________________
स्निग्धान्तश्चारकुलिकाकुलाचारफलावलीः । प्रस्फुरच्चारुबीजानि'चारुबीजफलानि च ॥ ११६ ॥ साधुमाधुर्यपूराणि बीजपूराणि' भूरिशः । नारङ्गाणि सुरङ्गाणि दाडिमान्यसमानि च ॥ ११७ ।। जंबीराणां सजम्बूनां परिपाकमुपेयुषाम् । बदरीगुन्दपीलूना पनसानां फलानि च ॥ ११८॥ शृङ्गाटकानां च घटांश्चिर्भटीश्चिर्भटानि च । पकापकादिभेदेन ' वालुकादिफलानि च ॥ ११९ ॥ पेयानि मृदुमृद्वीकापानकान्यब्जिनीदलैः। नीराणि नालिकेराणां सरस्याः सरसानि च ॥ १२० ।। शाकस्थानेऽप्येपकाम्लाम्लिकौघानिंबुकादि'च । स्वादनीयपदेऽप्याानार्दाः पूगीफलावलीः ॥ १२१ ॥ पृथुलानि निर्मलानि नागवल्लीदलानि च । एलालवङ्गालवलीफलजातिफलाद्यपि ॥ १२२ ॥ भोगार्थ तु शतपत्रांशोकचंपककेतकीः । मालतीमल्लिकाकुन्दमुचुकुन्दादिकानि च ॥ १२३ ॥ सौरभ्यपद्मासद्मानि'पद्मानि विविधानि च । माद्यद्दमनकादीनि निस्समानि सुमानि च ॥१२४॥ कर्परपूरपारीश्च'कपूरतरसंभवाः । यथाप्राप्त प्रशस्तं च वस्तु कस्तूरिकाद्यपि ॥ १२५॥ चतुर्दशभिः कुलकम् ॥ सवेत्तुकपुष्पफले तत्र सर्वमवाप्यते । भक्त्या प्रीत्या च यत्किश्चित क्रियते स्तोकमेव तत ॥ १२६ ।। विचित्राः किश्च चित्तानां रुचयो' रुचिशालिनाम् । इत्यसौ. वस्तुविस्तारात्तस्मै सर्वमढौकयत् ।। १२७ ॥ ततः स तद्भक्तिभङ्गीरङ्गीकुर्वनखर्वहृत् । दृष्टीापारयामास'तेषु सर्वेषु 'सादरम् ॥ १२८॥ अपूर्वाणीव' सर्वाणि किश्चित्किश्चिच खानि सः । यथोपयोगं चुभुजे दातुरेवं ानुग्रहः ॥ १२९ ॥ कीरोचितैश्च कीरोऽपि तेनाभोज्यत तैः फलैः । अनन्तरं कुमारन्द्रानरेन्द्रादिव सेवकः ॥ १३० ॥ अश्वोऽप्यचो चितैः कृत्यैतन्यैश्च गतश्रमः । ऋषिणा मीणयामाहे 'महान्तो। नौचितीमुचः ॥ १३१ ।। अथ कीरः'कुमारस्य सम्यग् भावं विभावयन् । चक्रे पृच्छामतुच्छात्मा'समीति' पतितापसं ॥ १३२ ॥ महर्षे ! प्रस्फरल्लोमहर्षेऽस्मिन्' नवयौवने । ईदृक्षेऽपि किमीदृशं तवांसंभावितं व्रतम् ॥ १३३ ॥कार्य सारस्तवीकारः प्राकारः सर्वसंपदाम् ।क संसारतिरस्कारकारीदं दुष्करं व्रतम् ॥ १३४॥ अस्यांचातुर्यसौन्दर्यसंपदोऽप्यादितः कुतः । अरण्ये मालतीपुष्पस्येव' निष्फलता कृता ॥ १३५ ॥ दिव्यालकतिवेषाई मृदङ्गं पयतोऽप्यदः । कथं नु'सहते हन्त' भृशकर्कशवल्कलम् ॥ १३६ ॥ द्रष्दृदृष्टिमृगीपाशः केशपाशः सुकोमलः । नैवोत्कटजटाबन्धसम्बन्धमयमीहते ॥ १३७ ॥ एतञ्च चारुतारुण्यं पुण्यं लावण्यमयदः । नव्यभोगफलैः शून्य' कारुण्यं कुरुतेऽद्य नः ॥ १३८ ततः किमङ्ग वैराग्यात् किं वा कपटपाटवात् । यद्वा दैववशायदा दुर्दैवाघभियोगतः॥१३९॥ महातपखिना केनाप्यथवा शापदानतः । प्रपेदिरे वद कुतस्तपस्विन् ! दुस्तपं तपः॥१४०॥ संदानितकम् ।। अयातुलगलनेत्रजलैरविरलैबती। वमंभिवान्तरं दुःखं स जगाद सगद्गदम् ।। १४१ ।। भोः कीरेन्द्र ! कुमारेन्द्र ! को विश्वेऽप्यस्तु वा समः। ययोर्मयि कृपापात्रे कृपा बेवं विजृम्भते ॥१४२॥ स्वदुःखे स्वीयदुःखे वा'दृश्यन्ते के न दु:खिनः। त्रैधेऽपि जगति दिवाः परदुःखेतु दुःखिनः।।१४३॥ तदुक्तं-" शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षिती भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मन-स्तादूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः ॥ १४४ ॥" अबलानामनाथानां 'दीनानामय दुःखिनाम् । परैश्च परिभूतानां'त्राता' कः ? सचमात्परः ॥ १४५ ॥ यथावत्कथयिष्यामि कुमार ! त्वपुरस्ततः । गोप्यं निर्दभविश्रंभसंरंभैकपदेनु किम् ॥१४६॥ अत्रान्तरे महोत्पातदुर्वात इव दुस्सहः । मत्तेभ इव मुलेभ्योऽप्युच्चैः प्रोन्मूलयन्वनम् ।। १४७ ॥ उच्छलध्धूलिपटलैः कुर्वन्नविरलैरलम् । जगत्त्रयीमपि स्फूर्जध्धमाद्वैतमयीमिव ।।१४८।। घुघूत्कारमहाघोविरावैरंतिदुःश्रवैः। अपि दिग्वारणेन्द्राणां कुर्वाणः श्रवणे ज्वरम् ॥१४९॥ तपस्विनः स्ववृत्तान्तकथनैकमनोरथम् । रथं प्रति ययार्थी प्रभजनेत्यभिधां भजन् ॥ १५० ॥ आकस्मिकमहासिन्धुनीरपूर इवाखिलम् । प्लावयन् पवनः मोचैवातुं प्रवतेतराम् ॥ १५१॥ पञ्चभिः कुलकम् ॥ धुल्या'दृशोर्मन्त्रमुद्रा दत्त्वा'कीरकुमारयोः । समीरः सिद्धचौरस्तमपजहे तपोनिधिम् ॥ १५२ ॥ हा हा विश्वजनाधार ! वराकार ! कुमार ! हा!। हा विश्वस्वान्तविश्राम ! सत्पराक्रमधाम ! हा ॥ १५३ ॥ रक्ष रक्ष जगद्रक्षादक्ष! शसादितः । मलापः केवलं'ताभ्यां तदेयंश्रावि दुःश्रवः ॥ १५४ ॥ युग्मम् ॥ हृत्वा' कुत्र 'प्रयातासि रे मज्जीवितजीवितम् । इत्युच्चैर्विब्रुवन् क्रोधाद्योध्धुकामः कुमारराट् ॥ १५५ ।। आकष्टदृग्विषव्यालकरालकर वालभृत् । जवाधाव तत्पृष्ठे निष्ठेयं वीरमानिनाम् ॥ १५६ ॥ युग्मम् ॥ तडिद्दण्ड इवोद्दण्डवेगतः'स' गतः कियत् । कीरेणांदभुततदवृत्तविस्मितेनेयजलप्यत ॥१५७॥ किं'कुमार ! मुधा मौग्ध्यांविदग्धोऽप्यनुधावसिस तपस्विकुमारःक?क वातः पुरतश्च सः? ॥ १५८ ॥ कृतान्तवज्जीवितव्यं तं महर्षि महाबलः । अपहृत्य कृतार्थः सन् को वेदक कथं ययौ ॥१५९।। इयता च योजनानां स लक्षाण्यप्यसङ्ख्यशः। कुमार ! रेऽन्तरधात्तनिवर्त्तस्व सत्वरम् ॥ १६०॥ ततो निष्फलसंरंभारंभाद्विभ्रदपत्रपाम् । पश्चात्पापद् व्यलापीच कुमारः 'खेदमेदुरः॥ १६१ ।। हा गन्धवाह ! किं'दावहव्यवाहायितं त्वया । यन्मम प्रेमसर्वस्वं मुनिमेनमपाहरः॥१६२॥ हा मुनीन्द्र कुमोरन्द्र! वक्त्रचन्द्रान्मदीयके। मोनिद्रा प्रपत्स्यते नेत्रे नीलोत्पले कदा॥१६३॥ हा स्निधमुग्धमधुरा दृग्विलासाः सुधोर्मयः। सौमनस्यपुषस्तेऽपि कथं पाप्याः ? पुनर्भया ॥ १६४ ॥ जिर्तामृतानि ही तानि भाषितानि मुहुर्महुः । कल्पद्रुकुसुमानीव कथं लब्धास्मि ? रङ्कवत् ॥ १६५ ॥ एवं विलापान् विविधान् कुर्वन् । कान्तावियुतवत् । कुमारः कीरराजेन जजल्पे कल्पिवेतरत् ।।१६६॥ नूनं न तापसपुमान्' स कश्चित् किन्तु केनचित् । स्वशक्तितश्छन्नरूपश्रीश्राद्धविधिप्रकरणम
89