SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्यरेगौरवं विदधते महाधियः । मीनमात्मसदनं समेयुषे भार्गवाय गुरुरुच्चा ददौ ॥ ६३५ ॥ तद्यावदेष जागर्ति तावद भूतवजं निजम् । आकारयामि पश्चात्तु करिष्यामि यथोचितम् ॥ ६३६ ।। ध्यात्वेति । गत्वा भूतानां प्रभूतानां स संहनीः । समाहृय समायासीत्पत्तीनामिव पार्थिवः ॥ ६३७ ॥ उवाहितकनीतातमिव निश्चिन्तचेतसम । तथैव तं च निद्राणं प्रेक्ष्यांचिक्षेप राक्षसः ॥ ६३८ ॥ रे निर्मर्याद ! निर्बुद्धे ! रे रे निर्लज्ज ! निर्भय ! । निर्याहि मंक्षु मे हान्नोचेद्युध्यस्व रे मया ।। ६३९ ।। तस्येत्युक्तेस्तथाभूतोद्भूतात्किलिकिलिध्वनेः । त्यक्तनिद्रः कुमारेन्द्रस्तन्द्रालुरिदमब्रवीत् ॥ ६४०॥ रे राक्षसेन्द्र ! चक्र विनं वैदेशिकस्य किम् ? । निद्रालोर्मम निद्रायां 'बुभुक्षोरिव भोजने ॥६४१॥ धर्मनिन्दी पंक्तिभेदी निद्राच्छेदी निरर्थकम् । कथाभङ्गी वृथापाकी पञ्चैतेऽत्यन्तपापिनः॥६४२॥ तन्नव्यसर्पिःसंपृक्तजलेन तल ! घट्टय । शीतलेन तलांघी मे द्राग निद्रेति यथा पुनः॥६४३॥ रक्षोऽध्यासीत् किमप्यस्य चरितं जगदद्भुतम् । शक्रस्यापि हृदाकम्पि किं पुनः प्राकृतात्मनाम् ॥६४४।। अहो ! स्वांघ्रितलामर्श मयाप्येषोऽभिलाषुकः। सिंहयानेन चलनमिवांहो निर्भयात्मता ॥६४५॥ अहो महासाहसिक्यमहो ! विक्रमशक्रता!। अहो अस्य महाधार्यमहो निःशङ्कचित्तता!॥६४६।। यद्वा किंबहुना विश्वविश्वोत्तमशिरोमणेः। सकृदुक्तं करोम्यस्य कृतिनोऽतिथिताभृतः ॥६४७॥ ध्यात्वेति राक्षसस्तस्य म्रक्षयामासिवान् क्षणम् । तलपादौ मृदुकरः ससर्पिःशीतलभिसा।।६४८॥ नेक्ष्येत न निशम्येत न संभाव्येत यत् कचित् । सतां तदपि सुप्रापमहो! सुकृतवलितम् ॥६४९॥ तं भृत्यमिव वीक्ष्यांघ्रितलामर्शिनमश्रमम् । रत्नसारः प्रीतिसारः समुत्थाय समालपत् ।।६५०॥ अविज्ञेन तवावज्ञा नृमात्रेणापि यन्मया । व्यधायि यातुधानेन्द्र ! तत् क्षमस्वाखिलक्षम! ॥६५१ ।। भक्त्या ते तुष्टचित्तोऽहं नक्तंचर वरं वर । दुःसाधमपि साध्यं ते साधयामि ध्रुवं जवात् ॥ ६५२ ॥ विम्मितः स ततचित्ते चिन्तयाश्चकृवानहो ! । विपरीतमिदं जज्ञे नरस्तुष्टः 'सुराय मे ॥६५३॥ इच्छेत्साधयितुं चैप मम दुःसाध्यमप्यहो!। अहो ! निपानपानीयं कूपान्तः प्रविविक्षति ॥ ६५४ ॥ कल्पद्र्रद्य सेवाकृत्पार्थेऽभीप्सितमीप्स्यति । अर्कोऽप्यद्य प्रकाशार्थ किश्चित्मार्थयिता परम् ।। ६५५ ।। किश्च किन्नाम 'दायिं नरः सुरवराय मे | किश्च(श्चा)मार्थ्यममर्त्यस्य ममास्ते मर्त्यसन्निधौ ॥६५६ ॥ तथापि किञ्चिधाचिष्ये चिन्तयित्वेति चेतसि । उवाच'वाचमित्युच्चैर्व्यक्तं नक्तश्चराग्रणीः ।। ६५७ ॥ यः परप्रार्थितं दत्ते त्रैलोक्येऽपि स दुर्लभः । तत्मार्थयितुकामोऽपि कुमार ! प्रार्थये कथम् ? ॥६५८ ॥ याचेऽहमिति चिन्तायां चेतःस्थाः सद्गुणाः क्षणात् । वचने तु तनुस्था अप्युवजन्ति भयादिव ॥ ६५९ ॥ द्वैधोऽपि मार्गणगणः परपीडाकरः परम् । चित्रमेकः पविष्टोऽन्तर्दृष्टोऽपि च परः पुनः ।। ६६० ।। लघुधुली तृणं तस्यास्तृणात्तूलं ततोनिलः । ततोऽपि याचकस्तस्मादपि याचकवञ्चकः ॥६६१॥ तदुक्तं-“परपत्थणापवनं मा जणणि जणेसु एरिसं पुत्तं । मा उअरेवि धरिज्जमु पस्थिअभंगो कओ जण ॥६६२।। तदुदारजनाधार ! रत्नसारकुमार! ते । प्रार्थये'प्रार्थनां व्यर्थीकुर्याश्चन कथञ्चन ॥६६३॥ सोऽयंभ्यधत्त भा : वित्तचित्तवाविक्रमोद्यमैः। यद्देहजीविताद्यैश्च(श्चा) साध्यं साध्यं हि तन्मया॥६६४॥ तदा जगाद क्रव्यादःसादरं हे महेभ्यभूः । यद्येवं तन्महाभाग! पुरेऽस्मिन् 'भूपतिर्भव ॥६६५|| सर्वाङ्गीणगुणोत्कर्ष'सहर्ष तव वीक्ष्य भोः।दीयमानमिदं राज्यं प्राज्यं भुझ्व यदृच्छया ॥६६६॥ दिव्यर्दिभोगसैन्याधमन्यद्वापि तवेप्सितम् । वशोऽवश्यं विधास्येऽहं नित्यभृत्य इवांनिशम् ॥ ६६७॥ निःशेपिनेषु विद्वेषिक्ष्माकान्तेषु मया रयात् । वर्द्धतां त्वत्प्रतापानिस्तत्मियाश्रुजलैर्नवः ॥ ६६८ ॥ मदादिसुरसाहाय्याद्। भूतले सकलेपिते । एकातपत्रसाम्राज्यमस्तु क्षमाशक्र! शक्रवत् ।। ६६९॥ अत्र' साम्राज्यसजुषः शक्रसख्यपुपः श्रिया । स्वर्गेऽप्यनगेलं स्वोङ्गना गायन्तु ते यशः ॥ ६७०॥ अथ चिन्ता स्वचित्तान्तश्वकार वसुसारसूः। अहो! पचेलिमैः पुण्यमचं राज्यं ददात्ययम् ॥ ६७१ ।। मया तु प्राग यतीन्द्राणां संनिधौ धर्मसंनिधौ । पञ्चमाणुव्रतादाने राज्यांदानं न्ययम्यत ।। ६७२॥ संप्रति प्रतिपन्नं च पुरतोऽस्य स्वयं मया । यद्वक्ष्यसि करिष्ये तदित्यहो! विषमं महत् ॥ ६७३ ॥ इतोऽवट इतो धाटी इतो व्याघ्र इतस्तटी । इतो व्याध इतः पाशो ममाप्योपतितं ह्यदः ॥ ६७४ ॥ एकतः प्रार्थनाभङ्गः परतः स्वव्रतक्षतिः । हाहा कुमारः किं कुर्यात्पतितोऽत्यन्तसङ्कटे ॥ ६७५ ॥ यद्वाप्यन्यमार्थनायामार्यः कुर्यात्तदेव हि । न यतः स्वव्रतभ्रंशस्तभ्रंशे किं नु तिष्ठति ॥ ६७६ ॥ दाक्षिण्येनापि किं तेन येन धर्मोऽपि बाध्यते । काश्चनेनापि किं तेन येन स्यात्कणेयोस्त्रुटिः ॥ ६७७ ॥ तावदेव हि कपरं'भक्षणीयं विचक्षणैः। यावता हन्त'नो दन्तपतनोदन्तसंभवः॥ ६७८ ॥ दाक्षिण्यळजालोभादि देहतद्वाद्यमेव हि । खजीवितं तु मन्तव्यं कृतिभिः स्वीकृतं व्रतम् ॥ ६७९ ॥ तुंबे विनष्टे किमरैः? राशि नष्टे च किं भटैः । मूले दग्धे प्रतानैः किं ? पुण्ये क्षीणे किमौषधैः ॥ ६८० ॥ शून्ये चिचे च किं शास्त्रैः? किमस्खुटिते करे ? । खण्डिते स्वव्रते कि वा दिव्यैश्वर्यसखादिभिः॥ ६८१ ॥ इति चिन्तितपूवीं तं कुमारः स्फारसारगीः। जगौ सगौरवं युक्तं युक्तं नक्तश्चर त्वया ॥ ६८२ ॥ परं पुराप्युपगुरु प्रपेदे नियमो मया । परित्याज्यस्य राज्यस्य प्राज्यपाप्ममयवतः ॥ ६८३ ।। यमश्च नियमश्च दौ विरादौ तीव्रदुःखदौ । किन्त्वायुःमांत एवैकः परस्त्वांजन्मतोऽनिशम् ।। ६८४ ॥ तद्येन नैव' नियमः कचिद् भज्येत 'भो ! मम । तदोदिशापि दुःसाधं द्राक्'साधो! साधये यथा ॥ ६८५ ॥ यातुधानोऽभ्यधात् क्रोधाद्रे सुधांभिदधासि किम् । माक् मार्थनां व्यर्थयसेऽन्यां च कारयसे मया ॥ ६८६ ॥रे तद्राज्यं परित्याज्यं यत्र 'युद्धादिपातकम् । राज्ये त्रि श्रीश्राद्धविधिप्रकरणम् 99
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy