________________
स्वैत्यस्थात्तथैव सः ॥ ५३५ ॥ लाभाल्लोभः श्रयेद्'वृद्धि' कंडूः कंडूयनादिव । इति तौ' लोभसंभ्रांतौ' बंभ्रांतःस्म पुनर्भुवि ॥ ५३६ ॥ अतिलोभो ह्यनयात्रापीत्येकपदेऽन्यदा । लोभाविष्टौ' प्रविष्टौ ' तावंतर्वैतरणीसरित् ।। ५३७ ।। लोभपूरे ' पुरा मग्नौ तस्याः पूरे तदा' पुनः । मृतौ तौ प्राप्य तिर्यक्त्वं भ्रमतुः कतिचिद्भवान् ॥ ५३८ ॥ भ्रांत्वा च नृभवं प्राप्तौ युवा जातो सुहदरौ । तेन पाक् त्वद्वधो ध्यातस्त्वर्याब्धौ सोऽत्र' पातितः।। ५३९ ॥ यद्यथा यादृशं कर्म क्रियते पार तथा पुरः। अनुभूयेत तत्ताहग्' वृद्धियुगलभ्यदेयवत् ॥ ५४० || वियोगेन'त्यक्तरंगे गौरीगंगे' भवत्मिये । जाते मासोपवासिन्यौ ते तापस्यौ। विरक्तितः ॥ ५४१ ॥ कुलस्त्रीणां हि वैधव्ये 'धर्म एवौचितीं श्रयेत् । द्वौ भवौ'नृभवं प्राप्य ' हारयेत्कः कुधीर्मुधा ॥ ५४२॥ उदग्रोदन्यया दैन्यमन्येद्युः प्रतिपादिता । गौरी'नीरं'मुहुः कांचिद्ययाचे परिचारिकाम् ॥ ५४३॥ तदा' मध्यंदिनोन्मुद्रनिद्रातंद्रालुलोचना । सांतर्हितस्थितिः'मादादुर्विनीतेव'नोत्तरम् ॥ ५४४ ॥ तस्यै । ततोऽल्पकोपापि' चुकोपनिल्पमेव सा । तपस्विव्याधितक्षुत्तदक्षीणेषु सुलभाः क्रुधः ॥ ५४५ ।। क्रुधाभ्यधाच्च'सा'किं रे भक्षिात्युग्रभोगिना । तुच्छे ! दत्से मृतेर्वाद्य यन्न' पतिवचोऽपि मे ।। ५४६ ॥ इत्थं तया भर्त्यितया रयादुत्थाय सूक्तिभिः । अनुनीय' समानीय सा पानीयमपाय्यत ॥ ५४७॥ परं दुर्वचसा गौर्या बद्धं दुष्कर्म दुस्सहम् । हास्येनापि हि 'दुष्टं स्यादुर्वाक्यं किं पुनः क्रुधा ॥ ५४८ ॥ गंगार्म्यगादीदादेश्यामादेशावसरात्यये । जातु प्राप्तां स्ववैयग्यात्' शठदासींमिव क्रुधा ।। ५४९ ॥ बंदे ! धृता भूः केनापि किं. रे येनाधुनागमः । गौर्याः स्पर्द्धादिवाऽबध्नात्साप्येवं कर्म धिक् क्रुधम् ॥ ५५० ॥ गंगा च गणिकामेकामनेकैः कामुकैः समम् । विलसंती वि
५ व्याजवृद्धिसहिताथमर्णवत् । २ तीव्र तृपया। 3 आदेश्या सेवाकारिणीम् । लोक्योच्चैः कदाचिदिति दध्युषी ॥ ५५१ ॥ धन्येयं कामुकैः काम्या' फुल्लन्मल्लीव षट्पदैः । निर्भाग्याभ्योऽपि निर्भाग्यां धि
मां भर्चापि वर्जिताम् ।। ५५२ ॥ सा बध्नादिति दुर्ध्यानात्पुनर्दुष्कर्म दुर्मतिः । प्रादकालादिव मलं लोहं ही मौढ्यमंगिनः ॥ ५५३ ॥ क्रमान्मृते ते ज्योतिष्कदेवीभूयमुपेयतुः । ततश्युते पुनः पुत्रीसवित्र्यौ ते बभूवतुः ॥ ५५४ ॥ दुर्भाषितेन' तेनाभूत्पुत्र्यास्ते' व्यालविप्लवः । जनन्या अपि दैन्याप्तिकभिल्लैबंदविद्रवः ५५५ ।। तव मातुश्च वेश्यात्वमासीद्वेश्या प्रशंसया । न संभवेदसंभाव्यमपि किं प्राच्यकर्मणा ॥ ५५६ ॥ वाङ्मात्रेणाय॑ते कर्म मनोमात्रेण वापि यत् । ही तदप्यप्रतिक्रांतं कायेनैवानुभूयते ॥ ५५७ ॥ भवांश्च प्राग्भवाभ्यासात्कामयामास ते उभे । प्रादुर्भवेद्यथाभ्यासं संस्कारो हि भवांतरे ॥ ५५८ ॥ भृशाभ्यासेऽपि संस्कारा धाः । प्रेत्य । न यांत्यपि । मंदा ' अमंदास्त्वितरे' यांत्येवांग्रेसरा इव ॥५५९ ॥ श्रुत्वैवं । भवनिर्वेदखेदमेदुरितोऽवदत् । श्रीदत्तस्तात ! संसार । निस्तारोपायमादिश ॥ ५६० ॥ भवेद्यत्र भवे पुंसामीदृश्यपि विडंबना । अप्रेतस्तत्र' कः प्रेतवनमाये रतिं । व्रजेत् ॥ ५६१ ॥ सोऽप्याहाँपारसंसारकांतारोतरणं भवेत् । चरणैकबलादेव । तद्यतस्वाऽत्र ' सत्वरम् ॥ ५६२ ॥ सोऽवक ' प्रेष्टमिदं' किंतु' कन्या देयास्ति' कस्यचित् । भवांभोधि तितीर्षोर्मे तञ्चिताऽश्मशिलायते ॥ ५६३ ॥ गुरुरूचे 'मुताचिंता' त्वच्चित्ते 'बाधते मुधा । त्वन्मित्रं शंखदत्तो यत्त्वत्पुत्री परिणेष्यति ।। ५६४ ॥ श्रीदत्तः । खेदतोऽवादीत्सगद्गदमुददृक् । मित्रं ' कुत्र। जगन्मित्र ! पापिनो निष्कृपस्य मे ॥ ५६५ ॥ गुरुणाऽभाणि भो भद्र ! मा विषीद च सीद च । समाहूत इवांगंता' संमत्येव सुहत्तव ॥ ५६६ ॥
१ श्मशानसदृशे। यावद्विस्मयविस्मेरीभावमावहतेऽथ सः । तं वयस्यं 'समायांतं ' तावदूरानिरीक्षत ॥ ५६७ ॥ श्रीदत्तं सोऽपि निर्वर्ण्यवैवयं क्रोधतो दधत । दधावे तद्वधायोचैः कृतांत इव कोपनः ॥ ५६८ ॥ नृपत्यादीनुपतदं ( उपपदं) प्रेक्ष्य चक्षुभितः क्षणम् । तस्थौ स्तंभितवद्यावत्तावत्साधुस्तमभ्यधात् ।। ५६९ ।। हे शंखदत्त ! चित्तस्य। मुंच मुंच प्रकोपिताम् । कोपः कृशानुवत्तीत्रः स्वस्थानमपि निदेहेत् ॥ ५७० ।। कोपः स्यात्किल चांडालस्तत्तस्याऽस्पृश्यतोचिता । स्पृष्टा तु चित्रं नो गंगास्नानाद्यैरपि शुध्यति ।। ५७१ ।। श्रुत्वेति। तात्विकी वाचं ' वाचंयमशिरोमणेः। जांगुलीमिव भोगीद्रः प्रशांत इव सोऽभवत् ॥ ५७२ ।। श्रीदत्तस्तं ततः प्रीत्यै बाहौ धृत्वा निजांतिके । न्यवीविशद्वैमनस्य दुरे स्यादेवमेव हि ।। ५७३ ।। ततः केवलिनां वर्यमार्य: पर्यन्वयुक्त'सः । स्वामिन्नेष कथंकारमार वारिनिधेरिह ।। ५७४ ।। सोऽप्यूचेऽसौ 'तदाभोधौ दैवात्फलकमाप्तवान् । क्षुधातः फलवन्नव मृत्युरत्रुटितायुषः ॥ ५७५ ॥ कूलानुकूलपवनप्रेरिताच्च' ततोऽतरत् । सप्ताहेन सुवैद्योक्ताद्वार्द्ध व्याधि मिवौषधात ५७६ ॥ सोऽथ सारस्वतं. नाम नगरं सागरांतिके । सारस्वतं । श्रांत इव प्रवाहं प्राप्य । पिपिये।। ५७७ ॥ तादृश्यं । वीक्ष्य वैलक्ष्याऽसंवरः'संवराहयः । प्रेमातुलस्तमानिन्ये' मातुलः' स्वनिकेतनम् ।। ५७८ ।। सदौषधादिन्यासेन' मासेन 'पुनरेनेकम् । पटूचक्रेऽब्धिदग्धांग मूर्ख शिष्यं ' गुरुर्यथा ॥ ५७९ ॥ शुद्धिं सुवर्णकूलादेर्शातुं मातुलमादृतः । तमसौ ' प्रश्नयामास कथयामास सोऽप्यथ ॥ ५८० ॥ इतो विंशतियोजन्या' तत्पुरं 'हंत तत्र च । मया श्रुतं । महेभानां महदहनमागतम् ॥ ५८१॥ शुयेति तोपरोपाभ्यां 'नटवद्भावसंकरम् । भजन्मातुलमापृच्छय ' पुरेऽत्रागच्छदाशु' सः॥ ५८२ ॥ क्रुत्परीतः परीपृच्छन् त्वां
१ आर, आजगाम । २ एनकं एनम् । 3 कोषानुरः ।
22
श्रीश्राद्धविधिप्रकरणम्