________________
मक्तवतीति च । देवी' चक्रेन्चरीनाम्ना देवी चक्रेश्वरी पहम ।। ६६६ ॥ गोमुखाख्यस्य यक्षस्य शिक्षया सुगुरोरिष । रक्षार्य तीर्थमुख्यस्य' काश्मीरमषितस्थुषः ॥ ६६७ ॥ प्रयांती शितिप्रतिष्ठपुरोपर्यहमीययो । तत्रैका रुदतीं मोचैः' मुदतीं निशशाम च' ॥ ६६८ ।। युग्मम् ॥ ततः सपदि तदुःखग्रस्ताऽवस्तादवातरम् । स कि जीवन दुःखी' यः परं प्रेक्ष्यापि दुःखिनम् ॥ ६६९ ॥ रमामिव पहारामे तां व्यालोक्योकुळा शुचा । पर्यन्वयुमि' पाक्षि ! किं ते दुःखमाह सा ॥ ६७० ॥ मामकीनः शुकः सूनुर्निन्ये गांगलिनांभमे । कुशादि चिरात्तस्य नैव'वेधीति रोदिमि ॥ ६७१ ॥ मयायावादि'मा रोदीद्रे ! तत्रैव याम्यहम् । कुशलं बळमानांश समानेष्ये 'सुतस्यते ॥ ६७२ ॥ तामित्यांचास्य तत्तीर्थ प्रयाता' त्वामवीक्ष्य तु । समीक्ष्य । चावधिज्ञानादपायातास्मि' संमति ॥ ६७३ ।। द्राक्तदांगत्य विज्ञात्मनात्ममातरमातुराम् । स्वदर्शनामृतरसैःसिंचस्वामृतमेघवत् ।। ६७४ ।। सुपुत्राथ मुशिष्याच सुस्नुषाय विशेषतः । सर्वथैवानुवर्तते गुरून् 'भृत्या 'इव प्रभून् ॥ ६७५ ॥ प्रेप्स्यन्ते पितृभिः पुत्राः स्वात्मनः सुखहेतवे । तेऽपि चेदु:खहेतुः स्युरुत्थितोऽग्निस्तदोदकात् ॥ ६७६ ॥ जननी माननीया च पित्रोरपि विशेषतः । यदुच्यते पितुर्माता सहस्रगुणगौरवा ॥ ६७७॥ तदुक्तं-"ऊदो गर्भः प्रसवसमये' सोढर्मप्युग्रशूलं पथ्याहारैः। सपनविधिभिः। स्तन्यपानप्रयत्नैः । विष्ठामूत्रप्रभृतिमग्निः कष्टमासाथ सयः त्रातः पुत्रः कथमपि यया ' स्तूयतां सैव माता ॥ ६७८ ॥" इति श्रुत्वा' शुकोऽणि स्रवन्'शोकलवानिव । प्रोऽतिके ' कयं' तीर्थमनत्वा' देव्युपैम्यहम् ॥ ६७९ ॥ छेकेनाप्युत्सुकेनापि कार्यमेव ययोचितम् । सदर्मकर्मावसरीनुमाप्तमिव भोजनम् ॥ ६८०॥ मातात्र स्वार्थकतीर्थमत्रांमुत्राप्यदः पुनः। एतदानत्य तचत्रांगरामस्मि समत्सुकः ॥ ६८१ ॥ आयातमेव मां मातुर्वदेरित्युदिता दुतम् । देवी ' तयांकरोत्साथ' सोऽपि । तीर्थमुपास्थितः ॥ ६८२ ॥ विस्मर्यायतने सिद्धायतने तत्र शाश्वते । नत्वांर्चाः शाश्वतीः स 'स्वं कृतार्थीकृतवान् जनुः ॥ ६८३ ॥ व्याघुव्य द्रागंथादाय' दयिते श्वशुरावुभौ । मातामहं चानुज्ञाप्य युगादीशं प्रणम्य ॥ ६८४ ॥ निःसमानविमानस्थः प्रोदंडाडंबरेण यः । सेव्यो वैद्याधरै,दैः स्वपुरासन्नमियिवान् ॥६८५।। युग्मम् ॥ सुश्लाघामुखरमुखैर्वीक्ष्यमाणोऽखिलैर्जनैः। जयंत 'इव शक्रस्य'स'पुरं प्राविशत्पितुः ॥ ६८६ ॥ अकारि च पुरे 'पित्रा पुत्रागममहो'महान् । सार्वत्रिको हि महतां हर्षः प्राषिकादवत् ॥ ६८७ ॥ शुकराजो राज्यचिंता चक्रेऽथ'युवराजवत् । स किंपुत्रः प्रमुष्णुर्यः पैतृकी नोद्धरेद्धरम् ॥ ६८८ ॥ क्रीडासिंघौ मेघौ'सब्भपसरेऽथ नरेश्वरः । इयाय 'सत्रा पुत्राभ्यामाराम' सपरिच्छदः ॥ ६८९ ।। यावत्सर्वेऽपि निर्वीड' क्रीडांतिस्म पृथक पृथक् । तावत्कलकल: कोऽपि दुस्सहः सहसभिवत् ॥ ६९० ॥ राजा पृष्टश्च निष्ठक्यांचष्ट'कोऽपि भटः'प्रभो ! । नृपोऽस्ति' नाम्ना वीरांगः सारंगपुरपत्तने ॥ ६९१ ॥ शूरस्तस्य सुतः सूरनायिं। पूर्ववरतः । त्वत्पुत्रं । हंसमभ्यागात् । क्रुद्धो हस्तीव हस्तिनम् ॥ ६९२ ॥ निशम्यति स्फुरसर्कस्तर्कयांचवान्'नृपः । राज्यं करोम्यहं राज्यचिंता पुनरयं शुकः।। ६९३ ॥ मत्सेवकश्च वीरांगस्तदही हंससूरयोः। वैरस्य हेतोरस्य भवेत् किं'नाम' कारणम् ।। ६९४ ।। ध्यायंनिति' शुकहंसयुक । यावत्तावत्कश्चिदेत्य भटोऽभाषिष्ट भूभुजम् ॥ ६९५ ॥ प्राग्भवे देव ! पुत्रस्ते ' इंसः मूरं पराभवत् । तेन वैरेण सोऽयं याचते समाहेवम् ॥ ६९६ ।। वीरावंतसो हंसोऽथ पितरं भ्रातरं भृशम् । संनयंत निवार्याश । इदौके योद्धमुद्धरः १ माः प्रतिमाः । २ पुित्रः कुतः पुत्रः इत्ययर्थः । ३ वसंते । ४ निश्चित्य । ५ भाहवं युदम् ।
रोऽपि भरिशस्त्रौघेरुग्रं'सांग्रामिकं रथम । आरुदः प्रौढदर्पण । संग्रामांगणमोगमत॥६९८॥ सर्वेष्वन्येष पझ्यस्स पनापनि 'तयोश्विरम् । महायुद्धमभूत्पार्थकर्णयोरिव चित्रकृत् ॥६९९॥ तौ द्वावपि भृशं युद्धश्रदालू श्रादभोजिनौ । ब्राह्मणांविव' नो तृप्ति कियताप्यांपतुस्तदा ॥७००। तौ द्वावपि वरौ वीरौ महोत्साहो महावलो। तुल्यौ वीक्ष्य क्षणं भेजे 'जयश्रीरपि संशयम् ।।७०१॥ अथ इंसेन सूरस्य शस्त्राणि निखिलान्यपि । छिमानि' क्रमशः'क्ष्माभृत्पक्षा इव विडोजसा ॥७०२ ।। ततः सूरः स्फुरत्क्रोधपूरदुधेरसिंधुरेः। इंसं ' इंतुमधाविष्ट ' मुष्टिमुपाव्य वज्रवत् ॥ ७०३ ॥ शंकितेन' तदा राज्ञा' शुकसंमुखमीक्षिते । दसः शुकोऽपि इंसांगे स्ववियाः समचिमत् ॥ ७०४ ।। तबलात्तत्क्षणं हंसः 'सूरमुत्पाव्य' दूतः। साधिक्षेपं प्रचिक्षेप पोचैः कंदुकलीलया ।। ७०५॥ सूरः स्वसैन्यमुल्लंध्य पपात परतस्ततः । सैन्यस्य न्युछनमिव मार्छन्मा च सोच्छ्याम ॥७०६।। सेवकैरुदकैः सिक्तः कृच्याद्वायां सचेतनाम् । पाप कोपस्फुटफलात् सुखेनाभ्यंतरी पुनः ।। ७०७ ।। दध्यौ च पिग्मया' क्रोषान्मुधा उभे पराभवः । भवश्च पुरतो रौद्रध्यानेनानंतदुःखदः ॥७०८॥ इति ध्यायन् विशुद्धात्मा त्यक्तकोपविरोषधीः । भमयामास भूमीशं सद्विपुत्रं मृगध्वजम् ।। ७०९ ॥ स भूभुजाश्चर्ययुजा बैरं वेत्सि कथं न्विति । पृष्टोऽभ्यधत्त श्रीदत्तः केवली माप नः पुरे ॥ ७१० ॥ मत्पृष्टः माग्भवं सोऽवक्' भो भदिलपुरे नृपः। जितारिहंसीसारस्यौ देख्यौ सिंहश्च मंत्रिराट् ॥७११॥ स'मादाभिग्रहो यात्रा वजन् यक्षावतारिते । काश्मीरांतः श्रीविमलगिरितीर्थेऽनमज्जिनम् ॥ ७१२ ॥ अतिष्ठिपञ्च विमलपुरं तत्र चिरं स्थितः। कालेन सोऽपि भूपाल काळधर्ममुपेयिवान् ।। ७१३ ॥ मंत्री सिंहस्ततस्तस्य समग्रं नागरं जनम् । सा
रेण । २ सिंधुरः गजः। 3 संक्रामयामास । ४ पुत्रद्वय साहितम् ।
श्रीश्राद्धविधिप्रकरणम्
25