो गृहाचाति, नाप्नोत्यम्बुच्छटामपि । अक्षालितपदः शेते, भायोद्वयवशो नरः ॥ 1 ॥ वरं कारागृहे क्षिप्तो, वरं देशान्तरभ्रमी । वरं नरकसञ्चारी,न द्विभार्यः पुनः पुमान् ॥ 2 ॥ " जातु पुष्टालम्बनेन पत्नीद्वयमपि स्यात्तदा तयोस्तस्सुतादिष्वपि सर्वत्र समदृष्टित्वाद्येव कार्य नतु वारकविलोपादि । स्त्रियाः सपत्नीवारकं विलुप्य स्वपतिं भुञ्जानायास्तुर्यवतद्वितीयातिचारस्योक्तवात् । स्खलिते किश्चिदपराधे निभृतं तथा शिक्षयति यथा न पुनस्तत्र प्रवर्त्तते । कुपितां चानुनयत्यन्यथा सहसाकारितया कूपपाताधमप्यनर्थ कुर्यात्, सोमभट्टभार्यावत् । अत एव स्त्रीषु सर्वकार्येषु सामवृत्तिरेव कार्या न तु कापि काठिन्यं । पाञ्चालः स्त्रीषु मार्दवमित्युक्तत्वादपि । मार्दवसाध्या हि स्त्रियस्तथैव ताभ्यः सर्वत्र सर्वकार्यसिद्धिदर्शनादन्यथा तु तद्वैपरीत्यस्याप्यनुभवात् । निर्गुणत्रीयोगे च विशिष्यैवं यतनीयमाजन्मनिविडनिगडहडिकल्पयापि तयैव हि यथाकथश्चिद गृहसूत्रं स्थाप्यं । सर्वोऽपि निवाहश्च कत्तव्यो, गृहं हि गृहिणीं विदुरित्युक्तेः|'pyddi ti' प्रकटिते हि धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वत्तं व्यञ्जयन्ती चिरार्जितं महत्त्वं निर्गमयति । धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्तते । गृहमन्त्रप्रचारे चाविष्कृते प्रकृतिकोमलहृदयतया मन्त्रोष्माणं धारयितुमसमर्थतया स्वविश्रम्भस्थानेषु प्रकाश्यायतिचिन्तितानि कार्याणि विफलयति । कदाचिद्राजद्विष्टमपि सङ्कटयति । तत एव गृहे स्त्रियाः प्राधान्यं न कार्य । "स्त्रीपुंवच्च प्रभवति यदा तद्धि गेहं विनष्टं" इत्याद्युक्तेरपि । यथा कापि पुरे मन्थरो नाम कोलिको वेमादिकाष्ठार्थ शिशिपामहावृक्षं तदधिष्ठातृव्यन्तरेण निषिद्धोऽपि साहसी तं छिन्दस्तेनोक्तो 'वरं वृणु' स स्त्रीवशः स्त्री प्रष्टुं गृहं गच्छन् 'राज्यं याचस्वेति' मित्रनापितेनोक्तोऽपि पत्नी पप्रच्छ । तया तुच्छया-"प्रवर्द्धमानः पुरुषस्त्रयाणामुपघातकृत् । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम् ॥ 1 ॥ " इत्युक्तिं विमृश्योक्तं, किं राज्येन क्लेशमाज्येन द्वितीयं बाहुयुगं शिरश्च मार्गय, यथा युगपत् पटद्वयवानं स्यात् । सोऽपि तथा व्यन्तरपार्थनया ताहग्रूपो ग्राममागच्छन् लोके राक्षसभ्रान्त्या काष्ठदृषदभिर्निजघ्ने । तथाह-"यस्य नास्ति स्वयं प्रज्ञा, मित्रोक्तं न करोति यः । स्त्रीवश्यः स क्षयं याति, यथा मन्थरकोलिकः ॥ 1 ॥ " इदं च प्रायिकं तेनोत्तमसुबुद्धिस्त्रियाः प्रश्ने विशेषगुणाधेव । यथाऽनुपमदेव्या वस्तुपालतेजःपालयोः । " सुकुलुग्गयाहिं परिणयवयाहिं । निछम्मधम्मनिरयाहिं । सयणरमणीहिं पीई, पाउणै समाणधम्माहिं । / 17 ॥ " 'सुकुल ति' अकुलीनसंसर्गो हि कुलवनितानां मृलबीजमपवादपादपस्य । 'पाउणै त्ति' प्रापयति । "रोगाइमु नोविकै, सुसहाओ होइ धम्मकज्जेसु । एमाइ पणइणिगयं, उचिअंपाएण पुरिसस्स ॥ 18 ॥ " धर्मकार्येषु तपश्चरणोद्यापनदानदेवपूजातीर्थयात्रादिषूत्साहवर्द्धनधनार्पणादिना सुसहायी स्यानत्वन्तरायकृत् । तत्पुण्येषु तस्याप्यंशहरत्वात्पुण्यकृत्यकारणस्यैव च परमोपकारत्वात् । "पुत्तं पइ पुण उचिअंपिउणो लालेइ बालभावमि । उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणै कमसो ॥ 19 ॥ " 'लालेइ त्ति' वृष्याहारस्वेच्छाविहारविविधक्रीडनकादिभिः तदा सङ्कोचितो ह्यसौ न कदाचिदङ्गोपचयमाफलयेत् । पठन्ति च-"लालयेत्पञ्च वर्षाणि, दशवर्षाणि ताडयेत् । प्राप्ते पोडशमे वर्षे, पुत्रं मित्रमिवाचरेत् ॥ 1 ॥ " "गुरुदेवधम्ममुहिसयणपरिचयं कारवेइ निच्चपि । उत्तमलोएहिं समं, मित्तीभाव रयावेइ ॥ 20 ॥ " गुर्वादिपरिचये द्यावाल्यात्सद्वासनावासित एव स्याल्कलचीरिवत् । कुलजातिवृत्तायुत्तममैत्री जातु दैवान्नाथ संपादयेत्तथाप्यनर्थपरिहाराय जायत एवाभयकुमारमैत्री त्वार्द्रकुमारस्यानार्यदेशोत्पन्नस्यापि तद्भवसिद्ध्यै जज्ञे । " गिहावेइ अ पाणि, समाणकुलजम्मरूवकमाणं । गिहभारंमि निजुजै, पहुतणं विअरै कमेण ॥ 21 ॥"स्मान्न् चि' 80 श्रीश्राइविधिप्रकरणम
Page #82
--------------------------------------------------------------------------
________________ अननुगुणयोगे हि दम्पत्योर्विडम्बनैव गृहवासः । मिथो विरक्तत्वे चनुइचितप्रवृत्त्याद्यपि स्यात् । श्रृयते हि धारायां भोजराज्ये एकत्र गृहे पुमानत्यन्तं कुरूपो निर्गुणश्च स्त्री चात्यन्तं सुरूपाऽसगुणा च । गृहान्तरे तु तद्वैपरीत्यं । अन्यदा चौरेण तद्नेहयोः खात्रमदाने उक्त्यादिनाननुगुणौ दंपती दृष्ट्वा सुप्तस्त्रीद्वयपरावर्त्तश्चक्रे । ययोः सुयोगो जज्ञे, तो मार्गत्युद्विग्नौ । तदा हृष्टौ मिलितौ । अन्येन तु नृपसभे तद्विवादे पटहोद्घोषे चौरेणोक्तं-" मया' निशिनरेन्द्रेण, परद्रव्यापहारिणा । लुप्तो विधिकृतो मार्गो, रत्नं रत्नेन योजितम् ॥ 1 ॥ " हसितेन राज्ञा तथैव प्रमाणीचक्रे । विवाहभेदायग्रे वक्ष्यते । 'गिह ति' गृहभारनियुक्तश्च सुतो निरन्तरतचिन्ताक्रान्ततया स्वाच्छन्योन्मादादेरपदमेव स्यात् । बहुक्लेशायासलभ्यानि च धनानि जाननानुचिते व्यये धियं धत्ते । ' पहुत्तणं ति' गृहे प्रभुत्वं च दत्ते । प्रतिष्ठा हि गुरुदत्तैव स्यात् । गृहभारारोपणादि च लघावपि पुत्रे सुपरीक्ष्य योग्ये एव कार्य । तथैव निर्वाहशोभादिसंभवात् । यथा प्रसेनजिन्नृपेण तत्तत्परीक्षापूर्व शततमे पुत्रे श्रेणिके राज्यं न्यस्तं । पुत्रवत्पुत्रीभ्रातृव्यादिष्वपि यथाईमौचित्यं ज्ञेयं । एवं स्नुषाया अपि । यथा धनश्रेष्ठिना पश्च पञ्च शालिकणार्पणेन परीक्ष्य तुर्या वधू रोहिणी गृहस्वामिनी चक्रे । वृद्धास्तूज्झिताभोगवतीरक्षिताछगणाधुज्झनरन्धनकोशचिन्तासु नियुक्ता यथा क्रमं । "पञ्चेकं न पसंसइ, वसणीवहयाण 'कहै दुरवत्थं । आयं वयमवसेसं, च सोहए सयमिमेहिं तो॥22 / / " "प्रत्यक्ष गुरवः स्तुत्याः, परोक्षे मित्र्बान्ध्वाः। कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रियः ॥ 1 ॥ " इति वचनात् पुत्रप्रशंसामयुक्तामप्यन्यथा निर्वाहादर्शनादिहेतुना चेत्कुर्यात्तदापि न प्रत्यक्ष गुणवृथ्वभावाभिमानादि दोस्साप्त्तेः। द्यूतादिव्यसनिनां निर्धनत्वन्यत्कारतर्जनतारनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्र्व्र्त्ते। आय व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः स्वयं शोधयति । एवं स्वस्य प्रभुत्वं पुत्राणां च स्वच्छन्दत्वमपास्तं भवति । "दसेइ नरिंदसमं, देसंतरभावपयडणं कुणै । इच्चाइ अवच्चगयं, उचिअंपिउणो मुणेयव्वं ॥ 23 ॥ " अपरिचितराजसभो हि दैवादतर्कितापतिते व्यसने कांदिशीक एव स्यात्तथाविधश्च निष्कारणद्वेषिभिः परसंपदसहिष्णुभिः ख्ल्ज्ञैरुफ्न्य्ते। तत्पठन्ति-"गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः। यद्यपि न भवन्त्यास्तथाप्यन विलीयन्ते ॥ 1 ॥ " देशान्तराचारव्यवहारानभिज्ञो हि प्रयोजनवाद्देशान्तरगतस्तत्रत्यैवैदेशिक इति सुखं व्यसनादौ पात्यते । एवं पुत्रवत्पुत्र्यादेः पितृवच्च मात्रादेः, पुत्रस्नुषादेर्यथासंभवमौचित्यं सत्याप्यं । विशिष्य च सापत्नस्य । स हि प्रायो न्यूनमानी विमातृदत्तमासपेयावान्तिकृत्पुत्रवत् । " सयणाण समुचिअमिणं, जं ते निगेहबुडिकज्जेसु । सम्माणिज सयावि हु, करिज हाणीसु वि समीवे ॥ 24 ॥ " पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः । वृद्धिकार्याणि पुत्रजन्मादीनि । "सयमावि तेसिं वसणसवेसु होअव्वमंतिमि स्या। खीणविहवाणरोगाउराण कायन्वमुद्धरणं ॥ 25 ॥ " 'वसणि त्ति'-"आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥ 1 ॥ " इति वचनात । स्वजनोद्धरणं हि तत्चत आत्मोद्धरणमेव । यतोऽरघट्टघटीनामिव प्राणिनां पायोऽनैकान्तिकी रिक्तता पूर्ण प्युपस्थितायां दुरवस्थायामुपकृतचरेभ्यस्तेभ्य एवोध्धृतिः स्यादतः समयं पाप्य स्वजनोद्धारो विधेय एव । "खाइज पिटिमंसं, न तेसि कुजा न सुक्ककलहं च । तदमित्तहि मित्ति, न करिज' करिज मित्तेहिं ॥ 26 ॥ " शुष्ककलहो हास्यादिना वाग्वादश्चिरमरूढपीतिलतालवित्ररूपः । " तयभावे तग्गेहं, न वैज्ज चइज्ज अत्थसंबंधं । गुरुदेवधम्मकज्जेसु एगचित्तेहिं होअव्वं ॥ 27 ॥ " मोषितपुरुषे केवलोषितयोषिति स्वजनगृहे एकाकी' न विशेत् । स्वजनैः सह द्रव्यव्यवहारोऽपि प्रथमं किश्चित् प्रणयं प्रपञ्चयमपि पर्यन्ते प्रथयत्येव प्रतिपन्थिताम् । तथाह-" यदीच्छेद्विपुलां प्रीतिं, त्रीणि tatra'na कारयेत् । वाग्वादमर्थसम्बन्ध, परोक्षे दारदर्शनम् (भास्स्न्न्म्)॥1॥" ऐहिककार्येष्वपि स्व्ज्ञादिभिरेक्चित्त्वाय्तिहिता। चैत्यादिकार्येषु तु विशिष्य, बहधीनत्वात्तेषां । तथैव च निर्वाहशोभादिसंभवादतस्तानि सर्वसांमत्येन कार्याणि । स्वजनैः सहैक्ये पञ्चाङ्गल्यो ज्ञातं । यथा लिखनचित्रणादिषु मायः sarvakAryeSva'gyA वस्तुदर्शने उत्कृष्टवर्णने परवर्जनेऽचञ्चूपुटिकादौ च विशिष्य पटुर्गर्विता तर्जनी मध्यमां पाइ ' तव के गुणाः' ? तयोक्तं-" मुख्याहं 'महती मध्यस्था तन्त्रीगीततालादिकुशला कार्योत्सुक्ये चप्पुटिकया सङ्केतकृत्, तथैव दोषच्छलादिहन्त्री टिप्परिकया शिक्षाकृच्च । " एवं तृतीयाप्यूचे-"देवगुरुस्थापनाचार्यसाधर्मिकादीनां नवारचन्दनपूजामाङ्गल्यस्वस्तिकनन्द्यावर्तादिकरणजलचन्दनवासायभिमन्त्रणादि मदायत्तं । " तुर्याप्यूचे-" अहं सूक्ष्मा कर्णान्तः नादिसूक्ष्मकार्यक्षमा, देहकष्टे छेदादिपीडासहा शाकिन्यादिदोषनिग्रहहेतुः, जापसङ्खाकरणादौ च धुरि वर्ते । ततस्ताभिमिथः सखीत्वमादृत्याक्षिप्तोऽङ्गुष्ठकः माह-" रे ! रे ! अहं वो भ" मा विना लिखनचित्रणादिकवलग्रहणचिप्पुटिकाच चुपुटिकाटिप्परिकामुष्टिबन्धग्रन्थिबन्धशस्त्रादिव्यापारणश्मश्रुसमारचनकर्त्तनलोचनपिञ्जनवानधावनकण्डनपेषणपरिवेषणकण्टककर्षणगवादिदोहजापसंख्याकरणकेशपुष्पग्रथनपुष्पपूजादि किमपि न स्यात् । वैरिगलग्रहतिलककरणश्रीजिनामृतपानाङ्गष्ठप्रश्नादि मदेकायत्तं । ततस्तास्तमाश्रित्य सर्वकार्यायसाधयन् । "एमाई सयणोचिअमह धम्मायरिअसम्रचि भणिमो । भत्तिबहुमाणपुव्वं, तेसिं तिसंज्झपि प्न्निवाओ॥ 28 / / " भक्तिरान्तरी प्रीतिः। बहुमानस्तु वाचिकः कायिकश्च । " तईसिम नीईए, आवस्सयपमुहकिच्चकरणं च, धम्मोवएससवणं, तदंतिए सुद्धसद्धाए ॥ 29 ॥ आएसं बहु मन्नै, इमेसि मणसावि श्रीश्राद्धविधिप्रकरणम 81
Page #83
--------------------------------------------------------------------------
________________ kuNai'nAvanaM / रुंभइ अवन्नवार्य, थुइवायं पयडै सयावि ॥ 30 ॥ " अवर्णवादमधार्मिकैर्विधीयमानं यथाशक्ति नियमेन रुणद्धि नोपेक्षते । " न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभागिति shruteH। " 'पयडै त्ति' समक्षमसमक्ष वाऽगण्यपुण्यानुबन्धित्वात्तस्य । " न हवै छिद्दप्पेही, सुहिव्व 'अणुअत्तए सुहदुहेसु । पडिणीअ पञ्चवायं, सव्वपयत्तेण वारेइ ॥ 31॥"मुहिव्व् त्ति' सुहदिवानुवर्तते, तत्सुखेन सखी तहःखेन दुःखी चेत्यर्थः । ननु कथमप्रमत्तेषु निर्ममत्वेष च गुरुषु छिद्रान्वेषित्वं सुहृदादयो भावाः श्रावकाणां संभवन्ति ? सत्यमीदृशा एव ते परं भिनभिन्नप्रकृतीनामुपासकानामुन्मीलन्त्येव तेष्वपि स्वस्वमकृतिसमुचिता भावाः । यत्स्थानाङ्गसूत्रं-"गोयमा! घरविहा सावया पनत्ता, मायापिअरसमाणे भायसमाणे मित्तसमाणे सवक्किसमाणे" इत्याधुक्तं प्राक् । पडिणीय त्ति' प्रत्यनीकोपप्लवञ्च सर्वशक्त्या वारयति । उक्तं hi"sAhUNaceiANa य, पडिणीअं तह अवनवायं च । जिणपवयणस्स अहि, सव्वत्थामेण वारै ॥ 1 ॥ " अत्र सगरचक्रिपौत्रभगीरथस्य जीवः, प्रान्तग्रामवासिषष्टिसहस्रमनुष्योत्रार्थिसङ्कोपद्रवे तनिवारकः कुम्भकारो ज्ञातं । " खलिअंमि चोइओ गुरुजगेण मन्नै तहत्ति सव्वं पि । चोएइ गुरुजणं पिहु, pamAyakhaliesu'egaMte // 32 // " 'चोएइ त्ति' भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवतां ? इत्यादिना । " कुणै विणओवयारं, भत्तीए समयसमुचिअं सव्वं । गाढं गुणाणुरायं, निम्मायं वहै हिअयमि ॥ 33 ॥ " 'सव्वं ति' संमुखागमनभ्युइत्थानासनदानसंवाहनादि शुद्धवस्त्रपात्राहारादिप्रदानादिकं च । " भावोवयारमसि, देसंतरिओ vi'sumarai सयावि । अ एवमाइगुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ 34 ॥ " भावोपकारः सम्यक्त्वदानादि । " जत्थसयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवत्तिणो ते, नायरयानाम वच्चंति । / 35 ॥ " स्वसमानवृत्तयो पणिग्वृत्तिजीविनः । "समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणसवतुल्लगमागमहिं निच्चं पि होअव्वं ॥36॥"तुल्ल् त्ति' तदव्यसनागमे स्वयमपि व्यसनावलीटैरिव तदत्सवे च सोत्सवैरिव भाव्यं । अन्यथान्योन्योदासीना नृपनियोगिमृगयुनामामिषमेव पौर्लोकाः। "कायव्वं कज्जे विहु, न इक्कमिकेण दंसणं पहुणो । कज्जे(ज्जो)न मंतभेओ, पेसुन्न परिहरेअव्वं । / 37॥"mhtypi कार्ये ऽपृथक् पृथग महत्त्वेच्छया राज्ञो दर्शनेऽन्यवैमनस्यादयो दोषास्तस्मात्समुदितैरेव तुल्यत्वेऽपि यवनवत्कस्यचिन्मुख्यत्वमदानादिना मिथः सापेक्षन' punapAdezAtparIkSArthamantrya'rpitaikazayyAMzAyyavalagakapaJcazatIvardavadairnRpadarzanavijJaptyAdi विधेयं । यतः-" बहूनामप्यसाराणां, समुदायो जयावहः । तृणैरीवेष्टिता रज्जुर्यया नागोऽपि बध्यते ॥ 1 ॥ " मन्त्रभेदे च कार्यविपत्तिनृपप्रकोपादयो दोषास्तस्मात्संवृतमन्त्रैर्भाव्यं । राजादीनां पुरः परस्परदूषणोद्घोषणे च 'लब्धमध्यत्वान्नृपापमानदण्डादयो दोषाः । एकवृत्तीनामसंहतत्वस्य विनाशहेतुत्वात् । पठ्यतेऽपि-" एकोदराः पृथग्ग्रीवा, अन्यान्यफलकाङ्गिणः । असंहता विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ 1 ॥ परस्परस्य मर्माणि, ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति, वल्मीकोदरसर्पवत् ॥2॥""स्मुव्द्धिए विवाए, तुलासमाणेहिं चेव ठायव्वं । कारणसाविकेहिं, विहुणेअन्वो 'na'nayamaggo ॥ 38 // " 'कारण त्ति' स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैनयमार्गो न विधनयितव्यः । " बलिएहिं 'दुबलजणो, सुंककराईहिं' नाभिभविभब्वो । थेवावराहदोसे वि दंडभूमिन नेअव्वो ॥ 39 ॥ " शुल्ककराधिक्यनृपदण्डादिभिरपि इन्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति । संहतिविनाकृताश्च बलवत्तरा अपि वनसंइतिविरहिताः सिंहा इवांभिभूयन्ते एव । तस्मात्परस्परसंहतिरेव श्रेयस्करी । उक्तं च "संहतिः श्रेयसी पुंसां, स्वपक्षे तु visheptH। तुषरपि परिभ्रष्टा, न प्ररोहन्ति त्ण्दुलाः॥1॥ गिरयो येन भिद्यन्ते, धरा येन विदायते । संहतेः पश्य माहात्म्य, तृणैस्तद्वारि वार्यते ॥ 2 ॥ "" कारणिएहिं पि सम, कायव्वो ता न अत्यसंबंधो । किं पुण पहुणा सद्धि, अप्पहिअं अहिलसंतेहिं ॥ 40 ॥ " कारणिकैः श्रीव्ययराजदेवधर्मोपपदकरणादिनियुक्तैस्तदुपजीविभिरन्यैरपि सह द्रव्यव्यवहारः कदापि न कार्यः । ते हि धनदानावसर एव प्रायः प्रसन्नमुखरागाः प्रकटितकृत्रिमालापसंभाषणासनतांबूलमदानादिबाह्याडम्बराः सौमनस्यमाविर्भावयन्तः, प्रस्तावेच स्वदत्तमपि वित्तं याचितास्तिलतुषमात्रमपि स्वोपकारं प्रकटमुघट्टयन्तस्तदैव दाक्षिण्यमुन्मुवन्ति । स च स्वभाव एव तेषां । यतः-" द्विजन्मनः क्षमा मातुर्दुषः प्रेम पणस्त्रियाः । नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ 1 ॥ " पूर्वोपात्तवित्तनि मनाशाय च' कृत्रिमानपि दोषानुत्पाद्य प्रत्युतैतान् नृपतिग्राह्यान् विदधति । यतः-"उत्पाद्य कृत्रिमान् दोषान् , धनी सर्वत्र बाध्यते । निर्धनः कृतदोषोऽपि, सर्वत्र निरुप्द्र्व्ः॥1॥". किंपुण त्ति' यतः सामान्योऽपि क्षत्रियो वित्तार्थमभियुक्तः खड्गं दर्शयति किं पुनः प्रकृत्यमर्षणाः क्षोणिभुनः? / एवं समानवृत्तिनागरवदैसमानवृत्तिनागरेप्वपि यथाईमौचित्यं चिन्त्यं । " एयं परुप्परं 'नायराण पाएण समुचिआचरणं । परतिथिआण समुचिअमह किंपि भणामि सेणं ॥ 41 ॥ एएसिं तिथिआणं, भिकट्टमुवटिआण निअगेहे । कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं ॥ 42 ॥ " उचितकृत्यं यथाईदानादि । " जैवि न मणमि भत्ती, न परकवाओ ऽअ तग्गयगुणेसु । उचिअं गिहागरसुत्ति तह वि धम्मो गिहीणइमो ॥ 43 ॥"प्क्स्स्पातोऽनुमोद्ना । 'धम्मो त्ति' आचार्ः। "गेहागयाणमुचि, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वसि सम्मओ धम्मो ॥ 44 ॥ " पुरुषमपेक्ष्य मधुरालपासननिमन्त्रणकार्यानुयोगतन्निर्माणादिक 82 श्रीश्राद्धविधिप्रकरणम्
Page #84
--------------------------------------------------------------------------
________________ मुचितं । दुःखितानां दीननार्थान्धबधिरव्याधितादीनां दया यथाशक्ति तत्प्रतीकारश्च । ये किलानन्तरोक्ते लौकिकेऽप्युचिताचरणमात्रे कर्मणि 'न कर्मठास्ते' कथं 'लोकोत्तरे ऽलोकोत्तरनर सूक्ष्ममतिग्राह्ये च 'जैने धर्मे प्रवीणाः स्युस्तस्मादवश्यं धर्मार्थिभिरुचितचरणनिपुणैर्भाव्यं । अन्यत्राप्यूचे - " सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मदिट्ठिस्स लिंगाई ॥ 1 ॥ " "मुंचति न मज्जायं, जलनिहिणो nA~calA वि हु चलति । न कयावि उत्तमनरा, उचिआ - चरणं विलंघंति । / 45 / / तेणं चिअ जयगुरुणो, तित्थ्यरा वि हु गिहत्थभावंमि । अम्मापिऊणमुचिअं, अनुट्ठाणाइ कुव्वंति ॥ 46 ॥ इति नवधौचित्यं । अवसरे चोचितं वचनमपि महते गुणाय । यथा मल्लिकार्जुनं जित्वा चतुर्दशरैकोटिमुक्ताषण्मूढकचतुदर्श भारमित-द्वात्रिंशद्वैकुम्भशृङ्गार कोटीशाटीमाणिक्यपट-विषापहशुक्त्यादितत्कोशढौकनतुष्टः कुमारनृपो मन्त्रि - आंबडाय राजपितामह - बिरुदकोटीद्रव्यचतुर्विंशतिजात्याश्वादि ददे । स तु तत्सर्वं गृहादर्वार्थिभ्यो ददौ । पैशुन्याद्राज्ञः कोपे किं मत्तोऽप्यधिकं दत्से 1 इत्युक्तौ तव पिता द्वादशग्रामस्वामी मम त्वष्टादशदेशस्वामीत्युचितोत्या तुष्टो नृपः पुत्रपदं द्विगुणं च प्रसादं तस्मै ददौ । तदवादिष्म - " दाने याने माने, शयनासनपानभोजने वचने । सर्वत्रन्यत्रापि हि भवति महारसमयः समयः । / 1 / / " अतः समयक्षता सर्वत्रौचित्यबीजं - " औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः । / 1 / / " इत्युक्तेः । सर्वमनौचित्यं च त्याज्यं । येन च कृतेन मूर्खत्वव्यपदेशस्तदप्यनुचितमिति परिहार्य । तदपि लौकिकशास्त्रोक्तं बहूपकारित्वात् प्रदर्श्यते । यथा-- 44 शृणु मूर्खशतं राजंस्तं तं भावं विवर्जय । येन त्वं राजसे लोके ' दोषहीनो मणिर्यथा ॥ 1 ॥ सामर्थ्य विगतोद्योगः स्वश्लाघी प्राज्ञपर्षदि । वेश्यावचसि विश्वासी प्रत्ययी दम्भडम्बरे ॥ 2 ॥ द्यूतादिवित्तबद्धाशः कृष्याधायेषु संशयी । निर्बुद्धिः प्रौढकार्यार्थी विविक्तरसिको वणिक् ॥ 3 ॥ ऋणेन स्थावरक्रेता ! स्थविरः क्न्य्काव्र्ः। व्याख्याता चांश्रुते ग्रन्थे प्रत्यक्षार्थेऽप्यपह्नवी ॥ 4 ॥ चपलापतिरीर्ष्यालुः शक्तशत्रुर्रशङ्कितः । दत्वा धनान्यनुशयी ' कविना हठपाठकः । / 5 / / अप्रस्तावे पटुर्वक्ता प्रस्तावे मौनकारकः । लाभकाले कलहकृन्मन्युमान् भोजनक्षणे ॥ 6 ॥ कीर्णा - र्थः स्थूललाभेन लोकोक्तौ क्लिष्टसंस्कृतः । पुत्राधीने घने दीनः पत्नीपक्षार्थयाचकः ॥ 7 ॥ भार्याखेदात्कृतोद्वाहुः पुत्रको पात दन्तकः । कामुकस्पर्धया' दाता' गर्ववान्मार्गणोक्तिभिः ॥ 8 ॥ धीदर्पान हितश्रोता ' कुलोत्सेकादैसेवकः । दत्वार्थान् दुर्लभान् कामी दत्वा शुल्कर्ममार्गगः ॥ 9 ॥ लुब्धे भूजि लाभार्थी न्यायार्थी दृष्टशास्तरि । कायस्थे स्नेहबद्धाशः क्रूरे मन्त्रिणि निर्भयः ॥ 10 ॥ कृतघ्ने प्रतिकार्यार्थी नीरसे गुणविक्रयी । स्वास्थ्ये वैद्यक्रियाशोषी रोगी पथ्यपराङ्मुखः ॥ 11 ॥ लोभेन स्वजनत्यागी 'बाचा मित्रविरागकृत् । लाभकाले कृतालस्यो महर्द्धिः कलहप्रियः । / 12 / / राज्यार्थी गणकस्योच्या मूर्खमन्त्रे कृतादरः । शूरो दुर्बलबाधायां दृष्टदोषाङ्गनारतिः ॥ 13 ॥ क्षणरागी गुणाभ्यासे सञ्चयेऽन्यैः कृतव्ययः । नृपानुकारी मौनेन 'जने राजादिनिन्दकः ॥ 14 ॥ दुःखे दर्शितदैन्यार्त्तिः सुखे विस्मृतदुर्गतिः । बहुव्ययोऽल्परक्षायै परीक्षायै विषाशनः ॥ 15 ॥ दग्धार्यो धातुवादेन रसायनरसः क्षयी । आत्मसंभावनास्तब्धः क्रोधादात्मवधोद्यतः ॥ 16 ॥ नित्यं निष्फलसञ्चारी युद्धक्षी शराहतः । क्षयी शक्तविरोधेन स्वल्पार्थः स्फीतडम्बरः । / 17 / / पण्डितोऽस्मीति वाचालः ' सुभटोऽस्मीति निर्भयः । उद्वेजनोऽतिस्तुतिभिर्मर्मभेदी स्मितोक्तिभिः ॥ 18 ॥ दरिद्रहस्तन्यस्तार्थः सन्दिग्धेऽर्थे कृतव्ययः । स्वव्यये ' लेख्यकोद्वेगी दैवांशा त्यक्तपौरुषः । / 19 / / गोष्ठीर तिर्दरिद्रश्च क्षैन्यविस्मृतभोजनः । गुणहीनः कुलश्लाघी गीतगायी खरस्वरः ॥ 20 ॥ भार्याभयानिषिद्धार्थी कार्पण्येनांप्तदुर्दशः । व्यक्तदोषजनश्लाघी सभामध्यार्द्धनिर्गतः ॥ 21 ॥ दूतो विस्मृतसन्देशः कासर्वांश्चौरिकारतः । भूरिभोज्यव्ययः कीर्तेः श्लाघायै स्वल्पभोजनः । / 22 / / स्वल्पभोज्येऽतिरसिको विक्षिप्तश्छद्मचादुभिः । वेश्यासपत्नकलही द्वयोर्मन्त्रे तृतीयकः ॥ 23 ॥ राजप्रसादे स्थिरधरन्यायेन विवर्द्धिषुः । अर्थहीनोऽर्थकार्यार्थी जने गुह्यप्रकाशकः ॥ 24 ॥ अज्ञातमतिभूः कीर्त्यै हितवादिनि मत्सरी । सर्वत्र विश्वस्तमना 'न' लोकव्यवहारवितु ॥ 25 ॥ भिक्षुकोष्णभोजी च गुरुव शिलिक्रियः । कुकर्मण्यपि निर्लज्जः स्यान्मूर्खश्च सहासगीः ॥ 26 ॥ " इति मूर्खशतम् । अन्यदप्येवंविधं कुशोभाकृत्याज्यं । उक्तं च विवेकविलासादौ । 66 " विजृम्भणक्षुतोद्गारहास्यादीन् पिहिताननः । कुर्यात्सभासु नो नासाशोधनं हस्तमोटनम् ॥ 1 ॥ कुर्यात्पर्यस्तिकां' नैव' न च पादप्रसारणम् । न निद्रां विकथां नापि सभायां कुक्रियां न च ॥ 2 ॥ प्रस्तावेऽपि कुलीनानां हसनं स्फुरदोष्टकम् । अट्टहासोऽतिहासश्च सर्वथनुचितौ पुनः ॥ 3 ॥ स्वाङ्गवाद्यं तृणच्छेदं व्यर्थे भूमेर्विलेखनम् । नैव कुर्यान्नखैर्दन्तनखानामपि घर्षणम् ॥ 4 ॥ न गर्वः सर्वथा कार्यो भट्टादीनां प्रशंसया । व्युत्पन्नश्लाघया कार्य: स्वगुणानां तु' निश्चयः ॥ 5 ॥ अवधार्या विशेषोक्तिः परवाक्येषु 'कोविदैः । नीचेन स्वं प्रति प्रोक्तं yattanA'nu'vadetsudhIH // 6 // कालत्रयेऽपि यत्किश्चिदात्मप्रत्ययवर्जितम् । एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥ 7 ॥ प्रारभ्यते ' नरैर्यच्च 1 श्रीश्राद्धविधिप्रकरणम् 83
Page #85
--------------------------------------------------------------------------
________________ कार्य 'कारयितुं परैः । दृष्टान्तान्योक्तिभिर्वाच्यं तदने 'पूर्वमेव तत् ॥ 8 ॥ यदि चान्येन केनापि । ततुल्यं जल्पितं' भवेत् । प्रमाणमेव तस्कार्य स्वप्रयोजनसिद्धये ॥ 9 ॥ यस्य 'कार्यमशक्यं स्यात्तस्य मागेव कथ्यते । नैहिरेयाहिरी कार्यो वचोभिर्वितथैः परः ॥ 10 ॥ वैभाष्यं नैव कस्यापि । वक्तव्यं द्विषतां तु चेत् । उच्यते तदपि प्राज्ञैरन्योक्तिच्छम्मभङ्गिभिः ॥ 11 ॥ मातृपित्रातुराचार्यातिथिभ्रातृतपोधनैः । वृद्धबालाबलावैआपत्यदायादकिङ्करैः ॥ 12 ॥ स्वसृसंश्रितसंबन्धिवयस्यैः सामन्वहम् । वागविग्रहमकुर्वाणो विजयेत् जगत्त्रयीम् ॥ 13 / / युग्मम् ॥ न पश्येत्सर्वदादित्यं ग्रहणं चार्क्सोम्योः। नेक्षेताभो महाकूपेऽसन्ध्यायां गगनं तथा ॥ 14 / / मैथुनं मृगया नग्न स्त्रियं प्रकटयौवनाम् । पशुक्रीडां च कन्याया योनिं चालोकयेमहि ॥ 15 ॥ न तैले न जले नाख्ने न मृत्रे रुधिरे न च । वीक्षेत वदनं विद्वानित्थमीयुस्तुटिर्यतः । / 16 / / प्रतिपन्नस्य न त्यागः शोकश्च ग्त्व्स्तुन्ः। निद्राच्छेदश्च कस्यापिन विधेयः कदाचन ॥ 17 ॥ अकुर्वन् बहुभिर्वैरं दद्याद्वहुमते मतम् |ग्तास्वादानि कृत्यानि कुर्याच्च बहुभिः समम् ॥ 18 ॥ शुभक्रियासु सर्वासु मुख्यैर्भाव्यं मनीषिभिः । नराणां कपटेनापि निस्पृहत्वं 'फलप्रदम् ॥ 19 ॥ द्रोहमयोजने नैव भाव्यमत्युत्सुफैर्नरैः । कदाचिदपि कर्त्तव्यः 'सुपात्रेषु न 'मत्सरः ॥ 20 ॥ स्वजातिकष्टं नोपेक्ष्यं तदैक्यं कार्यमांदरात् । मानिना मानहानिः स्यात्तदोषादयशोऽपि च ॥ 21 ॥ स्वजातिं ये परित्यज्य परजातिषु ये र्ताः। ते नरा निधनं यान्ति यथा राजा कुकर्दमः ॥ 22 ॥ नश्यन्ति 'ज्ञातयः मायः' कलहादितरेतरम् । मिलिता एव वर्द्धन्ते कमलिन्य इवांभसि ॥ 23 ॥ दारिद्योपद्रुतं मित्रं नरं साधर्मिकं सुधीः । ज्येष्ठं jJAtiguNairjAmirmanapatyAMca'yApayet // 24 // सारथ्यायान्यवस्तूनां विक्रयाय क्रयाय च । कुलानुचितकार्याय नोद्यच्छेद् गौरवप्रियः ॥ 25 ॥ " महाभारतादावप्येवमुक्तं "ब्राह्म मुहूर्ते बुध्येत धर्मार्थों चानुचिन्तयेत् । नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ 1 ॥ उदङ्मुखो दिवा रात्रावुत्सर्ग दक्षिणामुखः । आवाधासु यथाकामं कुर्यान्मूत्रपुरीषयोः ॥ 2 ॥ देवार्चनादिकार्याणि' तथा गुभिवादनम् । कुईंत ca'samAcamya तद्वदेवभुजिक्रियाम् । / 3 ॥ अर्थस्योपार्जने यत्नः कार्य एव विपश्चिता । तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप ! ॥ 4 ॥ पादेन कार्य पारव्यं पादं कुर्याच्च सञ्चये । अर्दैन चात्मभरणं । नित्यनैमितिकान्वितम् ॥ 5 ॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि देवतानां च पूजनम् ॥ 6 ॥ दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । उच्छिटोत्सर्जनं दरात्सदा कार्य हितैषिणा । / 7 ॥ लोष्ठमर्दी तृणच्छेदी' नखखादी च यो न्र्ः। नित्योच्छिष्टः शकुन्मत्रैर्नेहायुर्विन्दते महत् ॥ 8 ॥ न चासीतासने भिन्ने भिन्नकाश्यं च वर्जयेत् । न मुक्तकेशर्मोक्तव्यमनग्नः स्नानमाचरेत ॥ 9 ॥ स्वप्तव्यं नैव नग्नेन न चोच्छिष्टश्च संवसेत् । उच्छिष्टो न स्पृशेच्छीर्ष सर्वमाणास्तदाश्रयाः ॥ 10 ॥ केशग्रहान् प्रहारांश्च शिरस्येतानि वर्जयेत् । नान्यत्र पुत्रशिष्याभ्यां शिक्षार्थ ताडनं स्मृतम् ॥ 11 ॥ न' पाणिभ्यांमुभाभ्यां तु कण्डूयेज्जातु वै शिरः । न चाभीक्षणं शिरःस्नानं ' कार्य निष्कारणं नरैः ॥ 12 ॥ न प्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् । न भुक्तोत्तरकालं च । न गंभीरजलाशये ॥ 13 ॥ दुष्कृतं न गुरोद्र्यात् क्रुद्ध चैतं प्रसादयेत् । परिवादं न शृणुयादन्येषामपि जल्पताम् ॥ 14 ॥ गुरोः पतिव्रतानां च तथा धर्मतपस्विनाम् । परिवादं न कुर्वीत परिहासेऽपि भारत ! ॥ 15 ॥ किञ्चित्परस्वं न' हरेनाल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ 16 ॥ पतितैश्च का नेच्छेदासनं च विवर्जयेत् । पतिर्तान्नं न रोचेत पतितैर्न' सहाचरेत् ॥ 17 ॥ विद्विष्टपतितोन्मत्तबहुवैरिशठैः सह । बुधो मैत्रीं न कुर्वीत 'नैकः पन्थानमाश्रयेत् ॥ 18 ॥ न दुष्टयानमारोहेव कूलच्छायां न संश्रयेत् । नविगाहेजलौधस्य वेगमंग्रेसरो नरः ॥ 19 ॥ प्रदीप्तं वेश्म न विशेनारोहच्छिखरं गिरेः। नासंवृतमुखो जम्भेत् 'श्वासकासौ च वर्जयेत् । / 20 / / नोर्व तिर्यग् न दूरं वा निरीक्षेत्पर्यटन् बुध्ः। युगमात्रं महीपृष्टं नरो गच्छेद्विलोकयन् । / 21 ॥ नोच्चैईसेत्सशब्दं ca'na'muJcatpavanaM बुधः । नखान ' रदनैश्छिन्द्यात्पादं पादेन नाक्रमेत् ॥ 22 ॥ न श्मश्रु' भक्षयेच्चो(चौ,ष्टान्न' गृह्णीयाद्विचक्षणः । नोच्छिष्टो भक्षयत्किञ्चिन्नाद्वारेण' विशेत्कचित् ॥ 23 / / ग्रीष्मे वर्षासु च च्छत्री दण्डी रात्रौ वनेषु च । उपानद्वस्त्रमाल्यं ca'dhRtarmanyairna धारयेत् ॥ 24 ॥ न चेआ स्त्रीषु कर्त्तव्या दारा रक्ष्याः प्रयत्नतः । अनायुष्या' भवेदीया तस्मात्ता परिवर्जयेत् ॥ 25 ॥ पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः । वर्जनीया 'महाराज! निशीथे भोजनक्रिया ॥ 26 ॥ नोर्ध्वजानुश्चिरं तिष्ठेन्न' भवेदुत्कटासनः । तन्नोपविशेत्माज्ञः पादेनाकृष्य चासनम् । / 27 / नातिकल्यं नातिसायं न च मध्यंदिने तथा । नाज्ञातैः सह गन्तव्यं नैको न बहुभिः सह । / 28 ॥ अवलोक्यो न चादर्शो मलिनो बुद्धिमन्नरैः । न च रात्रौ महाराज! दीर्घमायुरंभीप्सता ॥ 29 ॥ वर्जयित्वा ' तु कमलं तथा कुवलयं नृप्। रक्तमाल्यं न धार्य स्यात् शुक्लं धार्य तु पण्डितैः ॥ 30 / / अन्यदेव भवेद्वांसः शयनीये न्रोत्त्म्!| अन्यदर्चासु देवानामन्यदार्य सभामु च ॥ 31 / / वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् । शय्यादीपाधमस्तंभच्छायां ' दूरेण संत्यजेत् ॥ 32 ॥n नासिकां विकुष्णीयात्स्वयं नोपानहौ हरेत् । शिरसा न हरेद्भारं न प्रधावत्पवर्षति ॥ 33 ॥ भिन्नभाण्डे करिः प्रायः खवायां वाहनक्षयः । नाश्नन्ति पितरस्तत्र । यत्र ' कुक्कुरकुर्कुटौ ॥ 34 / / सुवासिनीं गुर्विणीच वृद्धं बालातुरौ तथा । भोजयेत्संस्कृर्ताअन प्रथमं चरमं गृही||| 35 ॥ अघं स केवलं मुझे ऽबद्धे गोव्ह्नादिके। यो भुङ्के पाण्डवश्रेष्ठ ! प्रेक्षतामप्रदाय 84 श्रीश्राद्धविधिप्रकरणम
Page #86
--------------------------------------------------------------------------
________________ च ॥ 36 ॥ द्धो ज्ञातिस्तथा मित्रं 'दरिद्रो यो भवेदिह । गृहे वासयितव्यास्ते' गृहवृद्धिमभीप्सता ॥ 37 ॥ , अपमानं पुरस्कृत्य मानं कृत्वा च ' पृष्ठतः । स्वार्थमभ्युद्धरेत्माज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ 38 ॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव च पाण्डित्यं । यत्स्वल्पाद भूरिरक्षणम् ॥ 9 ॥ आदौन्स्य्। प्रदानस्य कर्त्तव्यस्य च कर्मणः । क्षिप्रेमक्रियमाणस्य' कालः पिबति तद्रसम् ॥ 40 ॥ नाभ्युत्थानक्रिया' यत्र 'नालापो मधुराक्षरः । गुणदोषकथा नैव तस्य हर्ये' न गम्यते ॥ 41 ॥ अनाहूतः प्रविशति 'अपृष्टो बहु भाषते । अदत्तमोसनं भुते स पार्थ ! पुरुषाधमः । / 42 ॥ अशक्तः कुरुते कोपं निर्धनो मानमिच्छति । अगुणी च गुणद्वेषी पृथिव्यां लकुटत्रयम् ॥ 43 ॥ मातापित्रोरभरकः क्रियामुद्दिश्य याचकः । मृतशय्यापतिग्राही न भूयः पुरुषो भवेत् ॥ 44 ॥ बलीयसा समाक्रान्तो वैतसी वृत्तिमश्रियेत् । वाञ्छन्नभ्रंशिनी लक्ष्मी नाभौजङ्गीं । कथञ्चन ॥ 45 ॥ क्रमाद्वेतसवृत्तिस्तु प्राप्नोति महतीं श्रियम् । भुजङ्गत्तिआपन्नो' वधमहति केवलम् ॥ 46 ॥ कूर्मः सडोचमोसाद्य प्रहारानपि मर्षयेत् । काले काले ca'matimAnuttiSThetkRSNasarpavat // 47 // बलिनापि न बाध्यन्ते लघवोऽप्येंकसंश्रयाः । विपक्षेणापि मरुता यथैकस्था न वीरुधः । / 48 / / उच्छेदयन्ति विद्वांसो वर्द्धयित्वारिमेकदा । गुडेन 'वर्द्धितः श्लेष्मा' यतो निःशेपतां व्रजेत ॥ 49 ॥ सर्वस्वहरणे शक्तं 'शद्वं' बुद्धियुता न्राः। तोषयन्र्त्यल्पदानेन । vADavaM'sAgaro यथा ॥ 50 ॥ शत्रमुत्पाटयेत्माजस्तीक्ष्णं तीक्ष्णेन शत्रुणा । पादलग्नं करस्थेन' कण्टकेनेव * कण्टकम् ॥ 51 ॥ अविमृश्य स्वपरयोः ' शक्तिमुत्तिष्ठते तु' य्ः। सोऽद्धशद्धे शरभवत् । प्रोल्ललनङ्गभङ्गभाक् । / 52 ॥ उपायेन हि तन्कुर्याद्यन्न शक्य पराक्रमैः । काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ 53 ॥ नखिनां च 'नदीनां च शृहिणां शस्त्रपाणिनाम् । विश्वासो नैव क्र्त्व्य्ः। strISu'rAjakuleSu 'च' ॥ 54 ॥ सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुर्कुटात् । वायसात्पश्च शिक्षेत षद् शुनस्त्रीणि गदेभात् ॥ 55 ॥ प्रभूतकायमल्पं वा यो नरः कर्तुमिच्छति । sarvArambheNa'tatkuryAt सिंहस्यैकं पदं यथा ॥ 56 / वकवच्चिन्तयेदान् सिंहवच्च पराक्रमम् । तृकंचर्चावलुपेत शशवच पलायनम् । / 57 / / प्रागुत्थानं च' युदं च संविभागं च बन्धुषु । स्त्रियमीक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुर्कुटात ॥ 58 ॥ गूढं च मैथुनं धार्य ' काले चालयसङ्ग्रहः । अप्रमादमविश्वासं पञ्च शिक्षेत वायसात् । / 59 / / बहाशी चाल्पसन्तुष्टः सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च स्स्द्देते। shvaanto। गुणाः ॥ 60 ॥ आरूढं तु वहेद्भारं 'शीतोष्णं न च विन्दते । सन्तुष्टश्च भवन्नित्यं त्रीणि शिक्षेत गर्दभात ॥ 61 ॥ " इत्याद्यन्यदपि नीतिशास्त्रायुक्तं सर्वमौचित्यं सुश्रावकेण सम्यक् चिन्त्यं । यतः-" हितमहितमुचितमनुचितमवस्तु वस्तु स्वयं na'yo वेत्ति । स पशुः शृङ्गविहीनः । संसारवने परिभ्रमति ॥ 1 ॥ नो vaktuM'na विलोकितुं न हसितुं न krIDituM'nerituM, न स्थातुं न परीक्षितुं न पणितुं नो राजितुं नार्जितुम् । नो दातुं न विचेष्टितुंन पठितुं नानन्दितुं नैधितुं, यो ऽजानाति जनः स जीवति कथं निर्लज्जचूडामणिः ॥ 2 ॥ भोक्तुं परिधातुं प्रजल्पितम् । वेचियः स्वपरस्थाने । विदुषां स नरोऽग्रणी ॥ 3 ॥ " इत्यलं प्रसङ्गेन ॥ व्यवहारशुक्ष्यादित्रयेणार्थचिन्तायां ज्ञातं । यथा-"विनयपुरे इभ्यवसुभद्रापुत्रो धनमित्रो बाल्ये पित्रोद्भृत्या धनहान्या नि:स्वो दुःखी यौवने कन्याया अप्राप्तौ हिया धनार्जनार्थ गतः । खन्यवादधातुवादरसमन्त्रजलस्थलयात्राविविधवाणिज्यनृपादिसेवादावपि धनामाप्याऽत्युद्विग्नो गजपुरे केवलिनं माग्भवं पप्रच्छ । सोऽप्यूचे विजयपुरे गङ्गदत्तो गृहपतिः, कृपणो मत्सरी दानलाभादावन्येषामपि विघ्नकृत, सुन्दरश्राद्धे न मुनिपाचे नीत्ः। kizcidbhAvAd'dAkSiNyAca'pratyahaM चैत्यवन्दना-पूजादि धर्मकरणं स्वीचक्रे । कार्पण्यादिना च पूजादौ शिथिलश्चैत्यवन्दनाभिग्रहं पालितवान् । तत्पुण्येनेभ्यपुत्रस्त्वं जातोऽस्माकं मिलितश्च । प्राग्दुष्कृतच्चिआतिनिःस्वो दुःखी च-" यद्यथा क्रियते कर्म तत्तथैवोपभुज्यते । सहस्रगुणमप्येवं ज्ञात्वा कुर्याद्यथोचितम् ॥ 1 ॥ " ततः स प्रबुद्धो गृहिधर्म प्रपेदे, दिननिशाद्ययामयोधर्म एव कार्य इत्यभिग्रहं c। ततः श्राद्धगृहे उत्तीर्णः । पातौलिकेन सह पुष्पाणि भागेनावचित्य गृहे चैत्ये चाहन्तं भक्त्यार्चति, द्वितीययामादौ तस्य व्यवहारशुद्धिदशादिविरुद्धत्यागौचित्याचरणादिविधिना व्यवहरतोऽकृच्छेण भोजनादि स्यात् । एवं यथा यथा धर्मे स्थैर्य तथा तथाधिकाधिकधनमर्जयति धर्मे च व्ययति । क्रमात् पृथग् गृहे स्थितोऽधर्मिष्ठतया महेभ्यदत्ता कन्यां परिणिन्ये । अन्यदोच्चलति गोकुले गुडतैलादि विक्रेतुं गतो गोकुलाधिपमैङ्गारधिया त्यक्तनिधिस्वर्ण दृष्ट्वा 'स्वर्णमिदं' कस्मात् त्यज्यते ' ? इत्यूचे । तेनोक्तं-'माग् वयं पित्रा स्वर्णोक्त्या वञ्चितास्त्वमपि वश्चयसे' 1 तेनोक्तं अहं कूटं न ब्रुवे'| सोऽप्याह,-' तर्हि गुडादि दत्वा त्वमेव गृहान्न्'| ततस्तेन तथा कृतं । त्रिंशत्सहस्रमानेन तेनन्येइनापि vaharjitena'sa महेभ्यो जज्ञे । अहो तद्भवेऽपि 'धर्ममाहात्म्यं । अन्येआः सुमित्रमहेभ्यगृहे कर्मवशादेकाकी sa gtH। तदा कोटिमूल्यरत्नैः कृतं हारं 'बहिमुक्त्वा किश्चित् कार्येण सुमित्रो मध्ये गत्वा पश्चादागतो हारमदृष्ट्वान्यिआभावात्त्वयैवात्त इत्युक्त्वा तं राजकुले निन्ये । तेन जिनार्चासदृष्टिसुरकायोत्सर्गपूर्व दिव्यप्रारंभे ऽतु रत्नावली सुमित्रस्य ओटितः पतिता । सर्वेषां विस्मयः । ज्ञानी पृष्टः प्राह-" गङ्गदत्तो गृहपतिस्तद्भार्या मगधा 'श्रेष्ठिपन्याः pracchanna'lakSamUlyaM रत्नं जगृहे । तया बहु बहु मार्गणे भार्यामोहाद्गङ्गदत्तः 'तव स्वैरेवात्तं ' इत्योलं ददौ । ततः सा खिन्ना तापसीभूय व्यन्तरो जज्ञे । मगधा तु मृत्वा सुमित्रः, गङ्गदत्तस्तु धनमित्रः । तेन व्यन्तरेण क्रुधा सुमित्रस्याष्टौ पुत्रा निह्ताः। श्रीश्राद्धविधिप्रकरणम् 85
Page #87
--------------------------------------------------------------------------
________________ रत्नावली संप्रति हृता, अद्यापि सर्वस्वं हरिष्यति । बहुभवेषु वैरं निर्यातयिष्यति । वैरविपाकस्य अहह ! दुस्सहदुरन्तत्वं । आलदानादनमित्रेणालं प्राप्त । पुण्याकृष्टसुदृष्टिमुरैस्तद्व्यन्तरात्मसह्य रत्नावली मोचिता" / श्रुत्वेति संविग्नौ नृपधनमित्रौ ज्येष्ठपुत्रं स्वपदे न्यस्य प्रव्रज्य सिद्धौ । इति धनमित्रकथा । / इति सप्तमगाथार्थः । मज्झण्हे जिणपूआ, सुपत्तदाणाइजुत्ति भुण्जित्ता। पच्चकाइ अ गीअत्थांतिए कुणै सज्झायं ॥ 8 ॥ मध्याहे पूर्वोक्तविधिना विशिष्य च 'प्रधानशाल्योदनादिनिष्पन्ननिःशेषरसवतीढौकनादिना । द्वितीयवारजिनपूजासुपात्रदानादियुक्त्यनतिक्रमेण भुक्त्वा भोजनं कृत्वेत्यनुवादः । माध्याक्षिकपूजाभोज नयोश्च न कालनियमस्तीवबुभुक्षो हि 'बुभुक्षाकालो भोजनकाल ' इति रूढेमध्याह्लादर्वागपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । आयुर्वेदेवेवमुक्तं-" याममध्ये न भोक्तव्यं यामयुग्मं न लमयेत् । याममध्ये रसोत्पत्तियुग्मादूर्ध्वं बलक्षयः ॥ 1 ॥ " सुपात्रदानादियुक्तिश्चेयं । भोजनवेलायां सभक्तिसाधून निमन्त्र्य तैः सह गृहमायाति । स्वयमागच्छतो वा मुनीन् दृष्ट्वा संमुखं गमनादिकं करोति । ततः सविनयं संविग्नभाविताभावितक्षेत्रसुभिक्षदुर्भिक्षादिकालसुलभदुर्लभादिदेयद्रव्य3आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लानसहासहादिपुरुषाद्यपेक्षया स्पर्धामहत्वमत्सरस्नेहलज्जाभयदाक्षिण्यपरानुवर्त्तनामत्युपकारेच्छामायाविलम्बानादरविप्रियोक्तिपश्चात्तापादिदानदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाधदूषितनिःशेपनिजांनपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं स्वहस्तपात्रधरणादिना । पार्चे स्थित्वा भार्यादिपार्थाद्वा दानं दत्ते । द्विचत्वारिंशद भिक्षादोषाः पिण्डविशुद्धयादिभ्योऽभ्यूह्याः । ततो वन्दित्वा स्वगृहद्वारादि यावदनुव्रज्य च निवर्तते । साध्वभावे. वनभ्रष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थः स्यामिति दिगालोकं कुर्यात् । तथा चाहुः-"जं साहूण न दिन, कहिं पि तं सावया न भुजति । पत्ते भोअणसमए, दारस्सालोअणं कुज्जा ॥ 1 ॥ संथरणमि असुदं, दुहवि गिण्हत ditayANa'hiyaM । आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥ 2 ॥ " 'संथरणमि त्ति' संस्तरणे साधूनां निर्वाहे सति, असंस्तरणे अनिर्वाहे दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । तथा,-" पहसंतागलाणेसु, आगमगाहीसु तहय कयलोए । उत्तरपारणगंमि a, दिन्नं सुबहुप्फलं होइ ॥ 1 ॥ एवं देसं तु खित्तं तु विआणित्ता ya'sAvao । फासुअं एसणिज्जं च देइ' जं जस्स 'जुग्गयं ॥ 2 ॥ असणं पाणगं चेव, खाइमं साइमं तहा । ओसहं भेसजं चेव, फासुअं एसणिजयं ॥ 3 ॥ " औषधमेकमेव द्रव्यं, भेषजं तु बहौषधसंयोगः । साधुनिमन्त्रणभिक्षाग्रहणादिविधिविशेषो mtkRtshraaddhmtikrmnnsuutrhttervdhaaryH| इदं च सुपात्रदानमतिथिसंविभाग उच्यते । यदागमः-" अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपामाईणं' दव्वाणं देसकालसद्धासकारकम्मजुयं पराए भत्तिए आयाणुग्गहबुद्धीए संजयाणं दाणं । " इति सुपात्रदानं च दिव्यौदारिकाद्यद तभोगाभीष्टसर्वसुखसमृद्धिसाम्राज्यादिसंयोगमाप्तिपूर्वकनिविलंबनिर्वाणशर्ममाप्तिफलं । यतः-" अभयं' सुपत्तदाणं, अणुकंपाउचिअकित्तिदाणं च । दोहि वि मुस्को भणिओ, तिन्नि वि भोगाइअं दिति ॥ 1 ॥ " पात्रता त्वेवमुक्ता-" उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मदिट्ठी, जहन्नपत्तं मुणेअव्वं ॥ 1 ॥ " तथा-" मिथ्यादृष्टिसहस्रेषु वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु' वरमेको महाव्रती ॥ 2 ॥ महाव्रतिसहस्रेषु वरमेको हि तात्विकः । तात्विकस्य (केन) समं पातं 'न भूतं न भविष्यति ॥ 3 ॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री बहुपुण्यैरवाप्यते ॥ 4 ॥ अनादरो विलंबश्च वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पश्चापि सदानं दूषयन्त्यमी ॥ 5 ॥ bhiuDI'uddhAloaNaM अंतोवन्ना' परंमुहंठाणं । मोणं 'कालविलंबो नकारो छव्विहो होइ ॥ 6 ॥ आनन्दाश्रूणि रोमाञ्चो बहुमानः प्रियं वचः । किश्चानुमोदना पात्रदानभूषणपञ्चकम् । / 7 ॥ " सुपात्रदाने परिग्रहपरिमाणनियमपालने च रत्नसारकुमारकथा । यथा "रत्नविशाला नगरी गरीयः संपदा पदम् । यथार्थनामा समरसिंहस्तत्र नरेश्वरः ॥ 1 ॥ व्यवहारी दुःस्थदुःखापहारी तत्र चाभवत् । वसुसारः श्रिया सारः प्रियांस्य च वसुन्धरा ॥ 2 ॥ रत्नसारगुणश्रेणी रत्नसारस्तयोः सुत्ः। सवयोभिः समेतोऽसौऽसमेतो व्न्म्न्य्दा॥3॥ विनयन्धरसूरीन्द्रान् प्रेक्षावान् प्रेक्ष्य तत्र च । नत्वानाक्षीत्पभोऽत्रापि पाप्यते मुखिताऽकथम् ! ॥ 4 ॥ मुमुक्षुमुख्या आचख्युर्दक्ष ! sntossposstH। भवेत्रापि भवेज्जीवः सुखी न त्वन्यथा कचित् । / 5 ॥ सन्तोषश्च भवेद् द्वेधा देशतस्सर्वतस्तथा । तत्र स्याद्देशसन्तोषः सौख्याय गृहमेधिनाम् ॥ 6 ॥ परिग्रहपरिमाणग्रहणे गृहिणां पुन्ः। देशसन्तोषपोषः स्याद्तुच्छेच्छानिवृत्तित्ः॥7॥ सर्वसन्तोषपोषस्तु यतीनामेव संभवेत् । anuttrsurebhyo'yNtraay'nuttrsaukhydH||8|| उक्तं च पञ्चमाथे-"एगमासपरिआए समणे वाणमंतराणं 1दोमासपरिआए भवणवईणं 2 एवं तिचउप्पंचछसत्ताट्ठनवदसएगारसमासपरिआए असुरकुमाराणं 3 जोइसिआणं 4 चंदसूराणं 5सोहम्मीसाणं 6 सणंकुमारमाहिंदाणं 7 बंभलंतगाणं 8 सुक्कसहस्सोराणं 9 आणयाइ चऊण 10 गेविज्जाणं 11 जाव बारसमासपरिआए समणे अणुत्तरोववाइयदेवाणं 12 तेउलेसं वीईवयै ति॥" इह तेजोलेश्या चित्तमुखलाभलक्षणा चारित्रस्य परिणतत्वे सतीति शेषः । प्राज्यैनं हि महाराज्यैर्धनै तिघनैरपि । समग्रै 86 श्रीश्राद्धविधिप्रकरणम
Page #88
--------------------------------------------------------------------------
________________ र्नापि भोगाङ्गैरसंतोषजुषः सुखम् ॥ 9 ॥ सुभूमणिकमुखा मम्मणाद्याश्च जझिरे । हासाप्रहासापत्याद्याश्चासन्तोषेण दुःखिताः॥10॥ प्रोक्तमपि-असन्तोषवतः सौख्यं न शक्रस्यान चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव 'जायते ॥ 11 ॥ उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अघोऽधः पश्यतः कस्य महिमा नोपजायते ॥ 12 ॥ तत्सौख्यपोषिसन्तोषसाधनाय घनादिकम् । परिग्रह परिमितीकुरुष्वापि यदृच्छया ॥ 13 ॥ धर्मः स्वल्पोऽपि नियमपूर्वोऽनन्तफलप्रदः । अनल्पोऽपि विना तेन स्यादल्पफलदः पुनः ॥ 14 ॥ कूपेऽल्पायामाप सरौ वहन्त्यां नित्यमक्षयि । नीरं नीरन्ध्रनीरौघैः पूर्णे सरस नो पुनः ॥ 15 ॥ विधुरेऽपि निजं धर्म न त्यजेनियमे सति । जातु त्यजति सौस्थ्येऽपि विना तु नियमार्गलाम् । / 16 ॥ उपात्त एव नियमे धर्मे स्याद् दृढतापि च । पशूनामपि मुस्थैर्य दामन्यामेव संभवेत् ॥ 17 ॥ धर्मे दाढ्य फलं वृक्षे जलं नद्या बलं भटे । खलेऽसत्यं जले शैत्यं घृतं भोज्ये च जीवितम् ॥ 18 ॥ तद्धर्मनियमे धर्मदृढत्वे च दृढं बुधैः । यतितव्यं यथाभीष्टसुखपाप्तिः सुखं भवेत् ॥ 19 ॥ रत्नसारः कुमारस्तां निशम्य 'सुगुरोर्गिरम् । सम्यक्त्वपूर्व जग्राह परिग्रहमिति व्रतम् । / 20 / / तद्यथारत्नानां लक्षमेकं मे दश लक्षाश्च काञ्चनम् । मुक्तानां विद्रुमाणां च प्रत्येकं मूढकाष्टकम् ॥ 21 ॥ बदनाणकसङ्ख्यायां त्वष्टौ कनककोटयः । भारायुतं च रूप्यादेः शतं धान्यस्य मूढकाः ॥ 22 ॥ शेषक्रयाणकं भारलक्षं षद् गोकुलानि च । गृहाट्टानां paJcazatI'yAnAnAM च चतुःशती ॥ 23 ॥ हयाः सहस्रं हस्तीन्द्राः शतमेकमितोऽधिकम् । न सङ्ग्राह्यं न च ग्राह्यं राज्यं व्यापारिताऽपि च ॥ 24 ॥ पश्चउतिचारसंशुदं' स पश्चममणुव्रतम् । प्रतिपद्येति सश्रद्धः श्राद्धधर्ममपालयत् ॥ 25 ॥ सुहृद्भिः सह सत्याहस भ्रमन् 'समयान्तरे । रोलंबरोलनामानं जगामाराममादृतः ॥ 26 ॥ आरामश्रियमुत्पश्यः पश्यन् क्रीडागिरि gtH। दिव्यगीतरवं दिव्यनेपथ्यं दिव्यरूपभृत् ॥ 27 ॥ तस्मिन् किन्नरमिथुनं । हास्यं नरविग्रहम् । अदृष्ट पूर्व दृष्ट्वासौ विस्मितः स्मितवार्गवक् ॥ 28 / / युग्मम् । / यद्येष मोऽमयों वाऽतत्किमैश्वमुखस्ततः । न नरो न सुरः किन्तु तिर्यङ् दीपांतरोद्भवः । / 29 / / किं वा कस्यापि देवस्य वाहनं संभवेदिदम् । इत्यांकाभणत् कर्णाम्रेडदूनो नु किन्न्र्ः॥ 30 ॥ कुमार! कु विचारान्मां विडंवयसि किं मुधा । स्वैरै विलासवान् विश्वेऽप्यहं हि व्यन्तरः सुर्ः॥ 3 ॥ त्वमेव तिर्यप्रायोऽसि यत्पित्रापि बहिष्कृतः । देवानामपि दुष्पापाद्धृत्यवद्दिव्यवस्तुनः ॥ 32 ॥ रे रे ! द्वीपान्तरे दूरे प्राप्तः पित्रा तव कचित् । समरान्ध कार्नामाऽनीलाभ्स्तुर्गोत्त्म्ः॥ 33 / / शवक्रमुखः knnedubelshcshvlsthitiH| स्कन्धागेल: सरोषश्च कुनरेन्द्र इवैष c॥34॥ तथाप्ययं विश्वजनस्पृहणीयस्तु कौतुकम् । सर्वाङ्गीणसमग्रदिहेतुर्नेतुर्निजस्य च । / 35 / / यतः-निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धञ्च रोमोद्गमे । पीनं पश्चिमपार्थयोः पृथुतरं पृष्ठे प्रधानं जवे,राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ 36 ॥ अश्वारोहमनःस्प दिवैकदिवसेन सः । योजनानां शतं याति जवनः पवनादपि ॥ 37 ॥ संपत्प्ररोहेऽत्र महारोहेऽश्वारोहतां वहन् । प्रामोत्यंहो ! सप्तमेऽहि वस्तु विश्वेऽप्यनुत्तरम् ॥ 8 ॥ त्वमरे स्वगृहस्यापि रहस्यं नावबुध्यसे । झंमन्यत्वेन मामेवं 'मुधैव च विभाषसे ॥ 39 / ज्ञास्यते तव धीरत्वं वीरत्वं विज्ञता च चेत् । तमा पसीति मी: खेऽगात् किन्नरः किन्नरीयुतः ॥ 40 ॥ तदपूर्वतरं श्रुत्वा कुमारो' गृहमागमत । अत्युच्चैर्वश्चितंमन्यो मन्युमामुन्मनायितः । / 41 ॥ मध्येऽगारं गवो' द्वारं दत्वा मश्चकाश्रितः । जगदे सविषादेन पित्रा किं वत्स ! बाधते ॥ 42 ॥ यः कश्चिद् व्याधिरोधिर्वा ब्रूहि तं तत्पतिक्रियाम् । कुर्वेऽवश्यं न सूक्तानामप्यर्थः स्फुटतां विना ॥ 43 ॥ तद्वाक्यतुष्टस्तवारं झटित्युद्याव्य' सोऽब्रवीत् । यथावृत्तं यथाचित्तं पित्रे चित्रेण सोऽर्यवक् ॥ 44 ॥ अस्मादिश्वोत्तमादश्वादिश्वायामयमिच्छया । सश्चरिष्णुश्चिरं मास्मान् वियोगार्त्तान् व्यधान्मुधा ॥ 45 ॥ इत्याद्यांशय तुरगो गोपितः प्राक् प्रयत्नतः । अर्घ्य एव त्विदानीं ते कुर्याः किन्तु यथोचितम् ॥ 46 / / इत्युदित्वा ददौ सोऽस्मै तं तुरङ्ग सरङ्गहृत् । याश्चायामपि नार्य चेद्दत्तः स्नेहे तदानलः' ॥ 47 ॥ सोऽप्युचर्ममदे तेन निधानेनेव निर्धनः । अभीष्टस्य विशिष्टस्य प्राप्तौ माघति वा न कः ॥ 48 / / मणीखचितसौवर्णवर्यपर्याणमौर्यधीः । कुमारोऽथ तमारुक्षेदुदयादिमिवांशुमान् ॥ 49 ॥ स समानवयाशीलैः सवयःवरैर्वृतः । आरूढरङ्गत्तुरगैर्निरगामगरादहिः ॥ 50 ॥ उच्चैरुच्चैःश्रवस्तुल्यमतुल्योत्तमलक्षणम् । वाह्याल्यां वाहयामास स बाहेन्द्रं सुरेन्द्रवत् ॥ 51 ॥ धोरितं बल्गितं प्लुत्युत्तेजिते च गती: क्रमात् । चतस्रस्तेन दक्षेण' साक्षेप खेल्यते स्म 'सः ॥ 52 ॥ स पञ्चमी गति शुक्लध्यानेनेवामुना पुन्ः। नीयमानः परान्सर्वान् सिद्धजीव इवांमुचत् । / 53 ॥ अत्रान्तरे श्रेष्ठ्यगारे कीरराद' प्न्य्ज्र्स्थित्ः। अवधार्य कार्यसारं वमुसारं सुधीर्ज्गौ॥ 54 ॥ भ्राताऽतात ! ममेदानीं रखसारकुमारराट् । तं तुरङ्गममारूढः मोढवेगः प्रयात्ययम् ॥ 55 ॥ कौतूहलेकरसिकः kumaarshcshclaashyH| जडीलः प्रबलोत्फाल: तुरङ्गश्च 'कुरङ्गवत् ॥ 56 ॥ अतिविद्युदिल पुनः । na'jAnImaH परीणामः कार्यस्यार्य ! कथं त्विति ॥ 57 ॥ भाग्यैकसिन्धोर्मद्वन्धोंर्न यद्ययशुभं कचित् । तदप्यनिष्टाशकीनि' स्वान्तानि स्नेहलात्मनाम् । / 58 ॥ याति यत्रापि पञ्चास्यः स्यात्तत्रापि प्रभुत्वभाक् । सिंही तदपि ही मनोरनिष्टाशङ्कयार्निभृत् ॥ 59 ॥ सत्यप्येवं यथाशक्ति प्राग्यत्नकरणं वरम् । पालिबन्धस्तडागेऽपि सज्ज एव मुयौक्तिक्ः॥60॥ तत्तात! तावकीनः स्यांचादेशस्तदा द्रुतम् । यामि स्वामिन् ! कुमारस्य शुदिहेतोः पदातिवत् ॥ 61 ॥ कदाचिद्विषमायां च दशायां' श्रीश्राद्धविधिप्रकरणम् 87
Page #89
--------------------------------------------------------------------------
________________ दैवयोगतः । स्यां' सखापि कुमारस्य सुखाकृद्वचनादिना ॥ 62 ॥ एवं स्वस्वान्तसंवादिवादिनं वदति स्म तम् । हृष्टः श्रेष्ठी शुकश्रेष्ठ ! साधु साधु त्वयोदितम् ॥ 63 ॥ गच्छ गच्छंतरां स्वच्छतेऽतुच्छतेद्रुतम् । वत्स ! वत्सस्य भूयास्त्वं' सहायच महाध्वनि । / 64 / / त्वया प्रियसखेनासौ सुखेनांप्ता निजं पदम् । लक्ष्मणेनेव ' संपूर्णकामः श्रीरामवद् ध्रुवम् । / 65 / / कृतार्थमानी मानीति सोऽनुज्ञादानमात्रतः । निर्ययौ पञ्जरात्कीर: ' संसारादिव सम्मतिः । / 66 / / यायावर: 'स' पत्रीव' पतत्त्री' मिलितः क्षणात् । प्रेम्णांलाप्य' कुमारेण' निन्येऽक्के' लघुबन्धुवत् ॥ 67 ॥ अश्वरत्नं नृ रत्नांप्त्याऽखर्वगर्वमिवोद्वजन् । पुरस्यैव' parisare'muzca'nmi'traturaGgamAn / / 68 / / अमझा इव समज्ञात्ते पश्चात्पतितास्ततः । आदावेव hatotsAhA'sta'sthustatraiva दुःस्थिताः । / 69 / / अथोच्चैरुत्पतत्काय एव प्रायः प्रयानयम् । उर्वीमपि न' पस्पर्श' रजः स्पर्शभयादिव ॥ 70 ॥ सरिगिरिवनोर्व्यादि कुमारस्याखिलं तदा । हयेशस्पर्द्धये वाद्यत्मतिभाति स्म सर्वतः ॥ 71 ॥ कौतुकोत्ककुमारान्तःकरणप्रेरणादिव । महीं क्राम नविश्रामं' नर्मिस्त' कापि स श्रमं ॥ 72 ॥ भूयः शबरसेनाभिर्भ्रमन्तीभिः' सुभीषणाम् । प्राप्तः शबरसेनाडांस' क्रमेण महाटवीम् । / 73 / / नादैः कृतभयोन्मादैः श्वापदानां सुदुःसहैः । मुख्याटवीवहमिति या गर्वेणेव गर्जति ॥ 74 ॥ मिथः करिहरि व्याघ्रवराहमहिषादयः । कुमारकौतुकायेव युध्यन्ते यत्र सर्वतः । / 75 / / अपूर्ववस्तुलाभार्थी कौतुकार्थी च चेत्तदा । द्रागेहीति कुमारं याहयतीव' शिवारवैः । / 76 ॥ द्रुमा यत्राभितोऽप्यंश्ववेगवत्ता चमत्कृताः । मूर्द्धानं धूनयन्तीव कंपशाखाशिखामिषात् ' ॥ 77 ॥ यस्यां शबर्यः किन्नर्य इव वर्षतरैः स्वरैः । कुमाररञ्जनायेव गायन्त्युद्भटगीतिकाः । 78 / / तस्यां पुरः प्रयानेकं sa'tApusakumArakam / दोलाधिरूढं पातालकुमारंमिव' भूमिगम् । / 79 / / स्निग्धबन्धुमिव स्निग्धदृशं दर्शनमात्रतः । ददर्श दर्शनी - यानामवधिं स्निग्धया दृशा ॥ 80 ॥ युग्मम् ॥ स तापसकुमारोऽपि कुमारं माररूपिणम् । वरं कन्येव वक्ष्यिआभूद् वीडोत्सुक्य-' मुदादिभाक् । / 81 / / तैस्तैर्विकारैर्विधुरोऽप्यवष्टभ्य स धृष्टताम् । आर्यः कथञ्चिदुत्तीर्य ' दोलात : ' प्रजजल्प' तम् ॥ 82 ॥ विश्ववल्लभ ! सौभाग्यनिधे ! दृष्टौ निधेहि नः । घेहि स्थैर्य प्रसादं नो विधेहि अभिधेहि च ॥ 83 ॥ को नाम विषयः श्लाघाविषयः क्रियते त्वया । स्ववासकरणात्किं वा पुरं vizvepya'nuttaram // 84 // उत्सवैराकुलं किं वा कुलं' यस्मिन्नंवातरः । का जातिर्जातिवल्लेभे सौरभ्यं सङ्गतेस्तव ॥ 85 / / त्रैलोक्यानन्दजनकं जनकं तव कं स्तुमः । जननी माननीयानां माननीया च का त्वया ॥ 86 / / स्वजनाः के जनानन्ददायिनः सज्जना इव । स्वाजन्यं मन्यसे यैस्त्वं समग्रसुभगाग्रणीः । / 87 / / माहात्म्य-धाम ! किं नाम येन त्वं हन्त कीर्त्यसे । को हेतुरिष्टसंयोगे केतुर्येनासि निःसखः ॥ 88 ॥ पविगणनाहेतुः परा केयमपि त्वरा । किं वा प्रयोजनं 'प्रीतियोजनं यश्चिकीर्षसि ॥ 89 ॥ तज्जल्पितं सुललितं तूर्णमाकर्णयन्निति । न केवलं कुमारोऽभूदुकर्णस्तुरगोऽपि सः । / 90 / / कुमारमनसा सार्द्धं तत्र तस्थौ च बाजिराद् । अश्ववारानुवृत्यैर्वाश्ववराणां हि चेष्टितम् ॥ 91 ॥ तस्य' रूपोक्तिलालित्यमोहितात्मा' महेभ्यभूः । सर्वत्रानुत्तरत्वान्नु यावन्नैवोत्तरं ददौ ॥ 92 ॥ उच्चैरुवाच वाचाल' इव तावत्स कीरराट् । सर्वावसरवित् प्राप्यावसरं किं विलंबते ? / / 93 / / भो महर्षिकुमारेन्द्र ! कुमारस्य कुलादिना । कोऽर्थो न ह्यधुनारब्धं कर्म वैवाहिकं त्वया । / 94 / / औचित्यकृत्यं त्वौचित्य चतुरस्यापि वच्मि ते । सर्वथाप्यतिथिः पूज्यः । सर्वेषां व्रतिनामपि ॥ 95 ॥ उक्तं च लौकिकैः - " गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ 96 / / " ततत्ते कुमारेन्द्रायत्तं चित्तं तदा मुदा । प्रथीयः प्रथयातिथ्यं विचारैरपरैरलम् ॥ 97 ॥ इत्युक्तिचातुरीतुष्टः । कण्ठे कीरस्य तापसः । मणिस्रजमिवाक्षेपाच्चिक्षेपां जस्रजं निजाम् ॥ 98 व्याहरच्च' कुमारेन्द्र ! विश्वश्लाघ्यस्त्वमेव हि । यस्यैवं चतुरोत्तंसः कीरोऽपि चतुरोक्तिषु ॥ 99 ॥ द्रुतमुत्तर सौभाग्यैरनुत्तरतुरङ्गमात् । अतिथीभव' भावज्ञ ! चरितार्थी ' कुरुष्व ' नः ॥ 100 ॥ इदं' पल्वलमुत्फुल्लकमलं निर्मलं जलैः । वनखण्डोऽप्यखण्डोऽयं त्वद्वशा वयमप्यथ । / 101 / / तपस्विनाऽत्र ते' कीदृश्यातिथेयी मया भवेत् । नग्नक्षपणक स्थाने' भूजानेर्भक्तिरस्तु का 1 / / 102 / / तथापि ते यथाशक्ति भक्तिं कामपि दर्शये । स्वच्छायया' करीरोऽपि' न किं विश्रामकृत्कचित् ॥ 103 ॥ सद्यः प्रस विज्ञप्तिं प्रपद्यस्व तर्दद्य नः । न सन्तः पथिकाः कापि ' प्रार्थनाव्यर्थनापथे ॥ 104 ॥ तथैव कर्त्तुकामः प्राक् प्रेरितः शकुनैरिव । इति तद्वचनैरश्वादुततार कुमार । / 105 / / म नसा प्राक् तदानीं तु वपुषापि सुखाकृता । प्रीतेः संयुयुजाते तो जन्मतः सुहृदाविव । / 106 / / मिथः प्रीतिस्थिरीकारांव्यभिचाराय' किंतु' तौ । किश्चिद्विचेरतुस्तत्र परस्परकरार्षिणौ । / 107 ॥ प्रीत्या 'मिथः करस्पर्शकारिणौ चित्तहारिणा । कलभौ शुशुभाते ऽतौ काननान्तर्विहारिणौ । / 108 / / तस्मै गिरिसरित्पद्मांकरक्रीडास्पदादिकम् । स्वं सर्वस्वमिर्वाटव्यां तापसः शंसति स्म सः । / 109 / / सोऽपूर्वांश्च तरून् कांश्चिन् फलपुष्पर्द्धिभिर्गुरून् । गुरूनिव निजांस्तस्मै नामादेशमुपादिशत् । / 110 / / ततः श्रमपिनोदाय विनोदाय च पल्वले । स्नानं चकार करिवत्कुमारः स ऋषेर्गिरा ॥ 111 ॥ ततः सौस्नातिकीभूय कुमाराय' समानयत् । ऋषिः पक्वा अपक्वाश्च द्राक्षाः साक्षात्सुधा इव । / 112 / / पक्वान्यांम्राणि कम्राणि यानि प्रेक्ष्यापि चक्षुषा । क्षिप्रं कंमाणि जायन्ते चेतांसि व्रतिनामपि ॥ 113 ॥ फलानि नालिकेरीणां कदलीनां च नैकशः । पकक्षुधाकरीणाञ्च' खर्जूरीणां च' भूरिशः । / 114 ॥ राजादनानि स्वादुत्वसदनानि 'घनानि च । पचेलिमाने च क्षीरांमलकान्येप्यनेकशः । / 115 / / श्रीश्राद्धविधिप्रकरणम 88
Page #90
--------------------------------------------------------------------------
________________ स्निग्धान्तश्चारकुलिकाकुलाचारफलावलीः । prasphuraccArubIjAni'cArubIjaphalAni च ॥ 116 ॥ साधुमाधुर्यपूराणि बीजपूराणि' भूरिशः । नारङ्गाणि सुरङ्गाणि दाडिमान्यसमानि च ॥ 117 / / जंबीराणां सजम्बूनां परिपाकमुपेयुषाम् । बदरीगुन्दपीलूना पनसानां फलानि च ॥ 118 ॥ शृङ्गाटकानां च घटांश्चिर्भटीश्चिर्भटानि च । पकापकादिभेदेन ' वालुकादिफलानि च ॥ 119 ॥ पेयानि मृदुमृद्वीकापान्कान्य्ब्जिनीद्लैः। नीराणि नालिकेराणां सरस्याः सरसानि च ॥ 120 / / zAkasthAne'pyepakAmlAmlikaughAniMbukAdi'ca / स्वादनीयपदेऽप्याआनार्दाः पूगीफलावलीः ॥ 121 ॥ पृथुलानि निर्मलानि नागवल्लीदलानि च । एलालवङ्गालवलीफलजातिफलाद्यपि ॥ 122 ॥ भोगार्थ तु शतपत्रांशोकचंपककेतकीः । मालतीमल्लिकाकुन्दमुचुकुन्दादिकानि च ॥ 123 ॥ saurabhyapadmAsadmAni'padmAni विविधानि च । माद्यद्दमनकादीनि निस्समानि सुमानि च ॥ 124 ॥ karparapUrapArIzca'kapUratarasaMbhavAH / यथाप्राप्त प्रशस्तं च वस्तु कस्तूरिकाद्यपि ॥ 125 ॥ चतुर्दशभिः कुलकम् ॥ सवेत्तुकपुष्पफले तत्र सर्वमवाप्यते । भक्त्या प्रीत्या च यत्किश्चित क्रियते स्तोकमेव तत ॥ 126 / / विचित्राः किश्च चित्तानां रुचयो' रुचिशालिनाम् । इत्यसौ. वस्तुविस्तारात्तस्मै सर्वमढौकयत् । / 127 ॥ ततः स तद्भक्तिभङ्गीरङ्गीकुर्वनखर्वहृत् । dRSTIApArayAmAsa'teSu सर्वेषु 'सादरम् ॥ 128 ॥ अपूर्वाणीव' सर्वाणि किश्चित्किश्चिच खानि सः । यथोपयोगं चुभुजे दातुरेवं आनुग्रहः ॥ 129 ॥ कीरोचितैश्च कीरोऽपि तेनाभोज्यत तैः फलैः । अनन्तरं कुमारन्द्रानरेन्द्रादिव सेवकः ॥ 130 ॥ अश्वोऽप्यचो चितैः कृत्यैतन्यैश्च गतश्रमः । ऋषिणा मीणयामाहे ऽम्हान्तो। नौचितीमुचः ॥ 131 / / अथ kIraH'kumArasya सम्यग् भावं विभावयन् । चक्रे पृच्छामतुच्छात्माऽसमीति' पतितापसं ॥ 132 ॥ महर्षे ! प्रस्फरल्लोमहर्षेऽस्मिन्' नवयौवने । ईदृक्षेऽपि किमीदृशं तवांसंभावितं व्रतम् ॥ 133 ॥कार्य् सारस्तवीकारः प्राकारः सर्वसंपदाम् |k संसारतिरस्कारकारीदं दुष्करं व्रतम् ॥ 134 ॥ अस्यांचातुर्यसौन्दर्यसंपदोऽप्यादितः कुतः । अरण्ये मालतीपुष्पस्येव' निष्फलता कृता ॥ 135 ॥ दिव्यालकतिवेषाई मृदङ्गं पयतोऽप्यदः । कथं nu'sahate हन्त' भृशकर्कशवल्कलम् ॥ 136 ॥ द्रष्दृदृष्टिमृगीपाशः केशपाशः सुकोमलः । नैवोत्कटजटाबन्धसम्बन्धमयमीहते ॥ 137 ॥ एतञ्च चारुतारुण्यं पुण्यं लावण्यमयदः । नव्यभोगफलैः शून्य' कारुण्यं कुरुतेऽद्य नः ॥ 138 ततः किमङ्ग वैराग्यात् किं वा कपटपाटवात् । यद्वा दैववशायदा दुर्दैवाघ्भियोग्त्ः॥139॥ महातपखिना केनाप्यथवा शापदानतः । प्रपेदिरे वद कुतस्तपस्विन् ! दुस्तपं tpH॥140॥ संदानितकम् । / अयातुल्ग्ल्नेत्र्ज्लैर्विर्लैब्ती। वमंभिवान्तरं दुःखं स जगाद सगद्गदम् । / 141 / / भोः कीरेन्द्र ! कुमारेन्द्र ! को विश्वेऽप्यस्तु वा स्म्ः। ययोर्मयि कृपापात्रे कृपा बेवं विजृम्भते ॥ 142 ॥ स्वदुःखे स्वीयदुःखे वाऽदृश्यन्ते के न दु:खिन्ः। त्रैधेऽपि जगति दिवाः परदुःखेतु दुःखिन्ः॥143॥ तदुक्तं-" शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षिती भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मन-स्तादूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः ॥ 144 ॥ " अबलानामनाथानां 'दीनानामय दुःखिनाम् । परैश्च paribhUtAnAM'trAtA' कः ? सचमात्परः ॥ 145 ॥ यथावत्कथयिष्यामि कुमार ! त्वपुरस्ततः । गोप्यं निर्दभविश्रंभसंरंभैकपदेनु किम् ॥ 146 ॥ अत्रान्तरे महोत्पातदुर्वात इव दुस्सहः । मत्तेभ इव मुलेभ्योऽप्युच्चैः प्रोन्मूलयन्वनम् । / 147 ॥ उच्छलध्धूलिपटलैः कुर्वन्नविरलैरलम् । जगत्त्रयीमपि स्फूर्जध्धमाद्वैतमयीमिव । / 148 / / ghughuutkaarmhaaghoviraavairNtiduHshrvaiH| अपि दिग्वारणेन्द्राणां कुर्वाणः श्रवणे ज्वरम् ॥ 149 ॥ तपस्विनः स्ववृत्तान्तकथनैकमनोरथम् । रथं प्रति ययार्थी प्रभजनेत्यभिधां भजन् ॥ 150 ॥ आकस्मिकमहासिन्धुनीरपूर इवाखिलम् । प्लावयन् पवनः मोचैवातुं प्रवतेतराम् ॥ 151 ॥ पञ्चभिः कुलकम् ॥ धुल्याऽदृशोर्मन्त्रमुद्रा दत्त्वाऽकीरकुमारयोः । समीरः सिद्धचौरस्तमपजहे तपोनिधिम् ॥ 152 ॥ हा हा विश्वजनाधार ! वराकार ! कुमार ! हा!| हा विश्वस्वान्तविश्राम ! सत्पराक्रमधाम ! हा ॥ 153 ॥ रक्ष रक्ष जगद्रक्षादक्ष! शसादितः । मलापः kevalaM'tAbhyAM तदेयंश्रावि दुःश्रवः ॥ 154 ॥ युग्मम् ॥ हृत्वा' कुत्र 'प्रयातासि रे मज्जीवितजीवितम् । इत्युच्चैर्विब्रुवन् क्रोधाद्योध्धुकामः कुमारराट् ॥ 155 / / आकष्टदृग्विषव्यालकरालकर वालभृत् । जवाधाव तत्पृष्ठे निष्ठेयं वीरमानिनाम् ॥ 156 ॥ युग्मम् ॥ तडिद्दण्ड ivoddaNDavegataH'sa' गतः कियत् । कीरेणांदभुततदवृत्तविस्मितेनेयजलप्यत ॥ 157 ॥ kiM'kumAra ! मुधा मौग्ध्यांविदग्धोऽप्यनुधावसिस तपस्विकुमारःक?क वातः पुरतश्च सः? ॥ 158 ॥ कृतान्तवज्जीवितव्यं तं महर्षि महाबलः । अपहृत्य कृतार्थः सन् को वेदक कथं ययौ ॥ 159 / / इयता च योजनानां स lkssaannypysngkhyshH| कुमार ! रेऽन्तरधात्तनिवर्त्तस्व सत्वरम् ॥ 160 ॥ ततो निष्फलसंरंभारंभाद्विभ्रदपत्रपाम् । पश्चात्पापद् व्यलापीच कुमारः 'खेद्मेदुर्ः॥ 161 / / हा गन्धवाह ! kiM'dAvahavyavAhAyitaM त्वया । यन्मम प्रेमसर्वस्वं मुनिमेन्म्पाह्र्ः॥162॥ हा मुनीन्द्र कुमोरन्द्र! व्क्त्र्च्न्द्रान्म्दीय्के। मोनिद्रा प्रपत्स्यते नेत्रे नीलोत्पले क्दा॥163॥ हा स्निधमुग्धमधुरा दृग्विलासाः सुधोर्म्य्ः। सौमनस्यपुषस्तेऽपि कथं पाप्याः ? पुनर्भया ॥ 164 ॥ जिर्तामृतानि ही तानि भाषितानि मुहुर्महुः । कल्पद्रुकुसुमानीव कथं लब्धास्मि ? रङ्कवत् ॥ 165 ॥ एवं विलापान् विविधान् कुर्वन् । कान्तावियुतवत् । कुमारः कीरराजेन जजल्पे कल्पिवेतरत् । / 166 ॥ नूनं न तापसपुमान्' स कश्चित् किन्तु केनचित् । स्वशक्तितश्छन्नरूपश्रीश्राद्धविधिप्रकरणम 89
Page #91
--------------------------------------------------------------------------
________________ प मैन्यत्किञ्चिद्विचार्यताम् । / 167 / / तैस्तैर्विकारैराकारैः प्रकारैश्च सदुक्तिनैः । प्रेक्षणैर्लक्षणैश्चैनं जाने काञ्चन कन्यकाम् । / 168 / / कुतोऽन्यथा तदा पृष्टः सोऽभूद् बाप्पांबुपूर्णदृग् । अबलानामिदं चिह्नं नोत्तमे पुंसि संभवेत् । / 169 / / न घोरः समि ( मी )रः सोऽपि किन्तु दिव्यं किमप्यदः । नोचेन्महर्षिमेवैषोऽपाहार्षीन्नतु नौ कुतः 1 ॥ 170 ॥ धन्या कापि दैवतादिदुर्प्रहात् । विडम्ब्यते ध्रुवमेवं दुदैवं प्रति कः प्रभुः 1 ॥ 171 / / दुष्टग्रहाद्विमुक्ता च सा त्वामेव वरिष्यति । दृष्टपूर्वी सुपर्वद्धुं कोऽन्यत्र कुरुते रतिम् । / 172 ॥ दुष्टग्रहाद्विमोक्षोऽपि तस्याः संभाव्यते द्रुतम् । रात्रिग्रहादिवब्जिन्यास्तव शूर ! शुभोदयात् ॥ 173 / / सङ्घस्यते च ते सद्यः सापि दैववशात्कचित् । आवश्यकी हाभीष्टार्थसिद्धिः सद्भाग्यशालिनाम् ॥ 174 ॥ संभाव्यापि प्रोच्यमानं माननीयमिदं त्वया । ज्ञास्यते चओण्ल्पकालेन सत्यासत्यत्वनिर्णयः । / 175 / / दुरालापान् कुमार ! सुविचारवित् । किमङ्ग कुरुषे धीर ! पुरुषेष्विति नौचिती । / 176 / / इति कीरगिरं युक्तियुक्तां मनसिकृत्य सः । कृत्यवित्यक्तशोकोऽभूद् विज्ञेओक्तिः किं न साधयेत् 1 ॥ 177 ॥ तमिष्टदैवतमिव स्मरन्तौ तौ यतीश्वरम् । वाजि - राजमथांरुह्य पथि प्राग्वत् प्रचेलतुः ॥ 178 ॥ काननानि नगान्नैकानांकरांन्नगराणि च । सरांसि सरितोऽप्युच्चैः समुल्लङ्घ्य सहस्रशः । / 179 / / निरन्तरमयाणेन प्रयान्तौ तौ क्रमात्पुरः । प्रकाममभिरामदुर्माराममलुलोकताम् ॥ 180 ॥ युग्मम् ॥ निस्सीमद्रुमसुमभ्रमद्भ्रमरझङ्कृतैः । स्वागतं निजगादेव कुमारेन्द्राय सादरम् ? ॥ 189 ॥ प्रविशन्तौ च तौ तत्र मीतौ प्रेक्षांबभूवतुः । प्रासादमादिदेवस्य दीव्यन्नव्यमणमियम् । / 182 ॥ भो भवद्वयलाभस्ते भाव्यंत्रेति कुमारराट् ! / दूरादीकारयांचक्रे कंप्रया' यत्पताकया । / 183 ॥ तिलकडुममूलेऽवं नियम्य कुसुमाद्यथ । प्रगुणीकृत्य चैत्यान्तः कुमारः कीरयुग ययौ ॥ 184 ॥ विधिविद्विधिवत्पूजां विधाय विविधैः सुमैः । विनिद्रधीर्जिनेन्द्रं संस्तोतुमित्युपचक्रमे । / 185 ॥ श्रीमयुगादिदेवाय सेवाहेबाकिनाकिने । नमो देवाधिदेवाय' विश्वविश्वैकदृश्वने । / 186 / / परमानन्दकन्दाय परमार्थैकदेशिने । परमब्रह्मरूपाय नमः परमयोगिने ॥ 187 / / परमात्मस्वरूपाय परमानन्ददायिने । नमस्त्रिजगदीशाय युगादीशाय तायिने । / 188 ॥ योगिनामप्यगम्याय प्रणम्याय महात्मनाम् । नमः श्रीशंभवे विश्वमभवेऽस्तु नमो नमः ॥ 189 ॥ इत्युल्लासेन पनसफलवत्स्फुटकंटकः । जिनं स्तुत्वांप्ततत्त्वार्थः' प्रवासं सोऽकृतार्थयत् ॥ 190 ॥ सतृष्ण इव तचैत्यमभितः सुषमामृतम् । पायं पायं व्यपायं स सौहित्यसुखमन्वभूत् ॥ 191 ॥ निविष्टश्च विशिष्टश्रीकारणे मत्तवारणे । शुशुभे स्वर्विश्वरिवैरावणे मत्तवारणे । 192 / / कुमारः कीरमूचे च किमद्यापि न लभ्यते । तचापसकुमारस्य शुद्धिः कापि ममोदकृत् ॥ 193 / / शुकोऽप्यख्यत्सखे ! खेदं माकार्षीईर्षमांवह । आसन्नशकुनांन्नूनमद्य स्याचस्य सङ्गमः । / 194 / / अथ च - शिखामणीयितशिखाजुषं प्रेक्षकमुत्पुषम् । कमनी - यकळापश्रीसकळ 'कळभाषिणम् ॥ 195 / / शिखण्डिनः परान् स्वश्रीविशेषेण शिखण्डिनः । कुर्बाणं' वज्रिणोऽर्वाणं न्यत्कुर्वाणं' स्ववेगतः । / 196 / / शिखण्डिवरमारूढा दिव्यं दिव्यतनुद्युतिः । श्रीधर्माराधनमाझा प्रज्ञप्तीव सुरीश्वरी ॥ 197 ॥ पद्मिनीव समग्राङ्गपद्मसौरभ्यवर्षिणी । प्रस्फुरच्चारुतारुण्या लावण्यामृतसारणी । / 198 / / सर्वाङ्गदिव्याभरणैर्दिशस्तेजोमयीरिव । तवाना का सुमुखी समुपेयुषी ॥ 199 ॥ पञ्चभिः कुलकम् ॥ श्रीनाभेयविभुं भक्त्याभिवन्द्य स्वककेकियुक् । नर्त्तितुमारेभे रंभेव भुवमीयुषी ॥ 200 ॥ प्रशस्तैर्हस्तकैर्नैकाङ्गहारैः करणैरपि । भावैश्च विविधैर्हृद्यं' नर्सकीव' ननर्च ' सा' ॥ 201 ॥ कुमारकीरयोश्चिचे तथा तत्र चमत्कृते । सर्व विस्मृत्य संप्राप्ते यथा तन्मयतामिव ॥ 202 ॥ रूपसारं कुमारं तं ' सापि प्रेक्ष्य मृगेक्षणा । सोल्लासा सविलासीसीच्चमत्कृतिमयी चिरम् ॥ 203 ॥ भणिता च कुमारेण करभोरु ! भवेन्न चेत् । मनागपि मनः खेदस्तदा पृच्छामि किञ्चन । / 204 ॥ ओमित्युक्तवती सापि तेन पृष्टा' विशिष्टवाक् । आमूलचूलमूचे स्वं' - त्तान्तमिति तान्तिहृत् । / 205 ॥ कनकश्रीभिः कनकपुर्यामहर्यसंपदि । कनकध्वजरूपोऽभूत्स्वकुळे कनकध्वजः ॥ 206 ॥ तृणान्यंयमृती चक्रे यः प्रसत्तिस्पृशा दृशा । यद्वैरिणो रणेऽजीवंस्तान्यास्वाद्यान्यथा कथम् 1 / / 207 / / सारमन्तः पुरे तस्य प्रशस्यगुणभूषणा । सुरेन्द्रसुन्दरी मूर्त्त्या कान्ता कुसुमसुन्दरी ॥ 208 ॥ सन्यिदा प्रमदारत्नं प्रमदाप्तिकरं परम् । स्वप्नं सुखस्वप्नेऽप्यस्वप्नेव स्फुटं यथा ॥ 209 ॥ मैनांकङ्कमुत्सृज्य रतिप्रीतिप्रदायि मे । रतिप्रीतिद्वयं प्रीतिरङ्गादुत्सङ्गमागमत् ॥ 210 ॥ द्राग् विबुद्धा विबुद्धांब्जलोचना' वचनातिगम् । पूर्यते स्म प्रीतिपूरैर्वारिपूरैरिवापगा ॥ 219 ॥ सापि स्वप्नं यथादृष्टं गत्वाभाषिष्ट 'भूभुजे । सोऽप्येवमूचिवान् स्वप्नफलं स्वप्नविचारवित् ॥ 212 ॥ सारं साराङ्गशावाक्षि ! कन्या युग्मं जगत्यपि । भावि भविता येन स्रष्टुः सृष्टेः प्रकृष्टता ॥ 213 ॥ सा श्रुत्वेति कनीलाभेऽभूद्भूरिप्रमोदभाग् । द्वावपीष्टौ प्रकृष्टौ चेत्पुत्रो वा पुत्रिकापि वा । / 214 ॥ सा ततः प्राप्ततद्गर्भा क्रमाद्गर्भानुभावतः । वपुः पाण्डिमैदभेन लेभे निर्मळतां किल । / 215 / / मालिन्यं' जलगर्भायाः कादम्बिन्या भवेद्यदि । तस्या' अजडगर्भायास्तर्हि युक्तैव शुभ्रता । / 216 / / युगपद्युगलं पुत्रयोः सुषुवे । सुखेन सा । सम्यग् नीतिरिव द्वैतमद्वैतं कीर्त्तिपद्मयोः ॥ 217 ॥ अशोकमञ्जरीत्याख्यां प्रथमायाः क्षमापतिः । द्वितीयस्यास्तुतिलकमञ्जरीति व्यरीरचत् । / 218 / / पञ्चभिः पञ्चभिस्तत्र धात्रीभिः परिलालिते । मेराविव कल्पलते ववृधाते क्रमेण ते । / 219 / / कलाकलापं सकलं कलयामासतुश्च ते । स्वल्पैर्दिनैर्विलम्बः स्याद्धी साध्ये धीमतां हि कः ? / / 220 / / रूपसंपत्त 1 90 श्रीश्राद्धविधिप्रकरणम्
Page #92
--------------------------------------------------------------------------
________________ योंर्नव्ययौवनेन' vyshissyt। अशेषापि विशेषेण वसन्तेनेव सदनी ॥ 221 ॥ उत्तेजिते असिळते स्मरेण करयोईयोः । सज्जीकृते विरेजाते' जगज्जयकृते नु ते ॥ 222 ॥ द्विजिहजिहे इव ते' क्रूरग्रहदृशाविव । त्रैलोक्यक्षोभकारिण्यौ गते अप्रतिकारताम् ॥ 223 ॥ समैकदुःखसुखयोः समानन्दविषादयोः । समव्यापारयोः सर्वकार्येषु समरूपयोः ॥224॥smaanshiilyoH स्र्व्स्मान्गुन्न्योस्त्योः। आजन्मपरमप्रेम्णि यदि स्यादुपमा दृशोः ॥ 225 ॥ युग्मम् । / यतः-" sahajaggirANa'sahasovirANa सहहरिससोअवंताणं । नयणाणव धनाणं आजम्मं निच्चलं पिम्मं ॥ 226 ॥ " दध्यावथ नृपो भावी कोऽनुरूपोऽनयोर्वरः । द्वयोरेकः' स चान्वेष्यो रतिमीत्योरिव स्मरः । / 227 ॥ यद्यन्ययोभिन्नवरवरणं जातु जायते । मिथो दुविरहान्नूनं मरणं शरणं तदा ॥ 228 ॥ उचितश्चैतयोः को वाऽयुवात्र सुकृती कृती। एका कल्पलता कोऽपि नैवाहेत्किं पुनद्वेयीम? ॥ 229 ॥ नास्त वनेऽप्येतामेकामपि लभेत यः । तत् किं कर्ता इहा कन्याजनकः कनकध्वजः ॥ 230 ॥ लोकोत्तरतया हन्त हतयोरेतयोरपि । हाऽनवष्टभलतयोरिव का भाविनी गतिः ? ॥ 231 ॥ नितान्तचिन्तासन्तापतापितस्यति भूपतेः । मासा वर्षाणि' वर्षाणि युगानीवातिचक्रतुः ॥ 232 / / कन्या धन्यापि हा कन्याजनकस्यैककष्टकृत् । अष्टमूर्यथादृष्टिः पुंसः संमुखवासिनः ॥ 233 ॥ यतः-" जातेति पूर्व महतीति चिन्ता, कस्य प्रदेयेति ? ततः प्रवृद्धा । दत्ता सुखं स्थास्यति वान वेति 1, कन्यापितृत्वं किल इन्त कष्टम् ॥ 234 ॥ " अथ प्रथयितुं पोचैः स्मरराजस्य गौरवम् । अन्तर्वणं पूर्णऋद्ध्याऽवततार वसन्तराद् । / 235 ॥ मलयानिलसूत्कारैङ्किआरैरालिना पनैः । कोलाहलैश्च वाचालकोकिलानां मनोहरैः ॥ 236 ॥ मोत्सर्पदपकन्दर्पक्ष्मापतेर्गायतीव य्ः। त्रिजगद्विजयोद्भुतकीर्त्तिगीतित्रयीं तदा ॥ 237 ॥ युग्मम् ॥ तदा' मुदा हृदाक्षेपाचे क्षमाभृत्कुमारिके । क्रीडारसेनाकुलिते पलिते प्रतिकाननम् ॥ 238 ॥ कळश्विआश्वतरोक्षशिविकास्यन्दनादिकान् । नानायानाम् श्रितानैकसङ्ख्याः सख्यः साचलन् ॥ 239 ॥ मुखं मुखासनासीने ते ऽसखीभिः परिष्कृते । लक्ष्मीब्राहयाविवाभाता विमानस्ये स्रीख्ते॥240॥ शोकनिर्णाशकास्तोकावविधाशोफसरुकुलम् । अशोककाननाहानं ते उद्यानं समीयतः ॥ 241 ॥ भृङ्गगर्भप्रसूनानि स्फरचारफलोचनैः । मीत्येव योजयन्त्यौ तेतमाराममपश्यताम् । / 242 ॥ ततश्च रचितां चारुहरिचन्दनदारणा । खचिता सन्मणिस्वर्णैर्विस्फुरचामराश्चिताम् ॥ 243 / / दृढं रक्तांशोकशाखाबदामञ्चोकमजरी । बाला लीलावतीचिचळोळा दोळा smaashryt॥244॥ युग्मम् । / पूर्व तिलकमजयो सुन्द्योऽज्र्य्धुर्य्या। उचैरान्दोळया विलासिनी । / 245 ॥ तस्यास्तदा पदाघातात्मीतः स्वायत्तकान्तवत् । धभार पुलकारं ककेल्लिः कुसुमोद्मैः । / 246 / / दोलायो दोलयन्तीयं विकारैर्विविधैः परैः । यूनां मनांसि नयनान्यप्यन्दोलितवत्यहो ! ॥ 247 ॥ रणझणन्मणिभेजन्मेखलादिकभूषणाः । तस्या 'अमन्दमाक्रन्दनिय भङ्गभयाचदा ॥ 248 ॥ तरुणैः सा सरोमाश्च त्रुन्नीभिर्ण्पीज्या। वीक्ष्यमाणा क्षणं जज्ञे यावत्क्रीदामसक्तहत् ॥ 249 ॥ तावदुर्दैवतश्चण्डमोदण्डांशुगवेगतः । दोला टिति तुत्रोट साफ क्रीडारसेन सा ॥ 250 ॥ नाज्यामिवस्यिआं दोलायां त्रुटिताया दुत हहा! / भाव्यस्याः किमिति व्यग्राः समग्रा यावतभिवन् ॥ 251 ॥ तावत्सदोला लोळाक्षी व्याकुलैस्तैर्व्यलोक्यत । उत्पतन्ती वियत्युच्चैर्या व्रजन्तीव कौतुकात् । / 252 / / यमवत्कोऽप्यलक्षोहा हृत्वैनां याति यात्यहो । / लोकैरित्युषफैश्चक्रे निस्तुलस्तुमुळस्तदा ॥ 253 ॥ तस्या हरणमुत्पश्यैः पश्यद्भिरपि पार्स्स्गैः। चण्डकोदण्डकाण्डौघधरैरपि सुदुर्धरैः । / 254 ॥ राभस्यात्तत्र धावद्भि(रैवीरैः परैरपि । शक्तं किमपि नो कर्तु कान्वदृश्ये प्रतिक्रिया ? ॥ 255 ॥ युग्मम् ॥ कर्णशुलमिवाकर्ण्य कन्यापहरणं क्षणम् । राजा वजाहत इवाभवदुस्सहदुःखभाक् ॥ 256 ॥ गतासि ? हहा वत्से ! किं न दत्से' स्वदर्शनम् ? / स्वच्छे ! धत्से न किं तुच्छेतरत्प्रेम पुरातनम् ॥ 257 ॥ नृपतिविलपत्येवं यावत्तद्विरहातुरः । केनापि सेवकेनैत्य तावदेवमभण्यत ॥ 258 ॥ अशोकमजरी शोकजर्जरीकृतचेतना । मञ्जरीव तरोर्वाताहता ' तिलकमञ्जरी । / 259 ॥ स्वामिन्नतुच्छमूर्छाभिर्निश्चेष्टा चेष्टका यथा । कन्या कण्ठगतमाणा निखाणा पतितास्ति' हा ॥ 260 ॥ युग्मम् ॥ तत्क्षतक्षारनिक्षेपदग्धस्फोटकसंनिभम् । श्रुत्वा पाप 'जवाद्भप उपतत्कन्यमन्ययुग ॥ 261 ॥ कन्या ca'candanarasasecanAdyupacArataH / कथञ्चिच्चेतनां प्रापंदित्युच्चैर्विललाप च ॥ 262 ॥ हाहा ! स्वामिनि ! मत्तेभगामिनि! कासि कुत्र वा ? / मां विहाय प्रयातासि निःसीमप्रेमवत्यपि ॥ 263 ॥ हा निस्राणा मम प्राणा लग्नबाणा इवाभितः । पाणिष्यन्ति कयं हन्त हताशायास्त्वया विना ॥ 264 ॥ तात ! नतिः परं किश्चिद्विरूपं जीवितास्मि यत् । स्वस्वसुर्विरहं हन्त सहिष्ये दुस्सई 'कथम् ॥ 265 / / एवं विलापिनी धुलोऽव्यलोलद् 'अहिलेव सा। उद्वत्तेपरिवतोश्च शफरीवांजलेऽव्यधात् ॥ 266 ॥ वल्लीव 'दवसंस्पर्शा शोषं शुशोष च । तथा यथा जीवितांशा तस्यां कस्यापि नाभवत् । / 267 ॥ अथ तत्रागतेत्युच्चैद्यलपत्तत्प्रसूरपि । दुःखं मे दुष्टदैवेदं निर्दयादययाः कथम् ? ॥ 268 ॥ एका ' हृता मे दुहिता 'परा तद्विरहातुरा । हा मरिष्यति मे साक्षाद्' हा हताशा' हतास्मि तत् ॥ 269 / / गोत्रदेव्यो वनदेव्यो नभोदेव्योऽपि सत्वरम् । संनिधत्त विधत्तैना कथश्चिच्चिरजीविताम् ॥ 270 ॥ तस्याः सख्यश्च सैरन्ध्यः पुरन्ध्यश्च पुरश्चिरम् । तदुःखदुःखिता' मुक्तकण्ठं चक्रन्दुरुच्चकैः ॥ 271 ॥ तदा तत्रत्यलोकानां शोकाद्वैते किमच्यते । अशोकास्तरवोऽप्यांसन्सशोका' इव सर्वतः ॥ 272 ॥ तदा तहःखसकान्तदुःखोद्विग्न श्रीश्राद्धविधिप्रकरणम 91
Page #93
--------------------------------------------------------------------------
________________ इवोच्चकैः । स्थातुं तत्रांक्षमोऽमज्जद् भानुमान् पश्चिमाम्बुधौ ॥ 273 ॥ तत्र सर्वत्रगास्तोकशोकमकटिताध्वना । पूर्वस्याः प्रमृतं ध्वान्तं' माविशत्तरसा सुखम् ॥ 274 ॥ अन्तःशोकेन लोकः प्राक् सकलोऽप्याकुलीकृतः । तदा तमोभिर्बहिरप्यहो मलिनचेष्टितम् ॥ 275 / / त्रैलोक्यमलिनीकारकारणं दूरयंस्तमः । अआमृतकरः प्रादुर्बभूव द्विजनायकः ॥ 276 ॥ शशी ज्योस्नारसासारैः कन्यां तिलकमञ्जरीम् । आप्याययत् 'कृपयेव वल्लीमिव नवाम्बुदः ॥ 277 ॥ यामिन्याः पश्चिमे यामेऽथो विपचिदपश्चिमा । पथिकीव ज्ञातपथोत्तस्थौ किंचिद्विचार्य सा ॥ 278 ॥ सखीभिः सह सायासीत्सहसाराममध्यगम । चक्रेश्वर्या गोत्रदेव्याः सद्य निश्छद्यमानसा ॥ 279 / माहात्म्यसम सत्पद्ममालाभिः कुलदेवताम् । अभ्यच्च भूयसी भक्तिरिति कन्या व्यजिनपत ॥ 280 ॥ स्वामिन्यकृत्रिमतान्तरभक्त्या मया' य्दि। सर्वकालं पूजितासि प्रणतासि स्तुतासि च । / 281 ॥ तदानीर्मद्य सधस्त्वं प्रसध निर्व्द्य्गी। दीनाया मामकीनायाः स्वसुः शुदि समादिश ॥ 282 ॥ नोचेन्मया भवेऽप्यस्मिन् मातरत्याजि भोजनम् । इष्टस्यांनिष्टशङ्कायों को वा भुञ्जीत नीतिवित् । / 283 ॥ तस्या भक्त्या च शक्त्या चेत्युक्तियुक्त्या च तुष्टहृत् । साक्षाद्रभूव देवी द्रागैकाग्र्याकिं न सिद्ध्यति ? ॥ 284 ॥ जगादापि प्रसादार्दा ' भद्रे ! भद्रं तव स्वसुः । वत्से ! ह. वेदविच्छेदं कुरु स्वीकुरु भोजनम् ॥ 285 ॥ मासेन लप्स्यसेऽशोकमजयोः शुद्धिमजसा । तदैव दैवयोगेन तया' सओण्स्यसेपि च ॥ 286 ॥ कदा कथं कनु पुनः स्वस्वसुमेम सङ्गमः । इत्थं पर्यनुयुझे चेदाचक्षेऽहं तदा शृणु ॥ 287 / / अपरेण पुरीतोऽस्या दूरेणास्ति महत्तरः । कातराणां दुरुत्तारः कान्तारस्तरुगहरैः ॥ 288 ॥ तस्मिन् स्मृद्ध्। rAjJo'pi'na करमसरः कचित् । राजदारा इवांसूर्यपश्याचांत्र शिवा अपि ॥ 289 / / मणीमयं च 'तत्रोचैश्चैत्यं श्रीऋषभप्रभोः । भानोविमानमिव यद्विभाति भुवमीगतम् ॥ 290 ॥ जिनेन्द्रमूर्तिनिस्तन्द्रचन्द्रकान्तमणीमयी । तदन्तर्भाति पूर्णेन्दुमण्डलीव दिवोऽन्त्रे॥ 291 / / कल्पद्रुकामसुरभीकामकुंभादिभावतः । माहात्म्यसारमादाय' या व्यधायीव वेधसा ॥ 292 / / तस्याः prshsyaatishysphuurtemrnestvmrcyaa| जामेनिजाया वृत्तान्तं भोत्स्यसे लप्स्यसे च ताम् । / 293 ॥ तत्रान्यदपि ते सर्वे शुभं भावि' सुनिश्चितम् । यद्वा देवाधिदेवस्य सेवया किं न सिध्यति ? ॥ 294 ॥ यदि सुभ्र! ब्रवीष्येवं तस्मिन् दुरतरेऽन्वहम । जिनार्चार्थ कथं यामि ? पश्चादायामि वा कथम् ॥ 295॥ भणामि शृणु सुश्रोणि ! तत्राप्यौपयिकं तदा । कार्योपायो ह्यसंपूर्णस्तर्णमुक्तोऽपि निष्फल: ॥ 296 ॥ ममास्ति चन्द्रचूडाहः शक्तिमांश्चन्द्रचूडवत् । आदिष्टसर्वकार्येषु तत्परः किङ्करः सुरः ॥ 297 ॥ रूपं कलापिनः कृत्वा स त्वां नेतेप्सितं पदम् । मदादेशादिव' ब्रह्मादेशाद् ब्राह्मी सितच्छदः ॥ 298 ॥ देव्येत्युक्ते झगित्येव पतितोऽभ्रान्तरादिव । हृद्यैकलापी प्रकटोऽभूत्कलापी कुतश्चन । / 299 ॥ दिव्यं म्यूर्मारुह्य्। tmshygtikrmm। जिनार्चनाय देवीव' यात्यांयाति ca'sA क्षणात् ॥ 300 ॥ तच्चेदं काननं चेताशैत्यकृच्चैत्यमप्यदः । सा च कन्याप्यहं केकी विवेकी सैष 'मे' पुनः ॥ 301 ॥ एतन्मया स्वचरितं कुमारोदीरितं तव । सौभाग्यसार ! किन्तु त्वां स्वच्छा' पृच्छामि किश्चन ॥ 302 ॥ मात्र नित्यमायान्त्या अद्य मासोऽप्यपूर्यत । जामेनामापि नाश्रावं सुरसिन्धोर्मराविव ॥ 303 / / विश्वकसार! विश्वान्तर्भवता भ्रमता कचित् । रूपादिभिः सरूपा मे कन्या कापि न्यरूप्यत ॥ 304 ॥ वशंवद इबावादीत् कुमारः स्फार्गीस्त्त्ः। वित्रस्तहरिणीनेत्रे ! त्रैलोक्यतरुणीमणे! ॥ 305 ॥ भ्रमतापि मया काचिन्नांशेनापि ' समा त्वया । प्रक्षि प्रेक्षिष्यते नापि सदेव प्रेक्ष्यते यतः ॥ 306 ॥ युग्मम् । / परं' शबरसेनायोमटव्यां दिव्यदेहभृत् । दोलाधिरूढः सुप्रौढयौवनश्रीमनोरमः ॥ 307 ॥ वाङ्माधुर्यषयोस्पस्वरूपैः सशस्तव । tApasendrakumAraH'mAg' मयादर्शि सुदर्शने ! ॥ 308 ॥ युग्मम् ॥ तस्य' स्वाभाविकप्रेमोपचारविरहस्पतेः । दलचलज्ज्वलदिवाचापि हन्मे मनस्विनि! / / 309 / / स त्वमेव 'स एव त्वं यदा सा ते स्वसैव सः । vidhervilasitaM'hanta किश्चिद्वाचामगोचरः ॥ 310 ॥ तावत्कीरः कलकलं' कुर्वनाख्यदखर्ववाग् । हुं हुं कुमार ! माग सातं मयाख्यातं चाते बदः ॥ 311 ॥ नूनं । कन्यैव स मुनिकुमारोऽस्याः स्वसैव च । majhAnAd'mAsapUrtezca मेलितांध कथश्चन ॥ 212 ॥ विश्वसारं स्वसारं चैदयक्षिष्ये तदा मुदा । निमित्तज्ञाय ते कीर! करिष्येऽर्चनमम्बुजैः । / 313 ॥ इत्थं तिलकमञ्जर्या kumAreNa'tu 'सादरम् । साधु साध्वभ्यधाः 'माझेत्युपाहि विहङ्गराद् ॥ 314 / / इतश्च म्न्निसिन्य्जान्म्जुम्जीर्राजिनी। वियतः प्रपतञ्चन्द्रमण्डलीभ्रमदायिनी ॥ 315 ॥ सितच्छदाभिः सामर्ष सानुराग सितच्छदैः । वीक्ष्यमाणा' कुमाराधैरपि सपीतिविस्मयैः ॥ 316 ॥ अतिदीर्घनभोमार्गोल्लङ्घनश्रमविहला । कुमारीकसरस्येका इंसी दिव्या व्यलोलुठीत् ॥ 317 ॥ त्रिभिर्विशेषकम् ॥ सा साध्वसवशात्कम्मदेहा स्नेहादिवोच्चकैः । पश्यत्यास्यं कुमारस्य भाषते स्म नृभाषया ॥ 318 ॥ साविक श्रेणिमाणिक्य ! शरणागतवत्सल !त्रोतस्त्रायख त्रायस्व 'कृपासार ! कुमार ! माम् ॥ 319 / / अहं त्वां शरणं प्राप्ता' शरण्यं शरणार्थिनी । यद्बज्रपञ्जरायन्ते' महान्तः शरणागते ॥ 320 / / समिरः 'सुस्थिरः शैलः प्रचल: प्रज्वलज्जलम् । अनल: शीतलवाणुर्मेरुर्मेरुरथाणुकः ॥ 321 ॥ व्योमिन padma'khare शृङ्गमपि स्याज्जातु कुत्रचित् । कल्पान्तेऽपि न मुञ्चन्ति धीरास्तु शरणागतम् ॥ 322 ॥ युग्मम् । / प्राज्यं राज्यं रजस्यन्ति नयन्ति निधनं धनम् । dhIrAH'pANAMstRNIyanti त्राणाय शरणार्थिनाम् । / 223 / / ततस्तस्याः स पिच्छानि करैः कमलकोमलैः । स्पृशन् बभाषेमाभैषीमाभैषीरु! भीरुवत् ॥ 32 ॥ नरेन्द्रः खेचरेन्द्रश्च 92 श्रीश्राद्धविधिप्रकरणम्
Page #94
--------------------------------------------------------------------------
________________ दुलध्य surendrshvaaNsurendryug| हत्तु हे हंसि नो शक्तस्त्वां मदुत्सङ्गसङ्गताम् । / 325 ॥ शेषनिर्मुक्तनिर्मोकनिर्मलं पक्षयामलम् । प्रकंपयसि कंप्राङ्गी मदस्थापि इंसि किम् ? ॥ 326 ॥ सरस्यास्तोयमानीय सरसानि बिसानि c। सोऽपिषीणत्कृपालुस्तां व्याकुलां वरेला ततः ॥ 327 ॥ केयमागात्कुतः? कस्माद् 'भीतास्याश्च कथं नृवाग्? / यावदेवं कुमाराधास्तदा संशेरते हृदि ॥ 328 / / तावत्कृतान्तं त्रैलोक्यकृतान्तं कः प्रकोपयेत् । को वा स्वजीवितोद्विग्नः शेषशीर्षमणि स्पृशेत ? ॥ 329 ॥ को वा कल्पान्तकालाग्निज्वालामु सहसा विशेत् ? / उक्तिभिटकोटीनां उत्कटांकर्णितरिति ॥ 330 ॥ युग्मम् । / sAzacetAH'kIro'tha सचेताः श्राक् समागतः । यावदहगृहद्वारे तत्स्वरूपं न्यरूपयत् ॥ 331 ॥ तावद्विद्याधरेन्द्रस्याद्राक्षीत्सैन्यं सुदुर्द्धरम् । गङ्गापूरमिवातुच्छमागच्छद्गगनाङ्गणे ॥332॥प्र्भावादिव् तीर्थांनुभावादिव दैवतात् । भाग्यसारकुमारस्यांद्भुतभाग्योदयादिव ॥ 333 ॥ किं वा कुमारसंसर्गादिव वीर्व्र्ताद्ध्र्ः। धीरगीः कीर इत्युच्चैईक्कयामास सैनिकान् । / 334 ॥ युग्मम् । / रे रे विद्याधरा वीराः क न धावत दुर्धियः । पुरः कुमारं देवैरप्यजय्यं किं न पश्यथ? ॥ 335 ॥ इतः प्रोत्सर्पिदर्पाणां सर्पाणामिव' सर्पताम् । क्षिप्रं दोपहर्ता वः स्वर्णकायः कुमारराट् ॥ 336 ॥ रे रेऽस्मिन् यमवत्क्रुद्ध 'युद्धं तिष्ठतु दूरतः । पलायनेऽपि युष्माकं भूभविष्यति ॥ 337 / / कीरहकामिति श्रुत्वा वीरहकामिवाशु ते । विषण्णा विस्मिता भीताश्चेतस्येवं व्यचिन्तयन् ॥ 338 ॥ कीररूपेण कोऽप्येष देवो वा दान्वोऽथ्वा। नो चेदित्यं कथं हन्त हक्कयेखेचरानपि ॥ 339 ॥ विद्याभृता सिंहनादानप्यहो! सोढपूर्विणः । कथं नु सोदुमप्रौढा हक्कामप्यस्य' हा! वयम् ॥ 34 ॥ यस्य कीरोऽपि वीरोऽयं क्षोभयेत्खेचरानपि । 1 "विसानि ' कमलानि । 2 हंसीम्, 3 श्राक्' शीघ्र । को वेद कीदृगप्यास्ते ऽकुमारः स पुरःस्थितः ॥ 341 ॥ कश्चाज्ञातस्वरूपेण योदधुर्योऽपि युध्यताम् । पारावारं अपारं किं तरेत्तारकमान्यपि ॥ 342 ॥ पश्चभिर्यतः कुलकम् । / ततस्वस्ताः' समस्तास्ते विहस्ता व्य्स्त्विक्र्माः। अक्रमादेव हक्कातः प्रत्यावृत्ताः शृगालवत् । / 343 ॥ गत्वा विद्याधरेन्द्रस्य सवितुबोलका इव । य्थास्थित्म्वोच्स्ते। गोप्यं स्वस्वामिने नु' किम् ? ॥ 344 ॥ अथ प्रथमजीमृत' इव 'गर्जितमादधन् । कोपारुणेक्षणोत्क्षेपैस्तडिद्दण्डान्विडम्बयन् ॥ 345 ॥ ललाटपट्टघटितभ्रकुटीभीषणाननः । पश्चानन इवौजस्वी यशस्वी 'सैवमृचिवान् ॥ 346 ॥ युग्मम् ॥ मुधा भयातुरान् धिग्वः कातरान् वीरमानिनः । कः कीरश्च? कुमारश्च को वान्योऽप्यमुरः सुरः ॥ 347 ॥ सांपतं मत्कृतं रे रे र्न्ग्काः। पश्यत पश्यत । इत्युचैंर्विब्रुवन्नेष रूपं दशमुखं व्यधात् ॥ 348 ॥ लीलाग्रस्तरिपुमाणं pANaM'pANinA वहन् । एकेन सोऽपसव्येन 'सव्येन फलकं पुनः ॥ 349 ॥ एवमन्येन काण्डओण्ना काण्डं समणिसर्पवत् । यमदोर्दण्डचण्डश्रिकोदण्डमैपरेण च ॥ 350 ॥ इतरेण स्फुरद्घोषं शङ्ख श्लोकमिव' स्वकम् । नागपाशं रिपुयशोनागपाशं' परेण च । / 351 ॥ कुन्तमन्तकदन्तीन्द्रदन्तमन्तकरं द्विषाम् । पशु प्रत्यर्थिदुर्दर्श गिरीन्द्रगुरुमुद्गरम् ॥ 352 ॥ करालं पैत्रपालं च भिन्दिपालं ज्वलद्युतिम् । तैक्ष्ण्यादतुल्यं शल्यं चोडामरं तोमरं महत् ॥ 353 ॥ शत्रुशूलं त्रिशूलं च' प्रचण्डं दण्डमायसम् । शक्तिं स्वशक्तिं मूर्ती नु पटिष्ठमपि पट्टिसम् ॥ 354 / दुःस्फोटमथ दुःस्फोटं शतघ्नीं वैरिविनदाम् । चक्रं च द्वेषिचक्रस्य कालचक्रमिवोच्चक्रैः ॥ 355 ॥ शेषैश्च चतुर्दशभिः क्रमेण कलयन् ' करैः । भयङ्करः करैरेवं' विंशत्या जगतामपि ॥ 356 ॥ वक्त्रेणैकेन हुङ्कारांस्वाट्कारानिव शण्डराद् । कुर्वनन्येन कल्पान्तशुन्धान्धिरिव गर्जितम् ॥ 357 / / शेषैर्मुखैः क्रमात् क्ष्वेडो हदानेडां मृगेन्द्रवत् । अट्टहासीवाट्टहासकृतत्रासं भृशं द्विषाम् ॥ 358 ॥ महाशई महानादैवादयन् 'वासुदेववत् । दिव्यमन्त्रांन्विचित्रांश्च मन्त्रसाधकवज्जपन् ॥ 359 ॥ कुर्वन् । हक्कारवान् बुक्कारवानिव क्पिप्र्भुः। रौद्रं किलिकिलिध्वानं तन्वन्नुच्चैः पिशाचवत् । / 360 ॥ तर्जयनिजसैन्यानि कुशिष्यानिव' स्द्गुरुः। निर्भत्सेयन् कुमारं च 'वादीव प्रतिवादिनम् ॥ 361 ॥ एवं sphurnvnvvyaapaaraideshbhimukhaiH| दिशो dazApi'yugapad ग्रसितुंनु कृतत्वरः ॥ 362 / / sAvarDsa'satiraskAraM द्वाभ्यां दृग्भ्यां स्वसैनिकान् । साहङ्कारं च सोत्साहं ' द्वाभ्यां पश्यन्निजान् भुजान् ॥ 363 ॥ उभाभ्यामथ sotkarSa'saharSa च निजांयुधान् । उभाभ्यामपि 'साक्षेपं ( सापेक्षं) सकृपं शुकपुङ्गवम् ॥ 364 ॥ सप्रणयं सोपनयं दृग्द्वयेन मरालिकाम् । साभिलाषं च सौत्सुक्यं गयेन च कन्यकाम् ॥ 365 ॥ केकिनं द्वितयाणा सस्पृहं च सकौतुकम् । द्वितीयेन जिनेन्द्राची सोल्लासं च सभक्ति च ॥ 366 / / सामर्ष च सरोषं च, कुमारमुभयेन च । उभयेन च तत्तेजः सभयं च सविस्मयम् ॥ 367 ॥ एवं nijbhujsprdhaadiv'vyaapaarvttraiH| विंशत्योद्भावयन् 'भावान् भिन्नान् भिन्नान् स्व्लोच्नैः॥ 368 ॥ कृतान्त इव दुर्दान्तः कल्पान्त iv'duHshH। विश्वक्षोभकृदुत्पात इवोत्तस्थे वियत्पथे ॥ 369 ॥ एकविंशत्या कुलकम् ॥ dazAsyamiva'taM साक्षाद' भीषणेभ्योऽपि भीषणम् । दम्प्रेक्ष्यं प्रेक्ष्य ' क्पिव्त्। कीरः साकत्रासमासदत ॥ 370 ॥ तादृक्षस्य मुखेऽको वाऽभिमुखीभावमावहे ? / को ऽवा। दावानलज्वाला ज्वलन्तीः पातुमुत्सहेत् ? ॥ 371 ॥ त्रस्तः कुमार श्रीराम शरणीचकृवांश्च स्ः। तादृग् भये ततः कः स्यादितरः शरणोचितः ॥ 372 / / हक्कयांश्चकृवांश्चैवं कुमारं khecreshvrH। रे रे दूरं पलायस्वा नान्यथाद्य भविष्यसि ॥ 373 ॥ रे मज्जीवितसर्वस्वं हंसी स्वोत्सङ्गसङ्गताम् । कुर्वचनार्य ! निर्लज्ज ! निर्मर्याद ! निरङ्कश ! ॥ 374 ॥ अरे ! निर्भय ! निःशङ्क ! मत्पुरोऽद्यापि तिष्ठसि । नित्यदुःखीव वा श्रीश्राद्धविधिप्रकरणम 93
Page #95
--------------------------------------------------------------------------
________________ नूनं क्षिप्रं मूर्ख ! मुमूर्षसि ॥ 375 ॥ युग्मम् । शुके पश्यति साशवं कलापिनि सकौतुकम् । सत्रासं पद्मनेत्रायां हंस्यामपि ससंशयं(य:) ॥ 376 / / हसनाह कुमारोऽपि किं रे भापयसे ? मुधा । विभीषिकोन्मिषेदेषा बालं प्रति परं न तु ॥ 377 ॥ त्रस्यन्ति तालिकाघाताद् द्रुतमन्ये पतत्त्रिणः । न पुनः पटहध्वानधृष्टा मठकपोतकाः । / 378 ॥ नैव मुश्चामि कल्पान्तेऽप्यता रे शरणागताम् । जिघृक्षसे तथाप्येनां धिक् फणीशमणीमिव ॥ 379 ॥ स्पृहामस्या विहायांशु रेऽपसर रेन चेत् । करिप्ये दशशीर्ध्या ते दशदिस्वामिना बलिम् ॥ 380 / / अत्रान्तरे' कुमारेन्द्रसहायकचिकीः स्वयम् । रूपं कलापिनस्त्यक्त्वा कृत्वा रूपं सुपर्वणः । / 381 / / चन्द्रचूडसुरः सजविविधायुधधोरणिः । कुमारान्तिकमाहूत इवांगात्सुकृतान्यहो ! / / 382 ॥ अवादीच कमारेन्द्र ! युद्धं कुरु यथारुचि । शस्त्राणि पूरयिष्यामि चूरयिष्यामि ते द्विषम् ॥ 383 ॥ ततो द्विगुणमुत्साहमुवा1 स सुदुःसहम् । प्राप्तप्रक्षरहर्यक्षपक्षयुक्तक्षकादिवत् ॥ 384 ॥ ततस्तिलकमञ्जर्या हंसी न्यस्य 'करांबुजे । सजीभूयारुरोहावं स सुपर्णमुपे द्रवत् ॥ 385 ॥ चन्द्रचूडश्च कोदण्डं गाण्डीवश्रीविडंबिनम् । तस्मै तूणे सतूणीरं नियुक्त इव दत्तवान् । / 386 / / स तदोपण्डदोर्दण्डे चण्डकोदण्डमण्डलम् । उच्चैरास्फालयमाप स्फालकाल इवांमुना ॥ 387 ॥ धनुगुणटणत्कारमुखरीकृतादिग्मुखम् । योधधुर्यो शरैयुद्ध पारेभाते उभावथ । / 388 ॥ बाणकर्षणसन्धानमोचनादिक्रियाक्रमः । तदा नालक्षि दक्षरप्युभयोलघुहस्तयोः ॥ 389 ॥ किन्तु वर्षणमेवैक्षि विशिखानां शुकादिभिः । सद्यस्कांबुधरासारे' क्रमस्याधिगमः' कवा? ॥ 390 ॥ अविहस्तयोस्तयोश्च प्रकृत्या कृथ्स्त्योः। शरव्यतां शरा एव शराणामइयमिथः । / 391 / / एवं च सेल्लवावल्लतीरीतोमरतलैः । अर्द्धचन्द्रार्द्धनाराचनाराचभमुखैरपि ॥ 392 ॥ विशेषविशिखैस्तीक्ष्णशिखः सङ्ख्यमसङ्ख्यशः । महाक्रोधौ महायोधौ विदधाते चिरेण तौ ॥39shaayugmm॥अदीन्योस्त्दानीम्प्युभ्योः सांयुगीनयोः । तयोर्महाकिंतवयोरिवाभूज्जयसंशयः ॥ 394 ॥ क्रमाद्विद्याबलाद दिव्यबलात्मदलयोस्तयोः । वालिपौलस्त्यवत क्षिप्रं कथं वा जयनिर्णयः ॥ 395 ॥ न्यायधर्मबलाधिक्यात् क्रमादथ कुमारराट् । चटत्मकर्षतां भेजे सन्न्यायोपात्तवित्तवत् ॥ 396 ॥ विलक्षः खेचरेन्द्रोऽय वहन हारितमानिताम् । समयुद्धस्थितिं त्यक्त्वा डुढोके सर्वशक्तितः । / 397 ॥ विंशत्यापि हि बाहाभिर्विविधैरायुधैश्च सः । प्रहरन् सहस्रबाहुरिवांभूदतिदुस्सहः । / 398 ॥ नूनमैन्याययुद्धेन न कश्चिद्विजयी' कचित् । इत्युच्चकैस्तदोत्सेहे कुमारः सुविचारधीः ॥ 399 ॥ प्रहारान् खेचरेन्द्रस्य तुरगेन्द्रप्रयोगतः । वश्चयंश्चाखिलान् । शिमं ' क्षुरमं बाणमाददे ॥ 40 ॥ क्षुरप्रेण क्षुरेणेव तस्य प्रहरणानि सः । चिच्छेद च्छेदमर्मज्ञोऽखिलान्यकललीलया ॥ 401 ॥ अथैकेनार्द्धचन्द्रेण निस्तन्द्रेण र्न्नेऽमुना। तस्य कोदण्डदण्डोऽपि द्राग द्विखण्डो व्यधीयत ॥ 402 ॥ अपरेण च दुर्वेधोऽप्यविध्यत स वक्षसि । अहो वणिक्कुमारस्याप्यसमः कोऽपि विक्रमः ॥ 40 ॥ निरस्तः खेचरेन्द्रोऽभून्निष्पत्र इव पिस्स्प्ल्ः। विद्धोरस्कोऽद्रवर्दसृग् द्रवल्लाक्षाद्रवः किल । / 404 ॥ तादृग्विधोऽपि क्रोधान्धः स दुर्द्धरतया रयात् । विद्यया । बहुरूपिण्या रूपाणि बहुधा व्यधात् ॥ 405 ॥ लक्षसङ्घयानि रूपाणि तथारूपाणि तस्य खे । जगतोऽपीतिरूपाणीवात्याहितकृतेऽभवन् ॥ 406 ॥ कल्पान्तनिल्पभीष्मांभ्रपटलैरिव तैस्तदा । अयन्तरीक्षं दुर्लक्षं विष्वग् व्याप्ततयाभवत् ॥ 407 ॥ व्यापारयन् कुमारश्च स्वनेत्राणि यतो यतः । एक दोर्जालदुर्दर्श तं ददर्श ततस्ततः ॥ 408 / / च्यसेप्मयीत्तथाप्येष नाभैस्सीदीस्स्द्प्य्हो!| किं वा कल्पान्तपातेऽपि धीराः स्युः कातराः कचित ॥ 409 ॥ पाहापद्विष्वगायंप लक्ष्यकक्षा विना ततः । विशिष्य व्यवसायो हि विधुरे धीरचेतसाम् ॥ 410 ॥ दृष्ट्वा कुमारं विकटस्फुटसण्टसिंकटम । गरिटमुदगरकरः सुरस्तं हन्तुमुत्थितः ॥ 411 ॥ तं । भीमरूपमायान्तं गदापाणिमिवोचितम् । दुःशासनः खेचरेन्द्रवक्षोभ रभसेन सः ॥ 412 ॥ धृतधैर्यप्रकर्षश्च तं सुरं माहरत्तराम् । रूपैः सर्वैर्भुजैः सर्वैः सर्वशक्त्या स सर्वतः ॥ 413 / / tsmincintyshktitvaatkumaaraaNdbhutbhaagytH| आसन् वन्ध्या द्विसहारा उपकाराः खले यथा ॥ 414 ॥ रूपं मुख्यमामुष्य मूर्धि क्रोधोद्धरः सुर्ः। शैलं वज्रेण वर्जाव मुद्रेण निजनिवान् ॥ 415 ॥ सुपवर्णा सर्वशक्त्या प्रदत्ताद् घाततस्ततः । निर्यातः कातरमाणापहारी कोऽप्यभून्महान् ॥ 416 ॥ विद्योन्मदिष्णोत्रैलोक्यजिष्णोर्विष्णोरिवस्यि च । तेन मूर्द्धा दृढो व प्रचन्न यद्यप्यभिद्यत ॥ 417 ॥ तदप्यस्य महाविद्या भीतेव बहुरूपिणी । काकनाशं ननाश द्राक् सुरस्याहो ! सहायता । / 418 ॥ प्रकृत्यापि कुमारोऽयं रक्षोवद् भीषणो द्विषाम् । दुनिरास्यः सखा चांस्य सुपर्वाग्नेरिवानिलः ॥ 419 ॥ इत्थं निर्धार्य निधैर्यधुर्यवत् खेचराधिपः । पलायते स्म प्रोक्तं च यः प्रयाति स जीवति ॥ 420 ॥ इष्टां प्रनष्टा स्वां विद्या द्रष्टुं पाटिति पृष्टतः । स सावेगं दधावे च द्विधापि पदिकाग्रणीः ॥ 421 ॥ एकापाये परापायः सन्नियोगैकशिष्टयोः । इतीव विधालुग्भाव सोऽपि लुगरूपतां gtH॥422॥sh tenaiva nezuzva खेचरास्तस्य किन्ग्क्राः। यद्वा प्रदीपे विध्याते तिष्ठन्ति किमु त्त्विस्स्ः। ॥ 423 / / सुकुमारः कुमारः क ? क कठोरश्च खेच्र्ः। तमजैषीत्तदप्येष यतो धर्मस्ततो ज्य्ः॥ 424 ॥ दुर्जेयारिजयात्मासोत्कर्षेणानिमिपेण स्ः। नृदेवः सेवकेनेव सह प्रासादमीसदम् ॥ 425 ॥ कुमारस्येति चरितं चमत्कृतिकरं प्र्म्। व्यालोक्योप्लासिपुलकाध्यासीत्तिल्लकमञ्जरी ॥ 426 ॥ त्रैलोक्यैकशिरोरत्नं नृरत्नं कोऽप्ययं युवा । भर्तेहग लभ्यते भाग्यैर्भगिन्याः सातियेदि ॥ 427 ॥ इत्यौत्सुक्यत्रपाचिन्ताभृतस्तस्याः सकाशतः । मरालिका बालिकावत् कुमारेण समाददे ॥ 428 / / 94 श्रीश्राद्धविधिप्रकरणम
Page #96
--------------------------------------------------------------------------
________________ हंसी स्माह' कुमारेन्द्र ! धीर ! धीरधुरन्धर ! / वीरमवीरकोटीर ! चिरं जीव चिरं जय ॥ 429 / / वराक्या रकयात्यातक्यानार्यया मया । स्वकृते यत् खेदितोऽसि। विश्वक्षम ! क्षमस्व तत् ॥ 430 / / तत्ववृत्योपकारी मेन 'परः खेचरेन्द्रतः । अनन्तसुकृतप्राप्यं प्राप्तांकं तव यद्भयात् ॥ 431 ॥ अस्माशोऽपि विवशाऽदुःखिताः सुखिताश्विरम् । सन्तु हन्त ! प्रसादात्ते सधनस्येव निर्धनाः ॥ 432 ॥ कुमारः स्माह कासि त्वं कथय पियवादिनि! / कथं त्वां खेचरोऽहाषीदेषा भाषा च ते कथम् ? ॥ 433 ॥ हंसीवतंसीभूता 'सा' हंसी माह्थि। तद्यथा । उच्चैश्चैत्यान्यवैतादयतुङ्गशृङ्गविभूषणम् ॥ 434 ॥ नगरं रथनूपुरचक्रवालं 'प्रपालयन् । खेचरेन्द्रोऽस्ति । तरुणीमृगाङ्कस्तरुणीरतिः ॥ 435 ॥ युग्मम् ॥ सोऽन्यदा कनकपुर्याऽपुर्या धुर्याङ्गविभ्रमाम् । अशोकमञ्जरी राजकन्या खे यानुदैवत ॥ 436 ॥ लीलायमानां दोलायो बालामालोक्य तां च सः । साक्षादप्सरसमिवाक्षुभ्यद्विधुमिवाम्बुधिः ॥ 437 / / वात्यां विकृत्य तेनाथ बाला दोलायुता हृता । स्वेष्टसिबै प्रवर्तन्ते yathAzaktyA'thavA'na'ke // 438 // हृत्वा शबरसेनाहमहाटव्याममोचि च । सा 'मृगीव भयत्रस्ता क्रन्दन्ती कुरंरीव च ॥ 439 ॥ स तामृचे चरम्भोरु ! भीरु किं कंपसे भिया । दिक्षु क्षिपसि किं नेत्रे? किं वा क्रन्दसि सुन्दरि! ॥ 440 ॥ न बन्दकृन्न चौरश्च न चाहं पारदारिकः । किन्त्वस्मि खेचरेन्द्रस्तेऽनन्तभाग्यैर्वशंवदः ॥ 441 / / पार्थये किङ्करीभूय कुरु पाणिग्रहं मम । खेचराणामशेषाणां कामिनि ! स्वामिनी भव ॥ 442 ॥ धिकाममन्धा येनैवं दुष्टानिष्टैकचेष्टया । परोपतापिनोऽप्यनिवदिच्छन्ति करग्रहम् ॥ 443 ॥ इत्यादि चिन्तयन्ती सान किश्चित्पत्यवोचत । स्पष्टितानिष्टचेष्टं कः प्रत्याचष्टेऽपि शिष्टधीः ॥ 444 ॥ जननीजनकायैः स्वजनैर्विरहितांधुना । एपादुःखापि सुखान्मा क्रमाकामयिष्यते ॥ 445 ॥ इत्याशया कामकरी सर्वकामकरी मुदा । हृया विद्यां स सस्मार स्वं शास्त्रमिव शास्त्रिकः ॥ 446 ॥ तत्मभावाच 'तवूपगोपनार्थ स निर्ममे । तापसकुमाररूपां कन्यां नट इव' स्फुटः ॥ 447 ॥ नानाप्रकारैः । satkArainya'tkArairiva तां प्रति । अपारैरुपचारैश्च प्रचारैर्विपदामिव ॥ 448 ॥ तां तद्रूपा तथा प्रेमालापर्वापैरिवाहसाम् । निःसत्वः सान्त्वयामास कियत्कालं 'स' बालधीः ॥ 449 ॥ यामलम् । / तत्सर्व भस्मनि हुतं प्रवाहे । मूत्रितप्रभम् । तस्यामासीदूपरोयामिव' वापोक्षणादिकम् ॥ 450 ॥ निष्फलायाः prakriyAyA'na'vyaraMsIttathApi स्ः। जातचित्तभ्रमस्येव कामिन : ko'pyaho! grhH||451|| तस्मिनार्ये कार्येण प्राप्ते स्वपुरमन्यदा । स तापसकुमारस्त्वां ddshaandolnodhtH||452 // स विश्वस्तः स्ववृत्तं । ते यावता वक्ति तावता । खेटस्तत्रोप्तस्तं 'जहे ऽसोऽर्कतूलमिवानिलः ॥ 453 ॥ नीत्वा निजपुरे दिव्यमन्दिरे' मणिभासुरे । क्रुद्धोऽभ्यधतरे मुग्धे! विदग्धेव विदग्धवाक ॥ 454 ॥ कुमारेण समं प्रेम्णा ब्रूषेऽन्येनापि केनचित । मम 'तु' त्वदशस्यापि दत्से पतिवचोऽपिन ॥ 455 ॥ युग्मम् ॥ मार्मद्यापि प्रपद्यस्व' मुश्चस्व 'स्वकदाग्रहम् । अन्यथा ते व्यथाहेतुः ' कृतान्तः कुपितोऽस्म्यहम् ॥ 456 ॥ सहि साहसमालम्ब्य भोछलेन ' बलेन च । छलिभिलिभिश्चापि राजांधेव साध्यते ॥ 457 ॥ न पुनः प्रेम कुत्रापि छलादुत बलाद्भवेत् । चित्तयोरेव' सारस्ये प्रेमाङ्करस्य रोहणम् ॥ 458 ॥ विना स्नेहं च सम्बन्धः । कः । स्यान्मोदकबन्धवत् । द्रव्यात्संबन्धकादेव' संबन्धः । काष्ठयोरपि ॥ 459 ॥ तत्मार्थयेत निःस्नेहं को मूर्खार्दपरः परम् ? / यो स्थिआनेऽपि निर्बन्धी धिग् धिक् तं । मन्दमेधसम् ॥ 460 ॥ त्त्ः। क्रुद्धः सनिस्त्रिंशः कृष्ट्वा निस्त्रिंशमञ्जसा । पाह संपति हन्तास्मिआरेरे ! मामपि गर्हसे ॥ 461 / / सोचष्ट दु न्मरणं वरम् । mAM'na'mokSyasi चेत्तद्राग् 'मां' विचारय मारय ॥ 462 ॥ ततस्तस्याः shubhaijaatcintshcintitvaansau| हा धिग्मया किमारब्धमीग् दुर्बुदिचेष्टितम् ॥ 463 ॥ जीवितं स्याघदायत्तं जीवितेशाच येप्स्यते । इन्त तस्यां कथं कुर्यात् ? पुरुषः परुषं रुषा ॥ 464 ॥ सामवृत्त्यैव सर्वत्र प्रेमप्रभवसंभवः । विशिष्य नार्या यत्पोचे पाश्चालः स्त्रीषु मार्दवम् ॥ 465 ॥ ध्यात्वेति । न्यस्तवानन्तःकोशमुल्लासिमानसः । सद्यः कृपाणं ' कृपांग्रणीरिव निजं धनम् ॥ 466 ॥ कामकर्या विद्याथ तां चकार मरालिकाम् । नृभाषाभाषिणीमेष 'सृष्टिकर्तेव नूतनः ॥ 467 ॥ ततः प्रक्षिप्य मान्निक्य्प्न्य्ज्रे। ताम्ण्ज्र्ज्रे। माग्वत्मसादयामास सादरं स निरन्तरम् ॥ 468 / / कुर्वन् पनि । चाटूनि स्पष्टं दृष्टोऽन्यदाऽच' सः । शङ्कितस्वान्तया । तस्य कान्तया । कमलाहया ॥ 469 ॥ क्षणादीआदुर्निरीक्षा(क्ष्या) मूर्छ्न्म्त्स्र्दुर्द्ध्रा। ततः सांभूद्भामिनीनामियं प्रकृतिरेव हि ॥ 470 ॥ सख्या इव स्वविद्यायाः सा तद्वृत्तान्तमादितः । ज्ञात्वा स्वशल्यमिव तां पञ्जराग्निरकासयत् ॥ 471 / / सपत्नीभावमाशेङ्कय तया निष्कास्यते स्म सा । तस्यास्तु' योगाद्भाग्यानामिष्टमेजिनिष्ट तत् ॥ 472 ॥ खेचरेन्द्रग्रहात्तस्मानरकादिव निर्गता । उद्दिश्य शबरसेनामटवीमंटति sma'sA ॥ 473 ॥ खेटपृष्टांगाशकांतङ्कायोकुलमानसा । धनुर्मुक्तेषुवद् वेगाधान्ती श्रान्तीवभूव च । / 474 ॥ सा च भाग्यैरिवीकृष्टा विश्रामार्थमिहाययौ । त्वा चालोक्य tavaivAlapaGkajantiya'lIyata // 475 / / साहं ह्ण्सी। कुमारेन्द्र ! खेचरेन्द्रः स एव च । ध्रुवं मत्पृष्टमायातस्तत्क्षणाच्च जितस्त्वया ॥ 476 ॥ ज्ञात्वेति स्वस्वसुर्वृत्तं ततस्तिलकमञ्जरी । तदुःखाद्विललापैवं प्रोच्चैः स्त्रीणामियं स्थितिः ॥ 477 ॥ कथमस्थास्तापसत्वे स्वामिन्येकाकिनी हहा । / अरण्यान्यां rAjadhAnyAM'bhayAnAM धिग् विपर्विधिम् ॥ 478 ॥ हा! कयं पञ्जरे दाखवासिनाऽमुखवासिनि । विषे श्रीश्राद्धविधिप्रकरणम 95
Page #97
--------------------------------------------------------------------------
________________ हिषे दुर्विषहा~ पशुगर्भ इवामरी ॥ 479 ॥ आर्ये ! तिर्यक्त्वभावस्ते ऽभवेत्रापि इहांभवत् । धिर धिर विधेर्नेटस्येव सत्पात्रेऽपि विडंबना ॥ 480 ॥ प्राग्भवे कौतुकात्कस्याप्यकारि विरहस्त्वया । ध्रुवं 'mayopekSitazca'phalaM' तस्य किमयदः ॥ 481 ॥ हा हन्त ! हततिर्यक्त्वं तव दुर्दैवसंभवम् । दूरीभावि कथक्कार दौर्भाग्यमिव' जङ्गमम् । / 482 ॥ तस्यामेवं विलापिन्यां सुसखेव सखेदहत । चन्द्रचूडोऽम्बुना सिक्त्वा तां स्वशक्त्या कनी व्यधात् । / 483 ॥ वाग्देवीव नवोत्पन्ना प्द्मेवाब्धेर्विनिर्ग्ता। कुमारादेर्मुदद्वैतहेतुः सा दिद्युते तदा ॥ 484 ॥ संरम्भात्परिरेभाते ' भगिन्यौ ते उभे ततः । पुलकच्छलमुत्पूराङ्करे प्रेम्ण इयं स्थितिः ॥ 485 ॥ कुमारः कौतुकात्योचे ततस्तिलकमञ्जरि ! / पारितोषिकमस्माभिः सुभ्र ! लभ्यमिह ध्रुवम् ॥ 486 / / वदेन्दुवदने ! तस्कि देयं देहि च तद द्रुतम् । औचित्यदाना_दाने ऽधर्मे च cirayennu'kaH? // 487 // लश्चउचित्यादिदानर्णहुड्डामुक्तभृतिग्रहे । धर्मे रोगरिपुच्छेदे कालक्षेपो न शस्यते ॥ 488 ॥ क्रोधावेशे नदीपरमवेशे पापकर्मणि । अजीर्णभक्ती भीस्थाने कालक्षेपः प्रशस्यते । / 489 ॥ hiikmpsvedromaashcliilaavicchittivibhrmaiH| विकारैर्बहधा विद्धाभ्यधान्मुग्धाय धैर्यभृत ॥ 490 ॥ सर्वस्वमेव ते देयं सर्वाङ्गीणोपकारिणे । tadAnasatyaGkArastu'svAminneSa' विभाव्यताम् ॥ 491 ॥ इत्युदित्वा प्रमुदिता स्वं चित्तमिव मूर्तिमत् । हृदि न्यास्थत्' कुमारस्य 'मुक्ताहारं मनोहरम् ॥ 492 ॥ अत्यादरानिरीहोऽपि कुमारः स्वीचकार तम् । इष्टप्रदत्तमादातुं प्रयोक्त्री प्रीतिरेव हि । / 493 ॥ कीरोऽप्यंभोजराजीभिरभ्यर्च्यत तया रयात् । नान्यथा स्यादुत्तमाना वाङ्मात्रमपि कुत्रचित् । / 494 / / औचित्यकृत्यनिस्तन्द्रश्चन्द्रचूडस्तदावदत् । दत्ते 'तुभ्यमुभे कन्ये पार' दैवेन मयांधुना ॥ 495 / / श्रेयांसि बहुविघ्नानि भवन्तीत्यविलंबितम् । एते गृहीते माकचित्तेऽधुना पाणौ गृहाण च ॥ 496 ॥ प्रोग्यैतचन्द्रचूडस्तं विवाहाथै वधूयुतम् । श्रियः पुढे तिलकद्रुनिकुञ्ज नीतवान्मुदा ॥ 497 ॥ रूपान्तरेण गत्वा gha drutmaamuulcuultH| cakre' चक्रेश्वरीश्रोत्रवर्ति तद्वत्तमुत्तमम् । / 498 ॥ अथो पृथुमणीघण्टाघटाटङ्कारराविणम् । सन्मणीकिङ्कणीकाणोद्यत्पताकाशताकुलम् ॥ 499 / / चित्तचोरणमाणिक्यतोरणश्रेणिसुन्दरम् । वाचालीकृतपाञ्चालीकुलं तौर्यत्रिकस्वनैः ॥ 50 ॥ अपारपारिजातादिमालामालाभिरर्चितम् । हाराहारश्रीसारमुच्चलच्चारुचामरम् ॥ 501 ॥ सर्वरत्नमयं साक्षादिव' मार्तण्डमण्डलम् । अपि चण्डतमस्काण्डं खण्डयन्तं स्वतेजसा । / 502 ॥ निस्समानं महामानं विमानं निजवेगतः । पवमानं जयमानं निस्समानन्दतः श्रिता ॥ 503 ॥ नानाविमानासीनाभिः समानाभिः समन्ततः । प्राप्ता चक्रेश्वरी तत्र देव्ताभिनिस्सेविता॥ 504 ॥ ल्क्म्॥ प्रणता गोत्रदेवी च सा वधूभ्यां वरेण च । पुरन्ध्रीकुलवृद्धव तेषामित्यांशिर्ष ददौ ॥ 505 / / अवियुक्ताः प्रीतियुक्ताः सौख्यलक्ष्मीजुषश्चिरम् । पुत्रपौत्रादिसन्तत्या विजयध्वं वधूवराः ॥ 506 ॥ अयौचितीचतुरया रयाच्चतुरिकादिकाम् । कृत्वा समग्रसामग्रीमग्रणीभूतया तया ॥ 507 ॥ देवाङ्गनागीयमाननिस्तुलोलूलमङ्गलः । व्यधायि विधिना। तेषां पाणिग्रहमहो महान् ॥ 508॥ युग्मम् ॥ताभिस्त्दा वरेन्द्रस्य कीरेन्द्रोऽनुचरस्थितिः । स्फीतैर्गीतंर्गीयते स्माहो! महत्संनिधेः फलम् ॥ 509 ॥ अहो ! कन्याकुमाराणां निस्समः सुकृतक्रमः । सुरी चक्रेश्वरी' चक्रे येषांमुद्वाहमङ्गलम् ॥ 510 ॥ तत्र प्र्धान्विविध्क्रीद्दास्थान्म्नोह्र्ः। सप्तभूमतया सप्तद्वीपश्रीणामिवालयः ॥ 511 ॥ गवाक्षरसक्षैश्च सहस्राक्षश्रियं श्रयन् । विन्ध्योर्वीध्रायमाणैश्व चित्तहन्मत्तवारणः ॥ 512 ॥ कापि । क्र्केत्न्वातैः। पृथुत्रिपथगायितः । कुत्रचिद् वयंवैडूर्यैः कालिन्दीसलिलायितः ॥ 513 ॥ पद्मरागैः कचिद्भागे' सन्ध्यारागसजूरिव । कुत्रापि स्व्र्न्न्विन्यासात्। स्वर्णाद्रिप्रस्थवानिव ॥ 514 ॥ हरित्तृणानणीयः श्रीहरिन्माणगणैः । कचित् । आकाशस्फटिकन्यासैराकाशभ्रान्तिकृत् कचित् ॥ 515 ॥ कचिदऊपलैरालोकात्मज्वलितानलः । कचिच्चन्द्रोपलैश्चन्द्रातपात्पीयूषवषुकः ॥ 516 ॥ विधाय सौधः सौधर्मावतंसक इव्त्र्ः। सर्वरत्नमयस्तेषां मादायि स्थितये तया ॥ 517 ॥ सप्तमिः कुलकम् ॥ तस्मिन् विस्मेरपुण्यश्रीस्तया 'पूरितवाञ्छितः । ताभ्यां समं सदेवीभ्यामिव' दोगुंदुकः सुर्ः॥ 518 ॥ विक्रीयापि ' तपः स्वं यत्पार्थ्य kaishcittpsvibhiH| तर्दशेष वैषयिकसुखसर्वस्वमन्वभूत् ॥ 519 ॥ युग्मम् ॥ तत्तीर्थभक्त्या ' दिव्यर्दिभुक्त्या युक्त्या च ' जाययोः । तस्मिन् भवेऽपीभ्यभुवा ' लेभे सर्वार्थसिद्धता ॥ 520 ॥ शालिभद्रस्य । गोभद्रमुरः संबन्धतः पितुः । पूरयामास सर्वाङ्गान् भोगान् । किमिह 'कौतुकम् ? ॥ 521 ॥ अत्याश्चर्य त्वपूर्यन्त चक्रेश्वास्य' यत्तदा । पितृमात्राद्यसंबन्धेऽप्यभीष्टा भोगसंपदः ॥ 522 ॥ प्राचीनपीनपुण्यस्यभ्युइदये किमु वाद्भुतम् ? / गङ्गादेव्याऽभुक्तभोगान्नृत्वेऽपि' भरतश्विरम् ॥ 523 ॥ देव्यादिष्टश्चन्द्रचूडस्तद्वधूवरवृत्ततः । नृपं 'वर्धापयामास ' कनकध्वजमन्यदा ॥ 524 ॥ स्फीतप्रीतिः क्षितीशोऽपि दर्शनोत्कण्ठया रयात् । प्रेर्यमाणः परप्रेम्णा निर्ययौ निजसैन्ययुक् ॥ 525 ॥ शुद्धशुद्धान्तसामन्तमन्त्रिश्रेष्ठ्यादिभिर्वृतः । तत्रापैरव दिवसैः ससैन्यः स समागमत ॥ 526 ॥ कुमारकीरकन्याथैः sdyH'sNmukhmaaNgtaiH| संभ्रमेण प्रणेमेऽसौ' गुरुः शिष्यवरैरिव ॥ 527 ॥ स्वजनन्या च ते कन्ये निःसामान्येन केनचित् । सञ्जग्मातेतमा प्रेम्णा' धेन्वा वत्से' इवोत्सुके ॥ 528 / / विश्वसारं कुमारं तं दिव्यद्धिं च विलोक्य ताम् । नृपः सपरिवारस्तं परमहिममानयत् ॥ 529 ॥ अआतिथ्यं' कामगव्या इव देव्याः प्रसादतः । ससैनस्य rasenasya'drAk 'चकार' कुमारराट् ॥ 530 ॥ तद्भत्त्या रञ्जितो राजा नोत्सुकोऽप्योत्सुकायत । 96 श्रीश्राद्धविधिप्रकरणम
Page #98
--------------------------------------------------------------------------
________________ प्रयातुं 'स्वपुरी को न दिव्या प्रतिबध्यते । / 531 ॥ तत्तद्भया' कुमारस्य तत्तीर्थस्य च सेवया । तान्येव सुदिनाहानि menireM'vanipAdibhiH // 532 // यथा कृतार्थिते एते कन्ये ऽधन्येन भोस्त्वया । तथा कृतार्थर्याथापि । पुरीं नः पुरुषोत्तम! ॥ 533 ॥ इत्यमत्यर्थमभ्यर्थ्य पार्थिवः 'स्वार्थविनिजाम् । पुरी प्रति प्रतस्थेऽथ कुमाराद्यैः सहन्यिदा ॥ 534 ॥ sahA~gaccha-' चन्द्रचूडचक्रेश्वर्यादिभिस्तदा । द्यौर्व्यापि भून्यापिचमूस्पर्द्धयेव विमानगैः ॥ 535 ॥ निरन्तरैर्विमानैस्तैरेकच्छवेव सा चमूः । काप्याप तापं नोर्वीव वीततीक्ष्णकरग्रहा । / 536 / / पुरीपरिसरं माप क्रमाव क्ष्मापः कुमारयुक । वधूवरदिदृक्षोत्काः पौराश्व परमा मुदम् ॥ 537 ॥ कामिनीमिव' काश्मीरकुङ्कुमद्रवपङ्किलाम् । आजानुपुष्पप्रकरामिवाईद्देशनविनीम् ॥ 538 / समुच्छ्रितैर्ध्वजभुजैर्नृत्यंतीमिव मोदतः । गायन्तीमिव गीतानि' रणत्तत्किङ्किणीकणैः ॥ 539 ॥ विश्वश्रीक्रीडनस्थानस्फुरत्तोरणधोरणीम् । मङ्गल्यहेतुमञ्चस्थस्फीतसङ्गीतसङ्गतिम् ॥ 540 ॥ पुरन्ध्रीजनविस्मेरवक्त्रैः पद्मसरायिताम् । तनेत्रपत्रैः प्रोन्मीलनीलोत्पलवनीयिताम् ॥ 541 ॥ महीपतिर्महीयोभिर्महैस्तं समियाद्यम् । सशक्तिनीतिमुत्साहमिव' भावीविशत् पुरीम् ॥ 542 ॥ पञ्चभिः कुलकम् । / मान्यानामपि मान्याय राज्ञा तस्मै 'मुदे ददे । नानाधनाश्वभृत्यादि रीतितिविदामियम ॥ 543 ॥ निजपुण्यप्रसादेन । मासादे श्वशुरार्पिते । स राजापरस्ताभ्यां विललास विलासवान् ॥ 544 ॥ शुकः कौतुककृत्तस्मै स्थितः काञ्चनपञ्जरे । व्यासवत्कथयामास प्रश्नाख्यानपहेलिकाः ॥ 545 ॥ तत्र स्थितः कुमारेन्द्रः स्वर्ग' गत इङ्गिभृत् । सस्मार स्फारसारश्रीनव प्राच्यस्य कस्यचित् ॥ 546 ॥ सौख्योत्कर्षेण तस्यैवं वर्षे हर्षेण जग्मुषि । क्षणवत्क्षगवदैवाचबभूव भणामि तत् ॥ 547 ॥ दुष्टात्मनां क्षणदायां क्षणदायां कदाचन । समासाद्य चिरं' कीरश्रेष्टगोधीसुधारसम् ॥ 548 ॥ रत्नाकरेऽवासवेश्मवरेस पुरुषोत्तमः । सुखेन सुखशय्यायां सुष्वाप वापमाप चं ॥ 549 ॥ युग्मम् ॥ निशीथेऽथ' तमोवीथीव्यर्थितांखिलचक्षुषि । यामिकेष्वपि निद्रायमाणेषु निखिलेष्वपि ॥ 550 ॥ दिव्यांकारधरः sphaarsaarshRnggaarbhaasurH| caurcaarcrH'kRssttkrvaalsphurtkrH|| 551 // सर्वतोऽपि कपाटेषु नेत्रवन्मुद्रितेष्वपि । पुरुषः सरुषस्तत्र' kutshcitkshcidaayyau|| 552 // त्रिभिर्विशेषकम् ॥ तस्मिन् प्रविष्टे pracchannamapi daive tu daivtH| जजागार कुमारः साक' स्वल्पनिद्रा हि साध्व्ः॥ 553 ॥ कोऽयं कथं किमथे वा माविशद्वासवेश्मनि । कुमारराजश्चित्तान्तावदित्याय चिन्तयत् ॥ 554 ॥ सोऽपि कोपित्वदुर्दर्षः प्रावदत्तावदुच्चकैः । रे रे कुमार! वीरश्चेत्सज्जीभव युधे तदा ॥ 555 ॥ मृषा पुरुषकारं ते वणिग्मात्रस्य विश्रुतम् । धूर्तस्येव' शृगालस्य सहेऽहं सिंहवत्कथम् ॥ 556 ॥ ब्रुवभेवेत्यसौ कीरम पञ्जरमञ्जसा । हृत्वा चचाल' प्रोत्तालश्छद्मोहो! छ्प्वेदिन्ः॥ 557 ॥ kozAniSkAsya'nistriMzaM बिलांदिव' भुजङ्गमम् । कुमारोऽप्यन्वधाविष्ट क्रोधाविष्टमना द्रु तम् । / 558 ॥ स पुरस्तात्कुमारस्तु पृष्ठतः' शीघ्रगामिनौ । लब्धलक्षौ ललवाते लघु दुर्गग्रहाद्यपि ॥ 559 ॥ तस्य तेजोऽनुसारेणानुसरनथ पान्यवत् । दुष्टाग्रण्येव निन्येऽसौ तेन 'दूरतरं कचित् ॥ 560 ॥ कथञ्चिन्मिलितायं यावद्दाव इव क्रुधा । पारिपंथिकवज्जीवग्राहं गृह्णाति तं द्रुतम् । / 561 ॥ तावद्गरुडवद्वेगादुत्पपात नभस्तले । पश्यतोऽपि कुमारस्य स नरः पश्यतोहरः ॥ 562 ॥ कियडूरं कुमारेण दृष्टः स व्योमनि व्रजन् । ततः परं न दृष्टश्च नष्टस्तस्य' भयादिव ॥ 563 ॥ विस्मयाचिन्तयामास कुमारोऽथ 'mama'dhruvam । कोऽप्येष वैरी विद्याभृद्देवो वा दानवोऽथवा ॥ 564 ॥ अस्तु वा योऽपि सोऽप्येष किं माम्प्क्रिस्स्य्ति। कीररत्नं हरन् किन्तु द्विधा दस्यूयितं व्यधात् ॥ 565 / / हा विज्ञकोटीकोटीर! कीर! हा धीर! वीर! मे । दाता सूक्तिश्रुतिसुखं कस्त्वां प्रियसखं विना? ॥ 566 ॥ विधुरे धीरधौरेय! सहायस्त्वां विहाय मे । को भावीति ? क्षणं खेदं कृत्वन्तिर्विममर्श स्ः॥567 ॥ मृषा कृतार्दमुष्माद्वा किं विषादविषादनात् ? / यथाओपक्रमादेव नष्टपाप्तिर्भवेद्यदि ॥ 568 ॥ उपक्रमेऽपि साफल्यमैकाग्र्येणैव । नान्यथा । मन्त्रादयोऽपि नैकाऽयं विना सिद्ध्यन्ति कर्हिचित् ॥ 567 ॥ तस्मात्कीरेन्द्रर्मप्राप्य न । निवर्चे कथञ्चन । इति निश्चित्य । कृत्यज्ञस्तं भ्रमन्वियेष सः ॥ 570 ॥ उच्चैरपि चरंश्चौरानुसृतां दिशमंश्रमम् । कापि प्राप्न्। तं व्योम्नि गतं । भूमौ क वाप्यते ? ॥ 571 ॥ तथापि कापि त्च्छुदिः। स्यादित्योशावशात्कचित् । स विवेद न निर्वेदं सतां स्थितिरहो ! श्रिते ॥ 572 / / सहप्रवाससंवाससमयोचितमुक्तिजम् । स 'शुकार्थ तथा क्लिश्यमानः प्रर्णिमशोधयत् ॥ 573 ॥ इत्थं तदर्थे पृथ्व्यन्तः स बंभ्रम्यदिनान्तरे । purataH'puramaidrAkSIpuramaindramiAparam // 574 // खस्फाटिकस्फुटस्फारमाकारपरिवेष्टितम् । पतिपतोलिमाणिक्यमतीहारमतिष्ठितम् ॥ 575 ॥ मणीमयमहासौधसमूहै रोहणायितम् । सहस्रमुखभृद्गङ्गायितं सौधध्वजवजैः ॥ 576 ॥ त्रिभिर्विशेषकम् ॥ पुरस्य 'श्रीविशेषेणांक्षिप्तचित्तः स सत्तमः । भ्रमरः सौरभेणेवांभोजस्याभ्याशमीसदत् ॥ 577 ॥ हरिचन्दनदारूचकपाटोल्लासिसौरभम् । विश्वश्रीणां मुखमिव विशेद्यावच्च' गोपुरम् ॥ 578 / / तावप्रोपरिष्ठाच्या ' वरशारिफयैकया । प्रतीहार्येव नितमामार्यवर्यो न्यवार्यत ॥ 579 ॥ विस्मितेन ततस्तेन वितेने वाक्यमुच्चकैः । हेतुना केन मां भद्रे ! निवारयसि ? शारिके ! ॥ 580 / / सापि पाः। महाप्राज्ञ ! तवैव हितहेतुना । जिजीविषुर्यदि' तदा ' मा विशैतत्पुरान्तरा ॥ 581 ॥ मा स्म मंस्था' वृथैवेयं शारिका विनिवारिका । पक्षिजातौ हि वयमप्युत्तमत्वं लभामहे ॥ 582 ॥ वाङ्मात्रमपि श्रीश्राद्धविधिप्रकरणम 97
Page #99
--------------------------------------------------------------------------
________________ जल्पन्ति विना हेतुं न चउत्तमाः । हेतुव्यक्तिं यदि पुनर्जिज्ञासुस्तर्हि तां शृणु ॥ 583 ॥ अस्मिन्पुरे रत्नपुरे' पुरन्दर इवापरः । पराक्रममभुत्वाभ्यामभूद्भपः पुर्न्द्र्ः॥ 584 ॥ कश्चित्पओण्टच्चरश्चैतन्नानावेषधरः 'पुरम् । मुमोष निःशेषमपि दुर्दैवमिव दुर्द्म्ः॥585 ॥ विचित्राणि स्म खात्राणि 'datte cittepsitaani| sH| Adatte sm| धनैः पात्राण्यमात्राणि भूतान्याप । / 586 ॥ तलारक्षादिकै रक्षाकरैरप्युत्कटै त्तैः। न कैश्चित्स्खलयांचक्रे ऽसरित्पूर! इव द्रुमैः ॥ 587 ॥ दिनान्तरे नरेशस्य स्वास्थानीम्ण्धित्स्थुस्स्ः। प्रणम्य सम्यग् विज्ञप्तः पोरैश्चौरैकविप्लवः ॥ 588 ॥ रोषारुणेक्षणेनाथ क्षोणिनाथेन 'तत्क्षणात । आहानपूर्वमाक्षिप्त 'आख्यदारक्षकाग्रणीः । / 589 / / नास्मिन् व्याधाविवांसाध्ये सिध्यत्कापि प्रतिक्रिया । मया नापि मदीयेन नेतस्तेनोचितं कुरु ॥ 590 / / वर्यस्तेजस्विनां राजाऽधुर्यथयशस्विनाम् । तमस्विन्यां स्वयं चौरमन्वैषीनश्चर्यया ॥ 591 ॥ काप्यन्यदा दत्तखात्रं 'सलोत्रं तं तमश्चये । भूपो व्यभावयत्कि वा नओण्र्ममत्तैः प्रसाध्यते ॥ 592 ॥ तन्निर्णयाय तत्स्थानपरिज्ञानाय चान्वगात् । तं 'गुप्तत्तिर्नृपतिर्बकधूर्त्तस्तिमि यथा ॥ 593 ॥ धूर्तेन तेन स्तेनेन' कयश्चित्पार्थिवोऽनुगः । जवादवागामि देवेऽनुकूले वा न किं भवेत् ॥ 594 / प्रत्युत्पन्नमतिः stenptisttkssnntsttH| राज्ञः किश्चिद्वञ्चयित्वा दृष्टिं धृष्टोऽविशन्मठम् । / 595 ॥ तस्मिंश्च नाम्ना कुमुदस्तपः कुमुद्च्न्द्र्माः। मठे 'शठेतरप्रष्ठस्तिष्ठनास्ति' स्म तापसः । / 596 ॥ तस्मिस्तदानीं निद्राणे मठान्तः स शठाग्रणी । जीवोक्षतोत्रं लोखं तन्मुक्त्वांगार्दन्यतः कचित् ॥ 597 ॥ इतस्ततस्तमन्विष्यन् 'पार्थिवः पारिपंथिकम् । द्राक्' प्रविष्टो मठेऽद्राक्षीत्सलोपत्रं तत्र तापसम् ॥ 598 ॥ क्रुधोऽभ्यधाच वसुधाधिपतिः पतितापसम् । दाण्डाजिनक ! रे दुष्ट ! रे रे तस्कर ! मस्करिन् । / / 599 ॥ स्तेयं विधाय रे संप्रत्येव सुप्तस्य कैतवात् । अलीकनिद्रां दधतो दीर्घनिद्रां ददामि ते ॥ 600 ॥ भाषितैरिति भूभ वज्रपातैरिवोद्धतैः । भयोद्धान्तः स संभ्रान्तः प्रबुद्धोऽप्यभ्यधानाहि ॥ 601 / / सुभटबन्धयित्वा च निष्कृपेण नपेण सः । प्रातर्वध्यतयादिष्टो धिगहो! निर्विचारता ॥ 602 / / अविचार्य विना चौयमायो ! मार्योऽस्मि किं ? हहा ! / तस्येत्युक्तिस्तदा सत्याप्यंभूर्दधिकधिकृते । / 603 ॥ यदा देवं विघटते तदा संघटते तुकः ? / एकाक्येव हि चन्द्रोऽपि ग्रस्यते पश्य राहुणा । / 604 ॥ कृतान्तदुर्दान्तभटेरिव भूपभेटैस्ततः । विडंब्य विविधं मौन्न्द्द्य्रास्मारोप्न्नादिना॥605॥ प्रोणितप्रतिकूलायां शूलायां सोऽध्यरोप्यत । अहो! प्राकृतदुष्कर्मविपाकः फोऽपि दारुन्न्ः॥ 606 ॥ युग्मम् । / शान्तस्यापि तदा तस्य कोपः प्रादुर्रभूद् भृशम् । न किं तापितमत्युष्णं जलं स्यादपि शीतलम् ॥ 607 ॥ विपद्य सद्यः सोऽत्युग्रः समपद्यत राक्स्स्स्ः। तथावस्थाविपनानां स्याद्गतिर्हि तथाविधा ॥ 608 ॥ तेन रुष्टेन दुष्टेन निकृष्टेन नृपः क्षणात् । एकोऽपि पश्चतां निन्ये ही राभस्यकृतेः फलम् ॥ 609 / / पुरलोकोऽपि पुरतः सर्वोऽपि निरवास्यत । अविमृश्य कृते राज्ञा पीड्यन्ते हि प्रजा अपि ॥ 610 ॥ योऽद्याप्यन्तःपुरं याति तं निहन्ति स तत्क्षणात् । परं विषहते हन्त को वान्तःपुरचारिणम् ॥ 611 ॥ अनेन हेतुना वीर ! वारयामि पुरान्त्रा। इव कीनाशवक्त्रान्तस्त्वां विशन्तं हितैषिणी । / 612 / / kumaarH'shaarikaamaatrvaakcaaturyhitoktibhiH| श्रुत्वेति विस्मयं भेजे तद्भयं न 'पुनर्मनाक् ॥ 613 / / नैव कौतुकिना भाव्यं भीरुणा नालसेन च । प्रत्युतेत्युत्कतां पाप प्रवेष्टुं तत्पुरं त्दा॥614॥ र्क्स्स्ःप्राक्र्म्प्रेक्स्साकौतुकार्द्कुतोभ्य्ः। रणोर्वीमिव वीरः श्राक्स प्राविक्षत्ततः पुरम् ॥ 615 ॥ तत्र 'कुत्रापि मलयाचलवच्चान्दनोच्चयान् । स्वर्णाधमात्रमित्राणि भृङ्गाङ्गस्वटुंवत्कचित् ॥ 616 / / कापि कर्पूरशाल्यादिसस्यराशीन् । खलेष्विव । पूगाधंगण्यपण्यानि कापि सार्थस्थितिष्विव ॥ 617 / खाद्यापणगणं कापि सरोवत्परमोदकम् । कचिद् दौष्यिकहट्टौघं शशिव विशदांशुकम् ॥ 618 ॥ निधिवद् घनसाराढ्यान् । कचित्सौरभिकीटकान् । हिमाद्रिवद् गान्धिकाट्टान्' कचिच्च विविधौषधीन् ॥ 619 ॥ बुद्धिहट्टान भावशून्यान् काप्यभव्याङ्गिपुण्यवत् । सुवर्णैः शास्त्रवत्पूर्णान् ' कापि सौवर्णिकापणान् ॥ 620 ॥ कचनानन्तमुक्ताढ्यान् 'मुक्तिवन्मौक्तिकापणान् । वनवद्विद्रुमैः पूर्णान् कचिद्वैदुमिकापणान् ॥ 621 ॥ ratnAdrivanmaNivaNivipaNIH'sumaNIH कचित् । देवताधिष्ठितान् द्योवत् कुत्र्चित्कुत्रिक्पिन्नान्। ॥ 622 ॥ सर्वत्रापि तु शून्यत्वं सुप्तप्रमत्तचित्तवत् । सश्रीकतां च श्रीकान्तवत्योच्चैः सर्वतोमुखम् । / 623 ॥ प्रेक्षावान् प्रेक्षमाणोऽसौ सर्वरत्नमयं क्रमात । जगाम क्ष्मापतेर्धाम विमानमिव नाकिराट् ॥ 624 ॥ नवभिः कुलकम् । / गजशाला-वाजिशाला-शस्त्रशालादिकाः क्रमात् । उल्लवयंश्चन्द्रशालामलंचक्रे स चक्रिवत् । / 625 ॥ प्रेक्षाश्चक्रेऽच तत्रैकं स शक्रशयनीयवत् । शयनीयमनणीयः कमनीयमणीमयम् । / 626 ॥ प्रीतेः शेते स्म तत्रैष निर्रनिर्भरनिद्रया । श्रमापनुत्त्यै स्वावास इव वासवसाहसः । / 627 ॥ क्रुद्धः प्रेक्ष्य मनुष्यांघिप्रचार स nishaacrH। तत्रांथांगान्महाव्याध इव पश्चास्यपृष्ठगः ॥ 628 / / सुखसुप्तं च तं दृष्ट्राऽध्यासीघझ्यातुमयलम् । नन्यिस्तल्लीलयाप्येषोऽकादिहह ! धृष्टता । / 629 ॥ तदेन केन मारेण मारयामि स्ववैरिणम् । नखैरेव फलनोटं boTavAya'sya किं shirH॥630॥ गदया यदि वा सद्यश्चूर्णपे पिनष्म्यमुम् । छिनधि चिर्भटच्छेदं किं वा क्षुरिकया रयात् ॥ 631 ॥ ज्वलन्नेत्राग्निना रुद्रः स्मरंदाहं दहामि वा । आकाशे कन्दुकोल्लालमुञ्चरुल्लालयामि वा । / 632 ॥ मध्येऽन्त्यसिन्धु सौधस्थमेवोत्पाट्य क्षिपामि वा । सुप्तमेव गिलाम्येनं यद्वांजगरलीलया ॥ 633 / / यद्वात्रागत्य मुप्तः सन् ही! हन्येत कथं मया ? / गृहे गौरवमेवाहमोगतस्य रिपोरपि । / 634 ॥ यतः-आगतस्य निजगहम 98 श्रीश्राद्धविधिप्रकरणम
Page #100
--------------------------------------------------------------------------
________________ प्यरेगौरवं विदधते महाधियः । मीनमात्मसदनं समेयुषे भार्गवाय गुरुरुच्चा ददौ ॥ 635 ॥ तद्यावदेष जागर्ति तावद भूतवजं निजम् । आकारयामि पश्चात्तु करिष्यामि यथोचितम् ॥ 636 / / ध्यात्वेति । गत्वा भूतानां प्रभूतानां स संहनीः । समाहृय समायासीत्पत्तीनामिव पार्थिवः ॥ 637 ॥ उवाहितकनीतातमिव निश्चिन्तचेतसम । तथैव तं च निद्राणं प्रेक्ष्यांचिक्षेप राक्षसः ॥ 638 ॥ रे निर्मर्याद ! निर्बुद्धे ! रे रे निर्लज्ज ! निर्भय ! / निर्याहि मंक्षु मे हान्नोचेद्युध्यस्व रे मया । / 639 / / तस्येत्युक्तेस्तथाभूतोद्भूतात्किलिकिलिध्वनेः । त्यक्तनिद्रः कुमारेन्द्रस्तन्द्रालुरिदमब्रवीत् ॥ 640 ॥ रे राक्षसेन्द्र ! चक्र विनं वैदेशिकस्य किम् ? / निद्रालोर्मम निद्रायां 'बुभुक्षोरिव भोजने ॥ 641 ॥ धर्मनिन्दी पंक्तिभेदी निद्राच्छेदी निरर्थकम् । कथाभङ्गी वृथापाकी प्न्य्चैतेऽत्य्न्त्पापिन्ः॥642॥ तन्नव्यसर्पिःसंपृक्तजलेन तल ! घट्टय । शीतलेन तलांघी मे द्राग निद्रेति यथा पुन्ः॥643॥ रक्षोऽध्यासीत् किमप्यस्य चरितं जगदद्भुतम् । शक्रस्यापि हृदाकम्पि किं पुनः प्राकृतात्मनाम् ॥ 644 / / अहो ! स्वांघ्रितलामर्श म्याप्येस्सोऽभिलास्सुक्ः। सिंहयानेन चलनमिवांहो निर्भयात्मता ॥ 645 ॥ अहो महासाहसिक्यमहो ! vikrmshkrtaa!| अहो अस्य महाधार्यमहो niHshngkcitttaa!||646|| यद्वा किंबहुना vishvvishvottmshiromnneH| सकृदुक्तं करोम्यस्य कृतिनोऽतिथिताभृतः ॥ 647 ॥ ध्यात्वेति राक्षसस्तस्य म्रक्षयामासिवान् क्षणम् । तलपादौ मृदुकरः ssrpiHshiitlbhisaa||648|| नेक्ष्येत न निशम्येत न संभाव्येत यत् कचित् । सतां तदपि सुप्रापमहो! सुकृतवलितम् ॥ 649 ॥ तं भृत्यमिव वीक्ष्यांघ्रितलामर्शिनमश्रमम् । रत्नसारः प्रीतिसारः समुत्थाय समालपत् । / 650 ॥ अविज्ञेन तवावज्ञा नृमात्रेणापि यन्मया । व्यधायि यातुधानेन्द्र ! तत् क्षमस्वाखिलक्षम! ॥ 651 / / भक्त्या ते तुष्टचित्तोऽहं नक्तंचर वरं वर । दुःसाधमपि साध्यं ते साधयामि ध्रुवं जवात् ॥ 652 ॥ विम्मितः स ततचित्ते चिन्तयाश्चकृवानहो ! / विपरीतमिदं जज्ञे नरस्तुष्टः 'सुराय मे ॥ 653 ॥ इच्छेत्साधयितुं चैप मम दुःसाध्य्म्प्य्हो!| अहो ! निपानपानीयं कूपान्तः प्रविविक्षति ॥ 654 ॥ कल्पद्र्रद्य सेवाकृत्पार्थेऽभीप्सितमीप्स्यति । अर्कोऽप्यद्य प्रकाशार्थ किश्चित्मार्थयिता परम् । / 655 / / किश्च किन्नाम 'दायिं नरः सुरवराय मे । किश्च(श्चा)मार्थ्यममर्त्यस्य ममास्ते मर्त्यसन्निधौ ॥ 656 ॥ तथापि किञ्चिधाचिष्ये चिन्तयित्वेति चेतसि । uvAca'vAcamityuccairvyaktaM नक्तश्चराग्रणीः । / 657 ॥ यः परप्रार्थितं दत्ते त्रैलोक्येऽपि स दुर्लभः । तत्मार्थयितुकामोऽपि कुमार ! प्रार्थये कथम् ? ॥ 658 ॥ याचेऽहमिति चिन्तायां चेतःस्थाः सद्गुणाः क्षणात् । वचने तु तनुस्था अप्युवजन्ति भयादिव ॥ 659 ॥ द्वैधोऽपि मार्गणगणः परपीडाकरः परम् । चित्रमेकः पविष्टोऽन्तर्दृष्टोऽपि च परः पुनः । / 660 / / लघुधुली तृणं तस्यास्तृणात्तूलं ततोनिलः । ततोऽपि याचकस्तस्मादपि याचकवञ्चकः ॥ 661 ॥ तदुक्तं-"परपत्थणापवनं मा जणणि जणेसु एरिसं पुत्तं । मा उअरेवि धरिज्जमु पस्थिअभंगो कओ जण ॥ 662 / / तदुदारजनाधार ! रत्नसारकुमार! ते । प्रार्थयेऽप्रार्थनां व्यर्थीकुर्याश्चन कथञ्चन ॥ 663 ॥ सोऽयंभ्यधत्त भा : वित्त्चित्त्वाविक्र्मोद्य्मैः। यद्देहजीविताद्यैश्च(श्चा) साध्यं साध्यं हि त्न्म्या॥664॥ तदा जगाद क्रव्यादःसादरं हे महेभ्यभूः । यद्येवं तन्महाभाग! पुरेऽस्मिन् 'भूपतिर्भव ॥ 665॥ sarvAGgINaguNotkarSa'saharSa तव वीक्ष्य भोः|दीय्मान्मिद्ण् राज्यं प्राज्यं भुझ्व यदृच्छया ॥ 666 ॥ दिव्यर्दिभोगसैन्याधमन्यद्वापि तवेप्सितम् । वशोऽवश्यं विधास्येऽहं नित्यभृत्य इवांनिशम् ॥ 667 ॥ निःशेपिनेषु विद्वेषिक्ष्माकान्तेषु मया रयात् । वर्द्धतां त्वत्प्रतापानिस्तत्मियाश्रुजलैर्नवः ॥ 668 ॥ म्दादिसुर्साहाय्याद्। भूतले सकलेपिते । एकातपत्रसाम्राज्यमस्तु क्षमाशक्र! शक्रवत् । / 669 ॥ अत्र' साम्राज्यसजुषः शक्रसख्यपुपः श्रिया । स्वर्गेऽप्यनगेलं स्वोङ्गना गायन्तु ते यशः ॥ 670 ॥ अथ चिन्ता स्वचित्तान्तश्वकार व्सुसार्सूः। अहो! पचेलिमैः पुण्यमचं राज्यं ददात्ययम् ॥ 671 / / मया तु प्राग यतीन्द्राणां संनिधौ धर्मसंनिधौ । पञ्चमाणुव्रतादाने राज्यांदानं न्ययम्यत । / 672 ॥ संप्रति प्रतिपन्नं च पुरतोऽस्य स्वयं मया । यद्वक्ष्यसि करिष्ये तदित्यहो! विषमं महत् ॥ 673 ॥ इतोऽवट इतो धाटी इतो व्याघ्र इतस्तटी । इतो व्याध इतः पाशो ममाप्योपतितं ह्यदः ॥ 674 ॥ एकतः प्रार्थनाभङ्गः परतः स्वव्रतक्षतिः । हाहा कुमारः किं कुर्यात्पतितोऽत्यन्तसङ्कटे ॥ 675 ॥ यद्वाप्यन्यमार्थनायामार्यः कुर्यात्तदेव हि । न यतः स्वव्रतभ्रंशस्तभ्रंशे किं नु तिष्ठति ॥ 676 ॥ दाक्षिण्येनापि किं तेन येन धर्मोऽपि बाध्यते । काश्चनेनापि किं तेन येन स्यात्कणेयोस्त्रुटिः ॥ 677 ॥ तावदेव हि kaparaM'bhakSaNIyaM विच्क्स्स्न्नैः। यावता hanta'no dntptnodntsNbhvH|| 678 // दाक्षिण्यळजालोभादि देहतद्वाद्यमेव हि । खजीवितं तु मन्तव्यं कृतिभिः स्वीकृतं व्रतम् ॥ 679 ॥ तुंबे विनष्टे किमरैः? राशि नष्टे च किं भटैः । मूले दग्धे प्रतानैः किं ? पुण्ये क्षीणे किमौषधैः ॥ 680 ॥ शून्ये चिचे च किं शास्त्रैः? किमस्खुटिते करे ? / खण्डिते स्वव्रते कि वा divyaishvryskhaadibhiH|| 681 // इति चिन्तितपूवीं तं कुमारः स्फार्सार्गीः। जगौ सगौरवं युक्तं युक्तं नक्तश्चर त्वया ॥ 682 ॥ परं पुराप्युपगुरु प्रपेदे नियमो मया । परित्याज्यस्य राज्यस्य प्राज्यपाप्ममयवतः ॥ 683 / / यमश्च नियमश्च दौ विरादौ तीव्रदुःखदौ । किन्त्वायुःमांत एवैकः परस्त्वांजन्मतोऽनिशम् । / 684 ॥ तद्येन नैव' नियमः कचिद् भज्येत 'भो ! मम । तदोदिशापि दुःसाधं drAk'sAdho! साधये यथा ॥ 685 ॥ यातुधानोऽभ्यधात् क्रोधाद्रे सुधांभिदधासि किम् । माक् मार्थनां व्यर्थयसेऽन्यां च कारयसे मया ॥ 686 ॥रे तद्राज्यं परित्याज्यं यत्र 'युद्धादिपातकम् । राज्ये त्रि श्रीश्राद्धविधिप्रकरणम् 99
Page #101
--------------------------------------------------------------------------
________________ दशदत्ते तु पातकिन्! पातकं कुतः? ॥ 687 ॥ रे माज्यराज्यदानेऽपि मन्द! मन्दायसेतमाम् । sugandhighRtapAne'pi'chachatkAraM करोषि रे ॥ 688 ॥ रे मूढ ! सुप्रौढतया ' हयें मेऽमुद्रनिद्रया । सुखं शेषे' तलांघी च' स्वावुन्म्रक्षयसे' मया ॥ 689 / / मदुक्तं हितमप्यकं मुमूर्षो न चिकीर्षसि । तत्पश्य ' मम कोपस्य फलदस्यांतुलं फलम् ॥ 690 ॥ इति क्रव्याद ब्रुवन् क्रव्यमव्यग्र ' इव । गृध्रराद् । kumaarmNphRty| दांगुत्पपात ' नभोङ्गणे ॥ 691 ॥ ततः क्रोधोध्धुर्ः। कंअधिरः' क्र्व्याद्धुर्न्ध्र्ः। क्षिप्रं चिक्षेप त्ण्। भीस्स्माण्बुधौ। स्वं च भवांबुधौ ॥ 692 / / झटित्यपारेऽकूपारे कुमारेशस्तदा दिवः । निष्पपात सनिर्घातं मन्थाद्रिरिव-जङ्गमः ॥ 693 ॥ कौतुकादिव पातालं गत्वा तत्कालमेव स्ः। जलोपरि प्रादुरभूजलस्य स्थितिरीदृशी ॥ 694 ॥ कथं तस्य स्थितिस्तत्र' जडात्मन्यजडात्मनः । इतीवाब्धेस्तमुद्दधे कौणपः पाणिना त्त्ः॥ 695 ॥ जगौ च कुग्रहागार ! निर्विचार ! कुमार रे!| किं मुधा म्रियसे ? राज्यश्रियं संश्रयसेन किम् ॥ 696 ॥ रे निन्द्य ! निन्द्यमप्योधा त्वदुक्तं त्रिदशोऽप्यहम् । प्रशस्यमपि मत्सोक्तं नरोऽपि न करोषि रे॥697॥रेरे! सद्यः प्रपद्यस्व नोचेदश्मशिलातले । आस्फाल्यास्फाल्य रजक' इव वस्त्रं मुह्र्मुह्ः॥ 698 ॥ त्वां कृतान्तनिशान्तस्यातिथीकर्तास्म्यसंशयम् । सुराणां न मृषारोप: स्याद्विशिष्य ca'rakSasAm ॥ 699 / / युग्मम् । / इत्युदित्वा पदोधृत्वाऽधोमुखः क्रोधिनाऽमुना। आस्फालनायोपशिलं नीतोऽप्याहस साहसी ॥ 70 ॥ निर्विकल्प स्वसङ्कल्पं क्षिप्रमेव कुरुष्व । भोः॥ कस्मिन्नर्थे ऽमुहः पृच्छा सतामेकैव गीर्यतः ॥ 701 ॥ ततस्तादृकुमारेन्द्रसत्वोत्कर्षमहर्षतः । पोल्लसत्पुलकाङ्करस्तेजःपूर इवोध्धुर्ः॥ 702 ॥ इवेन्द्रजालिकः क्षिप्रं रूपं संहृत्य राक्षसम् । वैमानिकः सुरः सोऽभूदिव्याभरणभासुरः । / 703 / / युग्मम् । / पुष्पवृष्टिं च कृत्वान्ण्बुदृस्स्त्तिमिआबुद्ः। तस्योपरिष्ठाद्वन्दीव कुर्वन् जयजयारवम् ॥ 704 ॥ savismayaikavyApAraM'kumAraM व्याजहार' च । सात्विकेषु तवैवांद्यरेखा' नृष्विव चक्रिणः ॥ 705 ॥ त्वया पुरुषरत्नेन गर्भरत्नाद्य भूरभूत् । भवतैवैकवी रेण' वीर ! वीरवती च सा ॥ 706 ॥ साधु साधु त्वया साधुसन्निधेर्धमें आददे । काञ्चनाचलचूलेव यस्यैवं निश्चलं मनः । / 707 / / हरिसेनानीईरिणैगमेष्यनिमिषाग्रणीः । युक्तमेव तव श्लाघां कुरुते सुरसाक्षिकम् । / 708 ॥ वक्ति स्म विस्मयस्मेरः कुमारः स सुराग्र्न्नी। मामश्लाघ्य श्लाधते किम् ? so'pyuvAca'zRNu ब्रुवे ॥ 709 ॥ नव्योत्पन्नतयान्यहि saudhrmeshaanshkryo| विवादोऽभूद्विमानार्थ हार्थमिव' हर्मियणोः । / 710 ॥ विमानलक्षा द्वात्रिंशत्तथाष्टाविंशतिः' क्रमात् । सन्त्येतयोस्तथाप्येती' विवदेते स्म धिग् भवम् । / 711 ॥ तयोरिवोर्वीश्वरयोर्विमानदिप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवननेकशः ॥ 712 ॥ निवार्यते । हि। कलहस्तिरश्च । तरसा नरैः । नराणां च नराधीशैनराधीशां । सुरैः कचित ॥ 713 ॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् ? / केन वा ' स निवार्येत । वज्राग्निरिव दुःशमः ॥ 714 ॥ माणवकाख्यस्तंभस्थाईदंष्ट्राशान्तिवारिणा । साधिव्याधिमहादोषमहावैरनिवारिणा ॥ 715 ॥ कियत्कालव्यतिक्रान्ती' सिक्तौ महत्तरैः सुरैः । बभूवतुः प्रशान्तौ तौ सिध्येत्' किं वा न तज्जला ? / / 716 ॥ युगलम् ॥ ततस्तयोमिथस्त्यक्तवैरयोः' सचिवइयोः । पोचे पूर्वव्यवस्थैवं सुधियां समये हि गीः । / 717 ॥ सा चैवं-दक्षिणस्यां विमाना ये सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ 718 / / पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च स्युः सौधर्मसुरेशितुः ॥ 719 ॥ पूर्वापरदिशोख्यसाश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेरी अर्दा ईशानचक्रिणः ॥ 720 ॥ स्न्त्कुमारे। माहेन्द्रेऽप्येष एव भवेत्क्रमः । वृत्ता एव हि सर्वत्र' स्युर्विमानेन्द्रकाः पुनः ॥ 721 ॥ इत्यं । व्यवस्थया चेतःसौस्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरौ जज्ञाते तो सुरेश्वरौ ॥ 722 ॥ तस्मिन्नवसरे ' चन्द्रशेखरेण सुरेण सः । हरिणैगमेषी ' स्वर्गिप्रष्ठः पृष्टः' सकौतुकम् ॥ 723 ॥ विश्वविश्वेऽपि किं कापि कोऽप्यास्ते यो न लुब्धधीः । लुभ्यन्ति वा' यदीन्द्राद्या वार्ताप्यन्यस्य तर्हि का ? ॥ 724 ॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं जगत्त्रये । गृहदासीकृता येन देवेन्द्रा अपि हेलया ॥ 725 ॥ नैगमेषी बभाषेऽथ सत्यं भो ! भाषसे सखे ! / वसुन्धरायां नवरं नैवास्ते कार्यनस्तिता ॥ 726 ॥ संप्रत्यस्ति श्रेष्ठिसारवसुसारसुतः क्षितौ । अक्षोभ्यः खलु लोभेन रत्नसारकुमारराट् ॥ 727 ॥ अङ्गीकृतपरिग्रहपरिमाणवतः स हि । अकम्प्यस्त्रिदशैः सेन्ट्रैरप्यात्मनियमस्थितेः । / 728 ॥ महालोभमहावारिपूरे दूरे प्रसृत्वरे । तृण्यंति । सर्वेऽप्यपरे स 'पुनः कृष्णचित्रकः ॥ 729 ॥ परहक्कां ' केसरीव । तस्य' vaakymsaashiH। शशाङ्कशेखरसुरस्त्वत्परीक्षार्थमाययौ ॥ 730 ॥ कीरं सपञ्जरं जहे । चक्रे नव्यां स सारिकाम् । विचक्रे नगरं शून्यं रक्षोरूपंच भीषणम् ॥ 731 / / तेनैवाब्धौ चिक्षिपिषे शेषापि च विभीषिका । व्यधायि वसुधारत्न ! स चाहं cndrshekhrH॥ 732 // तदुत्तम ! क्षमस्वैतदखिलं खलचेष्टितम् । किञ्चिच्चादिश मे यस्मादमोघं देवदर्शनम् । / 733 ॥ उज्जगार कुमारस्तं नास्ति किश्चित्मयोजनम् । मम' सर्वार्थसिद्धस्य 'सम्यश्रीधर्मयोगतः । / 734 ॥ किन्तु त्वया युसद्वर्य ! कार्या नन्दीधादिषु । तीर्थेषु यात्राः सफलीस्यात्तवापि जनुर्यथा ॥ 735 ॥ आमेत्युक्त्वा कुमाराय दत्वा कीरं सपञ्जरम् । झटित्युत्पाख्य कनकपुर्या तं मुमुचे सुरः ॥ 736 ॥ तत्र धात्रीश्वरादीनां पुरः सुरवरः परम् । तस्य प्रकाश्य माहात्म्यं सद्यः 100 श्रीश्राद्धविधिप्रकरणम्
Page #102
--------------------------------------------------------------------------
________________ स्वं पदमासदत् ॥ 737 ॥ अयो कथश्चिदापृच्छच पृथिवीशं । कुमारराद् । दाभ्यां मियाभ्यां सहितः प्रतस्थे स्वपुरं प्रति ॥ 738 ॥ सैप संप्रेषणांयातसामन्तसचिवैर्वृतः । बुबुधेऽपि ' बुधर्मार्गे भूपभूरिभ्यभूरपि ॥ 739 / / स्थाने स्थाने मार्गभूपैः स कृती कृतसत्कृतिः । क्रमात् कियदिनै रत्लविशाला 'माप्तवान् पुरीम् ॥ 740 / / तां च दृष्ट्वा कुमारस्य ऋदिविस्तारसारताम् । समरसिंहोऽपि भूपोऽभ्यागाद्भरिमहेभ्ययुक् ॥ 741 ॥ वसुसारादिमहेभ्ययुक् परा पुरी त्त्ः। प्रावीविशत्तमुशिः कटरे पुण्यपाटवम् ॥ 742 ॥ कृतेष्वयौचित्यकृत्येष्वौचितीचतुरः 'शुकः । कुमारस्याखिल वृत्वं नृपादीनां पुरोऽभ्यधात् । / 743 ॥ श्रुत्वा' सत्वाद्भुतं तच्च ते चमञ्चक्रिरेतराम् । तत्पशंसकमखराः srve'pyurviishvraadyH|| 744 // प्राप्तमन्येद्यरुद्यानं विद्यानन्दगुरुत्तमम् । वन्दितुं रत्नसाराद्या नृपायाश्च मुदा ययुः ॥ 745 ॥ यहिदेशनामान्ते माकान्तेन सविस्मयम् । रत्नसारकुमारस्य पपच्छे प्राग्भवं गुरुः । / 746 ॥ सोऽप्युवाच चतुर्बानी राजन् ! राजपुरे पुरे । धात्रीशपुत्रः श्रीसारः थीसारः सर्वथभिवत ॥ 747 ॥ श्रेष्ठिमन्त्रिक्षत्रियाणां पुत्रा मित्राणि तस्य च । तैः पुमथै त्रिभिः सोऽभादुत्साह इव जङ्गमः । / 748 ॥ कलासु कौशलं मित्रत्रयस्य क्षत्रियात्मजः । दृष्ट्वा स्वं तज्जहं निन्दन्नुर्धानममानयत् ॥ 749 ॥ राशीगृहेऽन्यदा दत्तखात्रः कश्चित्सलोपत्रकः । बदचौरो भटैर्वध्यश्चादिष्टः क्रुद्धभूभुजा । / 750 / / वधाये वधकैर्नीयमानश्च स कुरङ्गवत् । त्रस्तहम् ददृशे दैवात् श्रीसारेण कृपालुना । / 751 मन्मातुर्द्रव्यहर्चायमिति हन्ताम्यन स्वयम् । इत्युक्त्वा घातकेभ्यस्तं लात्वा सोडगावहिः पुरात् । / 752 / / हृदयालुदेयालुस्तं स्तेनं ' स्तैन्यानिवार्य sH। mmoc। गुप्तत्याशु सापराऽप्यहो! रूपा । / 753 / सर्वेषां पत्र सर्वत्र । स्युमित्राणि च शत्रवः । इति कश्चित् क्षितीशस्य मोचे वचौरमोचनम् ॥ 754 / / वधः शस्त्रं विना राज्ञामांझाभङ्ग इति ठुधा । ततः क्षितीशः श्रीसारं नितरां निग्भसंयत् ॥ 755 ॥ ततोऽतिदूनः सोऽन्यूनमन्युर्दाग निर्ययौ पुरात् । मानिनां । मान्हानिर्हि। प्राणहानेविशिष्यते ॥ 756 ॥ ज्ञानदर्शनचारित्रैरिवीत्मा स कुमारराद् । अनुजग्मे त्रिभिमित्रमित्रत्वाव्याभिचारिभिः । / 757 ॥ यतः-"जानीयात्पेषणे भृत्यान् 'बान्धवान् व्यसनागमे । मित्रमापदि काले च भार्या च विभवक्षये ॥ 758 / / " सार्थेन यान्तस्तेऽरण्ये' सार्थभ्रष्टाः क्स्सुधार्दिताः। व्यहं भ्रान्त्वाः कचिद् ग्रामे प्राप्ता भोज्यान्यसज्जयन् । / 759 ॥ तेभ्यो भिक्षामादातुं दातुं ' चाभ्युदयं परम् । जिनकल्पी मुनिस्तत्राययौ स्वल्पीभवद्भवः ॥ 760 ॥ भद्रकप्रकृतित्वेनोल्लसद्भावोऽवनीशमः । तस्मै दानं ददे प्रत्योददे भोगफलं किल ॥ 761 ॥ द्वाभ्यां सुह या पामोदि तव विधाप्यन्वमोदि च । यद्वा युक्त्ण्। सवयसां समानसुकृतार्जनम् ॥ 762 / / दीयतां दीयतां ' सर्वमीम् योगः पुनः कानः । तावित्युक्त्याधिकश्रद्धाइप्त्यै मायां च चक्रतुः ॥ 763 ॥ क्षत्रपुत्रस्तु' तुच्छात्मा तद्दानावसरेऽवदत् । स्थाप्यमस्मत्कृते किश्चित् क्षुधा H समाप्रभो ! भृशम् । / 764 ॥ दानविघ्नाद् भोग्विघ्न्ण्। सेत्यबध्नान्मुधा कुधीः । राजा' हुताः पुनः पापुः स्वपदं च मुदं च ते । / 765 ॥ राज्यं श्रेष्ठिपदं मंत्रिपदं वीराग्यता क्रमात । ते मध्यमगुणा भुक्त्वा चत्वारोऽपि विपेदिरे ॥ 766 ॥ श्रीसारस्तेष्वभूद्रत्नसारः सत्पात्रदानतः । श्रेष्ठ्यंमात्यसुतौ चास्य' पत्न्यो । स्त्रीत्वं हि मायया ॥ 767 / / क्षत्रपुत्रश्च कीरोऽभूचिर्यक्त्वं दानविघ्नजम् । तस्य तादृक्षवैदग्ध्यं ' प्राग्ज्ञानबहुमानजम् । / 768 / / श्रीसारमुक्तचौरश्च तापसव्रततोऽभवत् । चन्द्रचूडसुरो रत्नसारसाहाय्यकारकः ॥ 769 / / श्रुत्वेति क्षितिपालाद्याः' पात्र्दानेऽतिसाद्राः। आंदम व्यधुः सम्यग् बुद्ध तत्वे हि कोऽलसः ? ॥ 770 ॥ अहो ! महीयसां धर्मः सहस्रांशुरिवोल्लसन् । तमः प्रमथ्य सन्मार्गे समग्रान् यः प्रवर्तयेत् । / 771 ॥ पुण्यप्राग्भारसारश्च रत्नसारकुमारराद् । सह मियाभ्यां बुभुजे भोगांश्चिरमनुत्तरान् ॥ 772 ॥ स्वभाग्यैरेव सिद्धार्थः पुमर्थद्वयमेव स्ः। अन्योऽन्यांबाधया साधु साधयामास शुदधीः ॥ 773 ॥ रथयात्रास्तीर्थयात्राऽरूप्यस्वर्णमणीमयीः । प्रतिमास्तत्प्रतिष्ठाश्च praasaadaaNshc। मुदाहताम् ॥ 774 ॥ चतुर्दा सङ्घसत्कारानुपकारान्परेध्वपि । स चिरं रचयामास श्रियः फलमिदं खलु ॥ 775 ॥ युग्मम् । / संसर्गात्तस्य कान्ते ते उभे अपि बभूवतुः । तद्वत्सम्यग्धर्मनिष्ठे' सुसंसर्गान किं भवेत् ? / / 776 ॥ सपियाद्वितयः स्वायुःक्षये पण्डितमृत्युना । स मापदच्युतं कल्पं श्राद्धस्यैषा गतिः परा । / 777 / / ततश्युतो विदेहेषु सम्यक्श्रीधर्ममाईतम् । स समाराध्य लब्धाऽच' मस मोक्षसुखश्रियम् ॥ 778 ॥ रत्नसारचरितादुदीरितादित्यमब्रुतत्तयावधारितात् । पात्रदानविषये परिग्रहस्वेष्ठमानविषये च यत्यताम् । / 779 / / " इति पात्रदाने परिग्रहपरिमाणे च रत्नसारकथा." एवं साध्वादिसंयोगेऽवश्यं सुपात्रदानं प्रतिदिनं विवेकी विधिना विधत्ते । तथा यथाशक्ति तदवसराधोयातसाधर्मिकान् सह भोजयति । तेषामपि पात्रत्वात् तद्वात्सल्यविध्यायग्रे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्र्म्कादिभ्य्ः। न प्रत्यावर्चयति तानिराशान् । न कारयति कर्मबन्धम् । न गईयति धर्मम् । न भवति निष्ठुरहृदयः । भोजनावसरे द्वारपिधानादि न हि महतां दयावतां वा लक्षणम् |shruuyte'pi चित्रकूटे चित्राङ्गदनृपः, शत्रुसैन्यैर्दुर्गे वेष्टितेऽपि तत्मवेशभयोद्रेकेऽपि भोजनकाले प्रतोली मत्यहमुद्घाटयामास । तन्मर्मणा तु गणिकोक्तेन शत्रुभिदुर्गप्रहादि कृतं । ततः श्राद्धेन भोजनसमये दारं न पिघातव्यं, श्रीश्राद्धविधिप्रकरणम 101
Page #103
--------------------------------------------------------------------------
________________ विशिष्य च समृदेन । यतः-"कुक्षिभरिनै कस्कोऽत्र बहाधारः पुमान् पुमान् । ततस्तत्कालमायातान् भोजयेद्वान्धवादिकान् ॥1॥अतिथीन्र्थिनो दुःस्थान् bhktishtynukmpnaiH| कृत्वा kRtArthAnaucityAda'bhoktuM युक्तं महात्मनाम् ॥ 2 ॥ " Agame'pyuktaM"neva दारं पिहावेइ, भुंजमाणो सुसावो। अणुकंपा जिणिंदेहि, सड्डाणं न निवारिआ ॥ 1 ॥ दट्टण पाणिनिवहं, भीमे भवसायरंमि दुकत्तं । अविसेसओणुकंपं, दुहावि सामत्यओ कुणै ॥ 2 ॥ " 'दुहावि त्ति'-द्विधा द्रव्यभावाभ्यां । द्रव्यतो यथार्थमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादौ तु श्राद्धवर्णके ' अवंगुअदुवारा ' इति विशेषणेन भिक्षुकादिप्रवेशार्थ सर्वदार्यपाहतद्वारा इत्युक्तं । दीनोद्धारश्च सांवत्सरिकदानेन जिनैरप्याचीर्णो, विक्रमादित्यनृपेणापि भुवोऽनृणीकारिणा, ततस्तत्संवत्सरः प्रववृते । दुर्भिक्षादौ तु दीनोदारो विशेषफलः । यतः-"विणए सिस्सपरिका, सुहडपरिस्का य होइ संगामे । वसणे मित्तपरिका, दाणपरिका य दुन्भिर ॥ ॥ " विक्रमात् त्रयोदशशतेभ्याऽनु पञ्चदशेऽद्वे महादुर्भिक्षे भद्रेश्वरपुरवासिश्रीमालसाधुजगञदशोत्तरशतसत्रागारैर्दानं ददौ तथा-"हम्मीरस्य द्वादश, वीसलदेवस्य चाष्ट दुभिक्षे । त्रिःसप्त सुरत्राणे, मुड(ट)सहस्रानंदाजगहः ॥ 1" तथा अणहिल्लपत्तने । सौवर्णिकासिताकः सौधे गजेन्द्रमहर्द्धिर्विक्रमाचतुर्दशशतेभ्योऽन्कोनत्रिंशे' 'ष्टभिर्देवालयैर्महायात्राकुल्लग्नवितो ज्ञातांगामिदुर्भिक्षो लक्षद्वयान्नमणसङ्ग्रहादर्जितश्रीर्धान्यमणचतुर्विशतिसहस्री प्रादत्त । बन्दीसहस्रमोचनषद्पश्चाशन्नृपमोचनचैत्योद्घाटनपूज्यश्रीजयानन्दमूरिश्रीदवसुन्दरमरिपदद्वयस्थापनादीनि तस्य धर्मकृत्यानि । ततो दयादानं भोजनसमये विशिष्य कार्यम् । गृहिणा हि निःस्वेनापि तथौचित्येनानपानादि कार्य, ययार्थिदीनादिसत्यापनमपि कियत्स्यात् । न चैवं तस्य कोऽप्यधिकव्ययः ते च स्तोकेनापि तुष्यन्ति । tadAha"grAsAdgalitasikyena किं न्यूनं करिणो भवेत् । जीवत्येव पुनस्तेन कीटिकानां कुटुंबकम् ॥ 1 ॥ " एवं निष्पन्न निरवद्याहारे मुपात्रदानमपि शुद्ध । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुपाभृत्यादीनां ग्लानबद्धगवादीनां च भोजनाधुचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्व सात्म्यांविरोधेन भुञ्जीत । यतः-"पितुमातुः शिशूनां च ' गर्भिणीद्धरोगिणाम् । प्रथमं भोजनं दत्वा स्वयं भोक्त्व्य्मुत्त्मैः॥ 1 ॥ चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् । चिन्तां विधाय धर्मज्ञः स्वयं भुञ्जीत नान्यथा ॥ 2 ॥ " सात्म्यं चैवं लक्षयन्ति-"पानाहारादयो य्स्माद्विरुद्धाः। प्रकृतेरपि । सुखित्वायाण्व्क्ल्प्न्ते। तत्सात्म्यमिति गीयते ॥ 1 ॥ " आजन्म सात्म्येन च भुक्तं विषमप्यमृतं स्यादसात्म्येन त्वंमृतमपि विषम् । परमसात्म्यमपि पथ्यं सदेन, न पुनः सात्म्यप्राप्तमप्यपथ्यं । न हि सर्व बलवतः पथ्यमिति मन्वानः कालकूटं खादेव । सुशिक्षितोऽपि विषतन्त्रको म्रियत एव कदाचिद्विषास्वादात् । तथा-"कण्ठनाडीमतिक्रान्तं सर्व तदशनं समम् । क्षणमात्रसुखस्यार्थे लौल्यं कुर्वन्ति नो बुधाः ॥ 1 ॥ " इत्युक्तेलौल्यपरिहारेणाभक्ष्यांनन्तकायादिबहुसावधं वस्तु वर्ण्यम् । यथामिबलं मात्रया मितं च भुञ्जीत । यो हि मितं भुंक्त स बहु भुक्ते अतिरिक्तभोजने वजीर्णवमनविरेचनमरणाद्यपि न दुर्लभम् । bhaNitamapi"jIhe जाणपमाणं, जिमिअव्वे तह य जंपिअव्वे a। ऐजिमिअजंपिआणं. परिणामो दारुणो होइ ॥ 1 ॥ " अन्नान्यदोपाणि मितानि भुक्त्वा वासि चेत्त्वं वदसीत्यमेव । जन्तोर्युयुत्सोः सह कर्मवीरैस्तत्पबंधो रसने! तवैव ॥ 2 ॥ हितमितविपकमोजी वामशयी नित्यचमणशीलः । उज्झितमूत्रपुरीषः स्त्रीषु जितात्मा जयति रोगान् ॥ 3 ॥ " भोजनविधिश्व व्यवहारशाखाधनुसारेणायम् " अतिपातश्च सन्ध्यायां रात्रौ कुत्समय वजन् । सव्यांध्रौ दत्तपाणिश्च नांद्यात्पाणिस्थितं त्था॥1॥ साकाने सातपे सान्धकारे द्रुमतलेऽपि च । कदाचिदपि नाश्नीया:कृत्य च तर्जनीम् 2 ॥ अधौतमुखवस्त्राधिनग्नश्च मलिनांशुकः । सव्येन हस्तेनानात्तस्थालो भुञ्जीत न कचित् । / 3 / / एकवस्त्रान्वितश्चावासा वेष्टितमस्तकः । अपवित्रोऽतिगायश्च न भुञ्जीत विचक्षणः ॥ 4 ॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यवस्थो विदिग्याम्योननो नाचात् kushaasnH॥5।आस्न्स्थ्प्दोनाद्यात् shvcnnddaalniriikssitH|ptitaishc तथा भिन्ने भाजने मलिनेऽपि च । / 6 ॥ अमेध्यसंभवं नांद्याद दृष्टं भ्रूणादिघातकैः रजस्वलापरिस्पृष्टमाघ्रातं गोश्वपक्षिभिः ॥ 7 ॥ अज्ञातांगमर्मज्ञातं पुनरुष्णीकृतं त्था। युक्तं चबचवाशब्दै द्याद्वक्त्रविकारवान् ॥ 8 ॥ आहानोत्पादितप्रीतिः कृतदेवाभिधास्मृतिः । समे ऽपृथानत्युच्चे निविष्टो विष्टरे स्थिरे ॥ 9 ॥ मातृप्वटंबिकाजामिभार्यायैः पकादरात् । शुचिभिर्भुक्तवद्भिश्च दत्तं चाद्याजनेऽसति ॥ 10 ॥ कृतमौनमंवक्राझं वहद्दक्षिणनासिकम् । प्रतिभक्ष्यसमाघ्राणहतदृग्दोपविक्रियम् ॥ 11 ॥ नातिक्षारं न चात्यम्लं नात्युष्णं नातिशीतलम् । नातिशाकं नातिगौल्यं मुखरोचकमुच्चकैः । / 12 ॥ कलापकम् । / अक्षुण्हं हणइ रस, अइअंबं इंदियाइं उवहणइ । ऐलोणिअंच चरकुं, ऐणिदं भंजए गहणि ॥ 13 ॥ तित्तकडएहिं सिंभं पित्तं कसायमहरेहिं । निद्धण्हेहि अवायं. सेसावाही अणसणाए ॥ 14 ॥ अशाकभोजी पृतमत्ति योऽन्धसा, पयोरसान् सेवति nAtipoM'bhasAm । अभुग विमुग्मूत्रकृतां विदाहिना, चलत्पमु(भुग जीर्णभुगल्पदेहरुम् । / 15 ' jiibhgmptteddg|| 15 // Adau तावन्मधरं मध्ये तीक्ष्णं ततस्ततः कटुकम् । दुर्जनमैत्रीसदृशं भोजन मिच्छन्ति नीतिज्ञाः ॥ 16 ॥ सुस्निग्धमधुरैः पूर्वमश्नीयादन्वितं रसैः । द्रवाम्ळलवणैर्मध्ये पर्यन्ते कटुतिक्तकैः ॥ 17 ॥ प्राग् द्रवं पुरुषोऽश्नाति मध्ये च कटुकं रसम् । अन्ते पुनर्रवाशी च 102 श्रीपादांबधिप्रकरणम
Page #104
--------------------------------------------------------------------------
________________ बलारोग्यं न मुश्चति ॥ 18 ॥ आदौ मन्दाग्निजननं' मध्ये पीतं रसायनम् । भोजनान्ते जलं पीतं' तज्जलं विषसन्निभम् ॥ 19 ॥ भोजनानन्तरं सर्वरसलिन पाणिना । एक प्रतिदिनं peyo'jalasya'culako'GginA // 20 // न पिबेत्पशुवत्तीयं पीतशेषं च वर्जयेत् । तथा नञ्जिलिना पेयं पयः पथ्यं मितं ytH॥21॥ करेण सलिलाट्टैण नगण्डौऽनापरं करम् । नेक्षणे च स्पृशेव किन्तु स्पष्टव्ये जानुनी श्रिये ॥ 22 ॥ अङ्गमर्दननीहारभारोत्क्षेपोपवेशनम् । स्नानाधं च कियत्कालं भुक्त्वा कुयोन 'बुदिमान् ॥ 23 ॥ भुक्त्वोपविशतस्तुन्दं बलमुत्तानशायिनः । आयुर्वामकटीस्थस्य मृत्युर्धावति धावतः ॥ 24 ॥ भोजनानन्तरं चामकटिस्थो घटिकाद्वयम् । शयीत निद्रया हीनं यदा पदशतं व्रजेत् ॥ 25 ॥ " आगमोक्तविधिस्त्वेवम्-"निरवजाहारेणं, निजीवेणं परितमीसेणम् । अत्ताणुसंधणपरा, सुसावगा' एरिसा इंति ॥ 1 ॥ असरसरं अचबचवं, अ biaM'aparisADiM / मणवयणकायगुत्तो, भुंजइ साहुन्न उवउत्तो ॥ 2 ॥ कडपयरच्छेएणं, भुत्तव्वं अहवसीहखइएणं । एगेण अणेगेहि व, वज्जित्ता धूमैंगालं ॥ 3 ॥ जह' अभंगणलेवा, सगडकवणाणजुचिओ' हुंति । इअसंजमभरवहणट्टयाइ साहूण आहारो॥4॥ तित्तगं व कडुरं व कसायं, अंबिलं च महुरं लवणं वा । एअलद्धमन्नपौत्तं, महुघयं व a~jijja संजए' ॥ 5 ॥ अहवन जिमिज रोगे, मोहुदे। सयणमाइउवसग्गे । पाणिदयातवहेऊ, अंते तणुमोअणत्थं च ॥ 6 ॥ " इदं साधुमाश्रित्योक्तं श्रादमाश्रित्यापि यथाई ज्ञेयं । अन्यत्राप्युक्तं-"देवसाधुपुरस्वामिस्वजनव्यसने सति । ग्रहणे च न भोक्तव्यं शक्तौ सत्यां विवेकिना ॥1॥"'एव्ण् अजीर्णप्रभवा रोगाः' इत्य्जीर्न्ने। तथा-"बलावरोधि निर्दिष्टं 'ज्वरादौ लंघनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ 1 ॥ " इति ( इत्यायुक्तेः ) ज्वराक्षिरोगादौ, तथा देवगुरुवन्दनाद्ययोगे, तथा तीर्थगुरुनमस्करणविशेषधर्मानीकरणमौढपुण्यकार्यमारंभादिदिनेष्वष्टमीचतुर्दश्यादिविशेषपर्वस च भोजनं त्याज्य्म्। क्षपणादितपसोऽत्र परत्रापि बहुगुणत्वात् । यत:-" अथिरं पि थिरं वकं पिउज्जु दुल्लहं पितह सुलहं । दुस्सपि सुसज्जं, तबेण संपज्जए कजं ॥ 1 ॥ " वामदेवचक्रवादीनां तत्तद्देवसेवकीकरणाचैहिककार्याण्यप्यष्टमादितपसा सियन्ति न व्न्य्था। इति भोज्ञ्विधिः। नमस्कारस्मरणेनोत्थितश्चैत्यवन्दनया देवान् गुरूंश्च ययायोगं vNdte|srv चेदं 'सुपत्तदाणाइजुत्ति' इत्यत्रोक्तादिशहेन भूचितं मन्तव्यं । अथोत्तरार्दव्याख्या-भोजनानन्तरं प्रत्याख्याय दिवसचरिमं ग्रन्थिसहितादि वा प्रत्याख्यानं गुर्वादेर्वन्दनद्वयमदानपूर्वमन्यथा वा कृत्वा, गीतार्थानां यतीनां गीतार्थश्रादसिद्धपुत्रादीनां वा अन्तिके समीपे कुर्यात् स्वाध्यायं वाचना-पृच्छनापरावर्तना-धर्मर्कथानुमेक्षालक्षणं यथायोगं । तत्र निर्जरार्थे यथायोग्यं सूत्रादेर्दानं ग्रहणं च वाचना 1 / तस्मिंश्च शङ्किते गुरोः पृच्छनं पृच्छना 2 / पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्यमभ्यासः परावर्त्तना 3 / जंबूस्वाम्यादिस्यविरचरितस्योकर्णनं धर्मकथा 4 / मनसैव सत्रादेरनुस्मरणमनप्रेक्षा 5 / अत्र च तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेदिति श्रीयोगशास्त्रोक्तेः । श्रीगुरुमुखश्रुतशास्त्रार्थरहस्यपरिशीलनारूप: स्वाध्यायो विशेषकत्यतया झेयः । स चात्यन्तगुणहेतुः । yataH"sajjhAeNa'pasatyaM, माणं जाणइ असन्चपरमत्यं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥ 1 ॥ " पश्चविधस्वाध्यायदृष्टान्ताधाचारमदीपप्रन्ये व्यवृण्महीयंत्र नोक्त्मित्य्स्स्त्त्म्गाथार्थ्ः। संझाइ, जिणं पुणरवि, पूयै पडिक्कमै कुणै तह विहिन्ना। विस्समणं सज्झायं, गिहं, गओ तो कहै धम्मं ॥ 9 ॥ व्याख्या- उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यं । यदभागि--" उस्सगेण तु सट्टो a, स्चित्ताहार्व्जो। इक्कासणगभोई a, बंभयारी तहेव य ॥ 1 ॥ " यश्चैकभक्तं कर्तुं न शक्नोति स दिवसस्याष्टमे भागेऽन्तर्मुहर्चद्वयलक्षणे । यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्त्यमुहर्दिआगेव वैकालिकं करोति । उत्सूरे रात्रौ च भोजनेऽनेके स्वरूपं सदृशान्तं मत्कृतार्थदीपिकातोऽवधार्यम । वैकालिकानन्तरं च यथाशक्ति चतुर्विधाहारं त्रिविधाहारं द्विविधाहारं वा दिवसचरमंसूर्योद्गमान्तं प्रत्याख्याति । मुख्यवृत्त्या दिवसे सति द्वितीयभने रात्रावपि । ननु दिवसचरमं निष्फळमेकासनादिकेनैव गतार्थत्वात् ? नैवं । एकास(श)नादिकं संष्टायांकारम्, एतच्चतुराकारम् , अत आकाराणां संक्षेपकरणात्सफलमेवेदम् । निपिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात्स्मारकत्वाच्च । फलवदेवेत्यावश्यकलघुछत्तौ । इदं च सुकरं बहुफलं च । दशार्णपुरे भाविका वैकालिकं कृत्वा दिवसचरमं प्रत्यहं प्रत्याख्याति । तत्पतिश्च मिथ्याक् सायंकृतवैकालिको न हि कश्चिद्रात्रौ ष्क्के इति महत्पत्याख्यानमिदमित्याद्युपहसति । अन्यदा तेनापि दिवसचरमं प्रत्याख्यातं भक्ष्यसीति पत्न्या निवारणेपि, रात्रौ सम्यग्दृष्टिसुरी परीक्षाशिक्षार्थ स्वसरूपेण घृतपूरादिलंभनमानिन्ये । पत्न्या स निषिद्धोऽपि लोल्यात्तत्वादन देवतया तथा शीर्षे महतो यथा दृग्गोलौ भुवि पेततुः । मापयशो भावीति कायोत्सर्गे श्रादी तस्थौ । ततस्तद्विरा सुरी मार्य श्रीश्राद्धविधिप्रकरणम 103
Page #105
--------------------------------------------------------------------------
________________ माणइठकस्य चक्षुषी आनीय संदधौ । स 'एडकाक्ष' इति ख्यातः । प्रत्ययदर्शनात् श्राद्धोऽजनि । कौतुकाचं द्रष्टुं लोके समागच्छति तमाम्ना पुरमप्येडकाक्षं जज्ञे । तद्दर्शनाद् बहवः श्रादा जझिरे । इति दिवसचरमे एडकाक्षबातम् ॥ ततः सन्ध्यायामन्त्यमुहूर्तरूपायामस्तमयति सूर्येऽर्द्रबिम्बार्दर्वाक् पुनरपि तृतीयवारं यथाविधि जिनं पूजयति । इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरि-श्रीभुवनसुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्ती दिनकृत्यप्रकाशकः प्रथमः प्रकाशः । 25 श्राद्धविधिटत्तौ प्रथमः प्रकाशः समाप्तः -- - - - - ॥ अहम् ॥ द्वितीयः प्रकाशः उक्तं दिनकृत्यं सांप्रतं रात्रिकृत्यमाह-'पदिकमै चि' ततः श्रादः साधुपार्षे पौषधशालादोवाप्यतनपा ममाजेनापूर्व सामायिककरणादिविधिना प्रतिक्रामात, षद्विधावश्यकलक्षणं प्रतिक्रमणं करोति । तत्र स्थापनाचार्यस्थापनामुखवनिकारजोहरणादिधर्मोपकरणग्रहणसामायिककरणादिविधिः श्रादमतिक्रमणसूत्रवृत्तौ कश्चिदुक्त इत्यत्र नोच्यते । प्रतिक्रमणं ca'samyaktvAdisarvAticAravizukhyartha प्रतिदिवसमुभयसन्ध्यमाप विधेयं श्रादेनाभ्यासाद्यय च । यथाभद्रकेणापि जातु निरतिचारत्वेऽपि तृतीयवैद्यौषधकल्पमवश्यं कर्त्तव्यमिदं । यदार्ष-"सपडिकमणो धम्मो, पुरिमस्स य पच्छिमस्स या जिन्न्स्स्। मझिमगाण जिणाणं, कारण जाए पडिक्कमणं ॥1॥"'कार्न्न्जाए चि' अतीचाराभावे पूर्वकोव्यामपि न मतिक्रामन्ति, अतीचारे मध्याह्नेऽपि कुर्युरित्ययः । " वाहिमवणेइ भावे, कुणै अभावे' तयं तु प्द्ध्म्ण्ति। बीअमवणेइ न कुर्णइ, तइअंतु रसायणं होइ ॥ 2 ॥ ' रसायणं ति" रसायनं सद्भावे व्याधि हरति । तदभावेऽपि सर्वाङ्गीणपुष्टिसुखबलवृदिहेतुरनागतव्याधिप्रतिबन्धकं च । एवं प्रतिक्रमणमपि सद्भावेऽतिचारान् विशोधयति । तदभावे चारित्रधर्मपुष्टिं करोति । अत्र कविदाह-श्रावकस्यावश्यकचूर्युक्तसामायिकविधिरेव प्रतिक्रमणम् । षद्विधत्वस्योभयसन्ध्यमवश्यकरणीयत्वस्य चात्रैव घटमानत्वात् । तथाहि-"सामायि इयो पतिक्रम्य कायोत्सर्ग च विधाय चतुर्विंशतिस्तवं भाणत्वा वन्दनच दत्वा श्रावकः प्रत्याख्यानं करोति" इति पविधत्वम् । "सामाइअमुभयसंझं" इति वचनादस्य च काल्न्य्त्य्मिति। अत्रोच्यतेन समीचीनमिदं षड्विधत्वस्य कालनियमस्य cAtrA~siddhatvAt / तत्र तावत्तवाभिमायेणापि चूर्णिकृता सामायिकर्यापथमतिक्रमणवन्दनकान्येव साक्षाहर्शितानिन shessaanni|त्त्रापीर्याप्य्तिक्र्म्न्न्ण् गमनागमनविषयं novshykturyaadhyynruupm| "गमणागमणविहारे, सुत्ते वा सुमि णदंसणे राओ|नावा नैसंतारे, इरिआवहिआपडिक्कमणं ॥ 1 ॥ " इत्यादिवचनात् । अथ साध्वनुसारेण श्रावकस्थैर्यापथपतिक्रमणे कायोत्सर्गचतुर्विंशतिस्तवावपि दर्यते । तर्हि तदनुसारेण किंन प्रतिक्रमणमपि तस्योच्यते । किंच-" असइ साहुचेइयाणं पोसहसालाए वासगिहे वासामाइयं वा आवस्सयं वा करेइ" इत्यावश्यकचूर्णावपि सामायिकादावश्यकं पृथ्गुक्त्ण्। तथा सामायिकस्य नकालनैयत्यम् । "जत्य वा वीसमै अत्थैवा निव्वाचारो सव्वत्थ करेइ" तथा "जाहे खणिओताहे करेइ तो सेनभन्जई" इति चूर्णिवचनमामाण्यात् । 'सामाइअमुभयसंझं' इति तु सामायिकमतिमापेक्षं, तत्रैव तत्कालनियमस्य श्रूयमाणखात् । अनुयोगदारसूत्रेतु स्फुटं श्रावकस्यापि प्रतिक्रमणमुक्तं । यथा-"समणे वा समणी वासावए वा साविआवातचित्ते तम्मणे तल्लेसेतदज्यवसिएतचिव्वज्झवसाए तदहोवउत्ते तदप्पिअकरणे तब्भावणभाविए उमओ कालमोवस्सयं क्रेइ"| तथा तत्रैव-"समणेण सा य, अवस्सकायब्वयं हवै जम्हा । अंतो' अहोनिसस्स य तम्हा 'आवस्सयं नाम ! 1 ॥ " तस्मात्साधुवत् श्रादेनापि श्रीसुधर्मस्वाम्यादिपूर्वाचार्यपरंपरायातं प्रतिक्रमणं कार्यम् । मुख्यतच्या द्विसन्ध्यं दिवसनिशाकृतपातकविशुदिहेतुत्वेन महाफलत्वात् । यदभ्यषिमहि-"अघनिष्क्रमणं भावद्विषदोक्रमणं च सुकृतसंक्रमणम् । मुक्तः क्रमणं कुर्याद् द्विःप्रतिदिवसं प्रतिक्रमणम् ॥ 1 ॥ " 104 श्रीश्राद्धविधिप्रकरणम
Page #106
--------------------------------------------------------------------------
________________ श्रूयते हि दिल्या श्राद्धः कश्चिद् द्विसन्ध्यप्रतिक्रमणाभिग्रही किश्चिन्नृपव्यापारनिमित्तं सुरत्राणेन सर्वाङ्गं निगडितः कारागृहे क्षिप्तः । लङ्घने जातेऽपि सायं प्रतिक्रमणार्थ रक्षकेभ्यः स्वर्णटङ्ककं मानयित्वा' घटीद्वयावधि हस्तनिगडकर्षणपूर्व प्रतिक्रमणं चक्रे । एवं मासेन षष्टिं सौवर्णटङ्ककान् प्रतिक्रमणार्थमेव पददे । तन्नियमदा_स्वरूपं ज्ञात्वा तुष्टेन नृपेण मुक्तः परिधापितः' माग्वद्विशिष्य सन्मानितश्च । एवं प्रतिक्रमणविषये यतनीयं । तच्च पञ्चभेद-दैवसिकं, रात्रिक, पाक्षिक, चातुर्मासिक, सांवत्सरिकं चेति । एषां काल्स्तूत्स्र्गेन्नैव्मुक्त्ः। " अद्धनिबुर्3e विधे, सुत्तं कट्ठति गीयत्था । इअवयणपमाणेणं, देवसियावस्सए कालो ॥ 1 ॥ " रात्रिकस्य चैवं-" आवस्सयस्स समए, निद्दामुदं चयंति आयरिआ । तह तं' कुणति जह दस, पडिलेहाणंतरं स्रो॥1॥" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादैन्वर्द्धरात्रं यावत् । योगशास्त्रहत्तौ तु मध्याह्नादारभ्याईरानं यावदित्युक्तं । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि-" उग्घाडपोरिसिं जा, राइअमावस्सयम्स चुन्नीए । ववहाराभिप्पाया, भणंति पुण jAva'purimaDheM // 1 // " पाक्षिक-चातुर्मासिक-सांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा ? चतुर्दश्यामिति ब्रूमः । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-" अट्टम छठ चउत्थं, संवच्छरचाउमासपरकेसु" इत्याद्योगमविरोधः । यत्र च चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी । तथाहि-" अट्ठमि चउद्दसीसु उववासकरणं" इति पाक्षिकचौ~ / " सो अ अट्ठमि चउद्दसीसु उववासं करेइ " इत्यावश्यकचूर्णौ । चउत्थछट्टमकरणे अट्ठमिपरकचउमासबरिसे अति" व्यवहारभाष्यपीठे । "अमिचउद्दसीनाणपंचमीचाउमास इत्यादि " महानिशीथे । व्यवहारषष्ठोद्देशके ca"paskassa अट्टमी खलुमासस्स य परिकां मुणेयवं" इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशद्धेन चतुर्दश्येव व्याख्याता। तदेवं निश्चिनुमः , पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचा र्याचरणातश्चतुर्दशीचतुर्योः क्रियते । प्रामाणिकं चैतत्सर्वसंमतत्वात् । उक्तं च कल्पभाष्यादौ-" असढेण समाइन्नं, जं कत्यै केणई असावजं । न निवारिअमन्नेहिं, बहुमणुमयमेअमायरिअं ॥ 1 ॥ " तीर्थोद्गारादावपि-" सालाहणेण रन्ना, संघाएसेण कारिओ भयवं । पज्जोसवणचउत्थी, चाउम्मासं चौदसीए ॥ 1 ॥ चउमासपडिक्कमणं, परिकादिवसंमि चरविहो संघो । नवसयतेणउहि, आयरणं तं पमाणंति ॥ 2 ॥ " अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमंडनमरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । प्रतिक्रमणविधिश्च योगशास्त्रवृत्त्यन्तर्गताभ्यश्चिरन्तनाचार्यप्रणीताभ्य एताभ्यो गाथाभ्योऽवसेयः । "पंचविहायारविसुद्धिहेमिह साहु सावगोवावि । पडिकमणं सह गुरुणा, गुरुविरहे कुणै एकोवि ॥ 1 ॥ वंदित्तु चेइआई, dAuM'caurAie कमासमणे । भूनिहिअ सिरो ऽसयलाइआरमिच्छोकडं देइ ॥ 2 ॥ सामइअपुव्वमिच्छामिठाइअं (उं) काउसग्गमिच्चाइ । मुत्तं भणि पलंबिअ, भुअकुप्परधरिअपहिरणओ ॥ 3 ॥ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहि aho jANuRs, curNgultthiakddiptttto||4|| tattha ya dharei hiae, jahakkama दिणकए अईआरे । पारेत्तु णमोकारेण पढइऽचउवीसथयदंड ॥ 5 ॥ संडासगे पमज्जिअ, उवविसिअ अल्ग्ग्बिअय्बाहुजुओ। मुहणंतगं च कायं च पेहए पंचवीसैहा ॥ 6 ॥ उठिअडिओ सविणयं, विहिणाऽगुरुणो करेइ' कीकम्मं । बत्तीसदोसरहिरं, पणवीसावस्सगविसुद्धं ॥ 7 ॥ अहसंममवणयंगो करजुअविहिधरिअचिरयहरणो । परिचिंतै ऐआरे, जहक्कम गुरुपुरो विअडे ॥ 8 ॥ अह उवविसित्तु मुत्तं सामाइअमाइ प्द्धिअप्यो। अन्नाही इच्चाइ, पढइ दुहओ ठिओ विहिणा ॥ 9 ॥ दाऊण वंदणं तो, पणगाइसु जैसु खामए तिमि । कीकम्म करिआयरिअमाइगाहातिगं पढए ॥ 10 ॥ इअ सामाइअउस्सग्गसुत्तमुच्चरिअ काउस्सग्गठिओ । चिंतै उज्जोअदुर्ग, चरित्त ऐआरसुद्धिकए ॥ 11 ॥ विहिणा pAria'sammattasuddhiheuM च' पढइ' उज्जोअं । तह' सव्वलोअरहंतचेइआराहणुस्सग्गं ॥ 12 ॥ काउं उज्जोअगरं, चितिय पारेइ सुद्धसम्मत्तो । पुरकरवरदीवर्ल्ड हुणनिमित्तं ॥ 13 ॥ पुण पणवीसोस्सासं, उस्सग्गं: कुणै पारए विहिन्ना। तो सयलकुसलकिरिआफलाण सिद्धाण । पढइथयं ॥ 14 ॥ अह सुअसमिदिउं, सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं, सुणै व देई व तीइथुइं ॥ 15 ॥ एवं खेत्तमुरीए, उस्सग्गं कुणै सुणै देइ थुई । पढिऊण पंचमंगलमुवविसइ पमज्ज संडासे ॥ 16 ॥ पुव्वविहिणेव पहिअ, पुत्ति दाऊण वंदणं गुरुणो । इच्छामो अणुसडिंति' भाणा जाहिं तो ठाइ । / 17 ॥ गुरुथुइगहणेथुइतिनिवद्धमाणकरस्सरा पढइ । सक्कत्थव थवं पढिअ, कुणै पच्छित्त उस्सगं ॥ 18 ॥ एवं ताऽदेवसि, राइअमवि एवमेव नवरि तहिं । पढमं दाउण्। मिच्छामिदुक्कडं पढइ सक्कत्थयं ॥ 19 ॥ उहिअ करेइ विहिणा, उस्सग्गं चिंत्तए औज्जो। बीअं दंसणसुद्धीइ, चिंतए तत्थ इममेव ॥ 20 ॥ तइए निसाइआरं, जहक्कम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमज्जसंडासमुवविसइ ॥ 21 ॥ पुव्वंव पुत्तिपेहणवंदणमालोअ' सुचपढणं च । वंदण 'खामण वंदण गाहातिगपढणमुस्सगो ॥ 22 ॥ तत्थय चिंतै । संजम जोगाण न होइ जेण मे' हाणी । तं पडिवज्जामि तवं छम्मासंता न काउमलं ॥ 23 ॥ एगाईगुणतीसूणयपि न सहो न प्ण्च्मास्म्वि। एवं चउतिदुमासं, न समत्थो एगमासंपि ॥ 24 ॥ जातंपि तेरसूणं, चौतीसैमाइओदुहाणीए । जा चौयंतो' आयंबिश्रीश्राद्धविधिप्रकरणम 105
Page #107
--------------------------------------------------------------------------
________________ lAijAporisi namo vA // 25 ||jN sakkai तं हिअए, धरेत्तु पारेत्तु पेहए पोत्तिं । दाउं बंदणमसढो, तं चिअ पच्चकए विहिणा ॥ 26 ॥ इच्छामो' अणुसहिंति भणिअ उवविसिअ पढइ तिण्णि थुई । मिउसद्देणं सकत्थयाइ तो चेइए । वंदे ॥ 27 ॥ अह परिकां चउद्दसि, दिणांम पुव्वं व तत्थ देवसिअं । सुत्तंत पडिकमिउं, तो सम्ममिमं' कम' कुणै ॥ 28 ॥ मुहपोत्ती वंदणयं, संबुद्धा खामणं तहा लोए । वंदणपत्तेअरकामणं च वंदणयमहसुत्तं ॥ 29 ॥ सुत्तं अब्भुट्टाणं, उस्सग्गो पुत्तिवंदणं तह y। पजंति अ खामणयं, तह चौरोत्थोभ वंदणया ॥ 30 ॥ पुव्वविहिणेव सव्वं, देवसिअं वंदणाइतो कुणै । सिज्जसुरी' उस्सग्गे, भेओ संतिथयपढणे a॥ 31 ॥ एवं चिअ चउमासे, वरिसे अजहकमं विही न्नेओ। परकचउमासवरिसेसु नवरिनामंमि नाणत्तं ॥ 32 / / तह उस्सग्गोजोआ, बारसवीसासमंगलगचत्ता । संबुद्धखामणं ति पण स्त्त्। साहूण जहसंखं ॥ 33 / / " हरिभद्रावश्यकवृत्तौ तु वन्दनकनियुक्तिगत चत्तारि पडिकमणे' इति गाथाव्याख्यायामेवमुक्तं संबुद्धक्षमणकविषये -" जहन्नेणवि तिनि देवसिए, परिकए पंच अवस्सं, चाउम्मासिए संवच्छरिए वि सत्त अवस्सं" पाक्षिकसूत्रवृत्तौ प्रवचनसारोद्धारवृत्युक्तद्धसामाचार्या चाप्येवमेवोक्तं । प्रतिक्रमणानुक्रमभावना पूज्यश्रीजयचन्द्रसूरिकृतग्रन्थाद् ज्ञेया । इति प्रतिक्रमणविधिः तथा आशातनापरिहारादिकेन विधिना विश्रामणामुपलक्षणत्वात्सुखसंयमयात्राच्छादि च करोत्यर्थान् मुनीनां विशेषधर्मिष्ठश्राद्धादीनां च, विश्रामणाफलं पाग्भवयतिपश्चशतीविश्रामणाकरणोत्थचक्रयधिकबलबाहुबल्यादरिव भाव्यं । इह साधुभिरुत्सर्गतः संवाधना न कारयितव्या, ' संवाहणदतपहोअणाय' इति वचनात् । द्वितीयपक्षे(दे)साधुभ्यः सकाशात् कारयितव्या तदभावे तथाविधश्रावकादेरपि । यद्यपि मुख्यवृत्त्या भगवन्तो महर्षयो विश्रामणां न कारयन्ति, तथापि परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवति । ततः स्वाध्यायं स्वप्रज्ञानुसारेण पूर्वाधीतदिनकृत्या दिश्रावकविध्युपदेशमालाकर्मग्रन्थादिपरावर्तनरूपं ' शीलाङ्गादिरथनमस्कारवलकादिगुणनरूपं वा' चित्तैकाग्रतार्थ करोति । शीलाङ्गरथस्त्वनया गाथया विज्ञेयः । " करणे जोए~ सनी, इंदिझे भूमाइ समणधम्मो' अ । शीलंगसहस्साणं, अट्ठारसगस्स nipphtti॥1॥"'krnnott'-क्र्न्न्कार्न्नानुम्त्य्ः। 'जोएत्ति'-म्नोवाकाय्योगाः। 'सन्नत्ति' आहार्भ्य्मैथुन्प्रिग्र्ह्स्ण्ज्ञ्याः। 'इंदिअत्ति' श्रोत्रचक्षुर्घाणरसनस्पर्शनेन्द्रियाणि । 'भूमाइचि'-पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेंद्रिया अजीवाश्च । 'समणधम्मोत्ति " 'खंती मद्देव अज्जवे, मुत्ती तवे संजमे अबोधव्वे । sa~ccaM सोअं आकिंचणं च बं" च जिध्म्मो॥1॥" पाठश्चैवं-"जे नो करंति मणसा, निजिअ आहारसन्नसोइंदी । पुढविकायारंभं खंतिजुआऽतेऽमुणी वंदे ॥ 1 ॥ " इत्यादि । एतद्व्यक्तिश्च यन्त्रकाद्विज्ञेया । श्रमणधर्मरथपाठश्चैवं-" न हणेइ सयं साहू, मणसा आहार्स्न्न्स्ण्वुद्दो। सोइंदिअसंवरणो, पुढविजिए खतिसंपन्नो ॥ 1 ॥ " इत्यादि । एवं सामाचारीरथक्षामणारथानियमरालोचनारथतपोस्थसंसाररथधर्मरथसंयमरथांदिपाठा अपि विज्ञेयाः । विस्तरभयात्तु नोक्ताः । नमस्कारवलके च पञ्चपदान्याश्रित्यैका पूर्वानुपूर्वी, एका पश्चानुपूर्वी, शेषा अष्टादशोत्तरं शतमनानुपूर्व्यः । नवपदान्याश्रित्य पुनरनानुपूर्व्यस्तिस्रो लक्षा द्वाषष्टिः सहस्रा अष्टौ शतान्यटसप्ततिश्च । एतत्करणभावनाव्यक्तिः पूज्यश्रीजिनकीर्तिमूरिपादोपज्ञसटीकश्रीपश्चपरमेष्ठिस्तवादवसेया । एवं नमस्कारपराव नेऽप्रापि दपशाकिनीव्यन्तरवैरिग्रहमहारोगादीनां सघो निवृत्त्यादिफळं, परत्र त्वनन्तकर्मक्षयादि । यदाह:-"जंछम्मासिअ वरिसिअ, तवेण तिव्वेण झिज्झए पाव्ण्। नमुक्कारभणणुपुव्वीगुणणेण 'तय खणद्रेण ॥ 1 ॥ " शीलाङ्गरथादीनामपि गुणने मनोवाकायैकाग्येण त्रिविधमपि ध्यानं स्यात्तथा चागमः-" भंगिअसुअं गुणंतो, वट्टइतिविहे वि झाणंमीति" एवं स्वाध्यायकरणे स्वपरयोः कर्मक्षयप्रतिबोधादयोऽनेके गुणा धर्मदासश्राद्धस्येव । स हि प्रत्यहं सायं प्रतिक्रम्य स्वाध्यायं करोति, अन्यदातेन 'स्वपिता सुश्राद्धोऽपि प्रतिक्रोधनः क्रोधत्यागार्थमुपदिष्टो रुष्टः काष्ठमुद्यम्ब धावन् रात्रौ स्तंभे आस्फाल्य मतो दृष्टाहिर्जातोऽन्येधुस्तमसि तं दष्टुमागच्छन्-" तिव्वंपिपुव्वकोडीकयंपि 'सुकयं मुहुत्तमित्तेण । कोहग्गहिओ हणिलं, हहा ! हवै भवदुगे वि दुही ॥ 1 ॥ " इत्यादि स्वाध्यायं तत्क्रियमाणं श्रुत्वा जातिं स्मृत्वाऽनशनं प्रपाल्य सौधर्मे सुरीभूतः सुतस्य सर्वकार्येषु सानिध्य विदधे । धर्मदासस्य चैवर्मन्यदा स्वाध्यायध्यानलीनस्यैव केवलज्ञानमुत्पेदे । अतः स्वाध्यायः कार्यः । ततः सामायिकं पारयित्वा गृहं गतो धर्म सम्यक्त्वमूलदेशविरत्यादिरूपं, सर्वकृत्येषु सर्वशक्त्या यतनाकरणादिरूपं सर्वथाईचैत्यसाधर्मिकवर्जितवासस्थानकुसंसर्गवजेनादिरूपं, नमस्कारगुणनत्रिकालचैत्यवन्दनापूजापत्याख्यानाद्याभग्रहरूपं, यथाशक्तिसप्तक्षेत्रीवित्तव्ययादिरूपं वा यथायोग्यं कथयत्युपदिशति । कलत्रपुत्रमित्रभ्रातृभृत्यभागनीस्नुषापुत्रीपौत्रपौश्रीपितव्यभ्रातृव्यवणिपुप्रादिस्वजनानां पुरस्तादिति शेषः । यदिनकृत्यं-" सव्वन्नुणा पणीअंतु, जै धम्मं नांवगाहए । इह लोए परलोए a, तसिं दोसेण लिप्पी॥1॥"जेन्न् लोगहिई एसा, जो चोरभत्तदायगो । लिप्पइ सो तस्स दोसेण, एवं धम्मे विआणह ॥ 2 ॥ तम्हा हु 'नायतत्तणं, सद्देणं तु दिणे दिणे । दन्वओ भावओ चेव, कायवमणुसासणं ॥ 3 ॥ " 106 श्रीश्राद्धविधिप्रकरणम
Page #108
--------------------------------------------------------------------------
________________ द्रव्यतः पुत्रकलत्रदुहित्रादीनां यथायोग्यं वनादि ददाति । पोष्यपोषक इति वचनात् । भावतस्तु तेषामेव धर्मदेशनां क्रोति। अनुशासनं सुस्थितदुःस्थितत्वादिचिन्तनमित्यर्थः । अन्यत्राप्युक्तं-" राशि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते । भरि स्नीकृतं पापं, शिष्यपापं गुरावपि ॥ 1 ॥ " कलत्रपुत्रादयो हि गृहकृत्यवैयग्यप्रमादबहुलत्वादिना गुरुपाबै धर्ममशृण्वन्तोऽप्येवं धर्मे पायः प्रवर्त्तन्ते । यथा धन्यश्रेष्ठिनः, स हि धन्यः पुरस्थो गुरूपदेशैः सुश्रादीभूतः सायं नित्यं प्रियाचतुःपुत्रादीन् प्रतिबोधयति । क्रमात् पिया त्रयः पुत्राश्च प्रतिबुद्धाः । तुर्यस्तु नास्तिकवत्पुण्यफलं केत्यादिवादी न बुध्यते । श्रेष्ठिनः तत्मतिबोधार्तिभृशं । अन्यदा पातिवेश्मिकी सुश्राविका वृद्धा पान्तसमये तेन नियमिता, "सुरीभूतया त्वया मत्सुतः प्रतिबोध्य" इति सङ्केतिता मृता सौधर्मे सुरीभूता' स्वदिव्यर्द्धिदर्शनादिना तत्सुतमबुधत् । एवं गृहाधिपेन 'मियापुत्रादयः प्र्तिबोध्याः। जात्वेवमपि यदि ते न प्रतिबुध्यन्ते, तदा गृहाधिपस्य न दोषः । यथोक्तम्-" न भवति धर्मः श्रोतुः । सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुझ्या वक्तुस्त्वेकान्ततो भवति ॥ 1 ॥ " इति न्व्म्गाथार्थ्ः॥ पायं अबंभविरओ, समए अप्पं करेइ तो निदं । निदोवरमे थीतणुअसुइत्ताई विचिंतिजा ॥ 10 ॥ ततो धर्मदेशनानन्तरं समये रात्रिप्रथमयामाद्यतिक्रमर्द्धिरात्रादिरूपे ' शरीरसात्म्याधुचितशय्यास्थानं गत्वा विधिना निद्रामल्पां करोति । कीदृशः सन् । मायो बाहुल्येन अब्रह्म मैथुनं तस्माद्विरतः । गृहस्थेन यावज्जीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणव भाव्यं । नवयौवनवयःस्थेनापि ब्रह्मचर्यस्य महाफलत्वात् । महाभारतेऽप्युक्तं -" ekarAtryuSitasyApi'yA'gatibrahmacAriNaH / न 'साऽऋतुसहस्रेण वत्तं शक्या युद्धिष्ठिर ! ॥ 1 ॥ " अत्र निद्रामिति विशेष्यं । अल्पामिति च विशेषणम् । सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्कामत इति न्यायादल्पत्वमत्र विधेयं न तु निद्रा, तस्या दर्शनावरणीयकर्मोदयेन स्वतः सिद्धत्वादप्राप्ते हि शास्त्रमर्थवदित्युक्तं प्राग् । बहुनिद्रो हि भवद्वयकृत्येभ्योऽपि परिभ्रव्येत् । तस्करवैरिधुदुर्जनादिभ्यश्च सुलभपरिभवः स्यात् । अल्पनिद्वत्वं च महानुभावलक्षणं । यदा-" थोहारो' थोवभणिओ अजो होइ थोपनिदो a। थोवोपहिउवगरणो, tassa'hu देवावि पणमंति ॥ 1 ॥ " निद्राविधिश्चायं नीतिशास्त्रायनुसारेण-"खवा जीवाकुला इस्वां भग्ना' कष्टां मलीभसाम् । प्रतिपादान्विता वविदारुजाताच संत्यजेत् ॥ 1 ॥ " शयनासनयोः काष्ठमाचतुर्योगतः शुभम् । पञ्चादिकाष्ठयोगेऽतुनाशः स्वस्य कुलस्य च ॥ 2 ॥ पूज्योर्ध्वस्थो न नर्दाइधिन cottraaNpraashiraaH| नानुवंशं न पादान्तं नागदन्तः स्वपेत् पुमान् ॥ 3 ॥ देवताधाम्नि वल्मीके भूरुहाणां तलेऽपि च । तथा प्रेतवने caiva'mupyAnnApi विदिशिराः ॥ 4 ॥ निरोधभङ्गमाधाय परिज्ञाय 'तदास्पदम् । विमृश्य जलमासन्नं कृत्वा द्वारनियन्त्रणम् ॥ 5 ॥ इष्टदेवनमस्कारनष्टपिमृतिभीः शुचिः । रक्षामन्त्रपवित्रायां शय्यायां पृथुताजुषि ॥ 6 ॥ सुसंवृतपरीधानः सर्वाहारविवर्जितः । वामपार्थे 'तु' कुर्वीत निद्रा भद्राभिलाषुकः ॥ 7 ॥ विशेषकम् ॥ क्रोधभीशोकमद्यस्त्रीभारयानाध्वकर्मभिः । परीक्लान्तैरतीसारश्वासहिकादिरागिभिः ॥ 8 ॥ vRddhbaalaavlkssiinnaistRshuulksstvihlaiH| अजीर्णिममुखैः कार्यो ऽदिवास्वापोऽपि कहिचित् ॥ 9 ॥ युग्मम् ॥ वातोपचयरौक्ष्याभ्यां रजन्याल्पिभावतः । दिवास्वापः सुखी ग्रीष्मे सोऽन्यदा' श्लेष्मपित्तकृत ॥ 10 ॥ अत्यासक्त्याऽनवसरे निद्रा नैव प्रशस्यते । एषा सौख्यायुषी कालरात्रिवत् पणिहन्ति यत् । / 11 ॥ प्राकशिरःशयने विद्या धनलाभच दक्षिणे । पश्चिमे प्रबला चिन्ता मृत्युहानिस्तथोत्तरे ॥ 12 ॥ " आगमोक्तविधिस्त्वेवं । चैत्यवन्दनादिना देवगुरुनमस्कारकरणं । चतुर्विधाहारादिपत्याख्यानोच्चारणं । ग्रन्थिसहितेन सर्वव्रतसंक्षेपरूपदेशावकाशिकव्रतस्वीकरणं च । यदुक्तं दिनकृत्ये-"पाणिवहमुसदित्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च, मुत्तुं, सव्वं 'उवभोगपरिभोगं ॥ 1 ॥ गिहमज्झं 'मुत्तणं, दिसिगमणं मुत्तुमसगजूआई । वयकाएहिं न करे, न कारवे गठिसहिएणं ॥2॥"'पान्निव्ह्त्ति 'मुक्त्वा' मशकयुकादीनिति वाक्यं द्वितीयगाथोक्तं प्राणातिपातमित्यत्र संबध्यते । ततश्च पाणातिपातमनियतमेकेन्द्रियमशकयूकादीन मुक्त्वा आरंभजसापराधत्रसविषयं च । एवं मृषावादित्तादानमैथुनान्यपि । तथा दिनलाभ प्रातर्विद्यमानः परिग्रहो दिनलाभश्च न नियमितः, इदानीं तु तमपि नियच्छामीत्यर्थः । अनर्थदण्डं तथाङ्गीकृतं शयनाच्छादनादि मुक्त्वा' सर्वमुपभोगपरिभोगं गृहमध्यं मुक्त्वा दिशिगमनं च मनसो निरोध्धुमशक्यत्वाद्वाकायाभ्यां न करोमि न कारयामि च' प्रन्थिसहितेन यावन्तं कालं ग्रन्थि न मोचयामीत्यर्थः । एवं देशावकाशिकस्वीकरणं महाफलं, महर्षिवद् भृशं निःसङ्गतादिहेतुत्वात् । तच्च वैद्यजीववानरेण यथा प्राणान्तेऽपि नियूदं निस्तुलं च तत्फलमोगामिभवे प्राप्तं । तथान्येनापि विशेषफलार्थिना मुख्यवृत्त्या निर्वाह्यं । तथा निर्वाहुमशक्तौ त्वनाभोगायोकारचतुष्क चतुर्थाकारेण प्रदीपनादिसङ्कटे tanmocane'pi na bhnggH| वैद्यजीववानरवृत्तान्तस्त्वस्मत्कृतादीचारप्रदीपग्रन्थादेवधार्यः । तथा चतुःशरणप्रतिपत्तिः । सर्वजीवराशिक्षमणाष्टादशपापस्थानकव्युत्सर्जनं, दुष्कृतगईणं, सुकृतानुमोदनं । " जै मे हुज्ज पमाओ, इमस्स देहस्स ' इमाइ रयणीए । श्रीश्राद्धविधिप्रकरणम् 107
Page #109
--------------------------------------------------------------------------
________________ आहारमुवहिदेह, सव्वं तिविहेण वोसिरिअं ॥ 1 ॥ " नमस्कारोचारपूर्वमनया गाथया त्रिः साकारांनशनस्वीकरणं पञ्चनमकारस्मरणं च स्वापावसरे काये। विविक्तायामेव च शय्यायां शयितव्यं न तु स्त्र्यादिसंसक्तायां । तथा सति सताभ्यस्तत्वाद्विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत ज्ञ्तुः। यथोक्तं-" यथाग्निसन्निधानेन, लाक्षाद्रव्यं विलीयते । धीरोऽपि कृशकायोऽपि, तथा 'स्त्रीसन्निधौ नरः ॥ 1 ॥ " ' यद्वासनायुक्तश्च शेते तद्वासनायुक्त एव लभ्यते' यावन्न प्रतिबुध्यते' इत्याप्तोपदेशः । अतः सर्वथोपशान्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कायों, यथा कुस्वप्नदुःस्वप्नोपलंभादिपरिहारेण धर्ममयस्वप्नोपलं बायेव स्यात् । एवं निस्सङ्गताद्यात्मकत्वे सुप्तस्य परायत्तत्वादापदां बहुत्वादायुषः sopkrmaatphrmgtevicitrtvaacc| जात्वायुःसमाप्तिः स्यात्तदापि सुगतिभागेव भवेत्, 'अन्ते या मतिः सा गतिः' इति वचनात् । कपटसंयतहतपौषधिकोदायिनृपवत् । अथोत्तरार्दव्याख्या-ततः परिणतायां रात्रौ निद्राया उपरमे व्यपगमे सत्यनादिभवाभ्यासरत्योल्लसदुर्जयकामरागजयार्थ स्त्रीतनोरशुचित्वादि विचिन्तयेत् । आदिशब्दाज्जम्बूस्वामिस्थूलभद्रादिमहर्पिसुदर्शनादिसुश्राद्धादीनां दुष्पालशीलपालनैकाग्रतां कषायादिदोषजयोपायं भवस्थितेरत्यन्तदुःस्थतां धर्म्यमनोरथांश्च विचिन्तयत् । तत्र स्त्रीशरीरस्यापावित्र्यजुगुप्सनीयत्वादि सर्व प्रतिं । तदुक्तं पुज्यश्रीमुनिसुन्दरमूरिपादैरध्यात्मकल्पद्रुमे -"चास्थिमजान्त्रवसांस्रमांसामेध्यायशुर्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसस्थितेषु, स्कंधेषु किं पश्यसि ? रम्यमात्मन् ! ॥ 1 ॥ विलोक्य 'दूरस्थममेध्यमल्पं, जुगुप्ससे ' मोटितनासिकस्त्वम् । भृतेषु तैरेव विमूढ ! योषावपुष्षु तत्किं कुरुषेऽभिलाषम् ? ॥ 2 ॥ अमेध्यभखाबहुरन्ध्रनिर्यन् , मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायानृतवञ्चिका स्त्री, संस्कारमोहान्नरकाय भुता॥3॥" सङ्कल्पयोनिश्च त्रैलोक्यविडंबकोऽपि सङ्कल्पत्यागे सुजय एव । तदाह-" काम! जानामि ते रूपं, संकल्पांत्किल जायसे । न त्वां सङ्कल्पयिष्यामि, न च मे त्वं भविष्यास ॥ 1 ॥ " नवपरिणीतमहेभ्यकन्याष्टकमतिबोधयितनवनवतिकाञ्चनकोटिपरिहर्तश्रीजम्बूस्वामिनः सार्धद्वादशकाञ्चनकोटीः , कोशावेश्यासक्त्या विलसितवतः सपत्तिश्रामण्यस्य कोशाहर्ये । चतुर्मासीस्थितस्य श्रीस्थूलभद्रस्यांभयाराज्ञीविहितविविधानुकूलपतिकूलोपसगैरपि svalpamapya'kSubdhamanaskasudarzanazreSThyAdezca दृष्टान्ताः स्पष्टा एवेति न वितन्यन्ते । कषायादिदोषजयोपायस्तत्तद्दोषप्रतिपक्षसेवादिना स्यात् । तत्र क्रोधः क्षमया, मोनो मार्दवेन, माया आर्जवेन, लोभः सन्तोषेण, रोगो वैराग्येण, द्वेषो मैत्र्या, मोही विवेकेन, कामः स्त्रीशरीरांशौचभावनया, मत्संरः परसंपदुत्कर्षेऽपि चित्तांबाधया, विषयाः संयमेन, अशुभमनोवाकाययोगाः गुप्तित्रयेण, प्रमादोऽप्रमादेन, अंविरतिर्विरत्या च सखेन जीयन्ते । न चेदं तक्षकशीर्षमाणिग्रहणपीयूषपानाद्युपदेशवदेशक्यानुष्ठानमित्यांशंक्यं । मुन्यादीनां तत्तदोपपरिहारेण । गुणैकमयत्वभवनदर्शनात् । दृढमहारिचिलातीपुत्ररौहिणेयादीनां ज्ञातान्यपि प्रतीतान्येआत्र । उक्तमपि-"गताये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना दोषत्यागे जनयत समुत्साहर्मतुलम् । न साधूनां क्षेत्र न च भवति नैसर्गिकमिदं. गुणान् 'यो यो धत्ते स स भवति साधुभेजत तान् ॥ 1 ॥ हो ! स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यर्मया, गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात् कचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः, को जानाति पुनस्त्वया सहमम स्याद्वान वा सङ्गमः ॥ 2 ॥ गुणेषु यत्नसाध्येषु यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः ? ॥ 3 ॥ गौरवाय' गुणा एव न तु ज्ञ्यातेय्द्द्म्ब्र्ः। वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते म्ल्ः॥4॥ गुणैरेव महत्वं स्याबौङ्गेन वयसापि वा । दलेषु केतकीनां हि लघीयस्सु सुगन्धिता ॥ 5 ॥ " कषायाधुत्पत्तिनिमित्तद्रव्यक्षेत्रादिवस्तुपरित्यागेनापि तत्तदोषपरित्यागः स्यात् । उक्तंच-" तं वत्थु मुत्तव्वं, जं पइ उप्पज्जए क्साय्ग्गी। तं वत्थु घेत्त, जत्थोवसमो कसायाणं ॥1॥"shryte'pi च्न्न्द्द्रुद्राचार्य्ः। प्रकृतिक्रोधनः क्रोधोत्पत्तिपरित्यागाय शिष्येभ्यः पृथगेव स्थित्यादि चक्रे । भवस्थितरत्यन्तदुःस्थता गतिचतुष्केऽपि प्रायो दुःखमाचुर्यानुभवाद्भावनीया । tatra'nArakatiracA दुःखैकबाहुल्यं प्रतीतं । आह च-" सत्तसु खित्तवियणा, अन्नुनकयावि पहरणेहिं विणा । पहरणकयावि पंचसु तिसु परमाहम्मिअकयावि ॥ 1 ॥ अच्छिनिमीलणमित्तं, नत्थि सुहं दुकमेव अणुबदं । नरए नेरइयाणं, अहोनिसं पच्चमाणाणं ॥ 2 ॥ ja narae neraiA, दुरूं पावंतिगोअमा ! तिकं । तं पुण निगोअमज्झे, अणंतगुणियं मुणेअव्वं ॥ 3 ॥ तिरिआक्स्ण्कुसारा|" इत्यादि । मानुष्यकेऽपि गर्भजन्मजरामरणविविधार्तिव्याधिदौस्थ्याद्युपद्रवैर्दुःखितैव । देवत्वेऽपि च्य्व्न्दास्य्प्राभ्वेदिभिः। ऊचे ca"muIhiM अग्गिवण्णाहिं, संभिण्णस्स निर्ण्त्र्ण्। जारिसं गोअमाऽदुरकं, गब्भेअद्वगुणं तओ ॥ 1 ॥ गब्भाओनीहरंतस्स, जोणीजंतनिपीलणे । सयसाहस्सिओं दुस्कं, कोडाकोडिगुणं पि' वा ॥ 2 ॥ चारगनिरोहवहवंधरोगधणहरणमरणवसणाई । मणसंतावो अयसो, विग्गोवणयाऽय' माणुस्से ॥ 3 ॥ चिंतासंसावेहि a, दारिद्दरुआहिं' दुप्पउत्ताहिं । लद्धण वि माणुस्सं, मरंति केई सुनिम्विन्ना ॥ 4 ॥ ईसाविसायमयकोहमायलोभोहिं । एवमाईहिं । देवा वि समभिभूआ, तेसिं कत्तो सुहं नाम ॥ 5 ॥ इत्यादि । धर्म्यमनोरथभावनां चैवमैभ्यधुः-" सावयघरंमि वरहुन्ज, चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा रायाऽचकवट्टी वि ॥ 1 ॥ कइआऽसंविग्गाणं, गीअत्थाणं गुरूण पयमूळे । सयणाइसंगरहिओ, पव्वजं 'संपवज्जिस्सं ॥ 2 ॥ 108 श्रीश्राद्धविधिप्रकरणम
Page #110
--------------------------------------------------------------------------
________________ भयभेरवनिकंपो, susANamAIsu'vihiaussaggo / तवतणुअंगो कइआ, उत्तमचरिअं चरिस्सामि ॥ 3 ॥ " इत्यादि । इति दशमगाथार्थः ॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरहि-श्रीजयचन्द्रसूरि-श्रीभुवनसुन्दरसूरिशिष्यश्रीरत्नशेखरसूरिविरचितायां विधिकौमुदीनाम्न्यां श्राद्धविधिप्रकरणवृत्तौ रात्रिकृत्यप्रकाशको द्वितीयः प्रकाशः ॥ ॥ श्राद्धविधिवृत्तौ द्वितीयः प्रकाशः समाप्तः ॥ अक्कक्कक्कक्कर्कि-कक्कक्कक्कक्क् -- - - ॥ अहम् ॥ अथ तृतीयः prkaashH। उक्तं रात्रिकृत्यमय पर्वकृत्यमाहपव्वेसु पोसहाई, बंभाणारंभतवविसेसाई । आसो अ चित्ताट्ठाहिअपमुहेसु विसेसेणं ॥ 11 ॥ __व्याख्या-पर्वस्वष्टमीचतुर्दश्यादिष्वागमोक्तेषु 'पोषं पुष्टिं प्रस्तावाद्धर्मस्य धत्ते इति पोषधः' तद्वतादि श्राद्धनावश्यं कार्यमिति शेषः । यदागमः-" sambesu'kAlapavvesu, पसत्यो जिणमएऽहवैऽजोगो । अहमिचउद्दसीम a, नियमेण हविज्ज पोसहिओ ॥ 1 ॥ " आदिशब्दादपुरंपाटवादिपुष्टालंबनैः पोषधस्य कर्तुमशक्यत्वे ऽद्विष्मतिक्रमणबहुबहुसामायिककरणबहुसंक्षेपरूपदेशावकाशिकव्रतस्वीकरणादि कार्य । तथा पर्वसु ब्रह्मचर्यमनारंभ आरंभवर्जनं तपोविशेषः प्राक् क्रियमाणतपसोऽधिकं यथाशक्त्युपवासादि तपः । आदिशब्दात् स्नात्रचैत्यपरिपाटीकरणसर्वसाधुनमस्करणसुपात्रदानादिनाऽपाक् क्रियमाणदेवगुरुपूजादानादिभ्यो विशिष्य धर्मानुष्ठानं तक्तत्कायें । यतः-"जै सव्वेमु दिणेसु, पालह किरिअं । तओऽहवै 'लहूं । जैपुण तहा नसकह, तहवि hu'pAlijja पञ्चदिणं ॥ 1 ॥ " यया विजयदशमीदीपोत्साक्षयतृतीयाथैहिकपर्वसु । भोजननेपथ्यादौ विशिष्य यत्यते, तया धर्मपर्वसु धर्मेऽपि । बाह्यलोका अप्येकादश्यमावास्यादिपर्वसु कियदारंभवर्जनोपवासादिकं । संक्रान्तिग्रहणादिपर्वसुःसर्वशक्त्या महादानादिकं च कुर्वन्ति । ततः श्राद्धन पर्वदिनाः सर्वे विशिष्य पालनीयाः । पर्वणि चैव्सूचुः। " अहृमिघाउदासिपुण्णिमा य, तह मावसा हवै प्व्व्ण्। मासंमि पव्वछकं, तिनि अपव्वाई प्ख्ण्मि॥1॥" त्या। "बीआ paMcami'advami, egArasi'caudasI'paNa तिहीओ। एआओऽसुअतिहीओ, गोअमगणहारिणा' भ्न्निआ॥2॥बीआ दुविहे धम्मे, पंचमि नाणेसु 'अट्टमी कम्मे । एगारसि अंगाणं, चउद्दसी चौदपुन्वाणं ॥ 3 ॥ " एवं पञ्चपर्वी पूर्णिमावास्याभ्यां सह षट्पर्वी च प्रतिपक्षमुत्कृष्टतः स्यात् । वर्षमध्ये त्वष्टाहिकाचतुर्मासकादीन्यनेकानि पणि । आरंमवर्जनं सर्वया कर्तृमंचक्तेनापि स्वल्पस्वल्पतरारंभेण पर्वस भाव्यं । सचिआहारश्च जीवहिंसात्मकतयां महानेवारंभः, ततोऽनारंभेति पदेन पर्वसु सबसचिर्चाहारपरिहारोऽपि कार्यतया ज्ञ्येय्ः|-" आहारनिमित्तणं, मच्छा गच्छंति सत्तर्षि पुढविं । सञ्चित्तो आहारो, न खमो मणसा वि पत्येउं ॥ 1 ॥ " इति वचनानित्यं 'सचिचाहारः श्रादेन परिहार्यो मुख्यतया । जातु तथा कर्तुमशक्तोऽपि पर्वमुतं परिहरेत् । एवं ' पवेसु स्नानशीषोदिशाधनप्रयनवखादिधावनरञ्जनशकटहळादिवंटनमूहकादिबन्धनयन्त्रादिवाहनदलनकण्डनपंषणपत्रपुष्पफलादिवोटनसचित्तखटीवर्णिकादिमर्दनधान्यादिलवनलिंपनमृदादिखननमहादिनिष्पादनायारंभः सर्वोऽपि यथाशक्ति परिहार्यः । निजकुटुंबनिर्वाहस्योन्यथा कर्तुमभक्तौ पर्षस्वपि पृहिणः कियानारंभः स्यात् । सचिचाहारपरिहारस्तु स्वायत्तत्वादिना सुकरतया करणीय एव । गाढमान्द्यादिना सर्वसचित्तानि त्यक्तुमशकस्तु नामग्राईमेकादिसचिचमुकलीकरणपूर्व श्रेषनिम्शेपसचिचानि नियमयेत् । तथा आश्विनाष्टाहिकाचैत्राष्टाहिकाममुखेषु पर्वमु विशेषेण पूर्वोक्तविधिविधेयः । प्रमुखशब्दन च्तुमोस्क्वार्स्सिकाद्य्स्स्त्ताहिकाच्तुर्मास्क्त्र्य्साण्व्त्स्र्प्ल्दिस्न्ग्र्ह्ः। उक्तं च-"संवच्छरचाउम्मासिएम, अट्ठाहिआसु अ तिहीसु । श्रीश्राद्धविधिप्रकरणम 109
Page #111
--------------------------------------------------------------------------
________________ सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु ॥ 1 ॥ " अत्र गुणा ब्रह्मव्रतादयः । अष्टाहिकामु चैत्राश्विनाष्टाहिके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति । यदाहुः-" दो सासयजत्ताओ, तत्थेगा होइ चित्तमासंमि । अट्टाहिआइमहिमा, बीआ पुण अस्सिणे मासे । / 1 ॥ एआउ दोवि सासय, जत्ताउ करंति सव्वदेवावि । नंदीसरंमि खयरा, नरा य niyaesu'ThANesu // 2 // तह चउमासिअतिअगं, पज्जोसवणा य तह य इअछ्क्ण्। जिणजम्मदिरककेवलनिव्वाणाइसु असासिआ॥3॥"जीवाभिग्मे त्वेवमुक्तं " तत्थणं बहवे भवणवैवाणमंतरजोइसवेमाणिया देवा तिहिं चउमासिएहिं पज्जोसवणाए a' अढाहिआओ' महामहिमाओ' करितित्ति । " तिथिश्च प्रातः प्रत्याख्यानवेलायां यः स्यात् स प्रमाणं । सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । आहुरपि-"चाउम्मासिअवरिसे, परिकापंचट्ठमीसु ' नायव्वा । ताओ तिहिओ जासिं, उदेइ सूरो न अन्न्न्नाओ॥ 1 ॥ पूआ पच्चरकाणं, पडिकमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ काय ॥ 2 ॥ उदयंमि जा तिही, सा प्रमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्त विराहणं पावे ॥ 3 ॥ " पाराशरस्मृत्यादावपि-" आदित्योदयवेलायां, या स्तोकापि तिथिर्भवेत् । सा संपूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ 1 ॥ " उमास्वातिवचःप्रघोषश्चैवं श्रूयते-"क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगौरह ॥ 1 ॥ " अर्हतां जन्मादिपञ्चकल्याणकदिना अपि पर्वतिथित्वेन विज्ञेयाः, द्विव्यादिकल्याणकदिनाश्च vishissy। श्रूयते हि कृष्णमहाराजेन सर्वपर्वदिनान्याराधयितुमशक्तेन 'वर्षमध्ये स्वामिन्नुत्कृष्ट पर्वदिनमाराध्य किन्नाम' ? इति श्रीनेमी पृष्टः प्राह, " महाभाग ! मार्गशीर्षशुक्लैकादशी जिनेन्द्रपञ्चकल्याणकी पवित्रिता । अस्यां पञ्चपञ्चभरतैरावतक्षेकल्याणकानां मीलने पञ्चाशत् कल्याणकानि स्युः" / ततः कृष्णन मौनपौषधोपवासादिना तद्दिनमाराद्धं । सतः प्रभात 'यथा राजा तथा प्रजा' इत्येकादशी सर्वजनेष्वाराध्यतया प्रसिद्धि प्राप । पर्वतिथिपालनं च महाफले शुभायुर्वन्धहेतुत्वादिना । यदागमः-" भय ! बीअपमुहासु पंचसु तिहीसु विहि धम्माणुढाणं किं फलं होइ ? गोयमा ! बहुफलं होइ । जम्हा एआसु तिहीसु पाएणं जीवो परभवाउअं समजिणइ, तम्हा तवोविहाणाइधम्माणुहाणं कायव्वं । जम्हा सुहाउअं समज्जिगैचि" / आयुषि बढे तु दृढधर्माराधनेऽपि बद्धायुर्न टलति । यथा श्रेणिकनृपस्य क्षायिकसम्यक्त्वसंभवेऽपि प्राक् सगर्भमृगीपाते पृथग् गर्भपाते स्वस्कन्धाभिमुखमीक्षणे निवदं न्र्कायुः। परसमयेऽपि पर्वसु स्नानमैथुनादि निषिद्धं । यदुक्तं विष्णुपुराणे-"चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा । पाण्येतानि राजेन्द्र ! रविसङ्कातिरेव च ॥ 1 ॥ तैलस्तीमांससंभोगी, पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम पयाति नरकं मृतः ॥ 2 ॥ मनुस्मृतावपि-amAvAsyAmaSTamI'ca, पौर्णमासी चतुर्दशीम् । ब्रह्मचारी भवेनित्यममृतौ स्नातको द्विजः ॥ 3 ॥ " अतः पर्वावसरे सर्वशक्त्या धर्मे यतनीयं । अवसरे हि धर्मकृत्यं कृतं स्वल्पमप्यनल्पफलं पानभोजनादिवत् । यद्वैधकशास्त्रं-"शरदि यज्जलं पीतं, यद् भुक्तं पउस्स्माघ्योः। ज्येष्टोपाढे च यत्सुप्त, तेन जीवन्ति मान्वाः॥1॥ वर्षासु लवणममृतं, शरदि जळं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गडश्चान्ते ॥2॥"प्र्व्म्हिम्ना च पायो निर्धर्मिणामपि धर्मे, निर्दयानामपि दयायां, अविरतानामपि विरतौ, कपणानामपि धनव्यये, कुशीलानामपि शीले, निस्तपसामपि तपसि मतिर्भवति । दृश्यते चैतत्सर्वदर्शनेष्वपि संप्रत्यपि । तदाह" सोऽजयौ जेण विहिआ, संवच्छरचाउम्मासियसुपश्वा । निबंधसाणवि हवै, जेसि पभावाओ धम्ममई ॥ 1 ॥ " ततः पर्वमु पौपधादि कार्यमेव । तत्र पौषधचातुर्विध्यादिस्वरूपं अर्थदीपिकायामुक्तमित्यत्र नोच्यते । पौषधं च त्रेधा, अहोरात्रदिवस-रात्रिपौषधभेदात् । त्त्राय्म्होरात्र्पउस्स्ध्विधिः। -" इह जम्मि दिणे सावओ पोस लेइ, तंमि दिणे घरवावारं वजिअ पोसहसालाए ऽगहिअपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ । तओ अंगपडिलेहणं करिअ उच्चारपासवणथंडिले पडिलेहिअ गुरुसमीवे नवकारपूव्वं वा ठवणायरियं ठावित्ता इरियं पडिक्कमिअ खमासमणेण वंदिअ पोसहमुहपत्ति पडिळेहेइ । तओ खमासमणं दार उद्भडिओ भणइ । इच्छाकारेण संदिसह भगवन् पोसहं संदि(दे)सावेमि । बीएण पोसई ठावमित्ति भणिअ नमुक्कारपुव्वं पोसहमुच्चारेइ । करेमि भंते पोसहं आहारपोसहं सव्वओऽदेसओ वा, सरीरसकारपोसहं सबओ, बंभचेरपोसह सवओ, अव्वावारपोसह सव्वओ, चउबिहे पोसहे ठामि, जाव अहोरत्तं पज्जुवासामि, दुविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि न कारवेमि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । एवं पुत्तिपेहणपुच्वं खमासमणदुगेण सामाइयं करिय, पुणो खमासमणदुगेण जै वासारत्तो तो कट्ठासणगं, सेसट्टमासेसु पाउंछणगं संदिसाविअ खमासमणदुगेण सज्झायं करेइ । तओ पडिक्कमणं करिअ खमासमणदुगेण बहुवेलं संदिसाविअ खमासमणपुव्वं पडिलेहणं करेमित्ति भणिय, मुहपुत्तिं pAu~chaNagaM परिहरणगं च पहिअ, साविआ पुण पुत्ती पाउंछणमुत्तरीअं 'कंचुगं साडि च पहिअ खमासमणं दाउं भणइ । इच्छकारी भगवन् पडिलेहणा पडिलेहावओ । तओ 'इच्छ' भणिअ ठवणायरि पहिअ, ठविअ खमासमणपुव्वं उवाहिमुहपत्तिं पेहिअ, खमासमणदुगेण संदिसाविअ वत्थकंबलाइ पडिलेहेइ । तओ पोसहसालं पमजिअ कज्जयं उद्धरिअ परिठविअ इरिअं पढिक्कमिअ गमणागमणमालोइअ खमासमणपुव्वं मंडलीइ साहुव्व सज्झायं क 110 श्रीश्राविधिप्रकरणम
Page #112
--------------------------------------------------------------------------
________________ रेइ । तओ पढइ गुणै 'पुत्थयं वा वाएइ जाव पौणा पोरिसी। तओऽखमासमणपुव्वं पुत्ति पेहिअ तहेव सज्झायै जाव कालवेला । जै देवा वंदिअव्वा हुंति, तो आवस्सियापुव्वं चेइअहरे गंतुं देवे वंदेइ । जै पारणइत्तो तो पञ्चरकाणे पुन्ने ऽखमासमणपुवं पूर्ति pehia'khmaasmnnN'daauNbhnni| पारावई पोरिसी परिमट्टी वा चौहाहारको तिहाहारकओवा आसि । निविएणं AyaMbilaNaM'egAsaNeNaM'pANAhAreNa वा जा काइ वेला तीए । तओ देवे वंदिअ, सज्झायं करिअ, गेहे गंतु जै हस्थसयाओ बाहिं तो इरिअं पडिक्कमिअ, आगमणमालोइअ, जहासंभवं अतिहिंसंविभागवयं फासिअ, निच्चलासणे उवविसिअ, हत्थपाए मुहं च पेहिता, नमुक्कारं भणिअ, फासुअमरत्तदुट्ठो जेमेइ । पोसहसालाए वा पुव्वसंदिट्ठनिअसयहिं आणि अं । नो भिरकं हिंडइ । तओ पोसहसालाए गंतुं इरिअं पडिक्कमिअ, देवे वंदिअ, वंदणं दाउं तिहाहारस्स cauhAhArassa'vA' पञ्चकाइ । जै सरीरचिंताए अट्ठो तो आवस्सिअंकरिअ, साहुव्व उवउत्तो निज्जीवे थंडिले गंतु विहिणा उच्चारपासवणं वोसिरिअ, सोअं करिअ, पोसहसालाए आगंतुं इरिअं पडिक्कमिअ, खमासमणपुव्वं भणइ, इच्छाकारेण संदिसह भगवन् , गमणागमणं आलौं ? / ' इच्छं' वसतिहुंता आवसीकरिअवरदकिणदिसि जाइअ, दिसालो करिअ, अणुजाजह जस्सुग्गाहु त्ति' भणिअ, संडासए थंडिलं च पमजिअ, उच्चारपासवणं वोसिरीअ, निसीहिअं करिअ, पोसहसालाए पविट्ठा, आवंतजंत्तेहिं जं खंडिअं, जं विराहिअंतस्स मिच्छामि दुक्कडं । तओ सज्झायं करेइ । जाव पच्छिमपहरो । तओ 1. चौहारकओ ' इत्यपि । 2 तिहारकओ' इत्यपि पाठः क्वचित् । खमासमणेण पडिलेहणं करोमि । बीएण 'पोसहसालं पमज्जेमि चि' भणिअ, सावओऽपुत्ति पाउंछणं पहिरणं च पेहेइ । साविआ पुण पुत्ति पाउंछणं साडिअंकंचुगमुत्तरिअंच पेहेइ । तओऽठवणायरि, पहिअ पोसहसाल पमज्जिअ, खमासमणेण उवहिमहपत्ति पेहिअ, खमासमणेण मंडलीए जाणुडिओ सज्झायं करिय, वंदणं dAu'paJcakANaM करिअ, खमासमणदुगेण उवहिं संदिसाविअ, वत्थकंबलाई पेहिअ, जो अभत्तट्ठी सो सम्वोवहि अंते पहिरणं । साविआ गोसेव्व उवहिं पेहेइ । कालवेलाए पुण खमासमणपुन्वं सिज्जाए अंतो बहिं च' बारस बारस काइअ उच्चारभूमीओ पेहेइ । तओ पडिकमणं करिअ, सइ संभवे साहूणं विस्सामणा खमासमणं दाउं सज्झायं करेइ । जाव्पोरिसी। तओ खमासमणपुव्वं इच्छाकारेण संदिसह भगवन् बहुपडिपुना पोरिस राईसंथारए ठामि । तओ देवे वंदिअ, सरीरचिंतं सोहिअ, सव्वं बाहिरुवहिं पहिअ, जाणुवरि संथारुत्तरपट्ट मेलिअ, जओ पाए तो भूमि पमज्जिअ, सणियं संथरै । तओ वामपाएणः संथारं संघट्टिअ, पुत्ति पेहिश्र, निसीही 3 नमो खमासमणाणं अणुजाणह जिट्टज्जत्ति भणंतो संथारए उवविसिअ, नमुक्कारतरिअं तिभिवारे सामाइअंकड्डिअ,-" अणुजाणह परमगुरू, गुरुगुणरयणेहिं भूसिअसरीरा । बहुपडिपुना पोरिसि, राईसंथारए ठामि ॥ 1 ॥ अणुजाणह संथारं, बाहुवहाणेण 'वामपासेणं । कुक्कडिपायपसारण, अंतरंतु पमज्जए भूमि ॥ 2 ॥ संकोइय संडासं, उव्वट्टते अ काय्प्द्दिलेहा। दव्वाइउवओगं, ऊसास्निर्ण्भ्न्नालोए॥3॥ जै मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहिदेहं, सव्वं तिविहेण वोसिरिसं ॥ 4 ॥ " चत्तारि मंगलमिच्चाइभावणं भाविष, नमुकारं सुमरंतो रओहरणाइणा शरीरगं संथारगमु(स्सु)वरिं पमज्जिअ, वामपासेण बाहुवहाणेण सुअइ । जै सरीरचिंताए अहो तो संथारयं अनेण संघट्टावित्र, आवस्सिरं करिअ, पुन्वहिअ,थंडिले काइअं वोसिरिअ, इरिअं पडिक्कमिअ, गमणागमणमालोइअ, जहन्त्रेण वि तिनिगाहाओ सज्झाइअ, नमुक्कारं सुमरंतो तहेव सुअइ । पच्छिम जामे पडिबुद्धो इरिअं पडिकमिअ, कुसुमिणदुसुमिणकाउस्सग्गं चीवंदणं च काउं, आयरिआई वंदिअ, सज्झायं करेइ । जाव पडिक्कमणवेला, तओ पुव्वं व पडिक्कमणाइ जाच मंडलीए सज्झायं करिअ, जै पोसहं पारिउकामो तो खमासमणेणं इच्छाकारेण संदिसह मुहपत्ति पडिलेहेमि । गुरू भणइ, 'पडिलेह(हेह) / तओ पुत्ति पेहिअ, खमासमणेण भणइ । इच्छाकारेण संदिसह भगवन् पोसह पारलं, ? गुरू भणइ, पुणोवि कायव्वं ' / बीएण भणइ, पोसहं पारिश्र । गुरू भणइ, 'आयरो न मुत्तव्यो ! / तओ उद्धढिओ नमुक्कारं भणिअ, जाणुडिओ भूमिहिआसिरो भणइ । " सागरचंदो कामो, चंदवडिसो सुदंसणो धनो । जेसिं पोसहपडिमा, अखंडिआ जीविते वि ॥1॥ध्ना सलाहणिज्जा, सुलसा आणंद कामदेवा य । जोसि पसंसइ भयवं, दढव्वयत्तं महावीरो ॥ 2 ॥ " पोसहु विधीं लिअं, विधिई पारिश्र, विधि करतां जै कांइ अविधि खंडन विराधन मनि वचनि काई करी तस्स मिच्छामि दुक्द्द्ण्। एवं सामाइयंपि । नवरं-"सामाइअवयजुत्तो, jAva'maNe होइ नियमसंजुत्तो । छिदै 'असुहं कम्मं, सामाइय j(जि)त्तिआवारा॥1॥छुम्त्थो मूढमणो, kittimittN'c'sNbhri'jiivo| जंचन सुमरामि अहं, मिच्छामि(मे)दुक्कर्ड तस्स ॥ 2 ॥ सामाइअपोसहसंठिअस्स जीवस्स जाइजो कालो । सो सफलो' बोधव्वो, सेसोऽसंसारफलहेऊ ॥ 3 ॥ " तओऽसामाइकविधि लिअं इचाइ भणइ । एवं दिवसपोसहपि । नवरं, जाव दिवसं पज्जुवासामित्ति भन्नै । देवसिआइ पडिक्कमणे कए पारेउ कप्पइ । रत्तिपोसहंपि एवं । नवरं-मज्झन्हाओ परओ जाव दिवसस्स अंतो मुहुत्तो ताव धिप्पइ । तहा दिवससेसं रतिं प श्रीश्राद्धविधिप्रकरणम् 111
Page #113
--------------------------------------------------------------------------
________________ ज्जुवासामित्ति भबै । पोसहपारणए साहुसंभवे निअमा अतिहिसंविभागवयं फासिस, पारेअव्वं । इति पोस्स्ध्विधिः॥" एवं पौषधादिना पर्वदिनमाराध्यं । अत्र ज्ञातमित्थं । धन्यपुरे धनेश्वरः श्रेष्ठी, धनश्रीः पत्नी, धनसारः सुत्ः। श्रेष्ठी परमाईतः सकुटुंबः प्रतिपक्ष षटपर्वी विशेषारंभवर्जनादिना, प्रतिमासं षट्पर्वी च, चाउद्दसमुद्दिपूनिमासिणीसु पडिपुण्णं पोसई पालेमाणा' इति पञ्चमाने तुलिकानगरीश्रादवर्णने मोक्तत्वात्, पौषधादिना यथाविधि पालयति । अन्यदाष्टमीपौषधे श्रेष्ठी निशि शून्यगृहे प्रतिमास्थः शक्रेण धर्मदायें प्रशंसितो मिथ्याक्मुरेण परीक्षितः । प्रथम मित्ररूपेण स्वर्णकोटिनिधिग्रहणानुमत्ययमत्येथे पृष्टस्तत: पत्नीरूपेणालिङ्गनादिनाप्यत्यये कदर्थितः । ततो निशीथेऽपि प्रातस्त्यमभाप्रभाकरोद्रमातपादिदर्शनपूर्व पौषधपारणाद्यथै प्रियापुत्रादितत्तदुक्तिश्रावणादिभिरपि स्वाध्यायस्मरणानुसारेण निशीथं जाननंभ्रान्तः । ततः पिशाचरूपेण कृत्योत्पाटनघातोच्छालनशिलास्फालनाब्धिमध्यक्षेपादिमतिकूलोपसगैः प्राणान्तिकैरपि न क्षुब्धः । यतः" दिग्गजकूर्मकुलाचलफणिपतिविघृतापि चलति वसुधेयम् । प्रतिपनममलमनसां, न चलति पुंसां युगान्तेऽपि ॥ 1 ॥ " ततस्तुष्टोऽस्मीष्टं याचस्वेति तेनोक्तोऽपि ध्यानान्तरं न दधौ । ततस्तेनातितुष्टेनासङ्ख्यकोटिरैरत्नदृष्ट्यादिमहिमा तद्गृहे चक्रे । तन्महिम्नानेके जनाः पर्वपालने सादरा जज्ञिरे । विशिष्य च राज्ञः प्रसादचित्ता एको रजकस्तैलिकः कौटुंबिकश्च षट्पा स्वस्वारंभवर्जिनः , तांश्च श्रेष्ठी नव्यसाधर्मिकत्वेन पारणे सहभोजनपरिधापनयथाविलोक्यमाननिरर्गलद्रविणार्पणादिना भृशं सन्मानयति । यतः- "न यतं करेइ माया, नेव पिआ नेव बंधुवग्गो अ । जं वच्छलं साहम्मिआण सुस्सावगो कुणै ॥ 1 ॥ " तत्परिचयात् तेऽपि सम्यग्दृशो बभूवुः । यतः-" सुंदरजणसंसग्गी, सीलदरिदंपि कुणै सीलढुं । जह मेरुगिरिविलगं, तणपि क्न्न्ग्त्त्न्न्मुवेइ॥1॥" अन्यधुश्च कौमुदीमहोभावीन्य(त्य)चैव धावनीयानीत्युक्त्वा चतुर्दश्यां राज्ञो राजीनां च वासांसि धावकस्य धावनायार्पितानि नृपनरैः । तेनोक्तं पर्वसु मम सकुटुंबस्य वस्त्रधावनाद्यारंभे नियमोऽस्ति तैरुक्तं " नृपाज्ञायां को नियमः ? आज्ञाभङ्गे पाणान्तिकोऽपि दण्डो भावी । " ततः स्वजनैरन्यैश्च भृशं प्रेरितोऽपि श्रेष्ठिनापि नृपदण्डे मा धर्माद्यपभ्राजनाहान्यादि भूदिति 'रायाभिओगेणं' इत्यांकारादियुक्तिज्ञापनेऽपि दाढ्य विना kiM'dharmeNeti स धावक ईदृक्सङ्कटेऽपि धावनं नानुमेने । नृपनरैर्युग्राहितो राजापि रुष्ट आज्ञाभङ्गे प्रातःसकुटुंबोऽपि स निग्रहिष्यते इति वाग्, (अवग्) दैवानिशि शूलव्यथया तथा व्याथितो यथा पुरेऽपि हाहाकारो जज्ञे । एवं दिनत्रयं गतं । धर्मप्रभावानियूंढपर्वनियमः सोऽपि प्रतिपदि धावितानि, द्वितीयायां मार्गितान्यर्पितवान् । एवं गाढविलोक्यमानबहुतैलार्थ चतुर्दश्यां घाणीवाहनादेशे तेन पर्वनियमदायोक्तौ नृपकोपे परचक्रागमनससैन्यनृपसंमुखगमनयुद्धतज्जयादिवयग्र्येण । हालिकस्य त्वष्टमीमुहूर्ते नृपादिहलखेटनादेशे तथैव नृपकोपे तत्कालनिरन्तरवृष्टया सुखं पर्वनियमनिर्वाहोऽभूत् । एवमखण्डपर्वनियमपालनपुण्येन ते त्रयोऽपि क्रमान्मृताः । षष्ठे स्वर्गे सुराश्चतुर्दशसागरायुषो बभूवुः । श्रेष्ठी तु द्वादशे, चतुणो मैत्री । ' त्वया प्राग्वद्वयं प्रतिबोध्या' इति च स्वच्यवनसमये त्रिभिः श्रेष्ठिसुरः स्वीकारितः । त्रयोऽपि ततश्श्युताः पृथक् पृथग नृपकुलेऽवतीर्णा देशाधिपाः प्रौढनृपा धीरवीरहीराख्या ज्ज्ञ्यिरे। तत्र धीरपुरे एकस्य श्रेष्ठिनः पर्वसु सर्वदा सर्वत्र सर्वाङ्गीणो लाभः स्यादन्यदा तु हानिरपि । तेन ज्ञानी पृष्टः प्रोचे, 'त्वया पाग भवे दौस्थ्येऽपि नियमबद्धतया यथाशक्ति पर्वदिनाः सम्यक् पालिताः । anyadA'tu'kSaNikatvAdiyoge'pyAlasyAdinA प्रमद्वरोऽभूः पुण्यकार्ये । तेनात्र भवे तथा भवेत् । तदुक्तं-" न तं चोरा विलुम्पन्ति, न तं अग्गी विणासए । न तं जूएवि हारिजा, जं धम्ममि प्म्त्तो॥1॥" ततः स सकुटुंबः पुण्यकृत्येषु नित्यमप्रमत्तःसर्वशक्त्या सर्वपाण्याराधयति । व्यवहारशुद्ध्या वाणिज्याद्यपि स्वल्पस्वल्पतरारंभं द्वितीयादिपर्वस्वेव विधत्ते न त्वन्यदा । ग्राहका अपि सर्वे विश्वस्तास्तस्यैव पार्चे व्यवहरंति न त्वन्येषां । एवं स्वल्पदिनैरनेककनककोटीश्वरो जज्ञे । "पोषकाः स्वकुलस्यैते, काककायस्थकुर्कुटाः । स्वकुलं घ्नन्ति चत्वारो, वणिग् श्वानो गजा द्विजाः ॥ 1 ॥ " इति मात्सर्याद नार्यैरन्यैर्वणिम्भिर्रनेककनककोटीनिधिलब्ध इति पैशुन्ये कृते राज्ञा पृष्टः प्राह-मया स्थूलमृषावादादत्तादानादि गुरुपार्धे नियमितं । ततो धर्मधूर्तोऽयमिति वणिगगिरा राज्ञा स्वं लात्वा सपुत्रोऽप्यसौ स्वसौधे स्थापितो दध्यौ । अद्य पश्चमीपर्वसभावावश्यं मम कथमपि लाभ एव भावीति । प्रातर्नुपः सर्व स्वकोशं रिक्तं श्रेष्ठिगृहं च सर्वतोप मणिस्वर्णादिभिर्भूतं दृष्ट्रा विस्मितो विषण्णश्च तं क्षमयति स्म, प्रश्नयति स्म च-श्रेष्ठिन् ! कथमिदं धनं त्वद्गृहे ऽगतं ? सोऽप्योह, स्वामित्रहमपि न जाने । परं पर्वणि 'पुण्यमहिम्ना मे लाभ एव भवतीत्यादि सम्यक् स्वरूपोक्तौ पर्वमहिमश्रुत्या जातजातिस्मृतिः क्षितिपतिरपि षट्पर्वीपालनं यावज्जीवं स्वीचक्रे । वर्धापयांचक्रे च तदैव कोशाध्यक्षेण कोशाः सर्वे संप्रत्येव पूर्यन्ते स्म । प्रादृषेण्यप्रवाहपूरेणेव पद्माकरा इति । ततोऽतिविस्मितमुदिते क्ष्मादायते चलत्कुण्डलायाभरणभासुरः सुरः स्फुटीभूय भाषते स्म । भो भूपते ! upalakSayasi'mA ' प्राग्भवमित्रं श्रेष्ठिसुरं ? मया माग्वाग्बद्धतया त्वत्मतिबोधाय पर्वादिनैष्ठिकमष्ठश्रीष्ठिसानिध्याय चैतद् व्यधायि, तस्माद्धर्मे मा कापि प्रमादीः । याम्यथो तैलिकहालिकनृपयो|धायेत्युक्त्वा गतस्तयोर्युगपत् प्राग्भवं स्वप्नान्तरदर्शयत् । ततस्तावपि जातजातिस्मृती सम्यक् श्रादधर्म विशिष्य च षट्पीमाराधयतः, त्रयोऽपि ते नृपाः श्रेष्ठिसुरगिरा स्वस्वदेशेऽमारिप्रवर्तनं, सर्वव्यसननिवर्त्तनं, स्थाने 112 श्रीश्राद्धविधिप्रकरणम
Page #114
--------------------------------------------------------------------------
________________ स्थाने नव्यचैत्यांर्चायात्रासाधर्मिकवात्सल्यादिनिर्वर्त्तनं, पर्वणोऽर्वाग् दिने पटहोघोषणापूर्व सर्वपर्वसुःसर्वजनेभ्यः सर्वाङ्गीणधमकर्मनिर्मापणं च तथा व्यधुर्यथैकच्छत्रीभूतश्रीनैनधर्ममहिम्ना सततमवहितष्ठिसुरसानिध्येन तेषां देशेष्वीतिदुर्भिक्षस्वपरचक्रभीतिव्याध्याशिवदौस्थ्याग्रुपद्रवास्तीर्थकरविहारभूमाविव स्वप्नेऽपि 'नाभूवन् । धर्ममहिम्ना हि किनाम ' दुस्साधमपि न सुसाधं ? एवं सुखधमैकमयीं राज्यश्रियं सुचिरं paribhujya'trayo'pi सह pravrajya'mAjyatapobhirdAgeva केवलज्ञानमुपाय' स्थाने स्थाने श्रेष्ठिदैवतवितन्यमानानःसमानमहिमानः प्रायो निजनिदर्शनोपदेशैरुक्मपि सर्वपर्वसु 'धर्मसाम्राज्यमुचैर्विस्तार्य 'नानाभव्यजनान् निस्तार्यनितिमियरति स्म । श्रेष्ठिसुरोऽप्यच्युतात् च्युतः मौढनृपीभूय भूयः पर्वमहिमश्रुत्या जाति स्मृत्वा दीक्षां गृहीत्वा तथैव निर्वृतः । इति पर्वतियौ कथा ॥ ityekaadshgaathaarthH|| - इति श्रीतपागच्छाधिपभीसोमसुंदरसूरि-श्रीमुनिसुंदररि-श्रीजयचंद्रसरि-श्रीभुवनसुंदरसूरिशिष्य-भीरत्नशेखरसरिविरचितायां विधिकौमुदीनाम्न्यां श्रादविधिप्रकरणवृत्तौ पर्वकृत्यप्रकाशकस्तृतीयः prkaashH। श्राद्धविधिवृत्तौ तृतीयः प्रकाशः smaaptH। llll ll ll ll llku // aham // atha चतुर्थः prkaashH। उक्त पर्वकृत्यमथ चतुर्मासीकृत्यं गायानाह __ पश्चउमासं समुचिअ, निअमगहो पाउसे विसेसेण । येन परिग्रहपरिमाणं प्रतिपमं स्यात्तेन तभियमाः प्रतिचतुर्मासकं संक्षेप्याः । येन तु तन्त्र प्रतिपन्नं, तेनापि प्रतिचतुमसिक चतुर्मास्यां चतुर्मास्यां समुचिता योग्या ये नियमा अभिग्रहास्तेषां ग्रहः स्वीकारः कार्यः । प्रादृषि वर्षाचतुर्मास्यां पुनविषेशेण सविशेष समुचितनियमा प्राणाः । तत्र ये नियमा यदा बहुफला ' यभियाग्रहणे च बहुविराधनाधर्मापभ्राजनादिर्दोषस्ते' तदा समुचिताः । यथा वर्षासु shkttkhettnnissedhaadi| वादलांम्ददृष्ट्यादिनेलिकादिपाते राजादनांम्रत्यागादि c। देशपुरग्रामजातिकुलवयोवस्याचपेक्षया वा समुचितत्वं नियमानां ज्ञेयं । ते च द्विधा, दुर्निर्वाहाः 'मुस निनां व्यापारिणां चाविरताना सचित्तरसशाकत्यागसामायिकस्वीकाराया दुनिर्वाहाः । पूजादानाचाश्च मुनिवाहाः । नि:स्वानां तु वैपरीत्यं । चित्तैकाम्ये च सर्वेषां मुनिर्वाहा एव । चक्रिशालिभद्रादीनां दीक्षादिकष्टवत् । तद्गदन्ति-"ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई, जाव न धीरा पवज्जति ॥ 1 ॥ " एवं च दुर्निर्वाहान् नियमान् स्वीक मशक्तोऽपि सुनिर्वाहान स्वीकुर्यादेव । यथा मुख्यवृत्त्या वर्षासु सर्वदिग्गमननिषेध उचितः । कृष्णकुमारपालादिवत् । तर्दशक्तौ यदा यासु दिक्षु गमनं विनापि निर्वहते, तदा तदिग्गमननिषेधं विधत्ते । एवं ' सर्वसचित्तादीनि परिहर्तुमशक्तौ यानि विनापि यदा निर्वहते तानि तदा परिहरति । तथा यस्य यत्र यदा वा यंत्र 'भवति यथा निःस्वस्य हस्त्यादि, मरुस्थलादौ नागवल्लीदलादि, स्वस्वकालं विनाम्रफलादि च, स तत्र तदा वा तन्नियमयति । एवमसदस्तुत्याग रंत्यादि महाफलं । भूयते हि राजगृहे प्रवजितं द्रमकं बहनेन त्यक्तमित्यादि जना हसन्ति । तद्धेतुकं गुरुभिर्विहाराय प्रोक्ते. 'भयमन्त्रिणा स्वर्णकोटीत्रयं चतुष्पये राशीकृत्य जनानीकार्योक्तं । यः कूपादिजलज्वलनस्वीस्पर्श यावज्जीवं वर्जयति स एव एतद्ग्रहातु । तैर्विमृश्योक्तं । कोटीत्रयं त्यक्तुं शक्यं 'न तुजलादित्रयं । ततो मन्त्रिणोक्तं, "रे जडाः ! तर्हि द्रमकमुनिं किं हसत असौऽज्लादित्र्य्त्यागात्कोत्तित्र्याधिक्त्यागी|" ततो जनैः प्रतिबुद्धैः क्षमितोऽसौ । इत्यसद्वस्तुत्यागे ज्ञातम् । तस्मादैसंभवद्वस्तूनामपि नियमा ग्राह्याः, अन्यथा तु तत्तद्वस्त्वग्रहणेऽपि पशूनामिवाविरतत्वं तत्तनियमफलेन च वञ्च्यते । यदाह भर्तृहरिः-"क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः , सोढा दुस्सहशीतवाततपनक्लेशा. न तप्तं तपः । ध्यात वित्तमहर्निशं नियमितमाणैर्न मुक्तेः पदं, तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चिताः ॥1॥"n हिसकृदभोज्यपि प्रत्याख्यानोच्चारं विनैकाशनादिफलं लभते । जनेऽपि न हि बहुद्रव्यस्य बहुसमयं व्यापारणेऽप्युक्तं विना कलान्तरं स्वल्पमप्यांप्यते । असंभवद्वस्तुनोऽपि नियमग्रहणे च कदाचित् कयश्चित्तद्योगेऽपि नियमबद्धस्तन गृहात्येवान्यथा gRhNAtya'pIti श्रीश्राद्धविधिप्रकरणम् 113
Page #115
--------------------------------------------------------------------------
________________ व्यक्तं नियमफलं । यथा गुरुदत्तनियमबद्धेन वचूलपल्लीपतिना क्षुधानाप्यटव्यां किंपाकफलान्यज्ञातनामानि सार्थिबह बहु प्रेरितेनापि न जग्धानि । सार्थिकस्तु जग्धानि । मृताश्च त इति । प्रतिचातुर्मासकमित्युपलक्षणं । तेन पक्षमेकद्वित्रिमासानेकद्वयादिवर्षाणि वा यावद्यथाशक्ति नियमाः स्वीकार्याः। यो यावदवधि यथा पालयितुं शक्नोति स तावदवधि तथा समुचितनियमानङ्गीकुर्यान्न त्वनियमित एव क्षणपपि तिष्ठेद्विरतेर्महाफलत्वादविरतश्च बहुकर्मबन्धादिमहादोषांदि त्युक्तं (त्याद्युक्तं) प्राक् । अत्र च ये नित्यनियमाः प्रागुक्तास्ते' विशिष्य वर्षासु ग्राह्याः । तत्र द्वित्रिर्वा पूजाष्टभेदपूजा, संपूर्णदेववन्दनं, चैत्ये सर्वबिंबानामर्चनं वन्दनं वा, स्नात्रमहमहापूजाप्रभावनादि, गुरोर्टहद्वन्दनं, सर्वसाधूनां प्रत्येकवन्दनं, चतुर्विंशतिलोगस्सोत्सर्गः, अपूर्वज्ञानपाठादि, विश्रामणा, ब्रह्म, प्रासुकनीरं, सचित्तत्यागः , पर्युषितद्विदलपूपिकापर्पटवटिकादिशुष्कशाकतन्दुलीयकादिपत्रशाकटुप्परकखारिकिखर्जूरद्राक्षाखण्डशुण्ठ्यादीनां फुल्लिकुंथ्विलिकादिसंसक्तिसंभवाच्यागः । औषधादिविशेषकार्ये तु सम्यक्शोधनादियतनयैव तेषां ग्रहणं । यथाशक्ति खटास्नानशिरागुंफदन्तकाष्ठोपानहादित्याग : / भूखननवस्त्रादिरञ्जनशकटादिखेटनग्रामान्तरगमनादिनिषेधः । गृहहट्टभित्तिस्तंभखट्वाकपाटपट्टकपट्टिकसिक्ककघृततैलजलादिभाण्डभाजनेन्धनधान्यादिसर्ववस्तूनां पन कादिसंसक्तिरक्षार्थ चूर्णकरक्षादिखरण्टनमापनयनांतपमोचनाशीत लस्थानस्थापनादिना जलस्य द्विस्विर्गालनादिना स्नेहगुडतक्रजलादीनां सम्यक्स्थगनादिनविश्रावणस्नानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन कण्डनपेषणरन्धनवस्त्रभाजनादिक्षालनादौ सम्यक् प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन याह्य्त्ना। यथाशक्त्युपधानमासादिमतिमाकपायेन्द्रियजययोगशुद्धिविंशतिस्थानकामृताष्टम्येकादशाङ्गचतुर्दशपूर्वतपोनमस्कारफलचतुर्विंशतिकाक्ष यनिधिदमयन्तीभद्रमहाभद्राघोलीसंसारतारणाष्टाहिकापक्षक्षपणमासक्षपणादिविशेषतपः । रात्रौ चतुर्विधाहारं त्रिविधाहारं वा प्रत्याख्यानं । पर्वस विकृतित्यागपौषधोपवासादि । नित्यं पारणे वा संविभाग इत्यादि । चतुर्मास्यभिग्रहाश्च पूर्वाचार्यैरेवमुक्ताः "चाउम्मासि अभिग्गह, नाणे ऽतह दंसणे चरित्ते अ । तव विरिआयारंमि a, davvAi'aNegahA हुंति ॥1॥प्रिवाद्दी सञ्झाओ, देसणसवणं च चिंतणी चेव । सत्तीए कायव्वं, सिअपंचमिनाणपूआ य ॥ 2 ॥ संमज्जणोवलेवणाहलियामंडणं च चीभवणे । चेइअपूआवंदण, निम्मल करणं च बिंबाणं ॥ 3 ॥ चारित्तमि जकोआ, जुआगंडोलपाडणं चेव । वणकीडखारदाणं, इंधणजलणन्नतसरक्खा ॥ 4 ॥ वज्जइ अब्भरकाणं, अकोसं तह य रुखवयणं च । देवगुरुसवहकरणं, पेसुध परपरीवायं ॥ 5 ॥ पीमाइदिहिवंचण, जयणं निहिसंकपडिअविसयंमि । दिणि बंभ रयणिवेलापरनरसेवाइपरिहारो ॥ 6 ॥ धणधनाई नवविद, इच्छामाणंमि नियमसंखेवो । परपेसणसंदेसय' अह गमणाइअ दिसिमाणे ॥ 7 ॥ न्हाणंगरायधवणविलेवणाहरणफुल्लतंबोलं । घणसारागुरुकुंकुमपाहिसमयनाहि परिमाणं ॥ 8 ॥ मंजिट्ठलरककोसुंभगुलियरागाण वथ्यपरिमाणं । रयणं वज्जे मणिकणगरुप्पमुत्ताइ परिमाणं ॥ 9 ॥ जंबीरांबजंबुअराइणनारिंगवीजपूराणं । कक्कडिअखोडवायमकविटटिबरुअबिल्लाणं ॥ 10 ॥ खजरदरकदाडिमउत्तत्तियनालिकेरकेलाई । चिंचिणिअबोरविल्लुअफलचिन्भडचिभडाणं च ॥ 11 ॥ कयरकरमंदयाणं भोरडनिंबूआंबिलीणं च । अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं । / 12 / सचिचं बहुबीअं, अणंतकायं ca vajjae kmso। विगई विगैगयाणं, दवाणं कुणै परिमाणं ॥ 13 ॥ अंसुअधोअणालिंपणक(रके) त्तरकणणं च न्हाणदाणं च । जुआकट्टणमन्नस्स, खित्तकजं च बहुभेजे ॥ 14 ॥ खंडणपीसणमाईण कूडसकाइ कुणै स्ण्खेव्ण्। जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ 15 ॥ देसावग्गसिअवए, पुढवीखणणे जलस्स आणयणे । तह चीरधोअणदाणपिअण जलणस्स जालणए ॥ 16 ॥ तह दीवबोहणे' वायबीअणे हरिअछिंदणे चेव । अणिबद्धपणे गुरुजणेण य अदतए गहणे ॥ 17 ॥ पुरिसासणसयणीए, तह संभासणपलोवणाईसु । ववहारे परिमाणं, दिसिमाणं भोगपरिभोगे ॥ 18 ॥ तह सव्वणत्थदंडे, समाइअपोसहेऽतिहिविभागे । सव्वेसु वि संखेवं, काहं पैदिवसपरिमाणं ॥ 19 ॥ खंडणपीसणरंधणमुंजणविरकैणणवथ्थरयणं c। कत्तणपिंजणलोढणधवलणलिंपण य सोहणए ॥ 20 ॥ वाहणरोहणलिकाइजोअणे वाणहाणपरिभोगे । निनणणलुणणउंछणरंधणदलणाइकम्मे a॥ 21 / / संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभवणदसणे सुणणगुणणजिणभवणकिच्चे a॥ 22 ॥ अहमिचउद्दसीसुं, कल्लाणतिहीसु तवविसेसेसु । काहामि उज्जममई, धम्मथ्य वरिसमज्झमि ॥ 23 ॥ धम्मध्यं मुहपुत्ती, jalachANaNaosahAidANaM'ca / साहम्मिअवच्छल्लं, जहसत्तिगुरूण विणओ अ ॥ 24 ॥ मासे मासे सामाइयं च वरिसंमि पोसहं तु तदा । काहामि ससत्तीए, अतिहीणं संविभागं च ॥ 25 ॥ " इति श्राश्राविकाचतुर्मासीनियमगाथाः । / ___ अत्र जातं । यथा विजयपुरे विजयसेनो नृपो बहुपुत्रो ऽविजयश्रीपुत्र राज्ययोग्यं मत्वा मैषोऽन्यैआर्यतामिति न सन्मानयति । ततः स दूनो दध्यौ । - " पादाहतं यदुत्याय, मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि, देहिनस्तद्वरं रजः 114 श्रीश्राद्धविधिप्रकरणम
Page #116
--------------------------------------------------------------------------
________________ // 1 // " इत्युक्तेः । किं ममात्र स्थित्या ? यामि देशान्तरं । यतः -- " निग्गंतूण गिहाओ, जो न निअई पुहैमंडळ सेसं । अच्छेरयसयरम्मं, सो' पुरिसो कूवमंडुको ॥ 1 ॥ नज्जंति चित्तभासा, तह य विचित्ता उ देसनीईओ । अच्चनाई बहुसो, दीसंति' महिं' भमंतेहिं ॥ 2 ॥ " ततो रहः खड्गहस्तो निशि निर्गतोऽसौ पृथ्व्यां स्वैरभ्रमी कदाचिदरण्ये मध्याह्ने क्षुत्तृडाक्रान्तो यावज्जज्ञे, तावदेकेन सर्वाङ्गालङ्कृतदिव्यनरेण सस्नेहमालाप्य तस्मै रत्नमेकं सर्वोपद्रववारकं द्वितीयं च सर्वेष्टसाधकं दत्तं । कोऽसीति कुमारेण पृष्ठे तेनोक्तम्, स्वपुरे प्राप्ते मुनिगिरा मच्चरित्रं ज्ञास्यसि । ततः स तद्रत्नमहिम्ना सर्वत्र स्वैरं विलसन् कुसुमपुरेशदेवशर्मनरेशयक्ष्णोर्व्यथां तीव्रां पटहोद्घोषाज्ज्ञात्वा रत्नमहिम्नांपजहे । तुष्टो राजा राज्यं पुण्यश्रियं पुत्र दत्त्वा निष्क्रान्तः । पिताप्यथ स्वपट्टे तं न्यस्य निष्क्रान्तः । एवं राज्यद्वयं स भुङ्क्ते । अन्यदा त्रिज्ञानी देवशर्मराजर्षिस्तस्य प्राभवं प्राह । क्षेमापुर्वी श्रेष्ठसुव्रतो' गुरुपार्श्वे यथाशक्ति चतुर्मासीनियमान् स्वीचक्रे । ta'tya'stu रात्र्शनं मधुमद्यमांसाशनं 'प्रतिवर्षे वर्षाचतुर्मास्यां नियमितवान् । स मृत्वा त्वं जातः । सुव्रतस्तु महर्द्धिसुरः । तेन प्राच्यस्नेहात्ते रत्नद्वयं दत्तं । ततो जातिं स्मृत्वा नानानियमान् मपाल्य नृपः स्वः प्राप्तो विदेहेषु' च्युत्वा सेत्स्यति । इति चतुर्मासीनियमे कथा ॥ लोकेऽप्युक्तमिदं, - , - यथा वशिष्ठ उवाच - " कथं ' स्वपिति देवेशः 1 पद्मोद्भव ! महार्णवे । सुप्ते च कानि वर्ज्यानि ? वर्जितेषु च किं फलम् 1 ॥ 1 ॥ नायं स्वपिति देवेशो न देवः प्रतिबुध्यते । उपचारो हरेरेवं क्रियते जलदागमे ॥ 2 ॥ योगस्थे च हृषीकेशे, यद्वयै तनिशामय । प्रवासं नैव कुर्वीत, मृत्तिकां नैव खानयेत् ॥ 3 ॥ हन्ताकान् राजमाषांच, वल्लकुलत्थांश्च तूबरीम् । कलिङ्गानि ' त्यजेद्यस्तु, मूलकं तन्दुलीयकम् ॥ 4 ॥ एकन्नेन महीपाल !, चातुर्मास्यं निषेवते । चतुर्भुजो ऽनरो भूत्वा प्रयाति परमं पदम् । / 5 / / नक्तं न भोजयेद्यस्तु, चातुर्मास्ये विशेषतः । सर्वकामानवाप्नोति, इह लोके परत्र च ॥ 6 ॥ यस्तु सुप्ते हृषीकेशे, मद्यमांसानि 'वर्जयेत् । मासे मासेऽश्वमेधेन, स यजेच शतं समाः ॥ 7 ॥ " इत्यादि । तथा मार्कण्डेय उवाच--" tailAbhyaGgaM'naro' यस्तु, न करोति नराधिप ! / बहुपुत्रधनैर्युक्तो, रोगहीनस्तु जायते ॥ 1 ॥ पुष्पादिभोगसंत्यागात्स्वर्गलोके महीयते । कट्वम्लतिक्तमधुरकषायक्षारजान् रसान् ॥ 2 ॥ यो वर्जयेत्स वैरूप्यं दौर्भाग्यं नाप्नुयात्कचित् । ता म्बूलवर्जनाद्राजन् ! भोगी' lAvaNya'mIpnuyAt // 3 // फळपत्रादि शाकं च, त्यक्त्वा पुत्रधनान्वितः । मधुरस्वरो भवेद्राजन्नरो वर्जनात् ॥ 4 ॥ लभते सन्ततिं दीर्घा, तापपक्कस्य वर्जनात् । भूमौ संस्तरशायी च विष्णोरनुचरो भवेद ॥ 56 ॥ दधिदुग्धपरित्यागाद्गोलोकं लभते नरः । यामद्वयं जलत्यागान्न रोगैः परिभूयते ॥ 6 ॥ एकान्तरोपवासी च ब्रह्मलोके म हीयते । धारणान्नखलोमानां, गङ्गास्नानं दिने दिने ॥ 7 ॥ परान्नं वर्जयेद्यस्तु, तस्य पुण्यमनन्तकम् । भुञ्जते (भुंक्ते हि ) केवलं पापं, यो मौनेन न भुञ्जते ॥ 8 ॥ उपवासस्य नियमं सर्वदा 'मौनभोजनम् । तस्मात्सर्वप्रयत्नेन, चातुर्मास्ये' व्रती भवेत् ॥9॥ इत्यादि भविष्योत्तरपुराणे । इति श्रीतपागच्छाधिपश्रीसोमसुंदरसूरि- श्रीमुनिसुंदरसूरि - श्रीजयचंद्रसूरि - श्रीभुवनसुंदरसूरिशिष्य- श्रीरत्नशेखरसूरिविरचितायां विधिकौमुदीनाम्न्यां श्राद्धविधिमकरणदृत्तौ चतुर्मासीकृत्यप्रकाशक चतुर्थः प्रकाशः C+Ge4646443) GeoGe श्राद्धविधिवृत्तौ चतुर्थः प्रकाशः समाप्तः g(r)(r)(r)4848489124242424424 षे ॥ श्रम् ॥ अथ पञ्चमः प्रकाशः । उक्तं चतुर्मासीकृत्यमथ वर्षकृत्यमुत्तरार्द्धनोत्तरगाथया चैकादशद्वारैराह - pazvarisaM'saMghaccaNa-साहम्मिअभत्ति-जत्ततिगं ॥ 12 ॥ जिणगिहिण्हवणं' जिणधणबुढी - महपूअ - धम्मजागरिआ । सुअपूआ ' उज्जवणं, तह तिथपभावणा सोही ॥ 13 ॥ प्रतिवर्षे वर्षे वर्षे जघन्यतोऽप्येकैकवारं संघाचनं चतुर्विधश्रीसंघपूजा 1, साधर्मिकभक्तिः साधर्मिकवात्सल्यं 2, यात्रात्रिकं ' तीर्थ्यात्रार्थ्यात्रास्स्त्त्। ह्निकायात्रारूपं 3, जिनगृहे स्नपनमहः 4, जिनधनस्य देवद्रव्यस्य वृद्धिमलोद्घट्टनेन्द्रमालादिपरिधानपरिधापनिका धौतिकादि मोचनद्रव्योत्सर्पणपूर्व कारात्रिकविधानादिना 5, महापूजा 6, रात्रौ धर्मजागर्या 7, श्रुतज्ञानविशेषपूजा 8, विविधनुद्यापनं 9, तथा तीर्थस्य जिनशासनस्य प्रभावना 10, शोधिरालोचना 11, चेति विशेषधर्मकृत्यानि यथाशक्ति श्राद्धेन विधेयानीति शेषः । तत्र संघपूजायां nijavibhavakuLAnusAreNa'bhRzAMdarabahumAnAbhyAM' साधुसाध्वीयोग्यमधाकर्मक्रीतादिदोषैरंदूषितं वस्त्रकंबलमोऽउनसूत्रोर्णापात्रोदंककतुंबकदण्ड कदण्ड श्रीश्राद्धविधिप्रकरणम 115
Page #117
--------------------------------------------------------------------------
________________ " कासूचीकण्टककर्षणकागदकुंपक लेखनीकलापक पुस्तकांदिकं श्रीगुरुभ्यो दत्ते । यद्दिनकृत्यसूत्रं - " वत्थं पत्तं च पुत्थं च, कंबळं 'पायपुंछणं । daMDaM'saMthArayaM सिज्जं, अन्नं जं किंचि सुज्झई ॥ 1 ॥ " 'पुत्थंति' पुस्तकं पञ्चविधमप्यपवादिकं । 'अन्नंति' अन्यदप्यौघिकौपग्रहिकभेदभिन्नं मुख वस्त्रिकादण्डप्रोव्छनकादिकं यच्छुध्यति संयमोपकारे वर्त्तते । तदुक्तं - " जं बहै उबयारे, उवगरणं तंसि होइ उवगरणं । ऐरेगं अहिगरणं, अजओ अजयं परिहरतो । / 1 / / " " परिहरतो' इति आसेवमानः ' परिहारो परिभोगो ' इति वचनात् । ततोऽग्रतश्च यत्परिभुञ्जानो भवतीत्यर्थ इति प्रवचनसारोद्धारवृत्तौ । एवं च प्रातिहा - रिकपीठफलकपट्टिकाद्यपि संयमोपकारि सर्व साधुभ्यः श्रद्धया देयं । सुच्यादीनामुपकरणत्वं श्रीकल्पेऽप्युक्तं यथा - " असणाई' वध्थाई 'सूआइ चौकगा तिभि । " अशनादीनि वस्त्रादीनि । मुच्यादीनि चेति त्रीणि चतुष्कानि द्वादश । यथा अर्शनं पोनं' खादिमं स्वोंदिमं वस्त्रं पत्रं कंबलं पादप्रार्च्छनं सूची' पिप्पलको नखैच्छेदनकं कर्णशोधनैकं चेति । एवं श्राद्धश्राविकासङ्गमपि यथाशक्ति सभक्ति परिधापनादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि । संघाच च त्रिधा, उत्कृष्टा मध्यमा जघन्या च । सर्वदर्शनसर्वसंघपरिधापने उत्कृष्टा । सूत्रमात्रादिना जघन्या । शेषा मध्यमा । तत्राधिक व्ययितुमशक्तोऽपि गुरुभ्यः सूत्रमुखवस्त्रिका दिकं द्वित्रिश्राद्ध श्राद्धीभ्यः पूगादि च दत्वा प्रतिवर्षे संघार्चाकृत्यं भक्त्या सत्यापयति । निःस्वस्य च तावदपि महाफलं । यतः - " संपत्तौ नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्रये दानमप्यल्पं, महालाभाय जायते । / 1 / / " मन्त्रिवस्तुपालादीनां तु प्रतिचातुर्मासकं सर्वगच्छसंघांर्चाविधानादि श्रूयते भूयस्तरवित्तव्ययादि च । ढिल्यां साधुजगसीसुतसाधुमहणसिंहेन श्रीतपागच्छाधिपपूज्य श्रीदेवसुन्दर सूरिभक्तेनैकस्यामेव संघाचयां सर्वदर्शनसंघपरिधापनादिना चतुरशीतिसहस्रटङ्ककव्ययः कृतः । द्वितीयस्मिन्नेव दिने प्राप्तानां प्राक्तदाकारितश्रीगुरुप्रहितपण्डितदेवमङ्गलगणीनां प्रवेशे संक्षिप्तसंघार्चायां पुनः षट्पञ्चाशदृङ्ककसहस्री व्ययितेत्यादि श्रूयते । इति संघाचविधिः । 1 साधर्मकाणां वात्सल्यमपि सर्वेषां कियतां वा यथाशक्ति कार्य । समानधर्माणो हि प्रायेण दुष्प्रापाः । यदवादिष्म - " सर्वैः सर्वे मिथः सर्व संबन्धलब्धपूर्विणः । साधर्मिकादिसंबन्धलब्धारस्तु मिताः कचित् ॥ 1 ॥ " तेषां च सङ्गमो हि महते पुण्याय किं पुनस्तदनुरूपा प्रतिपत्तिः 1 / यतः - " एगत्थ सव्वधम्मा, साहम्मियवच्छलं तु एगत्थ । बुद्धितुला तुलिआ दो विअ तुल्लाई भणिआई । / 1 / / " तत्मत्तिपत्तिश्चैवं, स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मिकाणां निमन्त्रणं विशिष्टभोजनताम्बूलवस्त्राभरणादिदानमापनिमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणं । अन्तरायदोषाच विभवक्षये पुनः पूर्व भूमिकाप्रापणं । किं हि तस्य मौढिम्ना यः समानसाधर्मिकान् समृद्धान् न कुरुते । उक्तमपि - " न कयं दीद्धरणं, न कथं साहम्मिआणवच्छलं । हिअयम्मि बीअराओ, न धारिओ हारिओ जम्मो ॥ 1 ॥ " धर्मे च विषीदतां तेषां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणं । प्रमाद्यतां च स्मारणवारण नोदनप्रतिनोदनादिकरणं । यतः " पम्हट्टे सारणा बुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा भुज्जो, निठुरं पडिचोअणा । / 1 / / " तथा तेषां वाचनाप्रच्छनापरिवर्तनानुप्रेक्षाधर्मकथादिषु यथायोगं विनियोजनं । विशिष्टधर्मानुष्ठानकरणार्थं साधारणपौषधशालादेः कारणमित्यादि । श्राविकास्वपि वात्सल्यं श्रावकवर्दन्यूनातिरिक्तमुन्नेतव्यं । ता अपि ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन मान्याः । ननु खियो लोके लोकोत्तरे च दोषभाजनत्वेनैव प्रसिद्धाः, एताः खल्बभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः । , अनौषधा व्याधयः, अकारणो मृत्युः, अनिमित्त उत्पातः, अफणाः सर्पिण्यः, अकन्दरा व्याघ्रयः, प्रत्यक्षराक्षस्यः, गुरुबन्धुस्नेहविघातहेतवः असत्यमायादिबहुलाः । यदुक्तं - " अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ 1 ॥ अनंतपावरासीओ, जया उदयमागया । तया इस्थितणं पत्तं, सम्मं जाणाहि गोअमा ! ॥ 2 ॥ " सर्वशास्त्रेष्वपि प्रायः पदे पदे तासां निन्दा दृश्यते, अतस्ता दूरतः परिहार्याः, तत्कथं तासु दानसन्मानवात्सल्यविधानं युक्तं 1 उच्यते, - नायमेकान्तो यत्त्रिय एव दोषबहुलाः, पुरुषेष्वपि समानमेतत्, तेऽपि क्रूराशया दोषबहुळा नास्तिकाः । कृतघ्नाः । स्वामिद्रोहिणो विश्वस्तघातिनोऽसत्यवादिनोऽन्यधनस्त्रीसक्ता' निर्दया' देवगुरुवश्चकाश्च भूयांसोऽपि दृश्यन्ते । न च तद्दर्शनेन महापुरुषाणामवज्ञा कर्त्तुं युज्यते । एवं स्त्रीणामपि । यद्यपि कासांचिद् दोषबहुलत्वमुपलभ्यते, तथापि कासाश्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरजनन्यो हि स्त्रीत्वेपि तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते मुनीन्द्रैरपि स्तूयन्ते । लौकिका अध्याहुः - " निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भ, जगतामपि यो गुरुर्भवति ॥ 1 ॥ " काश्चन स्वशीलप्रभावादनलं जलमिव, जलं स्थलमिव, व्यालान् शृगालानिव, विषधरं रज्जुमिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्खे चतुर्थमङ्गं श्राविका एव । शास्त्रे च तासां निन्दाभूयस्त्वं तदासक्तिपराणां तन्निवृत्तिपरमेव । सुलसाप्रभृतयो हि श्राविकास्तीर्थ करैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु श्लाघितधर्मदायः, प्रबलमिध्यात्वैरप्यक्षोभ्यसम्यक्त्वसंपदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रादिभवान्तरितमोक्षगमनाः, शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव, भगिनीनामिव, स्वपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवेत्यलं " / श्रीश्राद्धविधिप्रकरणम 116
Page #118
--------------------------------------------------------------------------
________________ प्रसङ्गेन । साधार्मिकवात्सल्येनैव च राजामतिथिसंविभागवताराघनं, राजपिंडस्य मुनीनामकल्प्यत्वात् । अत्र च भरतान्वये त्रिखंडाधिपदंडवीर्यदृष्टान्तो यथा-तं साधर्मिकभोजनपूर्वमेव सर्वदा भुजानं परीक्षितुर्मन्यदेन्द्रः सुश्रादान् कोटिमितांस्तीर्थागतान् । त्रिरत्नीद्वादशव्रतीसूचककाश्चनसूत्रात्रिकतिलकद्वादशोलतान् । भरतकृतचतुर्वेदीवावदूकवदनान् दर्शयामास । ताच सभक्ति निमन्त्र्य भोजयत एव भूभुजो भास्वानस्तमितः । एवं राज्ञ उपवासाष्टकभवनेऽपि साधर्मिकभाक्तिः प्रवर्द्धमानवयस्कशक्तिरिवाधिकाधिकइभिवत् । ततस्तुष्टः शक्रस्तस्मै दिव्यधनुः शररथहारकुंडलयुगलदानपूर्व शत्रुञ्जययात्रार्थ । तीर्थोद्धारार्थ चादिदेश । सोऽपि तथा चक्रे । zrIsaMbhavajinena'mAtRtIyabhave'dhAtakIkhaMDa ऐरावते क्षेत्रे क्स्स्मापूर्यो। विमलवाहननृपत्वेऽमहादुर्भिक्षे सकलसाधर्मिकाणां भोजनादिप्रदानेन जिनकर्म बद्धं । ततः स प्रव्रज्यांनतकल्पे सुरीभूय संभवजिनोऽजनि । तस्य चवितरणे फाल्गुनशुक्लाष्टम्यां जाते महादुर्भिक्षेऽपि तद्दिन एव सर्वतोऽप्योगतसमस्तधान्यानां संभवो बभूवेति संभवनाम प्रतिष्ठितं । यद वृहदभाष्ये- "संसोकंति पवुच्चै, दिट्टे' तं होइ स्व्व्जीवान्न्ण्। तो संभवो जिणेसो, सव्वे विहु संभवा एवं ॥ 1 ॥ भन्नति भुवणगुरुणो, नवरं अन्नपि कारणं अत्थि । सावत्थी नयरीए, कयाइ कालस्स दोसेणं ॥ 2 ॥ जाए ऽदुभिरकभरे दुत्थीभूएऽजणे ऽसमत्येवि । अवयरिओ एस जिणो, सेणादेवीइ उअरंमि ॥ 3 ॥ सयमेवीगम्मसुराहिवेण संपूइआ तो जणणी । वदाविआ ya'bhuvaNikkabhANutaNayassa लाभेणं ॥ 4 ॥ तद्दिअहं cia'sahasA, समत्थसत्येहिं ध्न्पुन्न्हि। सव्वत्तो इंतेहिं, सुहं 'मुभिरकं तहिं जायं ॥ 5 ॥ संभविआई जम्हा, समत्त सस्साई संभवे । तस्स । तो संभवोत्ति नामं, पैटिअंजणणिजणएहिं ॥ 6 ॥ " देवगिरौ साधुजगसिंहः स्वसमीकृतषष्ट्यधिकत्रिशतीवणिकपुत्रपाश्चात्यत्यहं । साधर्मिकवात्सल्यं द्वासप्ततिटंककसहसव्ययेनकै व्यधापयत् । एवं प्रतिवर्षे तस्य षष्ट्यधिकत्रिशतीसाधर्मिकवात्सल्यान्यंभूवन् । थिरापद्रे श्रीश्रीमालआभूः संघपतिः । षष्ट्यधिकत्रिशतीसाधर्मिकान् स्वतुल्यांश्चके । यतः-" किं तेन हेम्गिरिन्ना। रजताद्रिणा वा, यावाश्रिता हितरवस्तरवस्त एव । मन्यामहे ऽमलयपर्वतमेकमेव, यत्रांम्रनिम्बकुटजा अपि चन्दनानि ॥ 1 ॥ " साधुसारङ्गः पञ्चपरमेष्ठिमन्त्रपाठिभ्यः 'प्रवाहेण हैमटङ्ककं प्रत्येकं प्रददे । एकस्य चारणस्य पुनः पुनः पठेत्युक्तेनववारनमस्कारपाठिनो नव सौवर्णान् ददौ । इति साध्र्मिक्वात्स्ल्य्विधिः। . __तथा प्रतिवर्ष जघन्यतोऽप्येकैका यात्रा कार्या । यात्रा च त्रिधा । यदुक्तं,-" अष्टान्हिकाभिधामेको, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्योहुर्यात्री त्रिधा बुधाः ॥ 1 ॥ " तत्राष्टाहिकास्वरूपं प्रागुक्तं । तासु सविस्तरं सर्वचैत्यपरिपाटीकरणायष्टाह्निका यात्रा । इयं चैत्ययात्राप्युच्यते । रथयात्रा ' तु हैमपरिशिष्टपर्वण्येवमुक्ता,-" सुहस्त्यांचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे ' संघनान्यत्र वत्सरे ॥ 1 ॥ मंडपं चैत्ययात्रायां सुहस्ती भगवानपि । एत्य नित्यमलचक्रे श्रीसंघेन समन्वितः । / 2 / / सुहस्तिस्वामिनः शिष्यपरमाणुरिर्वाग्रतः । कृताजलिस्तत्र 'नित्यं निषसाद च स्ण्प्तिः॥3॥ यात्रोत्सवान्ते संघेन रथयात्रा' प्रचक्रमे । यात्रोत्सवो हि भवति.संपूर्णो रथयात्रया ॥ 4 ॥ रथोऽथ । रथशालाया' दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिग्मुखः ॥ 5 / / श्रीमदहमतिमाया रथस्थाया' महर्दिभिः । विधिः स्नात्रपुजादि श्रावकैरुपचक्रमे ॥ 6 ॥ क्रियमाणेऽर्हतः स्नात्रे स्नानांभो न्यपतंद्रथात् । जन्मकल्याणके पूर्व सुमेरुशिखरादिव । / 7 ॥ श्रादैः सुगन्धिभिव्यैः प्रतिमाया विलेपनम् । स्वामिविशिप्मुभिरिवांकारि वक्ताहितांशुकैः ॥ 8 ॥ मालतीशतपत्रादिदाममिः प्रतिमाहेतः । पूजिताभात्कलेवेन्दोभृता शारदवारिदैः ॥ 9 ॥ दह्यमानांगरूत्थाभिधुमलेखाभिरावृता । अशुभत्पतिमा नीलवासोभिरिव पूजिता ॥ 10 ॥ आरात्रिकं जिनार्चायाः कृतं श्राद्धैवलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गाविडम्बकम् ॥ 11 ॥ वन्दित्वा श्रीमदहन्तमथ तैः परमाईतैः । रथ्यैरिर्वाग्रतो भूयः स्वयमाचकृषे ऽरथः ॥ 12 ॥ नागरीभिरुपक्रान्तसहल्लीसकरासकः च्तुर्विधातोद्य्वाद्य्सुन्द्र्प्रेक्स्स्न्नीय्क्ः॥ 13 ॥ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रती च्छन् विविधां पूजा प्रत्यहं प्रतिमन्दिरम् ॥ 14 ॥ बहुलैः' कुंकुमाभोभिरभिषिक्तांग्रभूतलः । संपतेः सदनद्वारमाससाद शनैरथः ॥ 15 ॥ त्रिभिर्विशेषकम् । / राजापि संपतिरथ रथपूजार्थमुद्यतः । आगात्पनसफलवत्सर्वाङ्गोद्भिनकंटकः ॥ 16 ॥ रथाधिरूढां प्रतिमा पूजयष्टिप्रकारया । अपूजयनवानन्दसरोहंसोऽवनीपतिः ॥ 17 ॥ " महापद्मचक्रिणापि 'मातुर्मनोरथपूर्तये रथयात्रात्याडंबरैश्चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता-" चित्तस्स अट्ठमिदिणे, cutthphre। महाविभूईए । सहरिसमिलंतनायरजणकयमंगल्लजयसदो ॥ 1 ॥ सोवनजिणवररहो, नीहरै 'चलंतसुरागिरिसमाणो । कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो' ॥ 2 ॥ हविअविलित्तं कुसुमोहपूइअं तत्थ पासाजिणपडिमं । कुमरविहारदुवारे, महायणो ठवै रिद्धीए ॥ 3 ॥ तूररवभरिअभुवणो, सरभसनच्चंतचारुतरुणिगणो । सामंतमंतिसहिओ, बच्चै निवमंदिरंमि रहो ॥ 4 ॥ रायारहत्थपडिमं, पढेंसुअकणयभूसणाईहिं । सयमेव अच्चि कारवेइ विविहाइं न्हाई॥5॥ तत्थ गमिऊण रयणि, नीहरि सीहबारबाहिमि । ठाइ एवं चित्र धयतंडवमि पडमंडवंमि रहो । ॥ 6 ॥ तत्थ पहाए राया, रहजिणपडिमाइ विरइउं पूअं । चउविहसंघसमरकं, सयमेवारत्ति कुणै ॥ 7 ॥ तत्तो नयरंमि रहो, परिसकै कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पडमंडवेसु विउलेसु चिटुंतो ॥ 8 ॥ " इत्यादि । श्रीश्राद्धविधिप्रकरणम् 117
Page #119
--------------------------------------------------------------------------
________________ अथ तीर्थयात्रास्वरूपं । तत्र तीर्थानि श्रीशत्रुञ्जयश्रीरैवतादीनि । तथा तीर्थकुजन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि 'प्रभूतभव्यसत्वशुभभावसंपादकत्वेन भवभिओनिधितारणात् तीर्थान्युच्यन्ते । तेषु सदर्शनविशुद्धिप्रभावनाद्यर्थ विधिवद्यात्रागमनं तीर्थयात्रा । तत्रायं विधिः-प्रथमं प्रतिपद्यते यात्रविध्येकाहारसचित्तपरिहारभूशयनब्रह्मव्रतादिगाढाभिग्रहान् । पर्यङ्किकावर्याश्वपल्यङ्कादिसमग्रसामग्रीसद्भावेऽपि यात्रिकस्य प्रौढ श्रावकस्यापि शक्तौ पदचरणाद्यौचित्यं । यदवोचाम-" एकाहारी darzanadhArI'yAtrAsu bhuushynkaarii| सच्चित्तपरिहारी पदचारी । ब्रह्मचारी च । " लौकिकैरप्युक्तं-" यानमर्द्धफलं हन्ति turiiyaaNshmupaanhau| तृतीयांशमवपनं सर्व हन्ति प्रतिग्रहः ॥ 1 ॥ एकभक्ताशिना भाव्यं तथा sthNddilshaayinaa| तीर्थानि । गच्छता नित्यमप्यतौ ब्रह्मचारिणा ॥ 2 ॥ " तदनु यथाईदानादिना सन्तोष्यांनुज्ञापयति क्षमापतिं । प्रगुणीकरोति च यथाशक्ति युक्तिविशिष्टान् यात्रार्थ देवालयान् । आकारयति सविनयबहुमानं स्वजनसाधर्मिकादिवर्ग । निमन्त्रयते सभक्ति सद्गुरून् । प्रवर्तयत्यमारिं । निर्मापयति चैत्यादौ महापूजादिमहोत्सवं । ददाति निःशम्बलेभ्यः शम्बलं, निर्वाहनेभ्यो वाहनं, निराधारभ्यः सद्ववचनविभवाद्याधारं । यथार्हसान्निध्यप्रदानविषयोघोषणापूर्व सार्थवाह इव प्रोत्साहयति निरुत्साहमनसोऽपि । कारयति साडम्बरपौढतरगुरूदरचतुरकशरावकततपटपटमंडपपौढकटादिचलत्कूपसरोवरादीन् । सज्जयति शकटसेजवालकरथपर्यङ्किकापौष्टिककरभतुरगादीन् । आहयति श्रीसंघरक्षार्थमत्युद्भटाननेकसुभटान् । सन्मानयति कवचाङ्गकाद्युपस्करापणेन तान् । प्रगुणयति गीतनृत्यवाद्यादिसमग्रसामग्रीं । ततः करोति समुहूर्वे शुभशकुननिमित्ताधुत्साहितः प्रस्थानमङ्गलं । तत्र मीलयति सकलसमुदायं भोजयति vishissttvishisstttrbhojytaambulaadibhiH| परिधापयति pshcaanggmddidukulaadibhiH| विधापयति सुप्रतिष्ठधार्मष्ठपूज्यभाग्यवत्तरनरेभ्यः श्रीसंघाधिपत्यतिलकम् । विदधाति संघपूजादिमहामहं । निर्मापयत्येवमन्येभ्योऽपि यथोचितं संघाधिपत्यादितिलकमहं । स्थापयति महाधराग्रेसरपृष्ठिरक्षसंघाध्यक्षममुखान् । प्रख्यापयति श्रीसंघचलनोत्तरणादिसर्वसङ्केतव्यवस्था । संभालयति मार्गे सर्वान् सार्थकान् । विश्राणयति तेषां शकटाङ्गभङ्गाधन्तराये सर्वशत्या सानिध्यं । विधत्ते प्रतिग्राम प्रतिपुरं चैत्येषु च स्नात्रमहाध्वजप्रदानचैत्यपरिपाट्याद्यतुच्छोत्सवं जीर्णचैत्योद्धारणादिचिन्तां c। निर्मिमीते तीर्यदर्शने' स्व्र्न्न्र्त्न्मौक्तिकादिवोप्न्ल्प्नेप्सितामोद्कादिल्म्भ्न्साध्र्मिक्वात्स्ल्य्य्थोचित्दानादिविधि। प्रौढमवेशोत्सवेन तीर्थप्राप्तश्च सर्वशक्या स्वयं कुरुते, परैश्च कारयते, प्रथमहर्षपूजाढौकनादिपतिपत्तिमष्टोपचारादिविधिपूजा, विधिस्नात्रं, मालोघट्टनं, घृतधारामदानं, परिधापनिकामोचनं, नवागजिनपूजनं, पुष्पगृहकदलीगृहादिमहापूजा, दुकूलादिमयमहाध्वजप्रदानमैवारितदानं, रात्रिजागरणं, नानागीतनृत्याधुत्सवं, तीर्थोपवासषष्ठादितपः कोटिलक्षितादिविविधोद्यापनढौकनं, नानावस्तुफलशताष्टोत्तरिकाचतुर्विशिकाद्वापश्चाशिकाद्वासप्ततिकादिढौकनं, सर्वभक्ष्यभोज्यभृतस्थालढौकनं दुकूलादिमयविचित्रचन्द्रोदयपरिधापनिङ्गिरूक्षणदीपतैलधौतिकचन्दनकेसरभोगचङ्गेरीपिङ्गानिकाकलशधूपधानकारात्रिकाभरणप्रदीपचामरभृङ्गारस्थालकचोलकघंटाझल्लरीपटहादिविचित्रवाधादिपदानं, देवकुलिकादिकारणं, सूत्रधारादिसत्कारं, तीर्थसेवा, विनश्यत्तीथाङ्गसमारचनं, तीर्थरक्षकबहुसन्माननं, तीर्थदायप्रवर्त्तनं, साधर्मिकवात्सल्यं, गुरुसङ्घपरिधापनादिभक्ति, जैनमार्गणदीनाद्युचितदानं चेत्यादिधर्मकृत्यानि । न च मार्गणादीनां दानं कीर्तिमात्रहेतुत्वेन निष्फलं, तेषामपि देव्गुरुस्ण्घ्गुन्नोद्घोस्सित्या। दीयमानस्य दानस्य बहुफलत्वात् । जिनागमनवक्तुरापि' चक्रयादिभिः सार्दद्वादशस्वर्णकोव्यादिदानात् । तदागमः-" वित्तीइ सुवनस्स य, बारस अद्धं च सयसहस्साई । तावै चित्र कोडी, पीईदाणं तु चकिस्स ॥ 1 ॥ " एवं यात्रां कृत्वा तथैव बलमानः प्रौढप्रवेशोत्सवैः स्वगृहमागतो देवाहानादिमहं वर्षादि यावत्तीर्थोपवासादि च कुरुते । इति यात्राआवीध्ः। श्रीसिद्धसेनदिवाकरपबोधितविक्रमादित्यस्य श्रीशत्रुञ्जययात्रासंघ एकोनसप्तत्यधिकशतं सौवर्णा देवालयाः, पञ्चशती दन्तचन्दनादिमयाः श्रीसिद्धसेनाद्याः पञ्चसहस्राः सूरयः,चतुर्दश नृपा मुकुटबद्धाः, सप्ततिलक्षाणि श्राद्धकुटुंबानि, एका कोटिदशलक्षाणि नवसहस्री च शकटानि, अष्टादश लक्षाणि तुरङ्गमाः, पट्सप्ततिशतानि गजाः, एवं करभवृषभाद्यपि ज्ञेयं । श्रीकुमारपालस्य स्वर्णरत्नादिमयाश्चतुःसप्तत्यधिकाष्टादशशती देवालयाः । थिरापद्रे पश्चिममंडलीकोतिख्यातस्याभूसंघपतेस्तु सप्तशतानि, तद्यात्रायां द्वादशकोटिस्वर्णव्ययः । साधुपेथडस्यैकादशरूप्यटंकलक्षव्ययस्तीर्थदर्शने, संघे देवालया द्वापश्चाशत्, मनुष्याः सप्त लक्षाः । मन्त्रिवस्तुपालस्य सार्दा द्वादश यात्राः प्रसिद्धाः । इति यात्रात्रयस्वरूपं ॥ 3 ॥ ___तथा चैत्ये स्नात्रमहोऽपि । मेरुभरणाष्टमङ्गलीनैवेद्यादिढौकनभूयस्तरजात्यचन्दनकेसरपुष्पभोगाद्यानयनसकलसमुदायमीलनस्फीतसङ्गीतकाद्याडम्बरदुकूलादिमहाध्वजप्रदानप्रभावनादि प्रौढविस्तारेण प्रत्यहं पर्वसु वा कर्तुमशक्तेनापि प्रतिवर्षमेकैकः कार्यः । स्नात्रमहे ca'svavibhavakulapratiSThAnusAreNa सर्वशक्त्या द्रव्यव्ययाद्याडम्बरे श्रीजिनमतमहोद्योतहेतौ यतनीयं । श्रूयते हि साधुपेथडेन श्रीरैवते स्नात्रमहामहे ऽषट्पञ्चाशद्धटीस्वर्णेनेन्द्रमाला परिदधे । श्रीशत्रुञ्जयरैवतयोश्चैक एव काश्चनमयो ध्वजः प्रददे । तत्पुत्रेण साधुझांझणेन तु दुकूलमय इति स्नात्रं । 4 / 118 श्रीश्राद्धविधिप्रकरणम
Page #120
--------------------------------------------------------------------------
________________ तथा देवद्रव्यदृष्ट्यर्थ प्रतिवर्ष मालोघट्टन कार्य । तत्र चैन्द्रधन्या वा माला प्रतिवर्षे यथाशक्ति प्राया । श्रीकुमारपाळसङ्के मालोद्घट्टने । मन्त्रिवाग्भटादिषु । लक्षचतुष्काष्टकादिवादिषु 'महूआऽवासिसौराष्ट्रिफमाग्घाटहंसराजधारूपुत्रो जगडो मलिनाङ्गवस्त्रः सपादकोटीं चक्रे । विस्मयाद्राज्ञा पृष्टः माह,-मपित्रा नौयात्रार्जितधनैः सपादकोटिमुल्यमाणिक्यपञ्चकं चक्रे । प्रान्ते चोक्तं,-श्रीशत्रुञ्जयरैवतदेवपत्तनेषु देवस्यैकैकं दद्याः, द्वे त्वया स्थाप्ये इति, तत् त्रयं हेमखचितमृषभनेमिचन्द्रप्रभाणां स कंठाभरणीचक्रे । श्रीरैवते श्वेताम्बरदिगम्बरसंघयोः समं प्राप्तयोस्तीर्थविवादे य इन्द्रमाला परिधत्ते तस्येदं तीर्थमिति वृद्धोक्तौ, साधुपेथडेन षट्पञ्चाशद्धटीस्वर्णेनेन्द्रमाला परिदधे । चतुर्धटीस्वर्ण मार्गणेभ्यो द्दे। तीर्थ स्वं चक्रे । एवं परिधापनिकानव्यधौतिकविचित्रचन्द्रोदयाङ्गरूक्षणदीपतैलजात्यचन्दनकेसरभोगाद्यपि चैत्योपयोगि प्रतिवर्ष यथाशक्ति मोच्यं 5/ तथा विशिष्टाङ्गीपत्रभङ्गीसर्वाङ्गाभरणपुष्पगृहकदलीगृहपुत्रिकाजळयन्त्रादिरचनानानागीतनृत्ताद्युत्सवैर्महापूजा रात्रिजागरणं च कार्ये। यथैकेन महेभ्येआब्धियात्रां गच्छता 'लक्षव्ययेन द्वादशवाऽमनोभीष्टलाभहष्टेन तत आगतेन कोटिव्ययेन चैत्ये महापूजादि विदधे । 6 / 7 / तथा श्रुतज्ञानस्य 'पुस्तकादिस्थस्य कर्पूरादिना पूजामात्रं सर्वदापि सुकरं । प्रशस्तवस्त्रादिभिर्विशेषपूजा तु प्रतिमासं शुक्लपञ्चम्यां श्रावकस्य कत्तुं युज्यते । तथाप्यशक्तौ जघन्यतोऽपि ' सा प्रतिवर्षमेकैकवारं कार्या । तद्विस्तरस्तु जन्मकृत्यमध्ये शानभक्तिद्वारे वक्ष्यते । 8 / तथा नमस्कारावश्यकसूत्रोपदेशमालोत्तराध्ययनादिज्ञानदर्शनविविधतत्तत्तपःसम्बन्धिपूद्यापनेषु । जघन्यतोऽप्येकैकमुयापनं वर्षे वर्षे यथाविधि काये । यत:-" लक्ष्मीः कृतार्था। सफळं तपोपि, ध्यानं सदोचैर्जनबोधिलाभः । जिनस्य भक्तिर्जिनशासने ' श्रीर्गुणाः' स्युरुद्यापनतो नराणाम् ॥ 1 ॥ उद्यापनं यत्तपसः समर्थने, तच्चैत्यमौलौ कलशाधिरोपणम् । फलोपरोपोऽक्षतपात्रमस्तके, ताम्बूलदानं कृतभोजनोपरि ॥ 2 ॥ " दृश्यन्ते हि विधिना नमस्कारलक्षकोटीजापपूर्व चैत्यस्नात्रमहसाधर्मिकवात्सल्यसंघार्चादिप्रौढाडम्बरेण ' लक्षकोटिचोक्षाष्टषष्टिरैरूप्यवर्तुलिकापट्टिका लेखनीमणिमुक्ताविद्रुमनाणकनालिकेराधनेकफलविविधपकानधान्यखाद्यस्वाधकपटकादिवौकनादिना नमस्कारस्योपधानोदहनादिविधिपूर्वमालारोपणेनावश्यकसूत्राणामेवं ' गाथासङ्ख्यचतुश्चत्वारिंशदधिकपश्चशत्यादिमोदकनालिकरवर्तुलिकादिविविधवस्तुदोकनकादिनोपदेशमालादीनां सौवर्णादिगर्भदर्शनमोदकलम्भनादिना दर्शनादीनामप्युद्यापनानि कुर्वाणाः, मालारोपणं च विशेषधर्मकृत्यं, यतो नमस्कारर्यापथिक्यादिसूत्राणां यथाशक्तिविधिनोपधानतपो विना भणनगुणनाघशुद्धस्तदाराधनार्थ श्राद्धानार्मवश्यकत्यमुपधानतपः, साधुनामिव योगोद्वहनं । तदुद्यापनं च मालारोप्न्न्ण्। तदवोचाम-"उपधानतपो vidhivAdvidhAya'dhanyo निधाय निजकंठे, आधापि सूत्रमाला, द्वेधापि शिवश्रियं श्रयति ॥ 1 ॥ मुक्तिकनीवरमाला, मुकृतजलाकर्षणे घंटीमाला । साक्षादिव गुणमाला, माला परिधीयतेऽधन्यैः ॥ 2 ॥ " एवं शुक्लपञ्चम्यादिविविधतपसामाप तत्तदुपवासादिसंख्यनाणकवर्तुलिकानालिकेरमोदकादिनानाविधवस्तुढौकनादिना यथाश्रुतसंप्रदायमुद्यापनानि विधेयानि ॥ 9 ॥ . तथा तीर्थप्रभावनानिमिचं श्रीगुरुमवेशोत्सवप्रभावनादि जघन्यतोऽपि प्रतिवर्षमेकैफवार कार्य्। तत्र श्रीगुरुमवेशोत्सवः सर्वाङ्गीणप्रौढाडम्बरचतुर्विधश्रीसंघसंमुखगमनश्रीगुवादिसंघसत्कारादिना यथाशक्ति कार्यः यत:-"अभिगमणवंदणनमंसणेण पडिपुच्छणेण साहूणं । चिरसंचिअंपि कम्मं, खणेण विरलत्तणमुवेइ ॥ 1 ॥ " sAdhupethaDena'tapAzrIdharmaghoSasUrINAM प्रवेशोत्सवे द्वासप्ततिसहस्रटङ्ककन्ययश्चक्रे । न च संविग्नसाधूनां प्रवेशोत्सवोऽनुचित इति वाच्यं, आगम उपेत्य तत्करणस्य प्रतिपादितत्वात् । तथाहि-साधोः प्रतिमाधिकारे व्यवहारभाष्यं,-" tIriaunbhAmanioadarisaNaM sanni साहुर्मप्पाहे । दंडिअ भोइअ असई, सावगसंघो व सकारं ॥ 1 ॥ " तीरितायां समाप्तायां प्रतिमायामुत् प्राबल्येन भ्रमन्त्युद्धमा भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उभ्रामकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति । ततः संयतं साधु संज्ञिनं वा श्रावकं ' अप्पाहे त्ति' सन्देशयति । ततो दंडिको राजा भोजिको ग्रामाध्यक्षस्तदभावे श्रावकवर्गः संघः साधुसाध्वीवर्गः सत्कारं करोति । अयं भावः , प्रतिमायां समाप्तायां यस्मिन् प्रत्यासनग्रामे बहवो भिक्षाचराः साधवश्व समागच्छन्ति, तत्रागत्यात्मानं दर्शयति, दर्शयंश्च यं साधुं श्रावकं वा पश्यति, तस्य सन्देशं कथयति, यथा समापिता मया प्रतिमा ततोऽहमीगत इति तत्रोचार्या राज्ञो निवेदयन्ति, यांमुको महातपस्वी' समाप्ततपःकर्मातिमहता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तदभावेऽधिकृतग्रामस्य नायकस्तदभाव समृद्धः श्रावकवगेस्तदभावे साधुसाध्वीप्रभृतिक: संघो यथाशक्ति सत्कारं करोति । सत्कारो नामोपरि चन्द्रोदयधारणनान्दीतूर्यास्फालनसुगन्धवासमक्षेपादिकः । एवं सत्कार इमे गुणाः-" उन्मावणा पवयणे, सद्धाजणणं तहेव बहुमाणो । उहावणा कुतिथ्थे, जीअं तह तित्थवुट्टीअ ॥ 2 ॥ " प्रवेशसत्कारेण प्रवचनस्योदभ्राजनं मावल्येन प्रकाशनं भवति । तथान्येषां साधूनां श्रदाजननं वयमप्येवं कुर्मो येन महती श्रीश्राद्धविधिप्रकरणम 119
Page #121
--------------------------------------------------------------------------
________________ भवति । तथा श्रावकश्राविकाणामन्येषां च शासनस्योपरि बहुमानो जायते, यथा अहो ! महाप्रतापि पारमेश्वरं शासनं यदृशा महातपस्विन इति । तथा कुतीर्थानामपभ्राजना हीलना भवति, तत्रेदशा महासत्वानामभावात । तथा जीतमेतत कल्प एष यत्समाप्तपतिमानुष्ठानः सत्करणीयः । तथा तीर्थवृद्धिश्च प्रवचनस्य मंतिशयं वीक्ष्य बहवः संसाराद्विरज्य प्रव्रज्या प्रतिपद्यन्ते, ततो भवति तीर्थदृद्धिरिति तदत्तिः ॥ तथा यथाशक्ति श्रीसंघस्य सबहुमानकारणतिलककरणचन्दनजवाधिक:रकस्तूर्यादिविलेपनसुरभिकुसुमार्पणादिभत्या नालिकेरादिविविधताम्बूलप्रदानादिरूपा प्रभावना कार्या । शासनोन्नतेस्तीर्थ कृत्वादिफलत्वात् । उक्तं च-" अपुव्वनाणगहणे, सुअभत्तीपवयणे पभावणया । एएहिं कारणेहिं, तित्थयरत्तं लहै जीवो ॥ 1 ॥ भावना मोक्षदा स्वस्य, स्वान्ययोस्तु प्रभावना । प्रकारेणाधिका युक्तं, भावनातः प्रभावना ॥ 2 ॥ " / 10 / / तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुभ्यो दातव्या । यतः-" प्रतिसंवत्सरं ग्राह्यं, प्रायश्चित्तं गुरोः पुरः । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्व्ल्ः॥1॥" आगमे तु श्रीआवश्यकनियुक्तावेवमुक्तं,-"चाउम्मासिस वरिसे, आलोअणनिअमसाउ दायब्वा । गहणं अभिग्गहाण य पुव्वगहिए निवेएउं । / 1 ॥ " श्राद्धजीतकल्पादौ तद्विधिरेवं,-"परिका चाउम्मासे, वरिसे उक्कोसओ अ बारसहि । निअमा आलोइज्जा, गीआइगुणस्स भणियं च ॥ 1 ॥ सल्लुद्धरणनिमित्तं, खित्तमी सत्तजोअणसयाइं । काले बारसवरिसा, गीअत्थगवेसणं कुज्जा ॥ 3 ॥ गीअत्थो कडजोगी, चारित्ति तह य गाहणाकुसलो । खेअन्नो अविसाई, भणिओ आलोयणायरिओ । / 3 ॥ " गीतार्थोऽधिगतनिशीथादिश्रुतसूत्रार्थः । कृतोऽभ्यस्तो योगो मनोवाकायव्यापारः शुभो विविधतपो वा स यस्यास्ति स कृतयोगी, विविधशुभध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः । चारित्री निरतिचारचारित्रवान् । ग्राहणा बहुयुक्तिभिरालोचनादायकानां विविधमायश्चितादितपोविधेरङ्गीकारणं तत्र कुशलः । खेदः सम्यकमायश्चित्तविधेः परिश्रमोऽभ्यास इत्यर्थः तं जानातीति खेदज्ञः । अविषादी महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् । प्रत्युतालोचनादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः । " आयारवमाहारवं ववहारुवीलए पकुंची य । अंपरिस्सावी' निजव अवायदंसी गुरू भणिओ ॥ 4 ॥ " आचारवान् ज्ञानादिपञ्चप्रकाराचारयुक्.1, आधारवान् आलोचितापराधानामा सामस्त्येन धारणमोधारस्तद्वान् 2, व्यवहार आगमादिः पश्वधा । तत्रागमव्यवहारः केवलिमनःपर्यायावधिज्ञानिचतुर्दशदशनवपूर्विषु 1, श्रुतव्यवहारोऽष्टाघेका वसानपूर्वधरैकादशागिनिशीथाद्यशेषश्रुतज्ञेषु 2, आज्ञाव्यवहारो दूरस्थगीतार्थाचार्ययोर्मिथःसङ्गन्तुमक्षमयोगूढपदैरालोचनाप्रायश्चित्तयोः प्रदानं 3, धारणाव्यवहारो गुरुणापराधे यद्यथा प्रायश्चित्तं दत्तं तत्तथैवान्योऽपि दत्त इत्यादि 4, जीतं श्रुतोक्तांपत्तितो हीनमधिकं वा परंपरयाऽऽचीर्ण तेन व्यवहारो जीतव्यवहारः पञ्चमः संपतिमुख्यः 5 / एवं पञ्चविधं व्यवहारं ज्ञात्वा प्रायश्चित्तप्रदाने यः सम्यग् व्यवहरति स व्यवहारवान् 3 / अपवीडयति लज्जां मोचयतीर्यपत्रीडक आलोचकं लज्जयाऽनालोचयन्तं तथा तथा वैराग्यगर्भ वक्ति, यथा स लज्जा मुक्त्वा सम्यगालोचयतीत्यर्थः 4 / कुर्वेत्यांगमप्रसिद्धो धातुर्यस्य विकुर्वणेति प्रयोगः । प्रकुर्वतीत्येवंशीलः प्रकुर्वी, आलोचकस्य सम्यग् विशुद्धिकारक इत्यर्थः 5 / आलोचितं योऽन्यस्मै न वक्ति सोऽपरिस्रावी 6 / निर्यापयति निर्वाहयतीति निर्यापः , यो यथा समर्थस्तस्य तथा प्रायश्चित्तं दत्त इत्यर्थः 7 / सम्यगनालोचकस्य सम्यक् प्रायश्चितकर्तुश्च भवद्वयेऽयंपायदर्शी 8 / एतेऽष्टौ गुरोर्गुणाः । "आलोयणापरिणओ, सम्मं संपढिओ गुरुसगासे । जई अंतरावि कालं, karija'ArAhaotahavi // 5 // आयरिआइ सगच्छे, संभोइअ इअर गीअ पासत्थे । सारूवीपच्छाकडदेवय पडिमा 'अरिहसिद्धे ॥ 6 ॥ " साधुना श्राद्धन वा नियमतः प्रथम स्वगच्छ आचार्यस्य, तदयोग उपाध्यायस्य, एवं प्रवर्तिनः स्थविरस्य गणावच्छेदिनी वालोचनीयं । स्वगच्छे पञ्चानामप्यभावे सांभोगिक एकसामाचारिके गच्छान्तर आचार्यादिक्रमेणालोच्यं । तेषामर्यभाव इतरस्मिन्नसांभोगिके संविने गच्छे स एव क्रमः । तेषामयभावे गीतार्थपार्श्वस्थस्य । तस्याप्यभावे गीतार्थसारूपिकस्य । तस्याप्यभावे गीतार्थपश्चात्कृतस्यालोचयितव्यं । सारूपिकः शुक्लांबरो मुंडोबद्धकच्छो रजोहरणरहितोऽब्रह्मचर्योऽभार्यो भिक्षाग्राही । siddhaputrastu'sazikhaH 'सभार्यश्च । पश्चात्कृतस्त्यक्तचारित्रवेषो गृहस्थः । पार्थस्थादेरपि गुरुवदन्दनकपदानादिविधिः कार्यो विनयमूलत्वाद्धर्मस्य । यदि तु पावस्थादिः स्वं गुणहीनं पश्यन् वन्दनकं न कारयति, तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वालोचनीयं । पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गपदानं च कत्वा यथाविध्यालोच्यं । पार्थस्थादीनामर्यभावे यत्र राजगृहे ' गुणशिलादावद्गणधराधैबहुशः प्रायश्चित्तप्रदानं ' यया देवतया दृष्टं तत्र तस्याः सम्यग्दृष्टरष्टमाआराधनेन प्रत्यक्षाया आलोच्यं । जातु सा च्युतान्योत्पन्ना तदा सा महाविदेहेऽर्हन्तं पृष्ट्वा पायाश्चत्तं दत्ते । तर्दयोगेऽईत्पतिमानां पुर आलोच्य स्वयं पायाश्चत्तं प्रतिपद्यते । तासामर्ययोगे पूर्वोत्तरामुखोऽहत्सिद्धसमक्षमालोचयेनत्वनालोचित एव तिष्ठेत् , सशल्यस्यानाराधकत्वात् । " अग्गीओ नविजाणइ, सोहि चरणस्स dei unnhiaN। to अप्पाणं ' आलोअगं च पाडेइ संसारे ॥ 7 ॥ जह बालो जंपंतो, कजमकज च उज्जु भणइ । तं तह आलोइज्जा, मायामयविप्पमुक्को a॥8॥ मायाइदोसरहिओ, पैसमयं वडमाणसंवेगो । आलोइज्ज अकज्ज, न' पुणो का हिंति' 120 श्रीश्राद्धविधिप्रकरणम
Page #122
--------------------------------------------------------------------------
________________ 1 निच्छयओ ॥ 9 ॥ लज्जाइगारवेणं, बहुस्सु अमएण वावि दुच्चरिअं । जो न कहेइ गुरूणं, न हु सो आराहओ भणिओ । / 10 " " गारवेणं ति ' रसादिगारव प्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । अपिशब्दादपमानमायश्चित्तगुरुत्वादिना वा । "संवेगपरं चित्तं, काऊणं 'तेहिं तेहिं सुत्तेहिं । सल्लाणुद्धरणविवागदंसगाईहिं आलोए । / 11 / " आलोचकस्य दश दोषानाह" ओकंपैत्ता 'अणुमाणइत्ता जं' दिहं बओण्यरं व सुडुमं वा । छनं सदाउलयं, बहुजण अंवत्त तस्सेवी ॥ 12 ॥ " आ वैयावृत्त्यादिना गुरुमावर्ज्यालोचयति, यथा स्तोकं प्रायश्चित्तं दत्त इत्यभिप्राये प्रथमो दोषः 1 / एवमेष गुरुर्मृदुदंडमद इत्याद्यैनुमान्यनुइमानं कृत्वा 2 / यत्परैर्दृष्टं तदालोचयति न त्वदृष्टं 3 / बादरमोलोचयति न तु सूक्ष्मं, तंत्रविज्ञापरत्वात् 4 / सूक्ष्मं तृणग्रहणादिरूपमालोचयति' न तु बादरं सूक्ष्मालोचको हि कथं बादरं नालोचयेदिति ज्ञापनार्थ 5 / छन्नमव्यक्तस्वरं 6 / तथा शब्दाकुलं यथा गुरुः सम्यग् नविगच्छति यद्वन्येऽपि यथा शृण्वन्ति तथा शब्दाकुलं 7 | आलोच्यं बहुजनान् श्रावयति 8 / अव्यक्तस्यनिवगतच्छेदग्रन्थरहस्यस्य गुरोररालोचयति 9 / स्वकृतपराधसदृशसेविगु रो:' खरंटनादिभियालोचयति 10 / एते दश दोषा आलोचकेन वर्जनीयाः । सम्यगालोचने गुणानाह, - " लहुआ 1 ल्हाईजणणं 2, अप्पपरनिवचि 3 अज्जवं 4 सोही 5 / दुक्करकरणं 6 ANA 7, निस्सल्लत्तं च 8 सोहिगुणा ॥ 13 ॥ " यथा भारवाहिनो भारेऽपहृते लघुता तथा शल्योद्धार आलोचकस्यापि 1 / ल्हादिजननं प्रमोदोत्पादः 2 | आत्मपरयोर्दोषेभ्यो निवृत्तिरालोचनादाने हि स्वयं दोषनिवृत्तिः प्रतीता, तं दृष्ट्वान्येऽप्यालोचनाभिमुखाः स्युरिर्त्यन्येषामपि दोषेभ्यो निवृत्तिः 3 | आर्जवं निर्मायता सम्यगालोचनात् 4 / शोधिः शुद्धततिचारमलापगमात् 5 / दुष्करकरणं दुष्करकारिता यतो यत्प्रतिसेवनं ' तन्न दुष्करमनादिभर्वाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दुष्करं मबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्त्तुं शक्यत्वात् । निशी - थचूर्णावप्यूचे, - " तन्न' दुक्करं जं पडिसेविज्जइ' तं दुक्करं जं सम्मं आलोइज्जइत्ति " / अत एवाभ्यन्तरतपोभेदरूपं सम्यगालोचनं, मासक्षपणादिभ्योऽपि दुष्करं, लक्षणांर्यादीनां तथा श्रवणात् । तथाहि, इतोऽशीतितमचतुर्विंशतौ नृपस्य बहुपुत्रस्योपयाचितशतैर्जाता बहुमान्या पुत्री स्वयंवरमंडपे दृतवरा ' दुर्दैवाच्चतुरिकान्तर्मृतभर्तृका सुशीला सतीषु प्राप्तरेखा सुश्राधर्मनिष्ठन्यिदन्तियाता दीक्षिता लक्षणार्या ' कदाचिच्चटकयुग्मरतं दृष्ट्वा दध्यौ । अर्हता किमेतन्ननुमतमवेदोऽसौ वा न वेत्ति सवेददुःखमित्यादि, क्षणान्तरे जातपश्चात्तापा कथमालोचयिष्यामीति मोद्भूतत्रपापि सशल्यत्वे सर्वथा न शुद्धिरित्यालोचयितुं स्वं प्रोत्साच याद्याति, तावदैचिन्तिते कंटके भग्नेऽपशकुनेन क्षुब्धा, य ईदृग् दुर्ध्यायति तस्य किं प्रायश्चित्तमिति परव्यपदेशेनाळाओचितवती, न तु साक्षाल्लज्जामहत्वहान्याद्यशङ्कयैव । ततस्तत्प्रायश्चित्तपदे पञ्चाशद्वषीं तीव्रं तपस्तेपे । उक्तं च" छट्ठठ्ठमदसमदुबाळसेहिं निव्विगइएहिं दसवरिसे । तह खवणएहिं दुनिय, दो चैव य भुज्जिएहिं च ॥ 1 ॥ मासखमणेहिं सोळस, वीसंवासाई' अंबिलेहिं च । लरकणाज्जा एवं कुप्यड् तवं वरिसपन्नासं ॥ 2 ॥ आवस्सयमाईअं, किरिअ कलावं अमुचमाणीए । अहीणमाणसाए, एस तवो तीइ अणुचिन्नो ॥ 3 ॥ " एवं दुस्वपतपस्तपनेऽपि सा न शुद्धा, प्रत्युताऽध्यानान्मृता दास्यार्थसङ्खच भवेष्वनु भूततचचीव्रतर दुःखा श्रीपद्मनाभतीर्थकृत्तीर्थे सेत्स्यति । तदुक्तं - " ससल्लो' जवि कहुगंघोरं वीरं तवं चरे । दिव्वं वाससहस्सं' तु, तओ तं' तस्स निष्फलं ॥ 1 ॥ नह सुकुसलो वि विज्जो, अन्नस्स कहेइ अप्पणी' वाहिं । एवं जाणंतस्स वि, सलुद्धरणं परसगासे ॥ 2 ॥ " 6 / तथाज्ञा तीर्थकृतामाराधिता स्यात् 7 / निःशल्यत्वं स्पष्टं । उक्तं चैकोनत्रिंशदुत्तराध्ययने - " आलोअणयाएणं भंते ! जीवे किं जणयै ? गोयमा ! आलोअणयाएणं मायानिआणमिच्छादंसणसल्लाणं अनंतसंसारवद्ध (ह) णाणं उद्धरणं करेइ, उज्जुभावं चणं जणयै ॥ उज्जुभावं पडिवने अणं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधर, पुव्वबद्धं चणं निज्जरे इति । " एते शोधेरालोचनाया गुणाः । 8 / इति श्राद्ध जितकल्पात्तद्वृत्तेश्व किञ्चिदुद्धृत आलोचनाविधिः । तीव्रतर्राध्यवसाय कृतं वृहत्तरमपि निकाचितमपि बालस्त्रीयतिहत्या देवादिद्रव्यभक्षणराजपत्नीगमनादिकं महापापं सम्यग् विधिवदालोच्य गुरुदत्तं प्रायश्चित्तं विधत्ते, तदा तद्भवेऽपि शुध्यति । कथमन्यथा दृढप्रहारिप्रभृतीनां तद्भवेऽपि सिद्धिरित्यालोचना प्रतिवर्षे प्रतिचातुर्मासकं वा प्रायैव । इति वर्षकृत्यगाथोत्तरार्धार्थः ॥ इति श्रीतपागच्छाधिपश्री सोमसुंदरसूरि श्रीमुनिसुंदरसूरि - श्रीजयचंद्रसूरि-श्रीभुवनसुंदरसूरिशिष्य श्री रत्नशेखरसूरिविरचितायां श्राद्धविधिप्रकरणवृत्तौ वर्षकृत्यप्रकाशकः पञ्चमः प्रकाशः । श्रीश्राद्धविधिप्रकरणम् दृव् niveedn sNdddiceesin sin श्राद्धविधिवृत्तौ समाप्तः पञ्चमः प्रकाशः । 6+ 121
Page #123
--------------------------------------------------------------------------
________________ // अथ षष्ठः प्रकाशः ॥ उक्तं वर्षकृत्यमय जन्मकृत्यं gAthAtrayeNASTAdazabhirairAha"jammami वासठाणं, तिवग्गसिद्धीइ कारणं उचिअण्1| उचिअं विजागहणं 2, पाणिग्गहणं च 3 मित्ताई 4 ॥ 12 ॥ जन्मनि जन्मवारकमध्ये पूर्वमुचितं योग्य वासस्थानं ग्रामं । किं तदुचितमिति विशेषणद्वारेण हेतुमाह,-त्रिवर्गस्य धर्मार्थकामलक्षणस्य सिद्धिनिष्पत्तिस्तस्याः कारणं हेतुः । एवं च यत्र धर्मार्थकामानां त्रयाणामपि सिद्धिः स्यात्तत्र श्रावकेण वस्तव्यं नान्यत्र भवद्वयभ्रंशापत्तेः तदुक्तं-" न bhillapallISu'na चोरसंश्रये, न पार्वतीयेषु जनेषु संवसेत् । न हिंसदुष्टांश्रयलोकसन्निधौ, कुसङ्गतिः साधुजनस्य गर्हिता ॥ 1 ॥ तत्र धाम्नि निवसेद् गृहमेधी, संपतन्ति खलु यत्र मुनींद्राः । यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥ 2 ॥ विद्वत्मायो यत्र लोको निसर्गाच्छीलं यस्मिञ्जीवितादप्यंभीष्टं । नित्यं यस्मिन् 'धर्मशीलाः प्रजाः स्युस्तिष्ठेत्तस्मिन् 'साधुसङ्गो हि भूत्यै ॥ 3 ॥ जत्य पुरे जिणभवणं, समयविऊ साहुसावया जत्थ । तत्थ सया वसिअन्वं, पौरजलं इंधणं जत्थ ॥ 4 ॥ " त्रिशतीजैनप्रासादसुश्रादाबलकूते सुशीलविज्ञलोकेऽजयमेर्वासन्ने हर्षपुरे सुस्थाने वसन्तोऽष्टादशसहस्रविप्रास्तभक्ताः । patriMzanmahebhyAzca'zrIpriyagrandhasurIMndrAgame प्र. बुद्धाः। सुस्थानचासे हि धनवां गुणवतां धर्मवतां च संगत्या धनित्वं विवेकविनयविचाराचारौदार्यगांभीर्यधैर्यप्रतिष्ठादयो गुणाः सर्वाङ्गीणधर्मकृत्यकौशलं च प्रायः सुमापाणि संपत्यपि प्रतीयन्ते । अतः प्रान्तग्रामादौ धनार्जनादिना सुखनिवोहेऽपि न वसनीयं । उक्तं च-" jattha'nadIsaMti जिणा, न य भवणं नेव संघमुहकमलं । न य सुच्चा जिणक्यणं, किंताए अत्थभूईए ॥ 1 ॥ यदि वान्छसि मूर्खत्वं, ग्रामे वस दिनत्रयम् । अपूर्वस्यागमो नास्ति, pUrvAdhItaM'ca नश्यति ॥ 2 ॥ " श्रूयते च कश्चिनगरनिवासी स्वल्पवणिग्ग्रामे धनलाभार्थमुषितः । कृषिविविधवाणिज्यव्यापारादिना यावता धनमुपायत्तावद गृह ताणे जज्वाल । एवं पुनः पुनः धनार्जनेऽपि स्तन्यमारीदुर्भिक्षनृपदंडाद्यजनि । अन्यदा तद्ग्राम्यैः स्तेनैः कचित्पुरे घाटीमदाने तत्पुरनृपेण ग्रामो हतः । श्रेष्ठी पुत्रादिधृतौ युध्यमानस्तद्भटारितश्चेति कुनामावासे दृष्टान्तः । उचितमपि च वासस्थानं स्वचक्रपरचक्रविरोधदुर्भिक्षमारीतिप्रजाविरोधवास्तुक्षयादिनाऽस्वस्थीभूतं द्रुतमेव त्याज्यमन्यथा त्रिवर्गहान्यायोपत्तेः । यथा मुद्गलैभङ्गे भयोत्पत्तौ पैडिल्ली त्यक्ता, जे गुर्जरत्रादावागतास्त्रिवर्गपुष्ट्या भवद्वयं सफल्यकार्युः । यैस्तु न त्यक्ताऽते बन्दपतनादिना भवद्वयमप्यंहाषुः । वास्तुक्षीणत्वादिना स्थानत्यागे तु क्षितिप्रतिष्ठितवनकपुरऋषभपुरादिदृष्टान्तः । तथा चाषे-"खीवणउसभकुसग्गं रायगिहं च्ण्प्पाद्द्लीपुत्त्ण्"| इति । वासस्थानं च गृहमप्युच्यते । तच्च सुपातिवेश्मिकेऽनतिपकटेऽनति गुप्ते ca'susthAne विधिनिष्पन्नमितद्वारत्वादिगुणं त्रिवर्गसिदिहेतुतया योग्यं । दुष्पातिवेश्मिकाश्चैवमागमादौ निषिद्धाः-"खरीआतिरिकजोणीतालायरसमणमाहणसुसाणा । वग्गुरिअवागुम्मिअहलिएसपुलिंदमच्छंधा ॥1॥"'खारिअत्ति' व्यक्षरिका वेश्या, श्रमणाः शाक्याद्याः, श्मशानं, गुल्मिका गुप्तिपाळाः, मत्स्यबंधा मात्सिकाः । " जूआरचोर नह नट्ट ' भट्ट वेसाऽकुकम्मकारीणं । संवासं वज्जिज्जा, घरहट्टाणं च मित्ती ॥ 2 ॥ " तथा "दुःखं देवकुलासभे, गृहे हानिश्चतुष्पथे । धू मात्यगृहाभ्यासे, स्याता मुतधनक्षयौ ॥ 1 ॥ मूर्खा धार्मिकपाखंडिपतितस्तेनरोगिणाम् । क्रोधनान्त्यजहप्तानां, गुरुतल्पगवैरिणाम् ॥ 2 ॥ स्वामिवश्चकलुब्धानामृषिस्त्रीबालघोतिनाम् । इच्छन्नीत्महितं धीमान् पातिवेश्मिकता त्यजेत् ॥ 3 ॥ " कुशीलादिमातिवेश्मिकत्वे हि तदोलापश्रवणतच्चेष्टादर्शनादिवशात्स्वतः सगुणस्यापि गुणहानिः स्यात् । सुमातिवेश्मिकत्वे पातिवेश्मिकीसंपादितपरमानः सङ्गमः शालिभद्रजीवः , दुपातिवेश्मिकत्वे ऽपदिने मागमुनये दत्तग्रिपिंडा मातिवेश्मिकीव्युग्राहितश्चशादिः सोमभट्टभार्या ज्ञातं । अतिप्रकटे हि स्थाने गृहर्मसन्निहितगृहान्तरतया परिपार्वतो निरावरणतया चौराद्योऽभिभ्वेयुः। अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभा लभते । प्रदीपनकायुपद्रवे च दुःखनिर्गमप्रवेशं गृहं भवति । मुस्थानं पुनः' शल्यभस्मक्षात्रादिदोषैनिषिद्धायादिना च रहितं. बहलदुर्वामवालकुचस्तम्बप्रशस्तवर्णगन्धमृत्तिकासुस्वादुजलोद्गमनिधानादिमच्च यदुक्तं-"शीतस्पर्ध्वष्णकाले याऽत्युष्णस्पर्शा हिमागमे । वर्षासु चोभयस्पर्शा सा शुभा सर्वदेहिनाम् ॥ 1 ॥ हस्तमात्रं खनित्वादौ पूरिता तेन पांमुना । श्रेष्ठा समषिके पासौ हीने हीना समे समा ॥ 2 ॥ पदगतिशतं यावचांभापूर्णा न शुष्यति । सोत्तमैकाङ्गुलहीनाऽमध्यमा तत्पराधमा ॥ 3 ॥ अथवा तत्र puSpeSu'khAte' सत्युषितेषु तु । समाईसमशुष्केषु भुवस्वैविध्यमादिशेत् ॥ 4 ॥ त्रिपञ्चसप्तदिवसैरुतबीयादिरोहणात् । उत्तमा मध्यमा हीना विज्ञेया त्रिविधा मही ॥ 5 ॥ व्याधि वल्मीकिनी नैःस्व्यं शुषिरा स्फुटिता मृतिम् । दत्ते भूः शल्ययुग दुःखं शल्यं ज्ञेयं तु यत्नतः ॥ 6 ॥ " नृशल्यं नृहान्यै, खर 122 श्रीश्राद्धविधिप्रकरणम
Page #124
--------------------------------------------------------------------------
________________ शल्ये नृपादिभीः , शुनोऽस्थि डिंभमृत्यै, शिशुशल्यं गृहस्वामिप्रवासाय, गोशल्यं गोधनहान्य, नृकेशकपालभस्मादि मृत्यै इत्यादि । " प्रथमान्त्ययामवर्ज, द्वित्रिमहरसंभवा । छाया वृक्षध्वजादीनां, सदा 'दुःखमदायिनी ॥ 7 ॥ वर्जयेदर्हतः पृष्ठं, पा. थे ब्रह्ममधुद्विषोः । चंडिकासूर्ययोदृष्टिं, सर्वमेव च शूलिनः ॥ 8 ॥ वामाझं वासुदेवस्य, दक्षिणं ब्रह्मणः पुनः । निर्माल्यं स्नानपानीयं, ध्वजच्छायाविलेपनम् ॥ 9 ॥ (वजेनीयं सदा शंभोरात्मश्रेयोऽथिभिजेन:) प्रशस्ता शिखरच्छाया, दृष्टिश्चापि तथाईतः ॥ 10 ॥ " युग्मम् ॥ तथा-" वज्जिज्जइऽजिणपुट्टी, रविईसरदिहि विण्हुवामो अ । सव्वत्य असुहचंडी, तम्हा पुण सव्वहा चयह ॥ 1 ॥ अरिहंतदिट्ठिदाहिणहरपुट्ठीवामएमु कल्लाणं । विवरीए । बहुदुरूं, paraM'na'maggaMtare दोसो ॥ 2 ॥ ईसाणाईकोणे, नयरे गामेन कीरए गेहं । संतलोआण असुई, अंतिमजाईणरिद्धिकरं ॥ 3 ॥ " स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिमभृतिनिमित्तादिवलेन कायें। सुस्थानमप्युचितमृर्पणमातिवेश्मिकानुमत्यादिन्यायेनैव ग्राह्यं, न तु पराभिभवादिना, तथा सति त्रिवर्गहान्याद्यापत्तेः । एवमिष्टिकाकाष्ठपाषाणादिदलमपि निर्दोष दृढसारत्वादिगुणमुचितमूल्यादिना ग्राह्यमानाय्यं च । तदपि विक्रायकैः स्वयं निष्पादितं न तु तत्पार्धात् स्वकृते कारितं, महारंभादिदोषापत्तेः । पासादादिसक्तं च 'तन्न ग्राह्य बहुहान्यायापत्तेः । श्रूयते हि-द्वौ वणिजौ प्रातिवेश्मिको । एकः समृद्धोऽन्यं निःस्वं पदे प्देऽभिभ्व्ति। नि:स्वोऽन्यथा प्रतिक मशक्तः समृद्धस्य निष्पधमानसौधभित्तिमध्ये जिनचैत्यात्पतितमेकमिष्टिकाखंडं रहश्चिक्षेप । निष्पन्ने च सौधे तेन सम्यक् तत्स्वरूपे प्रोक्तेऽपीयन्मात्रस्य को दोष ? इत्यवज्ञया समृद्धस्य स्तोकैरेव दिनैर्वजाग्न्यादिना सर्वस्वं विनटं । उक्तमपि-" पासायकूबवावीमसाणमढरायमंदिराणं च । पाहाणइट्टकट्ठा, sarisavamattAvi'vajijjA // 1 // पाहाणमयं थंभ, पीढं पट्टे च बारुत्ताई। एए गेहि विरुद्धा, सुहावहा धम्मठाणेसु ॥ 2 ॥ पाहाणमए कहूं, कट्ठमए पाहणस्स थ्ण्भाई। पासाए अगिहे वा, बजेअव्वा' पयत्तेणं ॥ 3 ॥ हलघाणयसगडाई, अरहट्टजंताण' क्ण्त्ती। तह य । पंचुंबरि खीरतरु एआणं कट वजिज्जा ॥ 4 ॥ बिज्ज्रिकेलिदाद्दिम्ज्ण्बीरीदोह्लिअण्बिलिआ। ब्ब्बूलिबोरिमाई। कणयमया तहवि वजिज्जा ॥ 5 ॥ एआणं जै अ जडापाडवसाओ पविस्सई अह्वा। छाया वाजंमि गिहे, कुलनासो' हवै । तत्थेव ॥ 6 ॥ पुन्बुन्नय अथ्थहरं, जमुन्नयं मंदिरं धणसमिदं । अवरुनय विद्धिकरं, उतरुनय 'होइ उव्यसि ॥ 7 ॥ वलयागारं कूणहिं, संकुलं अहव एगदु. तिकूणं । दाहिणवामयदीइं, नवासियवरिसं गेहं ॥ 8 ॥ सयमेव जे किवाडा, पिहिति अ उग्घडतिते अमुहा । चित्तकलसाइसोहा, सविसेसा मूल्बारिमुहा॥2॥ जोइणि नद्यारंभं भारहरामायणं च निवजुद्धं । रिसिचरिअदेवचरिअं,इअचित्तं गेहि न हु जुत्त्॥10॥ फलिहतरुकुसुमवल्ली सरस्सई न्व्निहान्न्जुअल्च्छी। कळसं वद्धावणयं, सुमिणावलिआइ सुहचित्तं ॥ 11 ॥ खर्जुरी दाडिमी रंभा कर्कन्धूर्तीजपूरिका । उत्पद्यते गृहे' यत्र, तनिकृन्तति' मूलतः ॥ 12 ॥ लक्ष्मीनाशकरः क्षीरी, कंटकी shtrubhiiprdH। अपत्यनः फली तस्मादेषां काष्ठमपि त्यजेत् ॥ 13 ॥ कश्चिदचे पुरो भागे, वटः श्लाघ्य उदुम्ब्र्ः। दक्षिण पश्चिमेऽश्वस्थो, भागे प्लक्षस्तथोत्तरे ॥ 14 ॥ पूर्वस्यां श्रीगृहं कार्यमानेय्यां च महानसम् । शयनं दक्षिणस्यां तु, नैरृत्यामायुधादिकम् ॥ 15 ॥ भुजिक्रिया पश्चिमायां, वायव्यां धान्य्स्न्ग्ग्र्ह्ः। उत्तरस्यां जलस्थानमैशान्यां देवतागृहम ॥ 16 / / गृहस्य दक्षिणे वह्नितोयगोऽनिलदीपभः । वामा प्रत्यगदिशो क्तिधान्यार्थारोहदेवभूः ॥ 17 ॥ पूर्वादिदिविनिर्देशो, गृहद्वारव्यपेक्षया । भास्करोदयदिक्पूर्वा, न विज्ञेया यथा क्स्सुते॥18॥" इत्यादि । तथा गृहनिष्पादकसूत्रधारकर्मकरादयः प्रोक्तसम्यग्मूल्याधिकोचितार्पणेन प्रीणनीया न तु कचिद्वश्चनीयाः । यावता च कुटुम्बादेः सुखनिर्वाहो जने च शोभादि स्यात् , तावानेव विस्तारो गृहे क्रियते । असंतुष्टतयाधिकाधिकविस्तारकरणे मुधा धनव्ययारंभादि । ईदृगपि गृहं मितद्वारमेवाह । बहुद्वारत्वे ह्यज्ञातनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवोऽपि स्यात् । मितद्वारमपि दृढकपाटोल्लालकशृङ्खलिकार्गलादिना सुरक्षितर्मन्यानन्तरोक्ताद्यनेकदोषापत्तेः । कपाटाद्यपि सुखपदानोद्घाटं यथाविलोक्यमानस्थितिकं च गुणान्यिथाधिकाधिकविराधना' विलोक्यमानशीघनिर्गमांगमादिकार्यहान्यादि च स्यात् । अर्गला च भित्तिमध्यस्थायिनी सर्वथा न युक्ता पश्चेन्द्रियादीनामपि विराधनापत्तेः । ईदक् कपाटमदानाद्यपि प्रत्युपेक्षणादि यतनयैव कुर्यात । एवं प्रणालखालादावपि यथाशक्ति यतनीयं । मितद्वारत्वादि शास्त्रेऽप्युक्तं " न दोषो यत्र वेधादिनेवं यत्राखिलं दलम् । बहुद्वाराणि नो यत्र, यत्र धान्यस्य सङ्ग्रहः ॥ 1 ॥ पूज्यते देवता यत्र, यत्राभ्युक्षणमादरात् । रक्ता जवनिका यत्र, यत्र संमार्जनादिकम् ॥ 2 ॥ यत्र ज्येष्ठकनिष्टादिव्यवस्था सुप्रतिष्ठिता । भानवीया vizaya'ntarbhAnavo नैव यत्र च ॥ 3 ॥ दीप्यते दीपको यत्र, पालनं यत्र रोगिणाम् । श्रान्तसंनाहना यत्र, तत्र स्यात्कमला गृहे ॥ 4 ॥ " एवं देशकालस्वविभवजात्याद्यौचित्येन निर्मापितं गृहं' विधिस्नात्रसाधर्मिकवात्सल्यसंघपूजादिपूर्व व्यापारयेत् । सुमुहूर्तशकुनादिबलं च गृहनिष्पत्तिप्रवेशादौ प्रतिपदमन्वेष्यं । एवं विधिनिष्पन्ने गृहे । श्रीवृद्ध्यादि न दुर्लभं । श्रूयते चोज्जयिन्यां द्वादशाब्द्या श्रेष्ठिदान्ताकेनाष्टादशकोटिस्वर्णव्ययेन सप्तभूमे वास्तुशास्त्रायुक्तविधिना विधापिते सौधे रात्रौ 'पतामि पतामि' इत्युक्तिश्रुत्या भीतेन तावद्धनं लात्वा विक्रमार्कस्यार्पिते स्वर्णपुरुषपतनादि । विधिनिष्पन्नविधिप्रतिष्ठितश्रीमुनिसुव्रतस्तूपमहिम्ना प्रबलसैन्योऽपि कूणिको वैशाकी नगरी ग्रहीतुं द्वादशाब्द्यापि न शशाक । भ्रष्टकूलवालकोक्या स्तूपपातनेऽतु तदैव जगृहे । एवं गृहवद्धट्टमपि सुपातिवोश्मके श्रीश्राद्धविधिप्रकरणम् 123
Page #125
--------------------------------------------------------------------------
________________ 'नतिपकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्न मितद्वारत्वादिगुणं त्रिवर्गसिदिहेतुतयोचितं मन्तव्यं । द्वारं 1 / तथा त्रिवर्गसिद्धेः कारणमित्युत्तरत्राऽप्यनुवर्तनात् त्रिवर्गसिद्धिकारितया यदुचितं तद्विद्यानां लिखितपठितवाणिज्यधर्मादिकलानां ग्रहणमध्ययनं कार्य सम्यक् । अशिक्षिनिभ्यस्तकलो हि मूर्खत्वहास्यत्वादिना पदे पदे पराभूयते, यथा कालिदासकविः प्राग्गोपो भूपसभे स्वस्तिस्थाने 'उशटर' इत्युक्तौ ग्रन्थशोधनचित्रसभादर्शनादौ च । कलावांश्च विदेशेऽपि मान्यते वसुदेवादिवत् । वदन्त्यपि,-" विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ 1 ॥ " कलाश्च सर्वाः शिक्षणीयाः । क्षेत्रकालादिविशेषेण सर्वासामपि विशेषोपयोगसंभवादन्यथा जातु सीद्त्य्पि। तदाह-"अट्टमट्रपि सिक्खिज्जा, सिक्खिन निर्त्थ्। अट्टमट्टपसाएण, खज्जए गुलतुंबयं ॥ 1 ॥ " शिक्षितसकलकलस्य हि पागुक्तसप्तविर्धाजीविकोपायानामन्यतरेणाप्युपायेन सुखनिर्वाहसमृद्धत्वादि स्यात् । सर्वाः कलाः शिक्षितुर्मशक्तस्त्वत्र सुखनिर्वाहादेः प्रत्य सद्गतेश्च हेतुं कला शिक्षेतैव । यतः-" सुअसायरो अपारो, आउं थोवं जिआय दुम्मेहा । तं किंपि सिक्खिअव्वं, जं कज्जकरं च थोवं च ॥ 1 ॥ जाएण जीवलोए, दो चेव नरेण सिक्खिअन्वाइं । कम्मेण जेण जीवै, जेण मओ सग्गई जाइ ॥ 2 ॥ " निन्द्यपापमयकर्मणा निर्वाहकरणं तु सूत्रे 'उचिरं' इत्युक्तेरैनौचित्यादेव निषिद्धं । द्वारम् 2 / तथा पाणिग्रहणं विवाहस्तदपि त्रिवर्गसिद्धिहेतुतयोचितमेव युक्तं । तच्चान्यगोत्रजैः 'समानकुलसदाचारादिशीलरूपवयोविद्याविभववेषभाषाप्रतिष्ठादिगुणैरेव सार्दै । कुलशीलादिवैषम्ये हि मियोऽवहीलनाकुटुम्बकलहकलङ्काद्यापत्तिः । यथा पोतनपुरे श्रीमत्याः श्रादसुतायाः सादरं मिथ्यादृशोढाया सुधर्मदृढाया वैधाद्विरक्तभा गृहान्तर्घटेऽहिं क्षिप्त्वा पुष्पमालां घटादानयेत्यादेशो ददे । नमस्कारस्मृतिमहिम्ना च तस्याः पुष्पमालैव जज्ञे । ततः पत्यादयोऽपि श्राद्धीबभूवुः । कुलशीलादिसाम्ये तु साधुपेथडमथमिणिदेव्यादीनामिव' सर्वाङ्गीणसुखधर्ममहत्त्वादयो गुणाः । सामुद्रिकशास्त्रायुक्तवपुर्लक्षणजन्मपत्रिकान्वेषणादिना च कन्यावरयोः परीक्षा । तदुक्तं " कुलं च शीलं च' सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे' गुणाः सप्त विलोकनीयास्ततः परं भाग्यवशा हि कन्या ॥ 1 ॥ मूर्खनिर्धनदूरस्थशरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां, न देया । कन्यका बुधैः । / 2 / / अत्यद्भुतधनाढ्यानामतिशीतांतिरोषिणाम् । विकलाङ्गसरोगाणां, चापि देया न कन्यका ॥ 3 ॥ कुलजातिविहीनानां पितृमातृवियोगिनाम् । गहिनीपुत्रयुक्तानां, न देया कन्यका बुधैः । / 4 / बहुवै पवादाना, सदैवोत्पन्नभाक्षणाम् । आलस्याहतचित्तानां, न देया कन्यका बुधैः ॥ 5 ॥ गोत्रिणां द्यूतचौर्यादिव्यसनोपहतात्मनाम् । वैदेशिनामपि प्रायो, न देया कन्यका बुधैः ॥ 6 ॥ निर्व्याजा दयितादौ, भक्ता श्वश्रूषु वत्सला स्वजने । स्निग्धा च बन्धुवर्गे, विकसितवदना' कुलवधूटी ॥ 7 ॥ यस्य पुत्रा वशे भक्ता, भार्या छन्दानुवर्तिनी । विभवेष्वपि सन्तोषस्तस्य स्वर्ग इहैव हि ॥ 8 ॥ अग्रिदेवादिसाक्षिकं पाणिग्रहणं विवाह्ः। स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाह; 1 / विभवविनियोगेन कन्यादानं प्राजाप्त्य्ः2| गोमिथुनदानपूर्वकमार्षः 3 / यत्र यज्ञार्थमृत्विजः कन्यामदानमेव दक्षिणा स दैवः 4 / एते धा vivaahaashctvaarH| मातुः पितुर्वन्धूनां चीमामाण्यात्परस्परांनुरागेण मिथः समवायाद् गान्धर्वः 5 / पणबन्धेन कन्याप्रदानमासुरः 6 / प्रसह्य कन्याग्रहणादाक्षसः 7 / सुप्तप्रमत्तकन्याग्रहणात्पैशाचः 8 / एते चत्वारोऽप्यधाः । यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधा अपि धाः । शुद्धकलत्रलाभफलो विवाहस्तत्फलं च वधूरक्षणाचरतः सुजातसुतसन्ततिरनुपहताचित्तनिर्वृतिगुहकृत्यमुविहित्वमाभिजात्याचारविशुद्धत्वं देवांतिथिबान्धवसत्कारांनवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते, गृहकर्मविनियोगः, परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं, सदा च मातृतुल्यस्त्रीलोकावरोधनमित्यादि । एतच्च पत्नीविषयाचित्ये प्राग विवृतं । विवाहादौ च व्ययोत्सवादि स्वकुलविभवलोकाद्यौचित्येन यावत्कृतं विलोक्यते, तावदेव कुर्यान त्वधिकाधिक, अधिकन्ययादेः पुण्यकार्येष्वेवोचितत्वात् । एवमन्यत्रापि क्षेयं । विवाहव्ययानुसारेण च सादरं स्नात्रमहमहापूजारसवतीढौकनचतुर्विधसङ्गसकाराद्यपि सत्यापयेद भवहेतुविवाहादेरप्येवं पुण्यैः सफलीभवनात् । द्वारम् । 3 / तथा मित्रं सर्वत्र विश्वास्यतया साहाय्यादिकृत् । आदिशब्दाद्वाणपत्रसहायकर्मकराधपि त्रिवर्गहेतुतयोचितमेव विधेयं । तच्चोत्तमप्रकृतिसाधर्मिकत्वधैर्यगांभीर्यचातुर्यसबुट्यादिगुणं । एतद् दृष्टान्तादि तु व्यवहारशुद्धौ प्रागुक्तं । द्वारम् 4 / इति cturdshgaathaarthH| चेइअ-पडिम-पैटा, सुआइपव्वावणा य पयठवणा । पुत्थयलेहणवायण, पोसहसालाइकारवणं ॥ 15 ॥ तथा चैत्यमुच्चैस्तोरणशिखरमंडपादिमांडतं भरतचयादिवन्मणिस्वर्णादिमयं विशिष्टपाषाणादिमयं वा प्रासादं विशिष्टकाष्ठेष्टिकादिमयं देवालयं वा तर्दशक्तौ तृणकुट्याद्यपि न्यायार्जितवित्तेन विधिना विधापयेत । यतः-" न्यायार्जितवित्तेशो, मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणाधिकारीति ॥ 1 ॥ पाएणणंतदेउलजिणपडिमा 124 श्रीश्राद्धविधिप्रकरणम्
Page #126
--------------------------------------------------------------------------
________________ कारिआऽउजीवेण । असमंजसविचीए,न हु सिद्धोऽदंसणलवो वि ॥ 2 ॥ भवणं जिणस्स न कर्य,नय बिंबं नेव पूइआ साहू। दुदरवयं न धरियं, जंमो परिहारिओऽतेहिं ॥ 3 ॥ yastRNamayImapi'kuTI, कुर्याद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं 'कुतस्तस्य ॥ 4 ॥ किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ 5 ॥ " चैत्यविधापनविधिश्च शुद्धभूमिदलभृतकाधर्वश्चनसूत्रधारसन्माननादिः मागुक्तो गृहवत्सर्वोऽपि यथोचितं सविशेषो झेयः । यतः- "धम्मत्थमुज्जएणं, कस्स वि अप्पत्तियं न कायव्वं । इअ संजमोवि सेओ, एत्य य भयवं उदाहरणं ॥ 1 ॥ सोऽतावसासमाओ, तेसिं' अप्पत्तिमुणेऊणं । परमं अबोहिबीअं । तओ गओ हंत कालेवि ॥ 2 ॥ कट्ठाई विदलं इह, सुद्धं जं देवया दुव्व्न्नाओ। णो' अविहिणांवणीअं,सयं च काराविअंजनो ॥ 3 ॥ कम्मकरा य वराया, अहिंगण दढं उर्वति परिओस तुट्ठा य तत्थ कम्म, तत्तो अहिगं पकुव्वति ॥ 4 ॥ " चैत्यांचर्चादिविधापने च भावशुद्ध्यै गुरुससमक्षमेवं वाच्यं । यदत्राविधिना किश्चित्परवित्तमांगतं तत्पुण्यं तस्य भूयात् । यदुक्तं पोटशके-" यद्यस्य ' सत्कमनुचितमिह वित्ते तस्य तज्जमिह' पुण्यम् । bhavatu'zubhAzayakaraNAdityetad भावशुदं स्यात् ॥ 1 ॥ " न च भूखननपूरणदलपाटकानयनशिलादिघटनचयनादिमहारम्भदोषचैत्यादिकरणे आशङ्कयो यतनामवृत्तत्वेन निर्दोषत्वान्नानाप्रतिमास्थापनपूजनसंघसमागमधर्मदेशनाकरणदर्शनव्रतादिप्रतिपत्तिशासनप्रभावनानुमोदनानन्तपुण्यहेतुत्वेन शुभोदकत्वाच्च । यदाहुः- "जा जयमाणस्स भवे, विराहणा. सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ 1 ॥ " द्रव्यस्तवे कृपदृष्टान्तादि प्रागुक्तं । जीर्णोदारे त्वेवं विशिष्योपक्रम्यं । बवा-" नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादेष्टगुणं पुण्यं, जीर्णोद्धारेण 'जायते ॥ 1 ॥ जीर्णे समुदधृते यावत्तावत्पुण्यं न नूतने । उपमर्दो महस्तित्र, स्वचैत्यख्यातिधीरपि ॥ 2 ॥ " तथा-"राया ' अमच्चसिट्ठी, कोटुंबीए विदेसणं काउण्। जिण्णे पुवाययणे, जिणकप्पीयावि कारवै ॥ 1 ॥ जिणभवणाई जे उदरंति भत्तीइ स्द्दिअप्द्दिआई। ते उद्धरांति ' अप्पं, भीमाओऽभवसमुद्दाओ ॥ 2 ॥ " यथा-पित्रा साभिग्रहं चिन्तिते शत्रुञ्जयोद्धारे मन्त्रिवाग्भटेन प्रारंभिते महेभ्यैः स्वद्रव्यक्षेपे टिप्यमाने TImANIyakutupikaSaDdrammanIvikabhImena'ghRtaM विक्रीय सर्वस्वदाने सर्वोपरि तन्नामलेखनस्वर्णनिधिलाभादि प्रसिद्ध । अथ काष्ठचैत्यपदे शैलचैत्यं द्विवर्ष्या निष्पन्न, वर्दापनिकादातुत्रिंशत् स्वर्णजिहा मन्त्रिणा दत्ताः । प्रासादो विद्युता विदीर्ण इत्यन्येनोक्तौ च द्विगुणा व पनिका ' अहं जीवन् द्वितीयोद्धारेऽपि शक्तोऽस्मि' इति तथा चक्रे । लक्षत्रयोनं द्रव्यकोटीत्रय लग्नं । पूजार्थ चतुर्विशतिमाश्चतुर्विशतिरारामाश्च द्त्ताः। तद्भात्रा आंबडमन्त्रिणा भृगुपुरे दुष्टव्यन्तर्युपद्रवनिवारकश्रीहेममूरिसान्निध्यादष्ठादशहस्तोच्चशकुनिकाविहारोद्धारः कारितः । मल्लिकार्जुननृपकोशीयो द्वात्रिंशत् स्वर्णधटीमितः कलशस्तत्र न्यस्तो ऽईमदंडध्वजादि च । मङ्गल्यदीपावसरे च द्वात्रिंशल्लक्षद्रम्मा आर्थभ्यो दत्ताः । जीर्णचैत्योद्धारकारणपूर्वकमेव नव्यचैत्यकारापणमुचितम् । तत एव संमतिनृपतिनैकोननवातसहस्रा जीर्णोद्धाराः कारिताः। नव्यचैत्यानि तु पत्रिंशत्सहस्राः । एवं कुमारपालवस्तुपालायैरपि नव्यचैत्येभ्यो जीर्णोद्धारा बहव एव व्यधाप्यन्त । तत्सङ्ख्याद्यपि मागुक्तं । चैत्येच निप्पन्ने शीघ्रमेव प्रतिमा स्थापयेत । यदाह श्रीहरिभद्रमूरिः-" जिनभवने जिनबिंब, कारयितव्यं तं तु बुद्धिमता । साधिष्ठानं ह्येवं, तद् भवन' वृद्धिमद्भवति ॥ 1 ॥ " चैत्ये च कुंडिकाकलशौरसपदीपादिसर्वाङ्गीणोपस्करकारणं, यथाशक्ति कोशदेवदायवाटिकादियुक्तिकरणं च । राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिमदानं । यथा-श्रीरैवते मालवीयजाकुड्यमात्येन पूर्व काष्ठचैत्यस्थाने पाषाणबदः प्रासादः प्रारंभितः । स च दुर्दैवतः स्वर्गतः ततः पञ्चत्रिशदधिकशतवर्षातिक्रमे सिद्धजयसिंहनृपस्य दंडेशेन सज्जनेन त्रिवर्षीसुराष्ट्रोद्ग्राहितेन 'sptviNshtilkssdrmmainiaapitH| राज्ञा तद्र्व्यमार्गणे रैवतोपरि निधीकतोऽस्तीत्युचे । नृपस्तत्र प्राप्तो नव्यं भव्य चैत्यं दृष्ट्रा हृष्टः प्रोचे, केनेदं कारितं ? तेन देवेनेत्युक्ते विस्मितः । ततस्तन स म्यगुक्त्वा 'सुजनैरिभ्यैः संभूय दत्तं वित्तं । स्वामी गृह्णातु पुण्यं वा । विवकिना राज्ञा पुण्यमेव स्वीकृतं । तस्मिन् श्रीनेमिचैत्ये पूजाये द्वादश ग्रामाश्च दत्ताः-तथा जीवतस्वामिदेवाधिदेवप्रतिमायाश्चैत्यं प्रभावतीराझ्या कारितं । क्रमात् चंडप्रद्योतनृपस्तस्याः पूजार्थ द्वादशग्रामसहस्रीं ददौ । तद्वत्तमेवम् चम्पायां स्त्रीलोलः कुमारनन्दी स्वर्णकारः स्वर्णपञ्चशत्या स्वर्णपञ्चशत्या सुरूपकन्योताही । एवं पत्नीपञ्चशत्या एकस्तंभे सौधे ईर्ष्यालुर्ललति स्म । अन्यदा' पञ्चशैलद्वीपस्थहासामहासाव्यन्तौ~ स्वपतिविद्युन्मालिच्यवने निजरूपं दशयित्वा' व्यामोहितं प्रार्थयमानं पञ्चशैले समागच्छेरित्युक्त्वा गते तेन राज्ञः स्वर्ण दत्वा 'यो मा पञ्चशैले नेता तस्मै द्रव्यकोटि ददामि ' इति paTahodghoSa'eko निर्यामकः स्थविरोऽधनं पुत्रेभ्यो दत्वा पोते तमारोप्यांब्यौ सुदूरे गतः प्रोचे । अयं वटोऽब्धिकूले शैलपादपोऽस्याधः पोतगमने' वटशाखायां त्वं विलगेः । पञ्चशैलाद् भारुडास्त्रिपदा अत्रागत्य स्वपन्ति । तदंघौ मध्यमे पटेन स्वं दृढं बद्ध्वा तिस्स्त्थेः। मातस्तैरुड्डीनैः पञ्चशैले प्राप्स्यसि । पोतस्तु महावर्ते पतिष्यति । ततः स्वर्णकृत् तथा कृत्वा तत्र प्राप्त्ः। ताभ्यां प्राक्तोऽनेनो नावां न भोग्ये, अतोऽग्निप्रवेशादि कुरु। ततस्ताभ्यां पाणिपुटे नीत्वा चंपोद्याने मुक्तो, mitranAgilAdena'vAryamANo'pi निदानेनाग्निमरणं कृत्वा पञ्चशैलेशो जज्ञे । नागिलस्तद्वैराग्यात्मव्रज्यांच्युते देवो जात्ः। श्रीश्राद्धविधिप्रकरणम् 125
Page #127
--------------------------------------------------------------------------
________________ अन्यदा नन्दीश्वरगच्छत्सुराणामोन्नया हासापहासाभ्यां पटई गृहाणेत्युक्तौ तस्याहङ्कारहुङ्कारकारिणो गले पटहो विलग्नः कथमपि न दूरीस्यात । तदविधेआत्वा ' नागिळसुरे तत्रागते तत्तेजसा घूकवद्भानोनश्यस्तेन तेजः संहत्योपलक्षयसीत्यक्त हुन्द्रादीन् को नोपलक्षयेदिति वादी श्राद्धरूपेण प्राग्भवोत्या बोधितः स पाह, अथ किं कुर्वे ? तेनोक्तं, गार्हस्थ्ये कायोत्सर्गस्थस्य भावयतेः श्रीवीरस्य प्रतिमा कारय, यथा परत्र बोधिं ल्भेथाः। ततः स प्रतिमास्थश्रीवीरं विलोक्यानत्वा च तद्रपा श्रीवीरमतिमा महाहिमवद्र्याइनीतगाशीर्षचन्दनेन कृत्वा प्रतिष्ठाप्य' सर्वाङ्गीणाभरणपुष्पादिभिरभ्यर्च्य जात्यचन्दनसमुद्रे तांतिप्वाऽब्धौ एकस्य पोतस्य षण्मास्युत्पातं संहृत्य सांयात्रिकं प्रोचे, इमं प्रतिमागर्भ समुद्ने नीत्वा सिन्धुसौवीरदेशे वीतभयपत्तने चतुष्पथे देवाधिदेवपतिमा गृह्यतामिति घोषयेः । तेनापि तथा कृते तापसभक्त उदायननृपोऽन्येऽपि दर्शनिनः स्वं स्वं देवं स्मृत्वा तं संपुटं जघ्नुः कुठारैः । कुठाराणां भने ' सर्वेषूद्विग्नेषु मध्याह्ने जाते प्रभावतीराझ्या भोजनार्थे नृपाकारणाय चेटी पहिता । कौतुकदर्शनाय राज्ञा प्रभावती तत्राकारिता माह, " देवाधिदेवोऽहन्नेव नान्ये पश्यन्तु कौतुकं " इत्युक्त्वा यक्षकदमेनाभिषिच्य पुष्पाञ्जलिं क्षिप्त्वा * देवाधिदेवो मम दर्शनं देयात्' इति वदन्त्यामेव तस्यां स संपुटः प्रातः । कमलकोशवस्वयं विदलितः । अम्लानमाल्यमतिमा स्फुटीभूता । जिनमतोन्नतिश्चोच्चैः । ततः सा सांयात्रिकं सत्कृत्य तां सोत्सवमन्तःपुरान्तीत्वा नव्यकारितचैत्ये न्यस्य त्रिसन्ध्यमोनर्च । अन्यदा राज्युपरोधाद्राज्ञि वीणां वादयति तस्यास्तत्पुरो नृत्यन्त्या राज्ञा शीर्ष न दृष्टं तत्क्षोभाद्रातः करात् कम्बिकापाते नृत्यरसभङ्गे राश्याः कोपे नृपः सम्यगूचे । तान्यदा दास्यानीतं श्वेतमपि धौतिकं रक्तं दृष्ट्वा क्रुधा दर्पणेन दासी हता मृता ततस्तत् श्वेतमेव दृष्टं । तेन दुनिमित्तेन नृत्यशीर्षादर्शनदुनिमित्तेन च स्वायुः स्वल्पं ज्ञात्वा स्त्रीहत्ययाद्यव्रतभङ्गाद्विरक्ता नृपमनुज्ञाप्य देवत्वे त्वयांई सम्यग्धर्मे प्रवर्त्य इति राज्ञोक्ता तत्प्रतिमाशुश्रूषणार्थ देवदत्ताख्यां कुब्जा नियोज्य सोत्सवं प्रव्रज्यांनशनेन सौधमे देवोऽभूत् । तेन बोधनेऽपि नृपस्तापसभक्तिं न जहाति । अहो दृष्टिरागस्य दुरुच्छेदता ! / ततस्तापसरूपेण दिव्यामृतफलं दत्वा तदास्वादलुब्धो नृपः स्वशक्त्यैकाक्येवाश्रमे नीतो मायातापसैस्ताड्यमानो नष्टोऽग्रे' साधूनां शरणं प्र्विस्स्त्त्ः। तैर्मा भैषीरित्युक्तस्तदुक्तं धर्म प्रपेदे । ततः सुरः स्वद्धि दर्शयित्वा नृपमईदमें दृढीकृत्य विषमे मां स्मरेरित्युक्त्वा 'तिरोदधे । इतो गान्धारश्राद्धः सर्वतश्चैत्यवन्दको वैताढ्ये बहुक्षपणतुष्टदेव्या देवान् वन्दापितो दत्तकामप्रदाऽष्टोत्तरशतगुटिकस्तामेकां मुखे क्षिप्त्वा वीतभये यामीतिध्यायी तत्र प्राप्तः । कुब्जया तार्म मवन्दाप्यत । तत्र मान्द्याक्रान्तस्तया शुभूषितः स्वायुः स्वल्पं जानस्ता गुटिकास्तस्यै दत्वा प्रववाज । सा एकया गुटिकया जग्धयाऽतिसुरूपा सुवर्णगुलिकेति ख्याता । एकया च चतुर्दशकिरीटिनृपसेव्यं चंडमद्योतं. पतिमवाञ्छदुदायनस्य पितृतुल्यत्वाच्छेषनपाणां च तत्सेवकत्वात् । देवतोक्त्या प्रद्योतन दूतप्रेषणे । तयाऽऽकारितोऽनिलवेगगजारूढः प्रद्योत आगतस्तामाहयत । तयोक्तमेतां प्रतिमा विना नागमिष्यामि । तेनैतत्प्रतिकृति कारयित्वा' अत्र मुश्च यथैषा सह नीयते, ततः प्रद्योतोऽवन्त्यां गत्वा तत्पतिकृति कारयित्वा केवलिकपिलब्रह्मर्षिणा प्रतिष्ठाप्य हस्त्यारूढो वीतभये आगत्य 'तत्स्थाने तां मुक्त्वा मुख्याचा दासीं च गृहीत्वा रात्री रहो गतः । ताभ्यां विषयासक्ताभ्यां साचों पूजनार्थ विदिशापूयों भाय्ल्स्वामिवान्निजोऽर्पिता। अन्यदा ' कंबलशंबलनागकुमारौ । तत्पतिमापूजनार्थमागतौ । पातालेऽचा निनंसु भायलमौत्सुक्यादर्द्धरचितपूजं इदवर्मना निन्याते । तत्र जिनभक्या तुष्टं धरणेन्द्रं ' भायलः प्राइ, यथा मन्नामख्यातिः स्यात्तथा कुरु । तेनोक्तं तथा भावि । चंडप्रद्योतेन विदिशापूस्त्वन्नाम्ना देवकीयं पुरं करिष्यते । परं कृतार्दपूजत्वदागत्यांगच्छत्काले । सार्चा गुप्तैव मिथ्याग्भिः पूजयिष्यते । तत्पतिकृतिरादित्यो भायलस्वाम्ययमित्युक्त्वा बहिः स्थापयिष्यते । मा विषीद दुषमावशादेवं भावि । भायलस्तथैव pshcaadgtH। अथ प्रातरर्चा म्लानमाल्यां dAsya'bhAvaM करिमदनाशं च दृष्ट्वा प्रद्योतमागतं निर्णीय षोडशदेशत्रिषष्टित्रिशतीपुराधिप उदायननपोऽभ्यषेणयन्महासेनादिदशकिरीटिनृपान्वितः । मार्गे ग्रीष्मे जलाभावे स्मृतमभावतीसुरेण त्रिपुष्कराण्यंभसाऽपूर्यन्त । क्रमाधुढे प्रद्योतं रथारोहसङ्केतेऽप्यनिलवेगगजारूढं 'भ्रष्टसन्धमंघ्रितलविद्धद्विपपाते बद्ध्वा भाले महासीपतिरित्यवं व्यधात । ततस्तामर्चामानेतुं विदिशां गतः । परं बहूपक्रमेऽप्यचलंत्यर्चा पोचे, वीतभये पांमदृष्टिवित्रीति नैमि । ततः स पश्चानिवृत्तोऽन्तरा प्रादृषि सैन्यं न्यस्य स्थितः । वार्षिकपर्वाण' उदायननपे उपोषिते रसवत्यर्थ' सुपकारेण प्रद्योतः पृष्ठो विषप्रक्षेपभीतः प्रोचे, साधु स्मारितं, ममाप्युपवासोऽस्ति । पित्रोः श्राद्धत्वात्तद् ज्ञात्वा न्यगादीदुदायनो ज्ञातमस्य श्रादत्वं, परं स यद्येवं वक्ति तदा नाम्नापि साधर्मिकेऽस्मिन् बढे पर्वप्रतिक्रान्तिः कथं शुध्यति ? इति तं मुक्त्वा क्षमयित्वा भाले पट्टबन्धं दत्वावन्तिदेशं ददौ । अहो धर्मिष्ठतासंतोषनिष्ठतादि नृपमष्ठस्य । वर्षामान्ते च वीतभयं ययौ । सैन्यस्थाने आगतवणिग्भिः स्थितैर्दशपुरं पुरं जातं । तत् प्रद्योतेन जीवतस्वायंर्चायै शासने दत्तं । तथा भायलस्वामिनामन्यासपूर्व विदिशापू दशग्रामसहस्राश्चान्ये दत्ताः । अथ प्रभावतीसुरोक्त्योदायननृपः कपिलर्षिप्रतिष्ठितां मर्चन्नन्यदा * पाक्षिकपौषधे रात्रिजागरे जातप्रव्रज्याध्यवसायस्तदर्चायै भूरियामांकरपुरादिपूजार्थं दत्वा ' राज्यं नरकान्त प्रभावतीसुतार्यांभीचये कयं ददामि ?" इनिधीः केशिनामधेयं जामेयं राज्ये न्यस्य तत्कृतोत्सवः श्रीवीरपार्षे प्रवव्राज । स चरमराजर्षिः कदाचिदकालापथ्या12 श्रीश्राद्धविधिप्रकरणम
Page #128
--------------------------------------------------------------------------
________________ हारैर्महाव्याध्युत्पत्तौ ' शरीरमोचं खलु धर्मसाधनं ' इति वैद्योक्तदधिकृते गोष्ठेषु तिष्ठन् वीतभये माप्तः व्रतभग्नो गज्याध्ययं मार्य एवेत्यमात्यइएण्ग्राहितः केशी भक्तोऽपि सविषं दध्यंदापयत् । सुरेण विषं हृस्वा दधिग्रहणं निषिद्धं पु.नाशिक दधिग्रहणे त्रिः सुरेण विषं हृतं । जातु सुरप्रमादे सविषदधिभोगे ऽमासमनशनेनोत्पन्नकेवलः सिद्धः । सुरस्तु क्रुद्धो वीतभये पासवृष्टिं चक्रे । कुंभकारं राजर्षिशय्यातरं सिनपल्यां नीत्वा। कुंभकारकृतमिति तन्नाम न्यस्तवान् । उदायननृपसुतोऽभीचियोग्यत्वेऽपि पित्रा राज्यामदानाद् नो मातृष्वज्ञेयकूणिकनृपोपान्ते गत्वा सुखं स्थितः । सुश्राद्धधर्ममाराधयन्नप्यंत्यक्तपितृपराभववैरस्तर्दनालोच्य पाक्षिकनिशनेन मृतोऽसुरवरोऽभूत् । एकपल्यायुः । ततो विदेहे सेत्स्यति । पांसुदृष्टौ भूगता कपिलपिप्रतिष्ठिता प्रतिमा श्रीगुरुमुखात् ज्ञाता । कुमारपालनृपेण । पांसुस्थलखानने । उदायननृपदत्तशासनपत्रान्विता सद्यः स्फुटीभूता । यथावत् प्रपूज्य प्राज्योत्सवैरणहिल्लपत्तने नीता । नव्यकारितगरीयस्तरस्फाटिकपासादे न्यस्ता । पत्रलिखितमुदायननपदत्तं ग्रामाकरादिशासनं सर्व प्रमाणीकृत्य चिरमर्चिता च । तत्पतिमास्थापनेन स सर्वाङ्गीणसमृद्ध्या ववृधे । इति देवाधिदेव्म्तिमोदाय्न्नृपादिस्ण्ब्न्ध्ः॥ एवं देवदायकरणे हि vishissttpuujaadhvicchittiythaavilokymaancaityaadismaarcndkssaadisuyuktiH| तदुक्तं-"जो जिणवराणभवणं, कुणै 'जहासत्ति विहवसंजुत्तं । सो पावै परमसुहं, सुरगणाभिनंदिओ सुइरं ॥ 1 ॥ " द्वारं 5 / तयैवं प्रतिमा अईद्धिम्बानि मणिस्वर्णादिधातुचन्दनादिदारुदन्तशिलामृदादिमय्यो' धनुःपञ्चशत्यादिमाना यावदगुष्ठमाना यथाशक्ति विधाप्याः। यत:-" सन्मृत्तिकामलशिलातलदन्तरौप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति jainamiha'ye' स्वधनानुरूपं, ते प्राप्नुवन्ति नृमुरेषु महासुखानि ॥ 1 ॥ दारिदं दोहग्गं, कुजाइकुसरीरकुगईकुमईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥ 2 ॥ " प्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणाश्चात्राप्यभ्युदयादिगुणहेतुः । यतः-" अन्यायद्रव्यनिष्पना, परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा, स्वपरोन्नतिनाशिनी ॥ 1 ॥ मुहनक्कनयणनाही, कडिभंगे मूलनायगं चयह । आहरणवथ्थपरिगरचिंधाउहभगिपूइज्जा ॥ 2 ॥ वरिससयाओ उई, जं बिंबं उत्तमेहिं स्ण्त्थ्वि। विअलंगुवि पूइज्जइ, तं बिंब निक्कलं न जओ ॥ 3 ॥ बिंबपरिवारमज्झे, सेलस्स य वनसंकरं न' सुई । समांगुलप्पमाणं, न सुंदरं होइ कइआवि ॥ 4 ॥ इक्कंगुलाइपडिमा, इक्कारस जाव गेहि पूइज्जा । u8 पासाइ पुणो, इअ भणियं पुव्वसूरीहिं ॥ 5 ॥ निरयावलिसुचाओ, लेवोवलकट्ठदंतलोहाणं । परिवारमाणरहिअं, घरंमि नो पूअए विंबं ॥ 6 ॥ गिहपडिमाणं पुरओ, बलिवित्थारो न चेव कायव्यो । निच्चं हवणं तिअसंझमच्चणं । भावओऽकुज्जा ॥ 7 ॥ " प्रतिमा मुख्यवृत्या सपरिकराः सतिलकायाभरणाश्च कारयितव्या विशिष्य च मूलनायकस्य । तथैव विशेषशोभातजनितविशेषपुण्यानुबन्धादिसंबन्धात । उक्तं ca"pAsAIA पडिमा ल्र्क्न्न्जुत्ताऽस्म्त्त्ल्ण्क्र्न्ना। जह पल्हाएइ' मणं, तह निज्जरमो विआणाहि ॥ 1 ॥ " चैत्यार्चादिविधापनं च निस्तुलफलं । यतस्तद्यावत्तिष्ठति तावदसंख्यकालमपि तज्जं पुण्यं । यथा भरतचक्रिकारितमष्टापदचैत्यं रैवतान्तब्रह्मेन्द्रकृतं, काञ्चनबलानकादिचैत्यं च । तयोः प्रतिमा भरतचक्रिमुद्रिकागतकुल्यपाकतीर्थस्थमाणिक्यस्वामिप्रतिमास्तंभनकादिप्रतिमाश्चाद्यापि पूज्यन्ते । तदवोचाम,-"जल-शीताशन-भोजन,-मासिक-वसनाब्द-जीविकादानम् । सामायिक धुपवासाभिग्रहताद्यथवा ॥ 1 ॥ क्षण-योम-दिवस-mA~sAdhyaina-हार्यन-जीविताधवधिविविधम् । पुण्यं चैत्यार्चादौ, त्वनवधि तद्दर्शनादिभवम् ॥ 2 ॥ " युग्मम् ॥ अत एवास्यां चतुर्विंशतिकायां पूर्व भरतचक्री 'शत्रुञ्जये रत्नमयं चतुर्मुखं चतुरशीतिमंडपान्वितं क्रोशोच्चं गव्यूतत्रयायाम प्रासादं । पञ्चकोटिकृतश्रीपुंडरीकज्ञाननिर्वाणपदेऽचीकरत् । एवं बाहुबलिमरुदेव्यादिशृङ्गेषु रैवतेऽर्बुदे वैभारगिरौ संमेताद्यष्टापदादौ च तेन प्रासादाः प्रतिमाश्च पश्चधनुःशतादिमाना हैम्याद्याः कारिताः । दंडवीर्यनृपसगरचक्र्यादिभिस्तु तेषामुद्धाराः । हरिषेणचक्री पृथ्वी जिनप्रासादरमंडयत् । संपतिनृपः सपादलक्षं पासादास्तेषु शतवर्षायुर्दिनशुद्ध्यै षट्त्रिंशत्सहस्री navyAn'zeSAMzca जीर्णोद्धारान् सपादकोटिं च सौवर्णादीनि बिंबान्यकारयदिति श्रुतिः । आमनृपेण गोपालगिरौ' श्रीवीरमासाद ' एकोत्तरशतहस्तोचोऽध्युष्टकोटीनिष्पन्नसप्तहस्तस्वर्णबिम्बालङ्कतोऽकार्यत । तत्र मूलमंडपे सपादलक्षस्वर्ण प्रेक्षामंडपे त्वेकविंशतिर्लक्षा व्ययिताः । कुमारपालेन चतुश्चत्वारिंशदधिका चतुर्दशशती नव्या । जीर्णोद्धाराश्च षोडशशती । तत्र पितृनाम्ना त्रिभुवनविहारे षण्णवतिकोटिद्रव्यव्ययनिष्पन्ने मुख्य र्चा पञ्चविंशशाङ्गलारिष्टरत्नमयी । द्वासप्ततिदेवकुलिकासु । चतुर्विशतिप्रतिमा राल्यो । हैम्यो । राजत्यश्च । चतुर्दश चतुर्दश भारमिताः । मन्त्रिवस्तुपालेन त्रयोदशोत्तरा त्रयोदशशतीनव्याः । द्वाविंशतिशतीजीर्णोदाराः सपादलक्षं बिंबानि । साधुपेथडेन चतुरशीतिः प्रासादाः । तत्र सुरगिरौ जैनचैत्यं नास्तीति तदर्थ नृपवीरमदेप्रधानविप्रहेमादेनाम्ना मान्धातापुरे ओङ्कारपुरे च त्रिवर्षी सत्रागारे कारिते तुष्टो हेमादेः साधुपेथडाय ' सप्तसौधभुवं ददौ । पादखनने मिष्टजलोद्गमे केनापि वाप्यर्थ नृपस्य पैशुन्ये कृते रात्रौ द्वादशसहस्रटलवणक्षेपः । चैत्यार्थ द्वात्रिंशत्करभ्यः कनकभृताः पहिताः । चतुरशीतिसहस्रटंकाः पद्यापन्धे लग्नाः । चैत्ये पूर्णे वापयितुस्त्रिलक्षीटंकदानं । एवं पेथडविहार इत्यादि । तथा तेनैव शत्रुञ्जये श्रीऋषभचैत्यमेक श्रीश्राद्धविधिप्रकरणम् 127
Page #129
--------------------------------------------------------------------------
________________ विंशतिघटीस्वर्णेन सर्वतो मठयित्वा स्वर्णाद्रिशृङ्गमिष स्वणमयायके । श्रीरैवते काश्चनबलानकमबन्धस्त्वयं गतचतुर्विंशतिकायां तृतीयः सागरजिना उज्जयिन्यां नरवाहननपेण केवलिपर्षदं दृष्ट्वा मष्टोऽहं कदा केवली भावी ? जिनेनोक्तमांगामिचतुर्विशतिकायां । द्वाविंशश्रीनेमिनाथजिनतीर्थे । ततः स प्रव्रज्य 'ब्रह्मेन्द्रीभूय । वज्रमृन्मयं श्रीनेमिबिम्बं कृत्वा dshsaagropmaanyaance| स्वायुःमान्ते । रैवतान्तश्चैत्यगर्भगृहायं रत्नमणिस्वर्णमयबिषयुतं कृत्वा । तदने काञ्चनबलानकं चक्रे । तत्र तद्विम्ब स्थापितं । क्रमाद्वैवते संघपतिरत्नः स प्रौढसंघो यात्रार्थमीययौ । हर्षोत्कर्षात्स्नात्रे कृते लेप्यमयविम्वं जगाल । ततः संघपतिरत्नोऽतिदूनः ' षष्टिक्षपणतुष्टाम्बागिरा काश्चनबलानकाद्वज्रमयं श्रीनमिबिंबमामतन्तुवेष्टितमानिन्ये । चैत्यद्वारागमने पश्चाद्विलोफने तत्तत्रैव तस्थौ । ततश्चैत्यद्वारं परावर्तितमद्यापि तथैवास्ति । कोचदाहुः, काञ्चनबलानके द्वासप्ततिमहत्यः पतिमा आसन् । तत्राष्टादशाष्टादश हैम्यो राल्यो राजत्य आश्मन्यश्चेति द्वासप्ततिरिति रेवते श्रीनेमिप्रबन्धः द्वारम् 6 ॥ तथा प्रतिमानां प्रतिष्ठा शीघ्र विधाप्या । यदुक्तं षोडशके-"निष्पन्नस्यैवं खलु, जिनबिंबस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः, सा च त्रिविधा समासेन ॥ 1 ॥ व्यक्त्याख्या खल्वेका, क्षेत्राख्या चापरा' महाख्याऽच । यस्तीर्थकृद्यदा किल, तस्य तदाघेति स्म्य्विद्ः॥2॥ ऋषभाधानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु, चरमेह महामतिष्ठति ॥ 3 ॥ " वृहदभाष्येऽपि-" वत्तिपैठा एगा, खेत्तपैहा महापइट्ठाय । egacauvIsasattarasayANa'sA होइ अणुकमसो ॥ 1 ॥ " प्रतिष्ठाविधिश्च सर्वाङ्गीणतदुपकरणमलिननानास्थानश्रीसंघगुर्वाकारणमौढप्रवेशमहादितत्स्वागतकरणभोजनवसनपदानादिसर्वाङ्गीणसत्कारणवन्दिमोक्षकारणमारिनिवारणावारितसत्रवितरणसूत्रधारसत्कारणस्फीतसङ्गीताधभिनवाद्भुतोत्सवावतारणादिरष्टादशस्नात्रकरणादिश्च प्रतिष्ठाकल्पादेर्शेयः । प्रतिष्ठायां स्नात्रैर्जन्मावस्था, फलनैवेधपुष्पविलेपनसङ्गीताद्युपचारैः कौमाराद्युतरोत्तरावस्था, छामस्थ्यसूचकाच्छादनाच्छादितकायत्वार्यधिवासनया शुद्धचारित्रावस्था, नेत्रोन्मीलनेन केवलोत्पत्यवस्था, सर्वाङ्गीणपूजोपचारैश्च समवमृत्यवस्था चिन्तयेदिति श्रादसमाचारीहत्तौ । प्रतिष्ठानन्तरं च दादशमासान् । विशिष्य च प्रतिष्ठादिने स्नानादि कृत्वा * संपूर्ण वर्षेष्टाहिकादिविशेषपूजापूर्वायुर्ग्रन्थिबन्धनीयः, उत्तरोत्तरविशेषपूजा च कार्या । तदिने च साधर्मिकवात्सल्यसंघार्चादि यथाशक्ति विधेयं । प्रतिष्ठाषोडशके वेवमुक्तं-"अष्टौ दिवसान यावद, पूजाऽविच्छेदतोऽस्य क्र्त्व्या। दानं च यथाविभवं, दातव्यं स्र्व्स्त्त्वेभ्य्ः॥1॥"द्वार्म् 7 / त्थैव्ण्। प्रौढोत्सवैः सुतादीनां पुत्रादीनां आदिशब्दात् पुत्रीभ्रातृभ्रातृव्यस्वजनसुहृत्परिजनादीनां प्रव्राजना च दीक्षादापनमुपलक्षणत्वादुपस्थापनाकारणं च विधेयं । यतः-"पंच य पुत्तसयाई, भरहस्स य सत्त नत्तु अ स्याई। सयराहं पवइआ, तंमि कुमाराऽसमोसरणे ॥ 1 ॥ " कृष्णचेटकनृपयोस्तु स्वापत्यविवाहनेऽपि नियमवतोः स्वपुच्यादीनामन्येषां च थावच्चापुत्रादीनां प्रौढोत्सवैः प्रवाजना प्रतीता । इयं च महाफला । यतः-"ते धन्ना कयपुना, जणओऽजणणी असयणवग्गो a|जेसिण् कुलमि जायै, चारित्तधरो महापुत्तो ॥ 1 ॥ " लोकेऽपि-" तावद् भ्रमन्ति संसारे, पितरः पिण्द्द्काण्क्स्सिन्न्ः। यावत्कुले विशुद्धात्मा, यतिः पुत्रो न जायते । / 2 ॥ " द्वारम् 8 / ___तथा पदस्थापना गणिवाचनाचार्यवाचकाचार्यादिपदप्रतिष्ठापनं दीक्षितस्वपुत्रादीनामन्येषां वा पदार्हाणां शासनौमत्यादिनिमित्तप्रौढोत्सवैविधाप्या । श्रूयते हि-प्रथमेऽहंतः समवसरणे शक्रेण गणधरपदस्थापनाकारणं मन्त्रिवस्तुपालेनाप्येकविशतिसूरीणां पदस्थापना कारिता । द्वारम् 1 / तथा पुस्तकानां श्रीकल्पाद्योगमजिनचरित्रादिसत्कानां न्यायार्जितवित्तेन विशिष्टपत्रविशिष्टविशुद्धाक्षरादियुक्त्या लेखनं । तथा वाचनं संविग्नगीतार्थेभ्यः पोढमारंभाधुत्सवः प्रत्यहं पूजादिबहुमानपूर्वकं व्याख्यापनं । अनेकभव्यप्रतिबोधहेतुर्विधेयं । उपलक्षणत्वात्तद्वाचनभणनादिकृतां वस्त्रादिभिरुपष्टंभप्रदानं च । यतः--" ये लेखयन्ति' जिनशासनपुस्तकानि, व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति । रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ 1 ॥ पठति पाठयते ' पठताममुं, व्स्न्भोज्ञ्पुस्त्क्व्स्तुभिः। प्रतिदिनं । कुरुते य । उपग्रह, स . इह सर्वविदेव भवेन्नरः ॥ 2 ॥ " जिनागमस्य च केवलज्ञानादप्यतिशायिता दृश्यते । यदाहः-" ओहो सुओवउत्तो, सुअनाणी jar3a ह गिण्डै अमृद्धं । तं केवळी विभुंजइ, अपमाणसुअंभवे इहरा ॥ 1 ॥ " श्रुतं हि दुष्षमाकालवशाद् द्वादशवर्षीदुर्भिक्षादिभिरुच्छिन्नमायं मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तं । ततः श्रुतबहुमानिनाऽतत्पुस्तकेषु लेखनीय दुकूलादिभिरभ्यर्चनीयं च । श्रूयते च साधुपेथडेन सप्त मन्त्रिवस्तुपालेन चाष्टादशकोटिद्रव्यैस्त्रयो ज्ञानकोशा लेखिताः । थिरापद्रीयसंघपत्याभूनाम्ना तु त्रिकोटिटङ्ककैः सर्वागमप्रतिरका सौवर्णाक्षरैर्द्वितीया सर्वग्रन्थप्रतिश्च म्स्स्य्क्स्स्रैः। द्वारं 10) तथा पौषधशालायाः श्राद्धादीनां पौषधग्रहणार्थ साधारणस्थानस्य प्रागुक्तगृहविधिना कारणं विधापन विधेयं । साच साधर्मिकाथै कारिता प्रगणिता च निरवद्यार्हस्थानत्वेन यथावसरं साधनामप्युपाश्रयत्वेन प्रदेयेति । तस्याः महाफलत्वं । yataH"jo देउवस्सयं जैवराण तवनियमजोगजुत्ताणं । तेणं दिन्नावत्थन्नपाणसयणासणविगप्पा ॥ 1 ॥ " श्रीवस्तुपालन नवशती 128 श्रीश्राद्धविधिप्रकरणम्
Page #130
--------------------------------------------------------------------------
________________ चतुरशीत्यधिका पौषधशालाः कारिताः । सिद्धराजजयसिंहप्रधानमन्त्रि 'सांतू ' नाना नव्यभव्यस्वावासं वादिदेवसूरीणां दर्शयित्वोक्तं, कीदृगयं? शिष्यमाणिक्येनोक्तं, पौषधशाला स्यात्तदा वर्ण्यते, मन्त्रिणोक्तं, 'एष सैव भवतु' तस्यां बाह्यपट्टशालायां द्वयोः पार्श्वयोरादर्शाः पुरुषप्रमाणा आसन् , श्राद्धानां धर्मध्यानादनुवक्त्रवीक्षार्थे । द्वारं 11 / इति पञ्चदशगाथार्थः ॥ आजम्मं संमतं 12, जहसत्ति वयाइं 13 दिखगह 14 अहवा । आरंभचाउ 15 बंभ 16, पडिमाई 17 अंतिआरहणा 18 ॥ 16 ॥ आजन्म बाल्यात्मभृति यावजीवं सम्यक्त्वं सम्यग् दर्शनं यथाशक्ति व्रतानि चाणुव्रतादीनि पाल्यानि । एतत्स्वरूपाद्यर्थदीपिकायामुक्तत्वादत्र नोच्यते । द्वारयं 12-13 / तथा दीक्षाग्रहोऽवसरे प्रव्रज्यास्वीकारः कार्यः । अयमर्थः-श्राद्धो हि बाल्ये दीक्षाग्रहणासंभवेन स्वं वश्चितमिव नित्यं मन्यते । यतः-"धन्नाऽहु बालमुणिणो, कुमारवासंमि जे उ पन्वइआ । निजिणिऊण अणंगं, दुहावहं सव्वलोआणं ॥ 1 ॥ " स्वदेववशजातं गृहस्थभावं चाहर्निशं सर्वविरतिमतिपत्येकाग्रचित्ततयाऽम्बुघटद्वयवाहिवनितासत्यादिन्यायेन पालयति । आह हि-"कुर्वनेककर्माणि 'कर्मदोषैन लिप्यते । तल्लयेन स्थितो योगी, यथा स्त्री नीरवाहिनी ॥ 1 ॥ परपुंसि रता नारी, भर्तारमनुवर्तते । तया तत्वरतो योगी, संसारमैनुवर्तते ॥ 2 ॥ जह नाम मुद्धवेसा, मुणण्ग्प्रिक्म्म्न्न्ण्। निरासंसा । aja'kalaM वचएमि, एअंमि a' भावओऽकुणै ॥ 3 ॥ जह वा 'पौत्यवईआ कुलवहुआ ' नवसिणेहरंगगया । देहटीमाई, स्र्मान्नाऽपिगुन्नेऽकुन्नि॥4॥ एमेव 'सव्वविरई, मणे कुणंतो सुसावओ निचं । पालेज गिहथ्थत्तं, अप्पमहनं व्म्न्ण्तो॥5॥ तेऽधन्ना सप्पुरिसा, पवित्तिअंतेहिं धरणिवलयमिणं । निम्महिअमोहपसरा, जिणदिलं जे पवज्जति ॥ 6 ॥ " भावभावकस्य लक्षणान्यप्येवमाहुः-"इथ्थि1dia2'थ्य3संसार विसय5आरंभगेहदंसणओ8 / गडरिआइपवाहे 9, पुरस्सरं आगमपवित्ती10 ॥ 1 ॥ दाणाइ 'जहासत्ती पवत्तणं 11 विहिर12'रत्तदुढे अ 13 / मज्झथ्य14असंबद्धे 15, परथ्यकामोवभोगी a16॥2॥ वेसा इव गिहवासं, पालै 17 सत्तरसपयनिबद्धं तु। भावगयभावसावगलरकणमेअंसमासेणं ॥ 3 ॥ इथ्यि अणथ्यभवणं, चलचित्तं 'नरयवत्तणीभूअं । जाणतो हिअकामी, वसवत्ती ' होइन हू तीसे ॥ 4 / / इंदिअ चवलतुरंगे, दुग्गइमग्गाणुधाविरे निच्छ । भाविअभवस्सरूवो, रुंभइ' सन्माणरस्सीहिं ॥ 5 ॥ सयलाणध्यनिमित्तं, आयासकिळेसकारणमसारं । नाऊण धणं 'धीमं, न hu'lunbhai तंमि तणुअंपि ॥6॥दुह्रूव्ण् दुकफलं, दुहाणुबन्धि विडंबणारूवं । संसारमसारं jANiUNa'na'raI तहिं 'कुणै ॥7॥ख्न्न्मित्त्सुहे विसए, विसोवमाणे सयावि म्न्तो। तेसुन करेइ गिर्दि, भवभीरू मुणि त्त्त्थ्यो॥8॥ वज्जइ निच्चा(तिव्वा)रंभ, कुणै अकामो अनिव्वहंतो a। थुणै निरारंभजणं, दयालुओऽसव्वजीवसु ॥ 9 ॥ गिहवासं पासं piva'bhAvaMto वसइ । दुरिकओ' तंमि । चारित्तमोहणिज्जं, NijjiNiuM'ujjamaM कुणै ॥ 10 ॥ अयिकभावकलिओ, पभावणांवनवायमाईहिं । गुरुभत्तिजुओ घीम, घरेइ । सइंसणं विमलं ॥ 11 ॥ गडरिगपवाहेणं, गयाणुगैयं जणं विआन्न्ण्तो। परिहरैकोगसन, सुसमिस्किअकारओऽधीरो ॥ 12 / / नत्थि परलोगमग्गे, पमाणमन्नं जिणागमं मुत्तुण्। आगमपुरस्सरं चित्र, करेइ तो सव्वकिरियाओ ॥ 13 ॥ अणिग्रहंतो सत्ति, आयाबाहाइ 'जह बहुं कुणै । आयरै तहा सुमई, दाणाइचउन्विहं 'धम्मं ॥ 14 ॥ हिअर्मणवजं किरिश्र, चिंतामणिरयणदल्लई ल्हि। सम्मं समायरंतो, न हलज्जइ मुद्धहसिओवि ॥ 15 ॥ देह्त्थीइनिब्ण्ध्न्न्ध्न्न्स्य्न्नाहार्गेह्माईसु। निवसइ अरत्तदुट्ठो, संसारगएसु भावेसु ॥ 16 ॥ उवसमसारविआरो, वाहिज्जइ नेव रागदोसेहिं । मज्झत्यो हिअकामी, असग्गई सव्वहा चयै ॥ 17 ॥ भावंतोऽअणवरयं, खणभंगुरयं समत्थवत्थूणं । संबद्धोविघणाइसुवज्जइ पडिबंधसंबंधं ॥ 18 ॥ संसारविरत्तमणो, bhoguvabhogA'na'tittiheu ति॥ नाउं पराणुरोहा, पवत्तए कामभोगेसु ॥ 19 ॥ वेसव्वनिरासंसो, अजं कल्लं च यामि चिंतंतो । परकीअं पिव पालै, गेहावासं सिढिलभावो ॥ 20 ॥ इय सतरसगुणजुत्तो, जिणागमे भावसावगो भ्न्निओ। एस 'puNa'kusalajogA, लहै लहुंभावसाहुत्तं ॥ 31 ॥ इति dhrmrtnshaane। एवं शुभभावनाभावितः, प्रागुक्तदिनादिकृत्यरतः, ' इणमेव निग्गंथे पावयणे अढे परमेटे सेसे अणहे त्ति' सिद्धान्तोक्तरीत्या वर्तमानः, सर्वव्यापारेषु' सर्वप्रयत्नेन यतनयैव प्रवर्त्तमानः सर्वत्राप्यप्रतिबद्धचित्तः, क्रमान्मोहजयनिष्णः, पुत्रभ्रातृव्यादीनां गृहभारक्षमत्वांवधि अन्यथापि वा कियन्तं समयमंतिवायोचितसमये आत्मानं tolayitvAIcaityeSva'STAhikAmaha, चतुर्विधसंघपूजा, दीनानाथादीनां यथाशक्तिदानं सुहृत्स्वजनपरिचितजनक्षमणादि च विरचय्य विधिना सर्वविरतिं प्रतिपद्यते, सुदर्शनश्रेष्ठयादिवत् । यतः- "सव्वरयणामएहिं, विभूसिअंजिणहरेहिं महिवलयं । जो कारिज समग्गं, तो विचरणं म्हिद्दी॥1॥नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःखं, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञ्यानाप्तिलोक्पूजा' प्रशमसुखरतिः प्रेत्यमोक्षाद्यवाप्तिः, श्रामण्येऽमी गुणाः स्युस्तदिह 'sumatayastatra'yatnaM कुरुध्वं ॥ 2 ॥ " द्वारं 14 / जातु किञ्चिदालम्बनेन तादृक् शक्त्यभावादिना वा दीक्षामादातुं न शक्नोति, तदा ' आरंभवर्जनादि कुर्यादित्याह । श्रीश्राद्धविधिप्रकरणम् 129
Page #131
--------------------------------------------------------------------------
________________ अथवा आरंभस्य त्यागः परिहारः कार्यः । तत्र पुत्रादेश्चिन्ताकर्तुः सद्भावे सर्व तदभावे तु यथानिर्वाहं सर्वसचित्ताहारादिकं कियन्तमारंभ वर्जयेत्, संभवे स्वार्थमनपाकायपि । यतः-" जस्स कए आहारो, तस्सहा चेव होइ आरंभो । आरंभे पाणिवहो, पाणिवहे दुग्गई चेव ॥ 1 ॥ " द्वारं 15 / तथा ब्रह्म शीलं यावज्जीवं स्वीकार्य । यथा साधुपेथडेन द्वात्रिंशे वर्षे ब्रह्मोदचारि सौवर्णिकभीममड्यागमने । ब्र. प्रफळमर्थदीपिकायामुक्तं । द्वारम् 16 / तथा प्रतिमादिस्तपोविशेषः कार्य्ः। आदिशन्दा संसारतारणादिदुस्तपतपोविशेषग्रहः । तत्र प्रतिमा मासिकाद्याः। ताश्चैवमूचुः-"दंसण 1 वय2 सामाइअ पोसह4 पडिमा5 अर्बभ6 सञ्चित्ते7 / आरंभ8 पेस9 उद्दिट्ठवज्जए10 स्म्न्न्भूएअ11॥1॥"-त्त्र् राजाभियोगादिषडाकाररहितं, चतुःश्रद्धानादिगुणोपेतं, सम्यग्दर्शनं, भयलोभलज्जादिभिरयनतिचरंत्रिकालदेवपूजादिपरो मासमात्रं सम्यक्त्वर्मनुपालयति इत्येषा प्रथमा प्रतिमा । द्वा मासौ यावर्दखंडितान्यविराधितानि च pUrvapratimAnuSThAnasahitAnya'NuvratAni पालयतीति द्वितीया । त्रीन् मासान् उभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया । चतुरो मासांश्चतुष्पा पूर्वप्रतिमानुष्ठानसहितोऽखंडितं परिपूर्ण पौषधं पालयतीति चतुर्थी । पश्चमासांस्त्यक्तस्नानो रात्री चतुर्विधाहारवजी दिवा ब्रह्मचार्येवाऽबद्धपरिधानकच्छश्चतुष्पव्यों । गृहे तदद्वारे चतुष्पचे वा परिषहोपसर्गादिनिष्कंपकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पाळयन् सकलां रात्रिमास्ते इति पञ्चमी । एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपतिमानुष्ठाननिष्ठाऽवसेया । नवरं, षण्मासान् ब्रह्मचारी भवतीति षष्ठी । सप्तमासान् सचित्ताहारान् परिहरतीति सप्तमी । अष्टौ मासान् स्वयमारंभं न करोतीत्यष्टमी । नव मासान् प्रेष्यैरप्यारंभ न कारयतीति नवमी । दश मासान् क्षुरमुंडी शिखाधारी वा निधानीकृतार्थजातस्य स्वजनैः पश्ने परिज्ञाने दर्शयनन्यथा न जानामीति ब्रुवाणः शेषं गृहकृत्यं सर्व वर्जयात्मार्थ निष्पन्नमाहारमपि न भुझे इति dshmii। एकादशमासांस्त्यक्तगृहादिसङ्गः कृतलोचः क्षरमंडो वा रजोहरणपतहादिमुनिवेशधारी' स्वायत्तेषु गोकुळादिषु वसन् । प्रतिमापतिपनाय श्रमणोपासकाय भिक्षा दचेति वदन् । धर्मलाभशब्दोचारणरहितं सुसाधुवत्समाचरतीत्येकादशी । इति भादमतिमास्वस्म । दारं 17 / तथा अन्ते आयुषः पान्ते आराधना वक्ष्यमाणस्वरूपा संलेखनादिविधिना कार्या। अयमर्थ:-"सोऽयावश्यकयोगाना, भने मृत्योरयागमे । कृत्वाऽसंलेखनामादौ, प्रतिपद्य च । संयमम् ॥ 1 ॥ " इत्युक्तः श्रावकोऽवश्यकर्त्तव्यानां पूजाप्रतिक्रमणादीनां कर्तुर्मशक्तौ मृत्योरासत्तौ वा द्रव्यभावाभ्यां द्विविधा संलेखनां करोति । तत्र द्रव्यसंलेखना क्रमेणाहारत्यागः, भावसंलेखना तु क्रोधादिकषायत्यागः । यतः-"देहमि 'अ संलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायै । अट्टज्माण, सरीरिणो चरमकालंमि ॥ 1 ॥ न ते एयं पसंसामि, किस साहुसरीरयं । कीसते अंगुलीभग्गा, भावसंलिहमांधर ॥ 2 ॥ " मृत्योरासत्तिश्च स्वप्नोपश्रुतिदेवतांदेचादिना निर्धार्या । आह हि-" दुःस्वमैः' प्रकृतित्यागैर्दुनिमित्तैश्च । दुर्घहैः । इंसचारान्ययात्वैश्व' यो मृत्युः समीपगः ॥ 1 ॥ " एवं संलेखनां कृत्वा ' सकळभावकधर्मस्योद्यापनार्थमिवान्तेऽपि संयम प्रतिपद्यते । पव:-" egadivasaMpi'jIvo, पव्वजमुवागओऽअननमणो । jaivi'na'pAvara' मुकं, अवस्स बेमाणिओ होइ ॥ 1 ॥ " नळनृपभ्रातृकबरपुत्रो ' नवोढः पञ्चदिनायुआन्युक्तं श्रुत्वा प्रवजितः सिद्धः । हरिवाहननृपो नवमहरायुआन्युक्त्या प्रवज्य सर्वार्यसिदि गतः । संस्तारकदीक्षावसरे च समावमाचर्य यथाशक्ति धर्मव्ययः कार्य्ः। यया सदयसरे समसया सहकोठिद्रम्पयंय थिरापद्रीयः संघपस्याभूक्षके । यस्य तु न संयमयोगः स संलेखनां कृत्वा' शभुञ्जपत्तीर्वादिसुस्थाने निदोषस्थहिले विपिना चार्षिआंहारमत्याख्यानरूपनशनमानन्दादिवत्ममियते । बा-" व मिअमेण प मुस्को, शाम य हुंति उत्तमा मोगा । देवपमेण रज्ज, पणसणमरण इंदनं । 1 ॥ " मेरेमी-" समाः सहस्राणि च सप्त पइ प्रले, वय चांगौ पाने च पोडश । महाहवे पष्टिरशीतिगोग्रहे, अभिनेऽभारत ! चक्षया ग्तिः॥" सतः सातिपारपरिहास्वनुत्तस्मादिरूपामारामा लाद । दशज्ञात्मिका स्वारानैवं मोक्ता,-"भालोबसु ऐभारे, बयाई सचमु मम मीस । चोसिरभु भाविभप्या, 1 ॥ pasaraNa'mADagarihaNaM पसुकडाणमोमणमा । मुहमाषण अणस, paMcamamukArasaraRI" एसमाराधन्या पदि तडवे न सिध्यति सदापि सुदेषसुममुख्यमवाष्टकात सिध्यत्येव, 'सहमवग्गश्माई बारमाह' इत्यामात् । द्वारं 18 / तिबगावाः उपसंहरन् दिमछस्यादिफसमाह एअंगिहिधम्मविहि, पैदिअहं' निव्वहंति जे गिहिन्नो। इह भवि परभवि निव्वुइसुहं लहूं ते लहंति धुवं ॥ 17 ॥ एवमनन्तरोदितं गृहिणः भावस्य धर्मविधि दिनकृत्यादिद्वारषदकात्मक प्रतिदिवसं निरन्तरं निर्वहन्ति सम्पन पालयन्ति, ये श्रीश्राद्धविधिप्रकरणम् 130
Page #132
--------------------------------------------------------------------------
________________ गृहिणः zrAdAH'ta' इहास्मिन् वर्तमाने भवे परमिमोगामिन्यनन्तरे भवाष्टकान्तः परंपरे वा भवे नितिः। सौरभ्यं तया हेतुभूतया सुखं पुनरावृत्तिव्याख्यया निवृतिर्मोक्षः तत्सुखं च लघु शीघ्र ध्रुवमवश्यं वे लभन्तेऽमाप्नुवन्ति । इति sptdshgaathaaryH|| __इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरिश्रीमुनिमुन्दरहरि-श्रीजयचन्द्रसूरि-श्रीभुवनमुन्दरसूरिशिष्य-श्रीरत्नशेखरसरिविरचितायां विधिकौमुदीनाम्न्यां श्राद्धविधिमकरणवृत्तौ जन्मकृत्यप्रकाशकः षष्ठः prkaashH॥6॥ ॥स्माप्त्ण् श्रीश्राद्धविधिप्रकरणम् ॥ / अथ प्रशस्तिः । विष्याततपेत्याल्पा, जगति जगचन्द्रसूरयोऽभूवन् । श्रीदेवसुन्दरगुरुत्तमाय नर्दनुक्रमादिदिताः ॥ 1 ॥ पञ्च च वेषा' विष्यास्तेष्वांचा ज्ञानसागरा गुरवः । विविधविचूर्णिलहरिपकटनतः ' सान्धयोहानाः ॥ 2 ॥ श्रुतमतविविधालापसमुद्धताः' सर्ममवंब 'सुरीन्द्राः । कलमंडना द्वितीयाः, श्रीगुणरत्नास्तृतीयाच ॥ 3 ॥ षड्दर्शनवृत्तिक्रियारत्नसमुच्चयाविचारनिचयमुखः । श्रीएकनसन्दरखदिषु bhejurvighAgurutvaM'ye // 4 // श्रीसोमसुन्दरगुरुमवरास्तुर्या अझर्यमहिमामः । येभ्यः' सन्तविरुदैर्भवति देषा समर्मभ्यः । 5 ॥ विनीतकल्पवितब पश्चमाः 'साधुरत्नस्विराः । पैरशोऽप्यकुष्यत, फरमयोगेण ' भवपात् ॥ 6 ॥ भीदेवसुन्दरगुरोः, पट्टे shriisommundrgnnendraaH| युगवरपदवी प्राप्तास्तेषां शिष्याश्च पचैते ॥ 7 ॥ मारीत्यवमानिराकृतिसहस्रनामस्मृतिमभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ 8 ॥ श्रीजयचन्द्रगणेन्द्रा, निस्तन्द्राः संघगच्छकार्येषु । भीवनमुन्दरबराः, दूरविहारैर्गणोपकृतः ॥ 9 ॥ विषममहाविद्यातद्विडम्बनायौ तरीव वृत्तियः । विदधे ऽयद्याननिधि, मदादिशिच्या उपाजीवन् ॥ 10 ॥ एका अप्येकादशानिय जिनसुन्दराचार्याः । निर्ग्रन्थाऽअन्यकृतः, श्रीमजिनकीचिंगुरवश्च ॥ 11 ॥ एषां श्रीसुगुरूणां, प्रसादतः पद्खतिथिमिते 1506 वर्षे । श्रादविधिसूत्रवृत्ति, व्यषित श्रीरत्नशेखरः सूरिः ॥ 12 ॥ अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरममुखैः । शोधनलिखनादिविधौऽव्यधायि' सानिध्यमयुक्तैः । / 13 ॥ विधिवैविध्याच्छुतगतनैयत्यादर्शनाच यत् किश्चित् । अत्रोत्सूत्रमसूत्र्यत, तन्मिध्यादुष्कृत मेऽस्तु ॥ 14 ॥विधिकौमुदीति नाम्न्या, वृत्तावस्यां विलोकितैर्व्न्न्ः। श्लोकाः सहस्रपदक, सप्तशती चैकपष्टचाधिका ॥ 15 ॥ श्रादहितार्थ विहिता, श्रादविधिमकरणस्य सूत्रयुता । वृत्तिरिय चिरसमय, jayatAjayadAyinI'katinAm // 16 // इति प्रशस्तिः । इति तपागच्छनायकत्रीरत्नशेखरसूरिकता विधिकौमुदीनाम्नी श्राद्धविधिप्रकरणवृत्तिः समाता । ( सर्वग्रन्थ श्लोकमानं 6761 ) kakkakkaitrinkhtikaranews * समाप्तमिदं स्वोपज्ञवृत्तियुतं श्राद्धविधिप्रकरणम् ॥ Raikikikalaykhabartki श्रीश्राद्धविधिप्रकरणम् 131
Page #133
--------------------------------------------------------------------------
Page #134
--------------------------------------------------------------------------
________________ ए । श्री श्राद्धविधि प्रकरण श्रावकजीवन उपर संपूर्ण प्रकाश पाथरनारो ग्रन्थ छे. आ ग्रन्थरत्नछ विभागमां वहेचायोछे : | - * सुश्रावकनी दिनचर्या केवी ? S" * सुश्रावकनी रात्रिचर्या केवी ? * सुश्रावकनी पराधना केवी ? * सुश्रावकनी चातुर्मासिक आराधना केवी ? * सुश्रावकना वार्षिक कृत्यो कया ? * सुश्रावकनुं समग्र जीवन केवुं ? - आ विषयोनुं विशद, विशिष्ट अने हृदयंगम वर्णन करवामां आव्युं छे. आ - ग्रंथरत्ननुं गुजराती भाषांतरतो अनेकवार प्रगट थई चूक्युं छे. आजे श्री श्राद्धविधि प्रकरण ' (संस्कृत) पुस्तकाकारे प्रगट थई रह्युं छे. श्री वलसाड जैन श्वेताम्बर महावीरस्वामी भगवाननी पेढीना ज्ञानद्रव्यमांथी आ पुस्तक प्रकाशननो संपूर्ण लाभ लेवामां आव्यो छे. तेनी । अमोहार्दिक अनुमोदनाकरीए छीए. -श्री जिनाज्ञा प्रकाशन - . Manasvi Printers Valsad. Ph. 43659