SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दशदत्ते तु पातकिन्! पातकं कुतः? ॥ ६८७॥ रे माज्यराज्यदानेऽपि मन्द! मन्दायसेतमाम् । सुगन्धिघृतपानेऽपि'छछत्कारं करोषि रे ॥ ६८८ ॥ रे मूढ ! सुप्रौढतया ' हयें मेऽमुद्रनिद्रया । सुखं शेषे' तलांघी च' स्वावुन्म्रक्षयसे' मया ॥ ६८९ ।। मदुक्तं हितमप्यकं मुमूर्षो न चिकीर्षसि । तत्पश्य ' मम कोपस्य फलदस्यांतुलं फलम् ॥६९० ॥ इति क्रव्याद ब्रुवन् क्रव्यमव्यग्र ' इव । गृध्रराद् । कुमारमंपहृत्य। दांगुत्पपात ' नभोङ्गणे ॥ ६९१ ॥ ततः क्रोधोध्धुरः। कंअधिरः' क्रव्यादधुरन्धरः। क्षिप्रं चिक्षेप तं। भीष्मांबुधौ। स्वं च भवांबुधौ ॥ ६९२ ।। झटित्यपारेऽकूपारे कुमारेशस्तदा दिवः । निष्पपात सनिर्घातं मन्थाद्रिरिव-जङ्गमः ॥ ६९३॥ कौतुकादिव पातालं गत्वा तत्कालमेव सः। जलोपरि प्रादुरभूजलस्य स्थितिरीदृशी ॥ ६९४ ॥ कथं तस्य स्थितिस्तत्र' जडात्मन्यजडात्मनः । इतीवाब्धेस्तमुद्दधे कौणपः पाणिना ततः॥ ६९५॥ जगौ च कुग्रहागार ! निर्विचार ! कुमार रे!। किं मुधा म्रियसे ? राज्यश्रियं संश्रयसेन किम् ॥६९६॥ रे निन्द्य ! निन्द्यमप्योधा त्वदुक्तं त्रिदशोऽप्यहम् । प्रशस्यमपि मत्सोक्तं नरोऽपि न करोषि रे॥६९७॥रेरे! सद्यः प्रपद्यस्व नोचेदश्मशिलातले । आस्फाल्यास्फाल्य रजक' इव वस्त्रं मुहर्मुहः॥ ६९८ ॥ त्वां कृतान्तनिशान्तस्यातिथीकर्तास्म्यसंशयम् । सुराणां न मृषारोप: स्याद्विशिष्य च'रक्षसाम् ॥ ६९९ ।। युग्मम् ।। इत्युदित्वा पदोधृत्वाऽधोमुखः क्रोधिनाऽमुना। आस्फालनायोपशिलं नीतोऽप्याहस साहसी ॥ ७० ॥ निर्विकल्प स्वसङ्कल्पं क्षिप्रमेव कुरुष्व । भोः।। कस्मिन्नर्थे 'मुहः पृच्छा सतामेकैव गीर्यतः ॥ ७०१॥ ततस्तादृकुमारेन्द्रसत्वोत्कर्षमहर्षतः । पोल्लसत्पुलकाङ्करस्तेजःपूर इवोध्धुरः॥ ७०२॥ इवेन्द्रजालिकः क्षिप्रं रूपं संहृत्य राक्षसम् । वैमानिकः सुरः सोऽभूदिव्याभरणभासुरः ।। ७०३ ।। युग्मम् ।। पुष्पवृष्टिं च कृतवानंबुदृष्टिमिाबुदः। तस्योपरिष्ठाद्वन्दीव कुर्वन् जयजयारवम् ॥ ७०४ ॥ सविस्मयैकव्यापारं'कुमारं व्याजहार' च । सात्विकेषु तवैवांद्यरेखा' नृष्विव चक्रिणः ॥ ७०५ ॥ त्वया पुरुषरत्नेन गर्भरत्नाद्य भूरभूत् । भवतैवैकवी रेण' वीर ! वीरवती च सा ॥ ७०६ ॥ साधु साधु त्वया साधुसन्निधेर्धमें आददे । काञ्चनाचलचूलेव यस्यैवं निश्चलं मनः ।। ७०७ ।। हरिसेनानीईरिणैगमेष्यनिमिषाग्रणीः । युक्तमेव तव श्लाघां कुरुते सुरसाक्षिकम् ।।७०८॥ वक्ति स्म विस्मयस्मेरः कुमारः स सुराग्रणी। मामश्लाघ्य श्लाधते किम् ? सोऽप्युवाच'शृणु ब्रुवे ॥ ७०९ ॥ नव्योत्पन्नतयान्यहि सौधर्मेशानशक्रयो। विवादोऽभूद्विमानार्थ हार्थमिव' हर्मियणोः ।।७१०॥ विमानलक्षा द्वात्रिंशत्तथाष्टाविंशतिः' क्रमात् । सन्त्येतयोस्तथाप्येती' विवदेते स्म धिग् भवम् ।। ७११ ॥ तयोरिवोर्वीश्वरयोर्विमानदिप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवननेकशः ॥७१२॥ निवार्यते । हि। कलहस्तिरश्च । तरसा नरैः । नराणां च नराधीशैनराधीशां । सुरैः कचित ॥ ७१३ ॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् ? । केन वा ' स निवार्येत । वज्राग्निरिव दुःशमः ॥ ७१४ ॥ माणवकाख्यस्तंभस्थाईदंष्ट्राशान्तिवारिणा । साधिव्याधिमहादोषमहावैरनिवारिणा ॥ ७१५ ॥ कियत्कालव्यतिक्रान्ती' सिक्तौ महत्तरैः सुरैः । बभूवतुः प्रशान्तौ तौ सिध्येत्' किं वा न तज्जला ? ।। ७१६ ॥ युगलम् ॥ ततस्तयोमिथस्त्यक्तवैरयोः' सचिवैयोः । पोचे पूर्वव्यवस्थैवं सुधियां समये हि गीः ।। ७१७ ॥ सा चैवं–दक्षिणस्यां विमाना ये सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ ७१८ ।। पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च स्युः सौधर्मसुरेशितुः ॥ ७१९ ॥ पूर्वापरदिशोख्यसाश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेरी अर्दा ईशानचक्रिणः ॥ ७२० ॥ सनत्कुमारे। माहेन्द्रेऽप्येष एव भवेत्क्रमः । वृत्ता एव हि सर्वत्र' स्युर्विमानेन्द्रकाः पुनः ॥ ७२१ ॥ इत्यं । व्यवस्थया चेतःसौस्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरौ जज्ञाते तो सुरेश्वरौ ॥ ७२२॥ तस्मिन्नवसरे ' चन्द्रशेखरेण सुरेण सः । हरिणैगमेषी ' स्वर्गिप्रष्ठः पृष्टः' सकौतुकम् ॥ ७२३ ॥ विश्वविश्वेऽपि किं कापि कोऽप्यास्ते यो न लुब्धधीः । लुभ्यन्ति वा' यदीन्द्राद्या वार्ताप्यन्यस्य तर्हि का ? ॥ ७२४ ॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं जगत्त्रये । गृहदासीकृता येन देवेन्द्रा अपि हेलया ॥ ७२५ ॥ नैगमेषी बभाषेऽथ सत्यं भो ! भाषसे सखे ! । वसुन्धरायां नवरं नैवास्ते कार्यनस्तिता ॥ ७२६ ॥ संप्रत्यस्ति श्रेष्ठिसारवसुसारसुतः क्षितौ । अक्षोभ्यः खलु लोभेन रत्नसारकुमारराट् ॥ ७२७ ॥ अङ्गीकृतपरिग्रहपरिमाणवतः स हि । अकम्प्यस्त्रिदशैः सेन्ट्रैरप्यात्मनियमस्थितेः ।। ७२८ ॥ महालोभमहावारिपूरे दूरे प्रसृत्वरे । तृण्यंति । सर्वेऽप्यपरे स 'पुनः कृष्णचित्रकः ॥ ७२९ ॥ परहक्कां ' केसरीव । तस्य' वाक्यमसासहिः। शशाङ्कशेखरसुरस्त्वत्परीक्षार्थमाययौ ॥ ७३०॥ कीरं सपञ्जरं जहे । चक्रे नव्यां स सारिकाम् । विचक्रे नगरं शून्यं रक्षोरूपंच भीषणम् ॥ ७३१ ।। तेनैवाब्धौ चिक्षिपिषे शेषापि च विभीषिका । व्यधायि वसुधारत्न ! स चाहं चन्द्रशेखरः॥ ७३२ ॥ तदुत्तम ! क्षमस्वैतदखिलं खलचेष्टितम् । किञ्चिच्चादिश मे यस्मादमोघं देवदर्शनम् ।। ७३३ ॥ उज्जगार कुमारस्तं नास्ति किश्चित्मयोजनम् । मम' सर्वार्थसिद्धस्य 'सम्यश्रीधर्मयोगतः ।। ७३४ ॥ किन्तु त्वया युसद्वर्य ! कार्या नन्दीधादिषु । तीर्थेषु यात्राः सफलीस्यात्तवापि जनुर्यथा ॥ ७३५ ॥ आमेत्युक्त्वा कुमाराय दत्वा कीरं सपञ्जरम् । झटित्युत्पाख्य कनकपुर्या तं मुमुचे सुरः ॥ ७३६ ॥ तत्र धात्रीश्वरादीनां पुरः सुरवरः परम् । तस्य प्रकाश्य माहात्म्यं सद्यः 100 श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy