SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ नृपान् ददृशतुरदृश्यौ ॥ १३७ ॥ अथ किं भावीत्यखिलेष्वाकुलचित्तेषु धर्मदत्तं द्राग् । सो (सा) रुणमिव तरुणरविं स्वयुतं प्राचीकटत्खगराद् ॥ १३८ ॥ तं प्रेक्ष्यैव प्रीता सा वत्रे रोहिणीव वसुदेवम् । प्राप्रेमाप्रेमाणौ प्रेरयतः स्वयमुचितकृत्ये ।। १३९ ।। दिक्यदेशेशनृपास्तत्राप्ताः स्वस्वपुत्रिकां खचरात् । आनाययन्विमानैर्मुदिताश्च ददुस्तदैवास्मै ॥ १४० ॥ तत्खचररचितदिव्योत्सवैश्वतस्रोऽपि ताः स परिणिन्ये । निन्ये च खचरपतिना वैताढ्ये सकलराजकयुक् ॥ १४१ ॥ स्वसुतां राज्यं च ददे स धर्मदत्ताय तत्र चित्रमहैः । विद्यासहस्रमस्य च तदादिखचरार्पितं सिद्धम् ॥ १४२ ॥ तत्प्रभुखख चरदत्ताः सनी पाणौ चकार पंचशतीम् । क्रमतः स्वपुरं प्राप्तस्त्ववनीशकनीश्च पंचशतीम् ॥ १४३ ॥ प्राज्यनिजराज्यसंपत्पित्रा चित्रास्तदनु । पुत्रे सुगुणक्षेत्रे न्ययोजि वल्लीव वृद्धिकृते ॥ १४४ ॥ जगृहे चाग्रमहिष्या सह दीक्षा तस्य चित्रगतिसुगुरोः । पार्श्वे स्वहितं को वा कवचहरे सुतवरे न चरेत् ॥ १४५ ॥ आपृच्छय धर्मदत्तं विचित्रगतिनाप्यभाजि यतिधर्मः । चित्रगतिविचित्रगती पितरौ चामुष्य मोक्षमगुः ।। १४६ ॥ अथ धर्मदत्तनृपतिर्लिलासाधितसहस्रदेशनृपः । दशदशसहस्रगजरथदशगुणहयकोटिपत्तिपतिः ।। १४७ || बहुविधविद्यामाद्यत्सहस्रविद्याधराधिपनिषेव्यः । त्रिदशेंद्र इव प्राज्यं साम्राज्यं स बुभुजे सुचिरम् || १४८ ॥ युग्मम् ॥ स्मृतिमात्रागच्छत्प्राक्प्रसन्न देवेन देवकुरुभूवत् । तद्भूर्विदधे मारीत्यवमव्याध्यादि वारणतः ।। १४९ ।। माग्दशशतदलकमलाईदर्चयेदृक्समृद्धिसुखितोऽपि । त्रिर्विधिपूजादिविधौ दधौ स धौरेयतामधिकम् ।।१५०|| पोष्यः स्वकोपकारीत्येष विशेषात्पुपोष जिनभक्तिम् । नवनवचैत्यप्रतिमायात्रास्नात्रादिभिः कृत्यैः ॥ १५१ ॥ राजा यथा तथा स्यात् प्रजेति जिनधर्ममाश्रयन् प्रायः । अष्टादशवर्णा अपि भवद्वयेऽभ्युदयितां च ततः ॥ १५२ ॥ समये सुताय राज्यं प्रदाय देव्यादिभिः सहादाय । व्रतमाईतभक्त्यैकाग्र्यादईत्कर्म सोऽर्जितवान् ।। १५३ || स्वायुर्द्विलक्षपूर्वी भुक्त्वा सोऽभूत्सुरः सहस्रारे | अर्जितगणभृत्कर्मा मुख्या राज्ञ्योऽपि च चतस्रः ।। १५४ ॥ च्युत्वा च विदेहांतः स तीर्थकृद्भूय शिवसुखं लेभे । गणभृद्भावमिताभिस्ताभिः सममहह ! सहयोगः ।। १२५ ।। इत्यवेत्य जिनभक्तिसंभवं वैभवं नृपतिधर्मदत्तवत् । तद्विधौ शुभविधौ सचेतसः संतु संततनिबद्धचेतसः ।। १५६ ।। इति विधिदेवपूजायां धर्मदत्तनृपकथा || सूत्रगाथायां “ उचिअचिंतरओ " इत्युक्तं, तत्र उचितचिता चैत्यममार्जनं विनश्यचैत्यप्रदेश पूजेोपकरणसमारचनं, प्रतिमापरिकरादिनैर्मल्यापादनं, विशिष्टपूजाप्रदीपादिशोभाविर्भावनं, वक्ष्यमाणाशातनानिवारणमक्षतनैवेद्यादिचिंता, चंदनकेशरधूपदीपतैलसंग्रहो वक्ष्यमाणदृष्टांतविनश्यच्चैत्यद्रव्यरक्षा, त्रिचतुराद्यास्तिकसाक्षिकं तदुद्ग्राहणिका, तत्सुस्थानसुयत्नस्थापनं, तदायव्ययादौ सुव्यक्तं लेख्यकं, स्वयं परैश्च द्रव्यार्पणदेवदाय प्रवर्त्तनादिविधिना तदुत्सर्पणं, कर्मस्थायकारणं, कर्मकरचिंता चैत्यादिरनेकविधा । तत्राढ्यस्य द्रव्यपरिजनादिबलसाध्या चिंता सुकरा, अनाढ्यस्य तु स्ववपुः कुटुंबादिसाध्या । यस्य च यत्र यथासामर्थ्यं स तत्र तथा विशेषतः प्रयतते । या च चिंता स्वल्पसमय साध्या, तां द्वितीयनैषेधिक्या अर्वाग् विधत्ते, शेषां तु पश्चादपि यथायोगं । एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिंतायां सर्वशक्त्या यतनीयं, नहि देवगुर्यादीनां श्रावकं विनान्यः कचिञ्चिताकर्तास्ति, ततो ब्राह्मणसाधारणधेनोरिव नैव तेषां यथाईचिंताविधावुपेक्षा शिथिलादरता वा कार्या, तथा सति सम्यक्त्वस्यापि संशयापत्तेः । सा हि का नामाईदादेर्भक्तिर्यस्यामाशातनादावपि नात्यंतं दूयते । श्रूयते हि लोकेऽपीश्वरस्योत्पाटितां दृष्टिं दृष्ट्वा दूनः पुलिंदः स्वाक्षि ददौ । तस्मात्स्वस्वजनादिकृत्येभ्योऽप्यत्यंतादृत्या चैत्यादिकृत्ये नित्यं प्रवर्तितव्यं । अवोचाम च" देहे द्रव्ये कुटुंबे च सर्वसंसारिणां रतिः । जिने जिनमते संघे पुनर्मोक्षाभिलाषिणाम् ।। १ ।। " आशातनाश्च ज्ञानदेवगुर्वादीनां जघन्यादिभेदात् त्रिविधा, तत्र जवन्या ज्ञानाशातना पुस्तकपट्टिकाटिप्पनिक जपमालादेर्वदनोत्थनिष्ठीवनल व स्पर्शः हीनाधिकाक्षरोच्चार:, ज्ञानोपकरणे समीपस्थे सत्यधोवातनिसर्ग इत्यादि १ । मध्यमा अकाले पठनादिः, उपधानतपो बिना सूत्राध्ययनं भ्रांत्यार्थस्यान्यथा कल्पनं, पुस्तकादेः प्रमादात् पादादिस्पर्शः, भूमिपातनं, ज्ञानोपकरणे पार्श्वस्थ सत्याहारग्रहणं, निरोधकरणमित्यादि २ । उत्कृष्टा तु नियुतेन पट्टिकादेरक्षरमार्जनम् उपर्युपवेशनशयनादिः, ज्ञानोपकरणेंsतिकस्थे उच्चारादिकरणं, ज्ञानस्य ज्ञानिनां वा निंदाप्रत्यनीक तोपघातकरणमुत्सूत्रभाषणं चेत्यादि ३ । जघन्या देवाशातना, वासकुंपिकाद्यास्फालन श्वास वस्त्रांचळा दिस्पर्शाया १ । मध्यमा अधौतपोतिकया पूजनभूमिपातनाद्य । २ । उत्कृष्टा चरणघट्टन श्लेष्मनिष्ठ्युतादिलवस्पर्शन प्रतिमाभंग निर्गमन जिनावहीलनाद्या ३ । अथवा देवाशातना जघन्या दश, मध्यमाचत्वारिंशत्, उत्कृष्टाश्चतुरशीतिस्ताच क्रमेणैवमाहुः " तंबोल- पोण- भो अणु - वाण - थी भोग- सुर्वण्ण-निवणं । तुच्चारं -अं, वज्जे जिणमंदिरस्संतो ॥ १ ॥ " इति जघन्यतो दशाशातनाः । - “ मुंत-पुरीसं-पौणह, पौणा- सण-सैंयण- इत्थि - तंबीलं । निट्टीवणं च जूंअं, जुआदिपैलोअणं विगेहा ।। १ ।। पल्हेत्थीकरणं पिहू पायपैसारणपपरैचिवाओ । परिहसा मच्छरिआ, सीहासणनाईपरिभोगो ॥ २ ॥ केसर्सरीरविभूषण, छेत्तासि" - किरीडें- चमेरेधरणं च । धेरैणज्जुवईहिं सर्विऔरहास खिप्प संगाय ॥ ३ ॥ अकय मुँहकोस-मलिणंगवत्थ- जिणपूअण पवित्तीए । मणसो अणेगयचं, सचित्तदविआणअविमुअणं ॥ ४ ॥ अच्चित्तदविअवस्सैजणं च तह असाडिअत्तमवि । जिणदंसणे श्रीश्राद्धविधिप्रकरणम् " 55
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy