________________
पायैकशंकिता ॥६१९।। भयान्यहो! प्रेम पश्यत्य॑पदेऽपि पदे पदे । सिंही सिंहेऽपि शावे किं नानिष्टाशंकिनी कचित् ।।६२०॥ सोत्साहः पाह'तत्कालमौचितीचतुरः शुकः । प्राग् निनंसामि तत्तीर्थ कार्य चैतदुपस्थितम् ॥ ६२१ ॥ मृदंगनादो नृत्तेच्छोर्बुभुक्षोश्च निमंत्रणम् । शय्यान्यासः शयालोश्च मम दिष्ट्येदमोपतत् ॥६२२।। पूज्यादेशाद् 'व्रजिष्यामि तत्तत्राहमयो नृपः। मंत्रिणां मुखमैक्षिष्ट मंत्रिणोऽप्योचचक्षिरे॥६२३॥ ऋषींद्रोऽर्थी प्रदाता त्वं रक्षितव्या च तीर्थभूः । रक्षकः शुकराजश्चैदनुमन्यामहेतमाम् ॥६२४॥ तत्पायसे घृतसिताक्षेपं मत्वोत्सुकः शुकः। समं तेनांचलपित्रोनत्वांधी'साश्रुनेत्रयोः॥६२५॥ स पार्थ इव तूणीरधनुर्दरणदुर्धरः । तत्क्षणात्माप्य तत्तीर्थमाराध्यस्तत्र तस्थिवान् ।। ६२६ ॥ तत्मभावादभूत्तत्राश्रमे पुष्पफलोच्छ्रयः । दुःश्वापददवाग्न्यादिनॊपदुद्राव'च कचित् ।। ६२७ ॥ कोऽप्यहो पाग्भवाचीर्णश्रीधर्ममहिमा महान् । नृमात्रस्यापि तीर्थेशस्येव येनेशी स्थितिः ॥ ६२८॥ तापसानां स सानिध्यात्सुखं तत्राश्रमे वसन् । रजन्यामन्यदाश्रौषीत 'सुदतीं रुदती कचित् ॥ ६२९ ।। कारुण्यांचुनिधिः सत्वनिधिर्गत्वाथ तत्र'ताम् । आलाप्य' ममृणालापैरमाक्षीत् दुःखकारणम् ।। ६३० ॥ साप्याह पुरि चंपायां निष्कंपायां रिपुव्रजैः । राजास्ति'नामतः शत्रुमर्दनः शत्रुमर्दनः ॥ ६३१ ॥ गुणैः पद्मावती'साक्षात्तस्य 'पद्मावती सुता । मया धान्यान्यदोत्संगे नीता रंगेण यावता ॥ ६३२ ॥ तावन्मया समं विद्याभृता केनापि पापिना । हेर्यक्षेणापजहे सा जवादत्सेव धेनुयुक् ॥६३३ ।। त्यक्त्वात्रमा च तां नीत्वा काकनाशं ननाश सः। तदुःखांद्रोदिमीत्युक्ते तामाश्वासितवान् शुकः।। ६३४ ॥ तां च मुक्त्वौटजे कापि खेचरं शोधयन्त्रयम् । भ्राम्यन् पश्चिमयामिन्यां चैत्यपृष्टमुपेयिवान् ॥ ६३५ ॥ अद्राक्षीच नरं कंचित् ।
नंतुमिच्छामि । २ घृतशर्कराप्रक्षेपं । 3 कोमलालापैः । ४ सिंहेन । २ उटजे पर्णकुट्याम् । क्रंदंतं पतितं भुवि । अपाक्षीच्च'दयादक्षः कस्त्वं दुःखं च ते किमु ॥ ६३६॥ कृपालोः। सम्यगाख्येयमित्याख्यत्सोऽप्यहो अहम । सूनुर्गगनवल्लभपुरेशखेचरोशितुः॥ ६३७ ।। वायुवेगेति सत्याहः कन्यां हत्वा ब्रजत्रिह । तीर्थस्योल्लंघनादभ्रष्टविद्यः सद्यः प्रतिवान् ॥ ६३८ ॥ अन्य कन्याऽपहृतिजात्' पातकान्नु ' प्रपातु ' कः । व्यमुचं ' कन्यका ' रागबुद्धिमप्यर्दितागकः ॥ ६३९ ।। शकुनीव 'शाकुनिकमुक्ता सापि' ययौ कचित् । हा मां लाभेच्छया। मृलहारिणं ' पाप्मकारिणम् ॥ ६४० ॥ जिज्ञासितव्यतिकरौपलब्धिमुदितस्ततः । शुकोऽन्विष्यन्नवैक्षिष्ठ । चैत्यांतस्तां' सुरीमिव ॥ ६४१ ॥ धात्रीपुत्र्यौ' शुकेनाथ मेलिते केलिते' मुदा । खेचरोऽप्युपचारेण' पटूचक्रेऽमुना' क्रमात् ॥ ६४२ ॥ जीवितोपकृति क्रीतः स्फीतप्रीतिः। शुकस्य सः। बभूव 'खेचरोऽप्यस्यानुचरः सुकृतान्यहो ॥ ६४३ ॥ भो! नभोगामिनी विद्या विद्यते ते न वेति ? सः । शुकपृष्टोऽन्यदावादीद्विद्यते 'न 'पुनः स्फुरेत् ॥ ६४४ ॥ कश्चित्परः सिद्धविद्यः' पुनर्दद्याद्यदि स्वकम् । मूर्भि कृत्वा कर तर्हि मम 'स्फुरति नन्यिथा ॥ ६४५ शुकः स्माहतमां मह्यं तर्हि देहि यथा ह्यहम् । सिध्धविद्यः। पुनस्तुभ्यं तां ददे। प्रतिदेयवत् ॥ ६४६॥ तुष्टेन तेन सा तस्मै दलानेनापि साधिता। देवस्य दृष्टौ' पुण्यात सिध्धा शुध्धात्मनोऽस्य च ॥ ६४७ ॥ सास्मै ददे शुकेनापि सिध्धा च पाठसिध्धवत् । ततो द्वावपि 'जज्ञाते खेचरौ' भूचरावपि ॥ ६४८॥ विद्या विद्याभृतान्या अप्पदीयंत शुकाय च । अगण्यपुण्यसंयोगैः किं किंवा दुर्लभं नृणाम् ॥ ६४९॥ विकुर्योच्चैर्विमानं तौ निर्देशाद गांगलेस्ततः। वनिते ते सहादाय पुरी। चंपामुपेयतुः ॥ ६५०॥ कन्याहरणसंभूतप्रभूतार्त्तितमोग्रेहम् । राज्ञः संगत्य सद्य
1 मूलधनहारिणम् । २ तमोग्रहं राहुम् । ७ राज्ञः पक्षे चंद्रस्य । स्तौ बुधवत्मत्यषेधताम् ॥ ६५१॥ राज्ञा जिज्ञासिते व्योमगामिनापि प्रकाशिते । वृत्त समस्ते । सोऽज्ञासीत शुकं स्वकमुहसुतम् ॥ ६५२ ॥ शास्त्रेषु मित्रपुत्रस्य राजा रिपुरिति स्थितिः । चित्रं मित्रभुवस्त्वैस्य स राजा प्रेमभूरभूत् ।। ६५३ ।। स तस्मै मित्रपुत्रायाप्यमंदाय मुदा ददौ । तां नंदना निजामेवं प्रीतिः स्फीतिमुपैति हि ॥ ६५४ ॥ वधूवरस्यविनिपः परं 'परिणयोत्सवम् । चक्रे वरं च सच्चक्रे 'प्रोच्चैः प्रेम्णः स्थितिह्यसौ ॥ ६५५॥ विललास कियत्कालं । सलीलं तत्र। चैतया। पद्मावत्या सभोगींद्रः क्षितींद्रपार्थनावशात् ॥ ६५६ ॥ व्यापारा ऐहिकाः सर्वे स्युः पुण्येनैव सत्फलाः। लवणेनैव सुस्वादुरसा रसवती किल ॥ ६५७॥ तत्सांसारिककृत्यानि कुवोणेन विवेकिना। तदंतर्धर्मकार्याणि कार्याण्येव यथोचितम् ॥ ६५८ ॥ इत्यन्येयुरनुज्ञाप्य नृपमापृच्छय च प्रियाम् । शुकः सखेचरश्चैत्यनत्यै वैताढ्यमीयिवान् ॥६५९॥ चित्राद्वैताढ्यवैतात्यश्रियमास्वादयन्नयम् । गच्छंश्च मार्गे गगनवल्लभं पुरमीपिवान् ॥६६० ॥ स्वपित्रोः खेचरस्तत्र शुकोपकृतिमुक्तवान् । हृष्टौ तौ ददतुश्चास्मै वायुवेगां निजांगजाम् ॥६६१ ॥ ताभ्यां विवाह्य । सोऽबाबमीत्यास्थाप्यत ' सत्कृतः । तीर्थनेत्यर्थमत्यर्थमप्युत्कः कतिचिद् दिनान् ॥६६२॥ भाग्यभाजा तथान्येषां विष्कंभाः स्युः पदे पदे । एकेषां सत्कृतेः किं तु परेषां तु तिरस्कृतेः ।। ६६३ ॥ तौ पर्वान्येचुरुद्दिश्य ' भगिनीभर्तृशालकौ । नंतुं तीर्थे। प्रतस्थाते विमानस्थाविमिरौ ॥६६४ ॥ शुकराज! शुकराजेत्युच्चैः पश्चाच्च कांचन | तदा शद्वायमानां तौ निशम्य विस्मितौ स्थितौ ॥ ६६५ ॥ का त्वमित्यनुयुक्ता सा व्यक्त
१ पक्षे बुधप्रइवत् ।२ "क्षे सूर्यपुत्रस्य शनैश्वरस्य । 3 राजा चंद्रः । ४ आश्चर्यकतायुपवताव्यत्रियम् । ५ तीथनननार्थम् । ६ उत्कः उरकठितः । ७ विस्ताराः ।
24
श्रीश्राद्धविधिकरणम