SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ईते । दाक्ष्यातु कुरुते मूलं, संयमात्मतितिष्ठति ॥१॥" मूलमित्यनुबन्ध, प्रतितिष्ठतीति प्रतिष्ठां लभते । 'संमधेसु त्ति' संमर्देषु । तत्र वशिष्टजनचेष्टिताश्लीलालापचापलमवृत्तिविलोकनानिसर्गनिर्मलमपि जलदवाताहतं मुकुरतलमिव मनः प्रायो विकरोति । "रंभइ रयणिपयारं, कुसीलपासंडिसंगमवणेइ । गिदकज्जेसु निओअइ, न विओअइ अप्पणासद्धिं ॥ १५॥" रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि । मुनीनामिव कुलवनितानामपि महते दोषाय दोषापचारः। धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललनान्दमध्यगतामनुमन्यत एव । गृहकृत्यानि दानस्वजनसंमानरसवतीप्रयोगादीनि । यतः-"शय्योत्पाटनगेहमानपयःपावित्र्यचुल्लीक्रिया, स्थालीक्षालनधान्यपेषणभिदा गोदोहतन्मन्थने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूभर्तननन्ददेविनया: कृत्यानि वध्वा इति ॥१॥" तेषु नियमादेनां प्रयुक्ते । अनियुक्ता झसौ सर्वथोदास्ते । उदासीनायां च गृहिण्यां सीदन्त्येव गृहकृत्यानि । निर्व्यापारा च सती चापल्यातिक्रियां भजते । व्यापारव्यग्रत्वादिना हि स्त्रीणां गोपायनं । यदुमास्वातिः प्रशमरतौ-“पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः। संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः॥१॥" 'न विओअइचि' यतो दर्शनसाराणि प्रायः प्रेमाणि । यथोक्तं" अवलोअणेण आलावएण' गुणकित्तणेण दाणेण । छदेण वट्टमाणस्स नितरं जायए पिम्मं ॥१॥ अइंसणेण अइदंसणेण दिदं अणालवतेण । माणेणऽपमाणेण य, पंचविहं डिज्झए पिम्मं ॥२॥” अत्यन्तप्रवासवैमनस्ये च सा कदाचिदनुचितमप्याचरेत् । “ अवमाणं न पयंसइ, खलिए सिरकेइ कुविअमणुणेइ । धणहाणिवुट्टिघरमंतवइअरं पयडइ न ' तीसे ॥ १६॥" अपमानं निर्हेतुकमेव क्रोधादिना सपत्नीसंयोजनादिकं नास्यै प्रदर्शयति । को हि मूढधीः पत्नीक्रोधादिमात्रेण स्त्रीद्वयसइटे पतति । यत:--" बुभुक्षितो गृहाचाति, नाप्नोत्यम्बुच्छटामपि । अक्षालितपदः शेते, भायोद्वयवशो नरः ॥१॥ वरं कारागृहे क्षिप्तो, वरं देशान्तरभ्रमी । वरं नरकसञ्चारी,न द्विभार्यः पुनः पुमान् ॥२॥" जातु पुष्टालम्बनेन पत्नीद्वयमपि स्यात्तदा तयोस्तस्सुतादिष्वपि सर्वत्र समदृष्टित्वाद्येव कार्य नतु वारकविलोपादि । स्त्रियाः सपत्नीवारकं विलुप्य स्वपतिं भुञ्जानायास्तुर्यवतद्वितीयातिचारस्योक्तवात् । स्खलिते किश्चिदपराधे निभृतं तथा शिक्षयति यथा न पुनस्तत्र प्रवर्त्तते । कुपितां चानुनयत्यन्यथा सहसाकारितया कूपपाताधमप्यनर्थ कुर्यात्, सोमभट्टभार्यावत् । अत एव स्त्रीषु सर्वकार्येषु सामवृत्तिरेव कार्या न तु कापि काठिन्यं । पाञ्चालः स्त्रीषु मार्दवमित्युक्तत्वादपि । मार्दवसाध्या हि स्त्रियस्तथैव ताभ्यः सर्वत्र सर्वकार्यसिद्धिदर्शनादन्यथा तु तद्वैपरीत्यस्याप्यनुभवात् । निर्गुणत्रीयोगे च विशिष्यैवं यतनीयमाजन्मनिविडनिगडहडिकल्पयापि तयैव हि यथाकथश्चिद गृहसूत्रं स्थाप्यं । सर्वोऽपि निवाहश्च कत्तव्यो, गृहं हि गृहिणीं विदुरित्युक्तेः।'पयडइ ति' प्रकटिते हि धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वत्तं व्यञ्जयन्ती चिरार्जितं महत्त्वं निर्गमयति । धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्तते । गृहमन्त्रप्रचारे चाविष्कृते प्रकृतिकोमलहृदयतया मन्त्रोष्माणं धारयितुमसमर्थतया स्वविश्रम्भस्थानेषु प्रकाश्यायतिचिन्तितानि कार्याणि विफलयति । कदाचिद्राजद्विष्टमपि सङ्कटयति । तत एव गृहे स्त्रियाः प्राधान्यं न कार्य । “स्त्रीपुंवच्च प्रभवति यदा तद्धि गेहं विनष्टं" इत्याद्युक्तेरपि । यथा कापि पुरे मन्थरो नाम कोलिको वेमादिकाष्ठार्थ शिशिपामहावृक्षं तदधिष्ठातृव्यन्तरेण निषिद्धोऽपि साहसी तं छिन्दस्तेनोक्तो 'वरं वृणु' स स्त्रीवशः स्त्री प्रष्टुं गृहं गच्छन् 'राज्यं याचस्वेति' मित्रनापितेनोक्तोऽपि पत्नी पप्रच्छ । तया तुच्छया-"प्रवर्द्धमानः पुरुषस्त्रयाणामुपघातकृत् । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम् ॥१॥" इत्युक्तिं विमृश्योक्तं, किं राज्येन क्लेशमाज्येन द्वितीयं बाहुयुगं शिरश्च मार्गय, यथा युगपत् पटद्वयवानं स्यात् । सोऽपि तथा व्यन्तरपार्थनया ताहग्रूपो ग्राममागच्छन् लोके राक्षसभ्रान्त्या काष्ठदृषदभिर्निजघ्ने । तथाह-“यस्य नास्ति स्वयं प्रज्ञा, मित्रोक्तं न करोति यः । स्त्रीवश्यः स क्षयं याति, यथा मन्थरकोलिकः ॥१॥" इदं च प्रायिकं तेनोत्तमसुबुद्धिस्त्रियाः प्रश्ने विशेषगुणाधेव । यथाऽनुपमदेव्या वस्तुपालतेजःपालयोः । “ सुकुलुग्गयाहिं परिणयवयाहिं । निछम्मधम्मनिरयाहिं । सयणरमणीहिं पीई, पाउणइ समाणधम्माहिं ।। १७॥" 'सुकुल ति' अकुलीनसंसर्गो हि कुलवनितानां मृलबीजमपवादपादपस्य । ‘पाउणइ त्ति' प्रापयति । "रोगाइमु नोविकइ, सुसहाओ होइ धम्मकज्जेसु । एमाइ पणइणिगयं, उचिअंपाएण पुरिसस्स ॥१८॥" धर्मकार्येषु तपश्चरणोद्यापनदानदेवपूजातीर्थयात्रादिषूत्साहवर्द्धनधनार्पणादिना सुसहायी स्यानत्वन्तरायकृत् । तत्पुण्येषु तस्याप्यंशहरत्वात्पुण्यकृत्यकारणस्यैव च परमोपकारत्वात् । “पुत्तं पइ पुण उचिअंपिउणो लालेइ बालभावमि । उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ॥ १९॥" 'लालेइ त्ति' वृष्याहारस्वेच्छाविहारविविधक्रीडनकादिभिः तदा सङ्कोचितो ह्यसौ न कदाचिदङ्गोपचयमाफलयेत् । पठन्ति च-"लालयेत्पञ्च वर्षाणि, दशवर्षाणि ताडयेत् । प्राप्ते पोडशमे वर्षे, पुत्रं मित्रमिवाचरेत् ॥१॥" "गुरुदेवधम्ममुहिसयणपरिचयं कारवेइ निच्चपि । उत्तमलोएहिं समं, मित्तीभाव रयावेइ ॥ २० ॥ " गुर्वादिपरिचये द्यावाल्यात्सद्वासनावासित एव स्याल्कलचीरिवत् । कुलजातिवृत्तायुत्तममैत्री जातु दैवान्नाथ संपादयेत्तथाप्यनर्थपरिहाराय जायत एवाभयकुमारमैत्री त्वार्द्रकुमारस्यानार्यदेशोत्पन्नस्यापि तद्भवसिद्ध्यै जज्ञे । " गिहावेइ अ पाणि, समाणकुलजम्मरूवकमाणं । गिहभारंमि निजुजइ, पहुतणं विअरइ कमेण ॥ २१ ॥"समाण चि' 80 श्रीश्राइविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy