SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कुणइ'नावनं । रुंभइ अवन्नवार्य, थुइवायं पयडइ सयावि ॥३०॥" अवर्णवादमधार्मिकैर्विधीयमानं यथाशक्ति नियमेन रुणद्धि नोपेक्षते । “ न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभागिति श्रुतेः। " 'पयडइ त्ति' समक्षमसमक्ष वाऽगण्यपुण्यानुबन्धित्वात्तस्य । “ न हवइ छिद्दप्पेही, सुहिव्व 'अणुअत्तए सुहदुहेसु । पडिणीअ पञ्चवायं, सव्वपयत्तेण वारेइ ॥ ३१॥"मुहिव्व त्ति' सुहदिवानुवर्तते, तत्सुखेन सखी तहःखेन दुःखी चेत्यर्थः । ननु कथमप्रमत्तेषु निर्ममत्वेष च गुरुषु छिद्रान्वेषित्वं सुहृदादयो भावाः श्रावकाणां संभवन्ति ? सत्यमीदृशा एव ते परं भिनभिन्नप्रकृतीनामुपासकानामुन्मीलन्त्येव तेष्वपि स्वस्वमकृतिसमुचिता भावाः । यत्स्थानाङ्गसूत्रं-"गोयमा! घरविहा सावया पनत्ता, मायापिअरसमाणे भायसमाणे मित्तसमाणे सवक्किसमाणे" इत्याधुक्तं प्राक् । पडिणीय त्ति' प्रत्यनीकोपप्लवञ्च सर्वशक्त्या वारयति । उक्तं हि"साहूणचेइआण य, पडिणीअं तह अवनवायं च । जिणपवयणस्स अहि, सव्वत्थामेण वारइ ॥१॥" अत्र सगरचक्रिपौत्रभगीरथस्य जीवः, प्रान्तग्रामवासिषष्टिसहस्रमनुष्योत्रार्थिसङ्कोपद्रवे तनिवारकः कुम्भकारो ज्ञातं । " खलिअंमि चोइओ गुरुजगेण मन्नइ तहत्ति सव्वं पि । चोएइ गुरुजणं पिहु, पमायखलिएसु'एगंते ॥३२॥" 'चोएइ त्ति' भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवतां ? इत्यादिना । " कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं । गाढं गुणाणुरायं, निम्मायं वहइ हिअयमि ॥ ३३ ॥" 'सव्वं ति' संमुखागमनभ्युित्थानासनदानसंवाहनादि शुद्धवस्त्रपात्राहारादिप्रदानादिकं च । " भावोवयारमसि, देसंतरिओ वि'सुमरइ सयावि । अ एवमाइगुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ ३४॥" भावोपकारः सम्यक्त्वदानादि । " जत्थसयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवत्तिणो ते, नायरयानाम वच्चंति ।।३५॥" स्वसमानवृत्तयो पणिग्वृत्तिजीविनः । “समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणसवतुल्लगमागमहिं निच्चं पि होअव्वं ॥३६॥"तुल्ल त्ति' तदव्यसनागमे स्वयमपि व्यसनावलीटैरिव तदत्सवे च सोत्सवैरिव भाव्यं । अन्यथान्योन्योदासीना नृपनियोगिमृगयुनामामिषमेव पौरलोकाः। “कायव्वं कज्जे विहु, न इक्कमिकेण दंसणं पहुणो । कज्जे(ज्जो)न मंतभेओ, पेसुन्न परिहरेअव्वं ।। ३७॥"महत्यपि कार्ये 'पृथक् पृथग महत्त्वेच्छया राज्ञो दर्शनेऽन्यवैमनस्यादयो दोषास्तस्मात्समुदितैरेव तुल्यत्वेऽपि यवनवत्कस्यचिन्मुख्यत्वमदानादिना मिथः सापेक्षन' पुनपादेशात्परीक्षार्थमन्त्र्य॑र्पितैकशय्यांशाय्यवलगकपञ्चशतीवर्दवदैर्नृपदर्शनविज्ञप्त्यादि विधेयं । यतः-" बहूनामप्यसाराणां, समुदायो जयावहः । तृणैरीवेष्टिता रज्जुर्यया नागोऽपि बध्यते ॥१॥" मन्त्रभेदे च कार्यविपत्तिनृपप्रकोपादयो दोषास्तस्मात्संवृतमन्त्रैर्भाव्यं । राजादीनां पुरः परस्परदूषणोद्घोषणे च 'लब्धमध्यत्वान्नृपापमानदण्डादयो दोषाः । एकवृत्तीनामसंहतत्वस्य विनाशहेतुत्वात् । पठ्यतेऽपि-" एकोदराः पृथग्ग्रीवा, अन्यान्यफलकाङ्गिणः । असंहता विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ १॥ परस्परस्य मर्माणि, ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति, वल्मीकोदरसर्पवत् ॥२॥""समुवढिए विवाए, तुलासमाणेहिं चेव ठायव्वं । कारणसाविकेहिं, विहुणेअन्वो 'न'नयमग्गो ॥ ३८॥" 'कारण त्ति' स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैनयमार्गो न विधनयितव्यः । " बलिएहिं 'दुबलजणो, सुंककराईहिं' नाभिभविभब्वो । थेवावराहदोसे वि दंडभूमिन नेअव्वो ॥ ३९ ॥" शुल्ककराधिक्यनृपदण्डादिभिरपि इन्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति । संहतिविनाकृताश्च बलवत्तरा अपि वनसंइतिविरहिताः सिंहा इवांभिभूयन्ते एव । तस्मात्परस्परसंहतिरेव श्रेयस्करी । उक्तं च "संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेपतः। तुषरपि परिभ्रष्टा, न प्ररोहन्ति तंदुलाः॥१॥ गिरयो येन भिद्यन्ते, धरा येन विदायते । संहतेः पश्य माहात्म्य, तृणैस्तद्वारि वार्यते ॥२॥"" कारणिएहिं पि सम, कायव्वो ता न अत्यसंबंधो । किं पुण पहुणा सद्धि, अप्पहिअं अहिलसंतेहिं ॥ ४०॥" कारणिकैः श्रीव्ययराजदेवधर्मोपपदकरणादिनियुक्तैस्तदुपजीविभिरन्यैरपि सह द्रव्यव्यवहारः कदापि न कार्यः । ते हि धनदानावसर एव प्रायः प्रसन्नमुखरागाः प्रकटितकृत्रिमालापसंभाषणासनतांबूलमदानादिबाह्याडम्बराः सौमनस्यमाविर्भावयन्तः, प्रस्तावेच स्वदत्तमपि वित्तं याचितास्तिलतुषमात्रमपि स्वोपकारं प्रकटमुघट्टयन्तस्तदैव दाक्षिण्यमुन्मुवन्ति । स च स्वभाव एव तेषां । यतः-" द्विजन्मनः क्षमा मातुर्दुषः प्रेम पणस्त्रियाः । नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ १॥" पूर्वोपात्तवित्तनि मनाशाय च' कृत्रिमानपि दोषानुत्पाद्य प्रत्युतैतान् नृपतिग्राह्यान् विदधति । यतः-“उत्पाद्य कृत्रिमान् दोषान् , धनी सर्वत्र बाध्यते । निर्धनः कृतदोषोऽपि, सर्वत्र निरुपद्रवः॥१॥". किंपुण त्ति' यतः सामान्योऽपि क्षत्रियो वित्तार्थमभियुक्तः खड्गं दर्शयति किं पुनः प्रकृत्यमर्षणाः क्षोणिभुनः? । एवं समानवृत्तिनागरवदैसमानवृत्तिनागरेप्वपि यथाईमौचित्यं चिन्त्यं । " एयं परुप्परं 'नायराण पाएण समुचिआचरणं । परतिथिआण समुचिअमह किंपि भणामि सेणं ॥४१॥ एएसिं तिथिआणं, भिकट्टमुवटिआण निअगेहे । कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं ॥ ४२॥" उचितकृत्यं यथाईदानादि । “ जइवि न मणमि भत्ती, न परकवाओ 'अ तग्गयगुणेसु । उचिअं गिहागरसुत्ति तह वि धम्मो गिहीणइमो ॥ ४३ ॥"पक्षपातोऽनुमोदना । 'धम्मो त्ति' आचारः। “गेहागयाणमुचि, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वसि सम्मओ धम्मो ॥४४॥" पुरुषमपेक्ष्य मधुरालपासननिमन्त्रणकार्यानुयोगतन्निर्माणादिक 82 श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy