SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ दैवयोगतः । स्यां' सखापि कुमारस्य सुखाकृद्वचनादिना ॥ ६२ ॥ एवं स्वस्वान्तसंवादिवादिनं वदति स्म तम् । हृष्टः श्रेष्ठी शुकश्रेष्ठ ! साधु साधु त्वयोदितम् ॥ ६३ ॥ गच्छ गच्छंतरां स्वच्छतेऽतुच्छतेद्रुतम् । वत्स ! वत्सस्य भूयास्त्वं' सहायच महाध्वनि ।। ६४ ।। त्वया प्रियसखेनासौ सुखेनांप्ता निजं पदम् । लक्ष्मणेनेव ' संपूर्णकामः श्रीरामवद् ध्रुवम् ।। ६५ ।। कृतार्थमानी मानीति सोऽनुज्ञादानमात्रतः । निर्ययौ पञ्जरात्कीर: ' संसारादिव सम्मतिः ।। ६६ ।। यायावर: 'स' पत्रीव' पतत्त्री' मिलितः क्षणात् । प्रेम्णांलाप्य' कुमारेण' निन्येऽक्के' लघुबन्धुवत् ॥ ६७ ॥ अश्वरत्नं नृ रत्नांप्त्याऽखर्वगर्वमिवोद्वजन् । पुरस्यैव' परिसरेऽमुश्च॑न्मि॒त्रतुरङ्गमान् ।। ६८ ।। अमझा इव समज्ञात्ते पश्चात्पतितास्ततः । आदावेव हतोत्साहा॑स्त॒स्थुस्तत्रैव दुःस्थिताः ।। ६९ ।। अथोच्चैरुत्पतत्काय एव प्रायः प्रयानयम् । उर्वीमपि न' पस्पर्श' रजः स्पर्शभयादिव ॥ ७० ॥ सरिगिरिवनोर्व्यादि कुमारस्याखिलं तदा । हयेशस्पर्द्धये वाद्यत्मतिभाति स्म सर्वतः ॥ ७१ ॥ कौतुकोत्ककुमारान्तःकरणप्रेरणादिव । महीं क्राम नविश्रामं' नर्मिस्त' कापि स श्रमं ॥ ७२ ॥ भूयः शबरसेनाभिर्भ्रमन्तीभिः' सुभीषणाम् । प्राप्तः शबरसेनाडांस' क्रमेण महाटवीम् ।। ७३ ।। नादैः कृतभयोन्मादैः श्वापदानां सुदुःसहैः । मुख्याटवीवहमिति या गर्वेणेव गर्जति ॥ ७४ ॥ मिथः करिहरि व्याघ्रवराहमहिषादयः । कुमारकौतुकायेव युध्यन्ते यत्र सर्वतः ।। ७५ ।। अपूर्ववस्तुलाभार्थी कौतुकार्थी च चेत्तदा । द्रागेहीति कुमारं याहयतीव' शिवारवैः ।। ७६ ॥ द्रुमा यत्राभितोऽप्यंश्ववेगवत्ता चमत्कृताः । मूर्द्धानं धूनयन्तीव कंपशाखाशिखामिषात् ' ॥ ७७ ॥ यस्यां शबर्यः किन्नर्य इव वर्षतरैः स्वरैः । कुमाररञ्जनायेव गायन्त्युद्भटगीतिकाः । ७८ ।। तस्यां पुरः प्रयानेकं स'तापुसकुमारकम् । दोलाधिरूढं पातालकुमारंमिव' भूमिगम् ।। ७९ ।। स्निग्धबन्धुमिव स्निग्धदृशं दर्शनमात्रतः । ददर्श दर्शनी - यानामवधिं स्निग्धया दृशा ॥ ८० ॥ युग्मम् ॥ स तापसकुमारोऽपि कुमारं माररूपिणम् । वरं कन्येव वक्ष्यिाभूद् वीडोत्सुक्य-' मुदादिभाक् ।। ८१ ।। तैस्तैर्विकारैर्विधुरोऽप्यवष्टभ्य स धृष्टताम् । आर्यः कथञ्चिदुत्तीर्य ' दोलात : ' प्रजजल्प' तम् ॥ ८२ ॥ विश्ववल्लभ ! सौभाग्यनिधे ! दृष्टौ निधेहि नः । घेहि स्थैर्य प्रसादं नो विधेहि अभिधेहि च ॥ ८३ ॥ को नाम विषयः श्लाघाविषयः क्रियते त्वया । स्ववासकरणात्किं वा पुरं विश्वेप्यऽनुत्तरम् ॥ ८४ ॥ उत्सवैराकुलं किं वा कुलं' यस्मिन्नंवातरः । का जातिर्जातिवल्लेभे सौरभ्यं सङ्गतेस्तव || ८५ ।। त्रैलोक्यानन्दजनकं जनकं तव कं स्तुमः । जननी माननीयानां माननीया च का त्वया ॥ ८६ ।। स्वजनाः के जनानन्ददायिनः सज्जना इव । स्वाजन्यं मन्यसे यैस्त्वं समग्रसुभगाग्रणीः ।। ८७ ।। माहात्म्य-धाम ! किं नाम येन त्वं हन्त कीर्त्यसे । को हेतुरिष्टसंयोगे केतुर्येनासि निःसखः ॥ ८८ ॥ पविगणनाहेतुः परा केयमपि त्वरा । किं वा प्रयोजनं 'प्रीतियोजनं यश्चिकीर्षसि ॥ ८९ ॥ तज्जल्पितं सुललितं तूर्णमाकर्णयन्निति । न केवलं कुमारोऽभूदुकर्णस्तुरगोऽपि सः ।। ९० ।। कुमारमनसा सार्द्धं तत्र तस्थौ च बाजिराद् । अश्ववारानुवृत्यैर्वाश्ववराणां हि चेष्टितम् ॥ ९१ ॥ तस्य' रूपोक्तिलालित्यमोहितात्मा' महेभ्यभूः । सर्वत्रानुत्तरत्वान्नु यावन्नैवोत्तरं ददौ ॥ ९२ ॥ उच्चैरुवाच वाचाल' इव तावत्स कीरराट् । सर्वावसरवित् प्राप्यावसरं किं विलंबते ? ।। ९३ ।। भो महर्षिकुमारेन्द्र ! कुमारस्य कुलादिना । कोऽर्थो न ह्यधुनारब्धं कर्म वैवाहिकं त्वया ।। ९४ ।। औचित्यकृत्यं त्वौचित्य चतुरस्यापि वच्मि ते । सर्वथाप्यतिथिः पूज्यः । सर्वेषां व्रतिनामपि ॥ ९५ ॥ उक्तं च लौकिकैः - " गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ ९६ ।। " ततत्ते कुमारेन्द्रायत्तं चित्तं तदा मुदा । प्रथीयः प्रथयातिथ्यं विचारैरपरैरलम् ॥ ९७ ॥ इत्युक्तिचातुरीतुष्टः । कण्ठे कीरस्य तापसः । मणिस्रजमिवाक्षेपाच्चिक्षेपां जस्रजं निजाम् ॥ ९८ व्याहरच्च' कुमारेन्द्र ! विश्वश्लाघ्यस्त्वमेव हि । यस्यैवं चतुरोत्तंसः कीरोऽपि चतुरोक्तिषु ॥ ९९ ॥ द्रुतमुत्तर सौभाग्यैरनुत्तरतुरङ्गमात् । अतिथीभव' भावज्ञ ! चरितार्थी ' कुरुष्व ' नः ॥ १००॥ इदं' पल्वलमुत्फुल्लकमलं निर्मलं जलैः । वनखण्डोऽप्यखण्डोऽयं त्वद्वशा वयमप्यथ ।। १०१ ।। तपस्विनाऽत्र ते' कीदृश्यातिथेयी मया भवेत् | नग्नक्षपणक स्थाने' भूजानेर्भक्तिरस्तु का १ ।। १०२ ।। तथापि ते यथाशक्ति भक्तिं कामपि दर्शये । स्वच्छायया' करीरोऽपि' न किं विश्रामकृत्कचित् ॥ १०३ ॥ सद्यः प्रस विज्ञप्तिं प्रपद्यस्व तर्दद्य नः । न सन्तः पथिकाः कापि ' प्रार्थनाव्यर्थनापथे || १०४ ॥ तथैव कर्त्तुकामः प्राक् प्रेरितः शकुनैरिव । इति तद्वचनैरश्वादुततार कुमार ।। १०५ ।। म नसा प्राक् तदानीं तु वपुषापि सुखाकृता । प्रीतेः संयुयुजाते तो जन्मतः सुहृदाविव ।। १०६ ।। मिथः प्रीतिस्थिरीकारांव्यभिचाराय' किंतु' तौ । किश्चिद्विचेरतुस्तत्र परस्परकरार्षिणौ ।। १०७ || प्रीत्या 'मिथः करस्पर्शकारिणौ चित्तहारिणा । कलभौ शुशुभाते 'तौ काननान्तर्विहारिणौ ।। १०८ ।। तस्मै गिरिसरित्पद्मांकरक्रीडास्पदादिकम् । स्वं सर्वस्वमिर्वाटव्यां तापसः शंसति स्म सः ।। १०९ ।। सोऽपूर्वांश्च तरून् कांश्चिन् फलपुष्पर्द्धिभिर्गुरून् । गुरूनिव निजांस्तस्मै नामादेशमुपादिशत् ।। ११० ।। ततः श्रमपिनोदाय विनोदाय च पल्वले । स्नानं चकार करिवत्कुमारः स ऋषेर्गिरा ॥ १११ ॥ ततः सौस्नातिकीभूय कुमाराय' समानयत् । ऋषिः पक्वा अपक्वाश्च द्राक्षाः साक्षात्सुधा इव ।। ११२ ।। पक्वान्यांम्राणि कम्राणि यानि प्रेक्ष्यापि चक्षुषा । क्षिप्रं कंमाणि जायन्ते चेतांसि व्रतिनामपि ॥ ११३ ॥ फलानि नालिकेरीणां कदलीनां च नैकशः । पकक्षुधाकरीणाञ्च' खर्जूरीणां च' भूरिशः ।। ११४ ॥ राजादनानि स्वादुत्वसदनानि 'घनानि च । पचेलिमाने च क्षीरांमलकान्येप्यनेकशः ।। ११५ ।। श्रीश्राद्धविधिप्रकरणम 88
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy