________________
अणंजलि जिणमि दिमि में अपूआ(संति य रिद्धिम्मि अ अपूआ) ॥ ५॥ अहवा आणिटकुसुमाइपूअणं तह अणाय(वित्ती।. जिणपडिणीय निवारणचेइअदव्वस्सुवेइणमो ॥ ६ ॥ सइ सामेत्थिउवाणइ पुव्वं चिइवंदणांइपढणं च । जिणभवणाइहि
आणं, चालीसासायणा एए ॥७॥" इति मध्यमतश्चत्वारिंशदाशातनाः।-“खेलं' केलि-कलिं' का कुललयं तंबोलमुगालयं, गाली कंगुलिआ सैरीरधुवणं केसे नहे लोहि । भत्तोसं तय-पित्त-वंत-दसैंणा विस्सामणा दौमणं, दंते'-छीनह-गेल-नासि-सिरो -सुत्त-छवीणं मलं ॥१॥ मंत" मीलैंण लियं विभजणं भंडार दुहाँसणं, छोणी-कैप्पड-दालिपपंड-चैडीविस्सारणं नासणं । अक्कंदं विकह सरुच्छुघडणं तेरिछसंठावणं, अंग्गीसेवण रंधणं परिचणं निस्सीहिआभजणं ।।२।। छत्तोवाणेह-सत्थ-चौमर-मणोणगत्तमभंगणं,सच्चिताणमचाय चायमैजिए दिट्ठीई नो अंजली।साडे गुत्तरसंगभंग मंडेडं मोलि सिरोसेहर, हुडा-जिडुंह-गेडिआइरमणं जोहार भंडकि अ॥३॥रेकार धरणं रणं विवरणं वालाण पल्हत्थिरं, पाँऊपायपसारणं {डुपुडी पंक रओ मेहुँणं । जुंअं जेमण-गुज्झ-विज-वणिज सिंज्जं जलं मजणं, एमाईअमवज्जकज्जमुजुओ वज्जे जिणिदालए ॥ ४ ॥" एतद् व्याख्या-खलं श्लेष्माणं जिनगृहे निक्षिपति ?, केलि द्यूतक्रीडादिकां तत्र करोति २, कलिं कलहं ३, कला धनुर्वेदादिकाः प्रयुंक्ते ४, कुललयं गंडूषं ५, तांबुलं भक्षयति ६, भक्षिततांबूलोद्गालनं तत्र निक्षिपति ७, गालीदत्ते ८, 'कंगुलिअत्ति' लघुद्धनीतिकरणं ९, हस्तपादाद्यंगधावनं करोति १०, केशान् नखान् समारचयति ११-१., रुधिरं तत्र पातयति १३, 'भत्तोसं' सुखादिकां भक्षयति १४, त्वचं व्रणादिसंबंधिनीं पातयति १५, पित्तं धातुविशेष औषधादिना तत्र पातयति १६, एवं वांतं दंतं च १७-१८, विश्रामणां कारयति १९, दामनमजावादीनां २०, दंताक्षिनखगंडनासिकाशिरःश्रोत्रच्छवीनां मलं जिनगृहे त्यजति, तत्र छविः शरीरं शेषास्तदवयवाः २१-२८ ॥१॥ मंत्रं भूतादि निग्रहलक्षणं राजादिकार्यालोचनं वा तत्र करोति २९, मीलनं कापि स्वकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं ३०, लेख्यक व्यवहारादि ३१, राजादिकार्यविभजनं विभागं वा दायादादीनां तत्र करोति ३२, भांडागारं निजद्रव्यादेः ३३, दुष्टासनं पादोपरिपादस्थापनादिकं ३४, छाणी गोमयपिंडः ३५, कर्पटं वस्त्रं ३६, दालिमुद्गादिद्विदलरूपा ३७, पर्पटः ३८, बटिका ३९, एषामुपलक्षणत्वादन्येषामपि करीरचिटिकाशाकादीनां विसारणं उद्वापन कृते विस्तारणं, नाशनं राजदायादिभयेन चैत्यस्य गर्भगृहादिष्वंतर्धानं ४०, आक्रंदं रोदनं पुत्रकलत्रादिवियोगेन ४१, स्त्रीभक्तराजदेशसंबंधिनीविकथाः करोति ४२, शराणां बाणानां इथूणां च घटन, 'सरत्थेति' पाठे तु शराणामस्त्राणां च धनुरादीनां घटनं ४३, गोत्रपभादीस्तत्र स्थापयति ४४, शीतार्तोऽग्नि सेवते ४५, रंधनं धान्यादेः ४६, परीक्षणं द्रम्मादीनां ४७, विधिना नैषेधिकी न विधत्ते ४८ ॥२॥ छत्रोपानशस्त्रचमराणां देवगृहाबहिरमोचनं ४९-५२, मनस ऐकाय्यं न करोति ५३ अभ्यंगं तैलादिना ५४, सचित्तानां पुष्पादीनामत्यागः ५५, त्यागः परिहारः 'अजिए त्ति' अजीवानां हारमुद्रिकादीनां वहिस्तन्मोचने हि " अहो ! भिक्षाचराणामयं धर्म" इत्यवर्णवादो दुष्टलोकैर्विधीयते ५६, दृष्टे जिनेंऽजलिं न बध्नाति ५७, एकशाटोत्तरासंगं न कुरुते ५८, मुकुटं मस्तके धरति ५९, मौलिं शिरोवेष्टन विशेषरूपां ६०, शेखरं कुसुमादिमयं विधत्ते ६१, हुड्डां पारापतनालिकेरादिसंबंधिनीं पातयति ६२, जिंडुहः कंदुकः ६३, ज्योत्कारकरणं पित्रादीनां ६४, भंडानां विटानां क्रिया कक्षावादनादिका ६५ ॥३॥ तिरस्वार्थ रेकारं करोति ६६, लभ्यद्रव्ययाचनाद्यर्थ धरणं ६७, रणं संग्राम ६८, विवरणं वालानां विजटीकरणं ६९, पर्यस्तिकाकरणं ७०, पादुका काष्ठादिमयं चरणरक्षणोपकरणं ७१, पादयोः प्रसारणं स्वैरं निराकुलतायां ७२, सुखार्थ पुडपुडीदापनं ७३, पंक कर्दमं करोति निजदेहावयवक्षालनादिना ७४, रजो धूलीं तत्र पादादिलग्नां शाटयति ७५, मैथुनं कामक्रीडां ७६, यूकां मस्तकादिभ्यः क्षपयति वीक्षयति वा ७७, जेमनं भोजनं ७८, गुह्यं लिंग तस्यासंवृतस्य करणं, 'जुझं ' इति पाठे तु युद्धं दृग्वाहादिभिः ७९, वैयक ८०, वाणिज्य क्रयविक्रयादिरूपं ८१, शय्यां कृत्वा तत्र स्वपिति ८२, जलं पानाद्यर्थ तत्र मुंचति पिबति वर्षासु कुहिममणालादौ संग्रहाति वा ८३, तथा मज्जनस्थानं तत्र करोति ८४ ॥ ४ ॥ इत्युत्कतश्चतुरशीत्याशातनाः । वृहद्भाष्ये तु पंचैवाशातनाः प्रोक्ता यथा-" जिणभवर्गमि अवना १ प्राइअणायरो २ तहाभोगो ३ दुप्पडिहाणं ४ अणुचिअवती ५ आसायणा पंच ॥१॥ तत्थअवनासायण, पल्हथिअदेव
। पुडपुडिअपयपसारणदुट्ठासणसेवणजिगग्गे ॥३॥जारिसतारिसवेसो, जहा तहा जंमि तंमि कालंमि । पूआइ कुणइ सुन्नो, अणायरासायणा एसा ।। ३ ॥ भोगो तंबोलाई, कीरतो जिणगिहे कुणइऽवस्सं । नाणाइआण आयस्स सायणं तो तमिह वज्जे ॥४॥ रागेग व दोसेण व, भोहेण व सिआ भणोविती । दुप्पणिहाणं भन्नइ, जिणविसए तं न कायव्वं ॥५॥ धरणरणरुअगविगहातिरिबंधणरंधणाइ गहकिरिआ । गालीविजवणिजाइ चेइए चयणुचित्रवित्ती॥६॥" आशातनाश्चात्यंतविषयिणः सतताविरता देवा अपि देवगृहादौ सर्वथा वर्जयति । उक्तं हि-" देवहरयंत्रि देवा, विसयविसविमोहिआवि न कयादि । अच्छरसाहिं पि समं, हासकिडाइवि कुगंति ॥१॥" गुर्वाशातनाश्च त्रयस्त्रिंशद. यतः-"पुरओ परका-सन्नेगता चिट्टण-निसीअणा-यमणे । आलोयणा पडिKणणे पुवालवणवणे आलोए ॥१॥ तह
श्रीश्राद्धविधिप्रकरणम