________________
मादाय भद्दिकपुरं मर्त्यचतत्तरास् ।। ७१४ ॥ जननी जन्मभूमिथ निद्रा पश्चिमरात्रिजा । इष्टयोगः सुगोष्टी' च दुर्योचाः पंच देहिभिः ।। ७१५ ।। अर्द्धमार्गे गतस्याथ मंत्रिणः स्मृतिमागमत् । तत्रैव विस्मृतं किंचिद्वस्तु' सारतरं निजम् ॥ ७१६ || भीसंखेनथि'चरकः 'स्वकसेवकः । भोः प्रयाहि पुरस्थाने वस्तु तचूर्णमानय ।। ७१७ ।। सोऽप्यवक् कथमेकाकी शून्यस्थाने प्रयाम्यहम् | कोपं कृत्वा ततः मैषि' मंत्रिणा' तत्र' सोऽयंगात् ।। ७१८ ।। भिल्लस्तन्तु निजगृहे जगृहे कोपि वस्त्वतः । न ले' सततः पश्चात्यांमात्यं तथाभ्यभात् ॥ ७१९ ॥ क्रुद्धोऽमात्यस्त्वयैवात्तमिति व्यक्तर्मताडयत् । गाढं तत्रैव मूर्छा जहाँ ही कोभमूढता || ७२० ।। मंत्रयंथो कोकयुक् प्राप्तः खं भरिपुरं क्रमात् । सचेतनश्च चरकः शीतळैरनि ढैरभूत् ॥ ७२१ ॥ सार्थ स्वार्थपरं सर्वगतं दृष्ट्वा च दध्यकौ । धिग् भिम् भीसखर्मधमं प्रतागर्वगर्वितम् ॥ ७२२ ॥ यतः - “ चौर-चिंल्लकाई गंबिअ भट्टा य विज्जपाहुणया । बेसा अनरिंदा परस्स पीडं' न' याणंति ॥ ७२३ || " ध्यायमित्येषु पंथानमैजानमटवीमटन् । भ्रामं भ्रामं म्रियते स्म तृषायांतरौद्रहत् ।। ७२४ ।। स च सर्पः स्फुरद्दर्पोऽभूद् भद्दिकपुरे बने । तेन तत्रांमतो मंत्री दष्टो' रुष्टात्मना मृतः ।। ७२५ || सर्पः सोऽपि मृतः प्राप नरकं नरकात्पुनः । उद्घृतोऽजनि वीरांगधूपपुत्रो भवानयम् ।। ७२६ ।। मंत्री च मृत्वा विमलाले ' वापीजलेऽजनि । मराळबाळस्तत्तीर्थं दृष्ट्वा स्वां जातिर्मस्मरत् ॥ ७२७ || सम्यग् नाराधितः ' स्वामी प्राक् तत्तिर्यत्वमाप्नुवम् । ध्यात्वेति जिनमानर्थ पंचानीतैः सुमैरयम् ॥ ७२८ ॥ भृत्वांभोभिरुभौ पक्षौ सार्वमुख्यमसिस्नपत् । इत्याद्याराध्य मृत्वसौ सौधर्मे निर्जरोऽजान ।। ७२९ ॥ ततत्वाधुना पुण्यैर्मृगध्वज महीभुजः । १ मंत्रिणा । २ असं गृहीतम् । शिक्षवः ४ पुत्री सुमैः कुमैः । ६ मुख्यन्निम् । हंसराजांगजो जातोऽस्तीति श्रुत्वा मुनेर्वचः ॥ ७३० ॥ तत्प्राग्भवभवं वैरं स्मरन् जातिस्मृतेरिव । इंसं हन्मीत्यैt । जल्पहंकारादिहागमम् ॥ ७३१ ॥ युग्मम् ॥ वार्यमाणोऽपि पित्राहं तदानीं नैव तस्थिवान् । इहागतस्तु' निर्जिग्ये युग्ये त्वत्सूनुनाऽधुना ॥ ७३२ || एतस्मादेव वैराग्याद् भाग्यादीसादितादहम् । दीक्षां कभीकरिष्यामि स्वामिश्रीदत्तसंनिधौ । ७३३ ॥ इत्युक्त्वा दुस्तर्मः सूरः सूरः स्वस्थानमाप्तवान् । मात्राजीदेविलंब च धर्मे 'श्लाध्या' त्वरैब' हि ।। ७३४ ।। यो यम्मनास्तदांसक्तं सोऽन्यं दृष्ट्वा तदुत्सुकः । स्यादिति क्षितिपोऽप्युच्चैर्दीक्षोत्को दध्यिवांस्तदा ।। ७३५ ।। नौद्यापि किं मे बेराग्यरंगः संगमकृन्मुदा । यद्वा केवळिना' ज्ञानवलिना 'जगदे तदा || ७३६ || तदा ते भविता सम्यग् वैराग्यं योग्यतावशात् । यदा कदाचित्त्वं चंद्रवत्याः प्रेक्षिष्यसेऽगजम् ॥ ७३७ ॥ तस्यास्तु पुत्रो नाद्यापि ' वंध्याया' इव जायते । तत्किं कुर्यामिति ध्यायेद्यावत् क्ष्माभृद्रहः स्थितः ।। ७३८ ।। तावत्तत्रोरुतारुण्यपुण्यः कोऽभ्यागमत्पुमान् । अनंसीश्च नरेशाय कंस्त्वं तेनाप्यपृच्छद्यत ।। ७३९ ।। मतिवति स तं यावत्तावदाविरभूद्दिवि । दिव्या वाग भूप ! विज्ञेयचंद्रवत्याः सुतो यम् ।। ७४० ।। तत्र यदि संदेहस्तवैशान्याभितो दिशि । पंचैव योजनान्यद्रिद्वयांतः कदळीवनम् ।। ७४१ ।। आस्ते' यशोमती तत्र योगिनी ज्ञानयोगिनी । प्रष्टव्या सा समस्तं ते वृत्तांतं व्याहरिष्यति ।। ७४२ ।। इत्याकर्ण्य धरित्रीशः प्रोचैश्वित्रीयमाणहृत् । पुंसा तेन सज्ञानदिशि' तत्रांशु जग्मिवान् ॥ ७४३ || ददर्श योगिनीं तां च सापि मीत्याह तं प्रति । भूभर्तः ! सत्यमेवैतद्यत्त्वया शुश्रुवे वचः ॥ ७४४ ॥ विषमः कोऽपि संसारकांतारगहनक्रमः । चित्रं यत्र विमुचंति तस्यास्त्वा
1
युद्धे । २ रंकारे सूर्यः । 2 दोक्षोत्सुकः ।
दृशा अपि ।। ७४५ ।। भामूलचूढमेतस्य वृत्तं शृणु भणामि भोः । चंद्रपुर्या सोमचंद्रः सितींद्रचंद्रसद्यशा: ।। ७४६ || भार्या भानुमती' तस्य' क्षेत्राद्धैमवतादथ । युग्मं सौधर्मशर्माणि भुक्त्वा तत्कुक्षिमांगमत् ॥ ७४७: । पुत्रः पुत्री च जज्ञाते 'ज्ञातेः प्रमददायिनौ । • नाम्ना ख्यातौ च तौ चंद्रशेखर चंद्रवत्यपि ॥ ७४८ ॥ सार्द्ध प्रवर्द्धमानौ तौ स्पर्द्धमानौ वपुः श्रिया । भवं सस्मरतुः पूर्वमंपूर्व यौवनं भितौ ||७४९|| तावच्चंद्रवती पित्रा तुभ्यं प्रादायि सादरम् । विवाहिता पुनश्चंद्रशेखरेण यशोमती ।। ७५० ।। तौ च पूर्वभवाभ्यासान्मिथों ऽत्यंतनुरागिणौ । सकामौ कर्तुकामौ प्राग्भवसंबंधमेव धिक् ।। ७५१ ।। जीवानां काप्यनिर्वाच्या ही ही भवकुवासना । युया प्रवृत्तिरीदृक् स्यात्तयोरुत्तमयोरपि ।। ७५२ ।। यदाचालींर्गाग लेस्त्वमाश्रमं प्रत्यविश्रमम् । आहूतश्चंद्रवत्यासौ वेष्टसिद्ध्यै तदा मुदा ।। ७५३ ।। त्वद्राज्य ग्रहणायैवांयातोऽपि सुकृतात्तव । उसंभादिवाभिर्द्राग् विफळीभवति स्म सः ॥ ७५४ ॥ त्वं च वंचनया नानावचोरचनया रयात् । पर्यवासायथास्ताभ्यां विदधोऽपि हि भवत् ।। ७५५ ।। आराधितस्ततस्तेन' कामदेवाख्ययक्षराद । प्रत्यक्षः क्षिममाचख्यौ किं कुर्वे तब भोः प्रियम् ।। ७५६ । सोsवक् चंद्रवतीं मे द्राग् देहि यशस्ततोंऽजनम् । तस्मै दत्वब्रवीदस्माददृश्यीकरणांजनात् ।। ७५७ ॥ न मृगध्वणराद् यावद् द्रष्टा 'चंद्रवतीसुतम् । तया विलासिनं तावन' त्वां ज्ञास्यति कश्चन ।। ७५८ ॥ युग्मम् ।। तस्मिन् दृष्टे पुनारामा स्फुटीभाव्यंखिलं वदः । इति यक्षोक्तिहृष्टोऽसौ ययौ चंद्रवतीगृहम् ॥ ७५९ ।। स्वैरं चिरं तत्र तिष्ठन् अदृश्योंऽजनयोगतः । सोऽजीजनच्चंद्रवत्यां पुत्रं चंद्रांकनामकम् ॥ ७६० ।। यक्षप्रभावान्न' ज्ञातं तस्य जन्मादि केनचित् । जातमात्रं च तं १ मिमं विभतिरहितं यथास्यात्तथा । २ निर्वापणात् । ३ चतुरोऽपि ।
26
श्रीश्राद्धविधिप्रकरणम