SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अननुगुणयोगे हि दम्पत्योर्विडम्बनैव गृहवासः । मिथो विरक्तत्वे चनुिचितप्रवृत्त्याद्यपि स्यात् । श्रृयते हि धारायां भोजराज्ये एकत्र गृहे पुमानत्यन्तं कुरूपो निर्गुणश्च स्त्री चात्यन्तं सुरूपा'सगुणा च । गृहान्तरे तु तद्वैपरीत्यं । अन्यदा चौरेण तद्नेहयोः खात्रमदाने उक्त्यादिनाननुगुणौ दंपती दृष्ट्वा सुप्तस्त्रीद्वयपरावर्त्तश्चक्रे । ययोः सुयोगो जज्ञे, तो मार्गत्युद्विग्नौ । तदा हृष्टौ मिलितौ । अन्येन तु नृपसभे तद्विवादे पटहोद्घोषे चौरेणोक्तं-" मया' निशिनरेन्द्रेण, परद्रव्यापहारिणा । लुप्तो विधिकृतो मार्गो, रत्नं रत्नेन योजितम् ॥१॥" हसितेन राज्ञा तथैव प्रमाणीचक्रे । विवाहभेदायग्रे वक्ष्यते । 'गिह ति' गृहभारनियुक्तश्च सुतो निरन्तरतचिन्ताक्रान्ततया स्वाच्छन्योन्मादादेरपदमेव स्यात् । बहुक्लेशायासलभ्यानि च धनानि जाननानुचिते व्यये धियं धत्ते । ' पहुत्तणं ति' गृहे प्रभुत्वं च दत्ते । प्रतिष्ठा हि गुरुदत्तैव स्यात् । गृहभारारोपणादि च लघावपि पुत्रे सुपरीक्ष्य योग्ये एव कार्य । तथैव निर्वाहशोभादिसंभवात् । यथा प्रसेनजिन्नृपेण तत्तत्परीक्षापूर्व शततमे पुत्रे श्रेणिके राज्यं न्यस्तं । पुत्रवत्पुत्रीभ्रातृव्यादिष्वपि यथाईमौचित्यं ज्ञेयं । एवं स्नुषाया अपि । यथा धनश्रेष्ठिना पश्च पञ्च शालिकणार्पणेन परीक्ष्य तुर्या वधू रोहिणी गृहस्वामिनी चक्रे । वृद्धास्तूज्झिताभोगवतीरक्षिताछगणाधुज्झनरन्धनकोशचिन्तासु नियुक्ता यथा क्रमं । “पञ्चेकं न पसंसइ, वसणीवहयाण 'कहइ दुरवत्थं । आयं वयमवसेसं, च सोहए सयमिमेहिं तो॥२२ ।।" "प्रत्यक्ष गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रियः ॥१॥" इति वचनात् पुत्रप्रशंसामयुक्तामप्यन्यथा निर्वाहादर्शनादिहेतुना चेत्कुर्यात्तदापि न प्रत्यक्ष गुणवृथ्वभावाभिमानादि दोषापत्तेः। द्यूतादिव्यसनिनां निर्धनत्वन्यत्कारतर्जनतारनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्तते। आय व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः स्वयं शोधयति । एवं स्वस्य प्रभुत्वं पुत्राणां च स्वच्छन्दत्वमपास्तं भवति । “दसेइ नरिंदसमं, देसंतरभावपयडणं कुणइ । इच्चाइ अवच्चगयं, उचिअंपिउणो मुणेयव्वं ॥ २३ ॥" अपरिचितराजसभो हि दैवादतर्कितापतिते व्यसने कांदिशीक एव स्यात्तथाविधश्च निष्कारणद्वेषिभिः परसंपदसहिष्णुभिः खलजनैरुपहन्यते। तत्पठन्ति-"गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः। यद्यपि न भवन्त्यास्तथाप्यन विलीयन्ते ॥१॥" देशान्तराचारव्यवहारानभिज्ञो हि प्रयोजनवाद्देशान्तरगतस्तत्रत्यैवैदेशिक इति सुखं व्यसनादौ पात्यते । एवं पुत्रवत्पुत्र्यादेः पितृवच्च मात्रादेः, पुत्रस्नुषादेर्यथासंभवमौचित्यं सत्याप्यं । विशिष्य च सापत्नस्य । स हि प्रायो न्यूनमानी विमातृदत्तमासपेयावान्तिकृत्पुत्रवत् । “ सयणाण समुचिअमिणं, जं ते निगेहबुडिकज्जेसु । सम्माणिज सयावि हु, करिज हाणीसु वि समीवे ॥२४॥" पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः । वृद्धिकार्याणि पुत्रजन्मादीनि । “सयमावि तेसिं वसणसवेसु होअव्वमंतिमि सया। खीणविहवाणरोगाउराण कायन्वमुद्धरणं ॥ २५ ॥ " 'वसणि त्ति'-"आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥१॥" इति वचनात । स्वजनोद्धरणं हि तत्चत आत्मोद्धरणमेव । यतोऽरघट्टघटीनामिव प्राणिनां पायोऽनैकान्तिकी रिक्तता पूर्ण प्युपस्थितायां दुरवस्थायामुपकृतचरेभ्यस्तेभ्य एवोध्धृतिः स्यादतः समयं पाप्य स्वजनोद्धारो विधेय एव । “खाइज पिटिमंसं, न तेसि कुजा न सुक्ककलहं च । तदमित्तहि मित्ति, न करिज' करिज मित्तेहिं ॥ २६ ॥ " शुष्ककलहो हास्यादिना वाग्वादश्चिरमरूढपीतिलतालवित्ररूपः । " तयभावे तग्गेहं, न वइज्ज चइज्ज अत्थसंबंधं । गुरुदेवधम्मकज्जेसु एगचित्तेहिं होअव्वं ॥२७॥" मोषितपुरुषे केवलोषितयोषिति स्वजनगृहे एकाकी' न विशेत् । स्वजनैः सह द्रव्यव्यवहारोऽपि प्रथमं किश्चित् प्रणयं प्रपञ्चयमपि पर्यन्ते प्रथयत्येव प्रतिपन्थिताम् । तथाह-" यदीच्छेद्विपुलां प्रीतिं, त्रीणि तत्र'न कारयेत् । वाग्वादमर्थसम्बन्ध, परोक्षे दारदर्शनम् (भाषणम्)॥१॥" ऐहिककार्येष्वपि स्वजनादिभिरेकचित्तवायतिहिता। चैत्यादिकार्येषु तु विशिष्य, बहधीनत्वात्तेषां । तथैव च निर्वाहशोभादिसंभवादतस्तानि सर्वसांमत्येन कार्याणि । स्वजनैः सहैक्ये पञ्चाङ्गल्यो ज्ञातं । यथा लिखनचित्रणादिषु मायः सर्वकार्येष्व॑ग्या वस्तुदर्शने उत्कृष्टवर्णने परवर्जने'चञ्चूपुटिकादौ च विशिष्य पटुर्गर्विता तर्जनी मध्यमां पाइ ' तव के गुणाः' ? तयोक्तं-" मुख्याहं 'महती मध्यस्था तन्त्रीगीततालादिकुशला कार्योत्सुक्ये चप्पुटिकया सङ्केतकृत्, तथैव दोषच्छलादिहन्त्री टिप्परिकया शिक्षाकृच्च ।" एवं तृतीयाप्यूचे-“देवगुरुस्थापनाचार्यसाधर्मिकादीनां नवारचन्दनपूजामाङ्गल्यस्वस्तिकनन्द्यावर्तादिकरणजलचन्दनवासायभिमन्त्रणादि मदायत्तं । " तुर्याप्यूचे-“ अहं सूक्ष्मा कर्णान्तः नादिसूक्ष्मकार्यक्षमा, देहकष्टे छेदादिपीडासहा शाकिन्यादिदोषनिग्रहहेतुः, जापसङ्खाकरणादौ च धुरि वर्ते । ततस्ताभिमिथः सखीत्वमादृत्याक्षिप्तोऽङ्गुष्ठकः माह-" रे ! रे ! अहं वो भ" मा विना लिखनचित्रणादिकवलग्रहणचिप्पुटिकाच चुपुटिकाटिप्परिकामुष्टिबन्धग्रन्थिबन्धशस्त्रादिव्यापारणश्मश्रुसमारचनकर्त्तनलोचनपिञ्जनवानधावनकण्डनपेषणपरिवेषणकण्टककर्षणगवादिदोहजापसंख्याकरणकेशपुष्पग्रथनपुष्पपूजादि किमपि न स्यात् । वैरिगलग्रहतिलककरणश्रीजिनामृतपानाङ्गष्ठप्रश्नादि मदेकायत्तं । ततस्तास्तमाश्रित्य सर्वकार्यायसाधयन् । “एमाई सयणोचिअमह धम्मायरिअसम्रचि भणिमो । भत्तिबहुमाणपुव्वं, तेसिं तिसंज्झपि पणिवाओ॥ २८ ।।" भक्तिरान्तरी प्रीतिः। बहुमानस्तु वाचिकः कायिकश्च । “ तईसिम नीईए, आवस्सयपमुहकिच्चकरणं च, धम्मोवएससवणं, तदंतिए सुद्धसद्धाए ॥ २९ ॥ आएसं बहु मन्नइ, इमेसि मणसावि श्रीश्राद्धविधिप्रकरणम 81
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy