________________
तएणं से दरिदे तस्स भट्टिस्स सव्वस्समविदलमाणे तेणावि तस्स दुप्पडिआरं भवइ । अहेणं से तं भट्टि केवलिपन्नत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवइ, तेणामेव तस्स भट्टिस्स सुप्पडिआरं भवइ २। केइ तहारूवस्स समणस्स चा माहणस्स वा अंतिए एगमविआरियं धम्मियं सुवयणं सुच्चा निसम्म कालं मासे कालं किच्चा अन्नयरेसु देवलोगेस देवत्ताए उववन्ने । तएणं से देवे' तं धम्मायरिअं दुभिरकाओ वा देसाओ सुभिरू देस साहरिजा' कंताराओ निकंतारं करिजा दीहकालिएणं वा रोगायंकेण अभिभूअं विमोइज्जा । तेणावि तस्स धम्मायरियरस दुप्पडिआरं भवइ । अहेणं से तं धम्मायरिअं केवलिपनताओ धम्माओ भट्ट समाणं भुज्जो केवलिपनत्ते धम्मे आघवइत्ता जाव ठावइत्ता भवइ तेणामेव तस्स धम्मायरिअस्स सुप्पडिआरं भवइ ३ ।" इह विषमपदव्याख्या-'संपाओवित्ति ' प्रातः प्रभातं तेन समं संप्रातः, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति । 'गंधट्टएण ति' गन्धाट्टकेन गन्धद्रव्यक्षोदेन। 'तिहिं ति' गंधोदकोष्णोदकशीतोदकैः । 'थालीपाग त्ति' स्थाली पिठरी तस्यां पकं सुपकं स्यात् । 'सुद्ध त्ति शुद्धं भक्तदोषमुक्तं । 'पिट्ठवडंसिआए त्ति' पृष्ठावतंसिकया पृष्ठारोपितमित्यर्थः । अत्र निजान्धपित्रोः कावड्या पृष्ठवाही तीर्थयात्रार्थोपस्थितः श्रवणो ज्ञातं । ' अहे त्ति' अथ गं वाक्यालङ्कारे। 'आघवइत्त ति' आख्याय । 'पनवइत्ता' प्रज्ञाप्य बोधयित्वेत्यर्थः । 'परूवइत्ता' प्ररूप्य भेदतः। अत्र पितृदिक्षादातृश्रीआर्यरक्षितम्ररितिं । केवलोत्पादेऽपि पित्रोः प्रबोधावधि निरवद्यवृत्या गृहे स्थितः कूर्मापुत्रो वा ॥१॥ 'महबेति' माहत्यं महत्त्वं तद्योगान्माहत्य ईश्वर इत्यर्थः। 'समुक्कसिज्ज ति' धनदानादिना समुत्कर्षयेदुत्कृष्टं कुर्यात् । 'पुरंति' पूर्वकाले समुत्कर्षणकाले इत्यर्थः । 'समिइ ति ' भोगसमूदयसमन्वायुक्तः । 'दलमाणे त्ति' ददानः। इह मिथ्यात्विमहेभ्यस्य पणिपुत्रत्वेन महेभ्यीभूतः क्रमात्तं श्रेष्ठिनं दुर्दैवाद निर्धनं महेभ्यीकृत्य श्राद्धधर्म प्रतिपादयिता जिनदासश्रादो नातं ।'निसम्म त्ति'निशम्य मनसावधार्य । इह निद्रादिप्रमत्तसेलकाचार्यबोधकः पंथकशिष्यो ज्ञातं ३ मावृविषयौचित्यविशेषमाह-"नवरं से सविसेस, पयडइ भवाणुवित्तिमप्पडिमं । इत्थीसहासुलहं, पराभवं वहइ नहु जेण ॥७॥" 'सविसेसति' जनकान्मातुःपूज्यत्वादपि । यन्मनः-"उपाध्याया दशाचार्य, आचार्याणां शतं पिता। सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते॥१॥" अन्यैरप्युक्तं-"आस्तन्यपानाजननी पशुनामादारलंभावधि चांधमानाम् । आगेहकृत्यावधि मध्यमानामोजीवितात्तीर्थमिवोत्तमानाम् ॥ १॥ माता पशूनां सुतसत्तयैव, धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमाना, लोकोत्तमानां चरितैः पवित्रैः ॥२॥" "उचिरं एअंतु सहोअरंमिजं निअइ अप्पसममेअं। जिलु व कणिर्ट पिहु, बहुममइ 'सव्वकज्जेसु ॥८॥" 'निअइ त्ति' पश्यति ।
त्ति ज्येष्ठो भ्राता पिततुल्यस्तमिव कनिष्ठेन तु वैमातुकेणापि ज्येष्ठः श्रीरामो लक्ष्मणेनेवांनुसरणीयः। एवं ज्येष्ठकनिष्ठपत्नीपुत्राचैरपि चिन्त्य । “ दंसइ न पुढोभावं, सनावं कहइ पुच्छइ अ तस्स । ववहारंमि पयट्टइ, न निगृहइ थेवमविदवि
॥९॥" 'पयट्टइ त्ति' प्रवर्त्तयति, येनासौ व्यवहारनिष्णातो, न धृतादिवश्वनागोचरी स्यात् । 'निगृहइ त्ति' द्रोहबुद्ध्या नापहृते कचित्सङ्कटे निर्वाहाथ धनं निधीकरोति एव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह-" अविणीअं अणुवतह, मित्तेहिं तो रहो उबालभइ । सयणजणाओ सिकं, दावइ अनावएसेण ॥१०॥" 'सयण त्ति' पितृव्यमातुलश्वशुरतत्पुत्रादिभ्यो दुर्विनीतस्यान्यस्य व्यपदेशेन वयं तु तं न तर्जयति । तथा विहिते हि निर्लजतया स कदाचिदुन्मर्यादोऽपि स्यात् । “हिअए ससिणेहो विहु, पयडइ कुविरं च तस्स अप्पाणं । पडिवनविणयमग्गं, आलवइ अछम्मपिम्मपरो ॥११॥" 'अछम्म सि' निश्छद्मभेमवान् । एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति ज्ञाततत्वः सन्नुदास्त एव । " तप्पणइपुत्ताइसु, समदिट्ठी होइ दाणसम्माणे। सावकमि उइत्तो, सविसेसं कुणइ सव्वंपि ॥१२॥" 'समदिट्ठी त्ति' स्वपल्यपत्यादिष्विव समदृष्टिः। 'सावकंमि त्ति' सापत्नेऽपरमारके भ्रातरि, तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितृमातभ्राततल्येष्वपि यथाईमौचित्यं चिन्त्यं । यतः-"जनकश्चोपकर्ताच, यस्तु विद्या प्रयच्छति। अनदःमाणदश्चैव, पश्चैते पितरः स्मृताः॥१॥ राज्ञः पत्नी गुरोः पत्नी, पत्नी माता' तथैव च । खमाता चोपमाता च, पञ्चैता मातरः स्मृताः ॥२॥ सहोदरः सहाध्यायी, मित्रं वा रोगपालकः।मार्गे वाक्यसखा यस्तु, पश्चैते भ्रातरः स्मृताः॥३॥"भातृभिश्च मिथो धर्मकार्यविषये स्मारणादि सम्यक् 'काये । यतः-"भवगिहमछमि 'पमायजलणजलिअंमि' मोहनिदाए । उट्टवइ 'जो सुअंतं, सो तस्स जणो 'परमबंध ॥१॥" भ्रातॄणां मिथः प्रीतौ'श्रीऋषभपुत्रा भरतदूतागमे श्रीऋषभं प्रष्टुं सह प्राप्ता अष्टानवति तं । भ्रातृवन्मित्रेऽप्येवमनसर्तव्यं-"इयभाइगयं उचि, पणइणिविसयंपि किंपि। जंपेमो । सप्पणयवयणसम्माणणणं तं ' अभिमुई कुणइ ॥१३॥" मियप्रणयवचनं हि सजीवनं समग्रापरापरमेमप्रकाराणां, प्रस्तावेच प्रयुक्तं दानादिभ्योऽपि गुरुतरं गौरवमारोपयति । यतः पठ्यते-"नसद्वाक्यात्परं वश्यं, न कलायाः परं धनम् । न हिंसायाः परोऽधर्मो, न सन्तोषात्परं सुखम् ॥१॥" "सुस्सूसाइ पयट्टइ, वत्याभरणाइसमुचिअं देइ । नाडयपिच्छणयाइसु, जणसंमद्देसु वारेइ ।। १४॥" शुश्रूषायां स्वस्य स्नानदेहसंवाहनादिरूपायां तो प्रवर्तयति । तथाकृते विश्रब्धा सती निष्कृत्रिमप्रेमवती न जातु विनियमाचरति । 'देइ चि' देशकालकुटुंबविभवाद्यौचित्येन अलङ्कता हि गृहिण्यो गृहमोधिनी श्रियमेधयन्ति । यतः-श्रीमङ्गलात्प्रभवति, प्रागल्भ्याच प्रव
श्रीश्राद्धविधिप्रकरणम्
79