SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पुनः' प्रापिर्वानिह । संयोगाश्च वियोगाश्च कर्मयोगानुगाः किल ॥ ५८३ ॥ मुनि पुनः प्राच्यजन्मसंबंधख्यिानपूर्वकम् । शंखदत्तं प्रति मोचे ' कारुण्यैकमहार्णवः ॥ ५८४ ॥ जिघांसितस्त्वर्यायं प्राक् त्वमनेन च संप्रति । घातेन ' घातो ववले' गालिर्गाल्येव' भोः किल ।। ५८५ || अतः परं परां प्रीतिस्फीतिमातनुतं युवाम् । अत्रामुत्रापि मैत्र्येव' ध्रुवं सर्वार्थसाधनी ।। ५८६ ।। मिथः क्षांतापराधौ तौ ततः प्रीतिमुपेयतुः । आद्यमेघादिवमोघद्गुरुवाक्यांन किं भवेत् ॥ ५८७ ॥ दिदेशाथ गुरुधर्म' धर्मं 'भव्या विधत्त' भोः । सम्यक्त्वाद्यं यद्वशात्स्युः सर्वाः स्वेष्टार्थसिद्धयः ॥ ५८८ ।। यतः- “ धर्माः पैरे पर अप्याम्रादिकवत्फलंति' नियतफलैः। जिनधर्मस्त्वंखिलविधोऽप्यखिलफलैः कल्पफलंद इव ।। ५८९|| श्रुत्वेति देशनां देशविरतिं प्रतिपोदरे' सम्यक्त्वपूर्वमुर्वशम्मुख्या' मोक्षाभिलाषिणः ५९० ॥ स व्यंतरः' स्वर्णरेखाप्यांसेदतुः सुदर्शनम् । दिव्यौदारिकसंयोगोऽप्यभून्मोहात्तयोश्चिरम् ॥ ५९१ ॥ श्रीदत्तः स्वपदे प्राप्तः क्ष्मापेन बहु मानितः । वित्तस्यार्द्धं स्वपुत्रीं च शंखदत्ता' दत्तवान् ॥ २९३ ॥ सप्तक्षेत्र्यां स्ववित्तं च वापं वापमपापधीः । प्रव्रज्य ज्ञानिपार्श्वेऽसौ प्राप्तवान् विहरन्निह ।। ५९३ ।। ज्ञेयो' जित्वा 'महामोहं' सोऽहं' संजातकेवलः । ममापि प्राक् प्रिये जाते ' शुकराजांबिकासुते ॥ ५९४ || तस्मा॑दस्मि॑िन्न संसारे चित्रकृत्किंचिदप्यदः । व्यावहारिकसत्येन व्यवहार्यमतो' बुधैः ॥ ५९५ ॥ उक्तं च सिद्धांते दशधा सत्यं । तथाहि १ अन्ये । २ पर: उत्कृष्टः । " जणवय' संमय' ठवणा, नामे रूवे पडुचसच्चे अ । ववँहार भाव जोगे, समे उवम्मसच्चे अ ॥ १९॥ " तत्र कुंकणादिषु पयः पिच्चं नीरमुदकामित्यादि, जनपदसत्यं १ कुमुदकुवलयादीनां तुल्येऽपि पंकप्रभवत्वे लोक 44 公 स्यारविंदमेव पंजकं संमतमिति संगतसत्यं २ लेप्यादिष्वईदादि स्थापना एककाद्यकविन्यासः कार्षापणादौ मुद्राविन्यासादि वा स्थापनासत्यं ३ कुलमवर्द्धयन्नपि कुलबर्द्धन इति नामसत्यं लिंगमात्र धार्यपि व्रतीत्युच्यते तद्रूपसत्यं ५ प्रतीत्यसत्यं यथाsनामिकाया इतरे अंगुल्यौ आश्रित्य दीर्घत्वं ह्रस्वत्वं च ६ तृणादौ दह्यमाने गिरिर्दश्यते, गलति भाजनं, अनुदरा कन्या, अलोमिका एडका इत्यादि, व्यवहारसत्यं ७ वर्णादिरूपो भावस्तत्सत्यं यथा शुक्ला बलाकेति, सत्यपि हि पंचवर्णसंभवे शुक्लवर्णस्योत्कटत्वात् ८ दंडयोगात् दंडीति योगसत्यं ९ समुद्रवचडाग इत्यौपम्यसत्यं १० " " इत्यकर्ण्यकर्णात्मा तात ! मातरिति स्फुटम् । वक्तुं 'शुकः प्रवट्टते सर्वे 'पिमियिरेऽपि च । ५९६ ॥ प्राह भूपः प्रभो ! धन्या यूयं येषामभूदिति । वैराग्यं यौवनेऽप्येवं भावि मेऽपि कदाप्यदः ।। २९७ ।। मुनींद्रचंद्रः प्रोचे या तव चंद्रवती प्रिया । तत्पुत्रे दृक्पथं प्राप्ते वैराग्यं भावि' ते दृढम् ॥ ९९८ ॥ ज्ञान्युक्तमिति निश्चित्य ' ज्ञानिनं प्रणिपत्य च । स सोल्लासः । स्वमवसमासदत्सपरिच्छदः ।। २९९ ।। द्विधा सुदृक्सुधावर्षे दशवर्षे शुकेऽथ च । राज्ञ्याः कमलमालाया द्वितीयस्तनयोऽजनि ||६०० || राजस्य हंसराजेति सोत्सवं नाम निर्ममे । प्राक्शिष्टजननीदृष्टदिव्यस्वमानुसारतः ।। ६०१ ।। रूपादिभिरवर्द्धिष्ट प्रवर्द्धिष्णुसमृद्धिभिः । वैलक्षपक्षपीयूषमयूख इव सोऽन्वहम् || ६०२ ।। क्रमाच्च पंचवर्षोऽसौ हर्षोत्कर्षोत्सवो नृणाम् । शुकेन साकं ' १ शुक्रपक्षचंद्र | चिक्रीड श्रीरामेणेव लक्ष्मणः || ६०३ ।। पुत्राभ्यामर्थकामाभ्यां सेव्यं धर्ममिवन्यिदा । वेत्री धात्रीशमीस्थानस्थास्नुमित्थं व्यजिज्ञपत् ।। ६०४ ।। द्वार्यागाद् ' गांगलिंगांग श्रोतः संख्यसुशिष्ययुक् । विस्मितोर्वीशनिर्देशात्सोऽतः प्रावेशि तेन च ॥ ६०५ || भूपः' स्वागतिकीभूयांसनाद्यैस्तर्मनंदयत् । सोऽपि सौवस्तिकीभूयांशीर्वादेन पुनर्नृपम् || ६०६ || तीर्थे तथाश्रमे क्षेमप्रश्नपूर्वथो' मुनिम् । नृपोऽन्वयुंक्तेह यते ! कं हेतुं कथमागमः || ६०७ || आकार्य कमलमालां प्रतिसीरांतरे सुताम् । ऋषिराख्यद् गौमुखाख्ययक्षः स्वप्नेऽद्य मामवक् || ६०८ ॥ मुख्यं श्रीविमलगिरिं गंताहं तीर्थमित्यथ । मयोक्तमेतत् कस्तीर्थं रक्षिता ? सोऽप्युँवाच' माम् ॥। ६०९ ॥ लोकोत्तरचरित्रौ हि दौहित्रौ हंत यौ तव । भीमार्जुनाविव परौ शुकहंसाभिधाभृतौ ।। ६१० ॥ अनयोरानयेरेकमत्र 'भान्यनुपद्रवम् । तन्माहात्म्येन महतां महिमा नहि मानयुक् ।। ६११ ।। क्षितिमतिष्ठनगरं 'ननु दूरतरं ' कथम् । तदांहानकृते यामि मयेत्युक्ते स ' उक्तवान् ।। ६१२ ॥ गमागमौ तव 'मुने ! तत्र दूरेऽर्प्यदूरवत् । मध्येमध्र्ध्याह्नर्मह्नाय मत्मभावाद्' भविष्यतः || ६१३ ।। इत्याख्याय 'गते यक्षे प्रबुद्धोऽहं मैगे ततः । प्रस्थितोऽत्रांगतश्च द्राक् किं न दिव्यानुभावतः ॥ ६१४ ॥ तद् दक्ष ! दक्षिणावन्मे द्राग् देवन्यितरं सुतम् । सकाले शीतले येन यामः स्वांश्रममं श्रमात् ।। ६१५ ।। द्वितीयोऽप्यद्वितीय श्रीर्बालोऽप्यंबालविक्रमः । जगाद सादरमथो हंसो हंसोल्लस ध्वनिः ।। ६१६ ।। यास्यामि तीर्थरक्षार्थ तातेति पितरौ' ततः । प्रोचतुर्युछने' वत्स ! भवावस्तव भाषिते ।। ६१७ || ऋषिश्वख्यित्' चित्रपात्रं क्षात्रं बाल्येऽप्यहो 'महः । सतां भानो'न' क्योऽपेक्षिणी 'वा' महस्विता ॥ ६१८ || भूपालोऽयांह' बालोऽयं प्रहेतुं शक्यते कथम् । शक्तेऽपि हि ' शिशौ पित्रोः प्रेम्णा१ त्रिसंख्यक सुशिष्यसहितः । २ जबनिकांतरे । ३ प्रातःकाले । ४ आश्चर्यपात्रं । श्रीश्राद्धविधिप्रकरणम 23
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy