SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ २४७ ॥ सख्या प्रख्याप्यमानेषु नामग्राहं नृपेष्विति । वत्रे जितारिरेताभ्यामिदुमत्याऽजराजवत् ॥ २४८ ॥ - लकस् । स्पृहोत्सुकत्वसंदेहदर्पानंदविषादिताः । त्रपानुतापासूयाश्च तदन्येऽन्वभवन्नृपाः ॥ २४९ ॥ स्वयंवरे नृपाः sपि केsपि स्वागमने परे । स्वकदैवे भवेऽप्येके तदा निर्वेदमासदन् ॥ २५० ॥ उपायंस्त मशस्तेऽह्नि महेशस्ते महामहैः । धनसैन्यप्रदानाद्यैर्बहुसन्मानमाप च ।। २५१ ।। पुण्यैर्विना मनोऽभीष्ट प्राप्तिर्नेति सुनिश्चितम् । महतोऽपि हताशा यत्तत्रान्ये भूभुजोऽभवन् ।। २५२ ।। ईष्यत्कर्षात् द्विषंतोऽपि तं भूयांसोऽपि तेऽद्भुतम् । न किंचिद्विमचकुः क जितारेर्वा पराभवः || २५३ ॥ सरतिप्रीतिकंदर्प दर्प चपरभूचजाम् । विडंनयभयं ताभ्यां भ्राजिष्णुः स्वपुरं ययौ ॥ २५४ ॥ ततः कृताभिषेके ते देव्यौ दिव्याविर्वापरे । राशोऽतिमान्ये जज्ञाते तुल्यमेव दृशाविव ।। २५५ ॥ किंचित्तथापि सापत्न्यात्ताभ्यां मेनेऽधिकोनता । एकद्रव्याभिलाषो हि प्रेमस्थेमानमानयेत् ॥ २५६ ॥ हंसी च सरला नित्यं प्रकृत्या सारसी पुनः । किंचिन्मायाविनी मायां निर्माति स्मांतरांतरा ॥ २५७ ॥ राजानं रंजयंत्येवं दृढं स्वीकर्म निर्ममे । हंसी तु शिथिलीचक्रे राशो मान्यैव चजिनि || २५८ || अहो महीयसी मूढात्मता कापीह देहिनाम् । यन्मायया मुधात्मानमधः कुर्वत्यमुत्र ते ॥ २५९ ॥ नृपोऽन्यदान्वितस्ताभ्यां वीक्षते स्म गवाक्षगः । नृसंघमनघं मार्गे संचरंतं पुराद्बहिः || २६० ।। अमाक्षीच्च नरं 'सोप्याख्यत् देव ! यात्ययम् । विमलाद्विमहातीर्थ संघः शंखपुरोगतः ॥ २६१ ॥ ततः कौतुकतः संघमध्ये भूप उपेयिवान् । श्रुतसागरसूरींश्च तत्र दृष्ट्वाभ्यवंदत ।। २६२ ।। तान् पृष्टवांश्च शिष्टात्मा विमलाद्रिरिहास्ति क: ? । कं कवा १ प्रेमास्विरसम् " हेतुं तीर्थता तस्य माहात्म्यं किं नु तस्य च ।। २६३ ॥ क्षीराश्रवमहालब्धिपात्रं तेऽप्यदिशभिदम् । धर्मादेवेष्टसिद्धिः स्याद्विश्वे सारं स एव तत् ।। २६४ ॥ धर्मेष्वप्याईतो धर्मस्तस्मिन्नपि सुदर्शनम् । यद्विना' व्रतकष्टाद्यमेवकोशतरूयते ।। २६५ ।। तच्च तत्त्वत्रयीरूपं' तस्यां मुख्यः पुनर्जिनः । जिनेष्वादिर्युगादीशस्तीर्थेऽतिमहिमास्य च ॥ २६६ ॥ विमलाद्रिश्व तीर्थानां प्रथमं तीर्थमीरितम् । तस्य नानाभिधानानि भिन्नभिन्नावदाततः ।। २६७ ॥ यदाहुः - “ सिद्धक्षेत्रं तीर्थराजो मरुदेवो भगीरथः । विमलाद्रिर्बाहुबली सहस्रकमलस्तथा ।। २६८ ॥ तालध्वजः कदंबश्च शतपत्रो नगाधिराट् । अष्टोत्तरशतकूटः सहस्त्रपत्र इत्यपि ।। २६९ ।। ढंको लौहित्यः कपर्दिनिवासः सिद्धिशेखरः । पुंडरीकस्तथा मुक्तिनिलयः सिद्धिपर्वतः ।। २७० ।। शत्रुंजयश्चेति' नामधेयानामेकविंशतिः । गीयते तस्य तीर्थस्य कृता सुरनरर्षिभिः ।। २७१ ।। " चतुर्भिः कलापकम् ॥ इत्यस्यामंत्रसर्पिण्या॑ नामा॒न्य॑स्यैकविंशतिः । कानिचित्तेषु भूतानि भावीन्यथ च कानिचित् ।। २७२ ।। एषु शत्रुंजयेत्यख्या भata भवांतरे । निर्मास्यते ऽनुभूतार्थेत्यं श्रौष्म ज्ञानिसंनिधौ ॥ २७३ ॥ महाकल्पे श्रीसुधर्मस्वाम्युपज्ञे पुनः स्मृतम् । शतमष्टोत्तरं ' नाम्नामस्य तीर्थस्य तद्यथा || २७४ || विमलाद्रिः सुरशैलः सिद्धिक्षेत्रं महाचलः । शत्रुंजयः पुंडरीकः पुण्यराशिः श्रियः पदम् ॥ २७५॥ सुभद्रः पर्वतेंद्रच दृढशक्तिरकर्मकः । महापद्मः पुष्पदंतः शाश्वतः सर्वकामदः ।। २७६ ।। मुक्तिगेहं महातीर्थं पृथ्वीपीठं प्रभोः पदम् । पातालमूलः कैलाशः क्षितिमंडलमंडनम् ॥ २७७ ।। इत्यादि । अस्यामेवावसर्पिण्यां ' चतुर्णामादितोऽर्हताम् । जाताऽत्र समवसृतिरद्याप्येकोनविंशतेः || २७८ || भाविनी नेमिवर्णानामनंतानां च सिद्धयः । भूता अपि भवित्र्यश्व सिद्ध १ ध्यायते । क्षेत्रमिदं ततः ।। २७९ ॥ युग्मम् || अस्य सिद्धगिरेः श्लाघां विश्वश्लाघ्या जिना अपि । कुर्युर्महाविदेहस्था भव्याः शश्वत्स्मरंति च ।। २८० ।। तीर्थेऽत्र शाश्वतमाये यात्रा स्नात्रार्चना तपः । दानादि चानंतफलं सुस्थाने बीजवद्भवेत् ।। २८१ ।। उक्तंच–“ पल्योपमसहस्रं च' ध्यानांल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे सागरोपमसंमितम् || २८२ ।। शत्रुंजये जिने दृष्टे दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं च पूजास्नात्रविधानतः ।। २८३ ।। एकैकस्मिन्पदे दत्ते पुंडरीकगिरिं प्रति । भवकोटिकतेभ्योऽपि पातकेभ्यः प्रमुच्यते ॥ २८४ ॥ अन्यत्र पूर्वकोटया यत् शुभध्यानेन शुद्धधीः । प्राणी बध्नाति सत्कर्म' मुहूर्त्तादिह तद् ध्रुवम् ।। " २८५ ।। " जं कोडीए पुण्णं कामिअआहारभोइआए उ । तं लहइ तिथ्थपुण्णं एगोवासेण सेतुंजे ।। २८६ ।। जं किंचि नामतिथ्यं सग्गे पायालि माणुसे लोए । तं सव्वमेव दिठं पुंडरिए वंदिएसंते ।। २८७ ।। पडिलंभंते संघ दिदिट्ठे असाहु सित्तुंजे । कोटिगुणं च अदिट्ठे दिट्ठे अनंतमं होइ || २८८ || नवकारपोरिसीए पुरिमट्टेगासणं च आयामं । पुंडरिअं च सरंतो फलकंखी कुणइ अभत्त ।। २८९ ।। छठ्ठठ्ठमदसमदुवालसाणमास मासखमणाणं । तिगरणसुद्धो' लहई सित्तुंज्जं संभरंतो अ ।। २९० ॥ नवितं सुवण्णभूमी' भूसणदाणेण अन्नतिथ्येसु । जं पावइ पुण्णफलं पूआतवणेण सित्तुंजे ॥ २९१ ॥ धूवे पस्तुवनासो मासरकवणं कपूरधूवंमि । कत्तिअमासरकवणं साहू पडिलाभिए लहइ ।। २९२ ।। इत्यादि । " सर्वाण्यन्यानि तीर्थानि महातीर्थमिदं पुनः । पराणि स्युरपां स्थानान्यब्धिरेव त्वपानिधिः ॥ २९३ ॥ किं तस्य जन्मना जीवितव्येन च धनेन च । कुटुंबेन च तत्तीर्थयात्रातः स्वार्यकृन्न यः ॥ २९४ ॥ जातोऽप्यजातः स पुमान् जीवनपि न जीवति । अतिविशोऽप्यविशश्च तत्तीर्थ नतवान' यः ।। २९५ ।। दानशीलतपस्तीत्रक्रियादि यदि दुःशकम् । सुशकं श्रीश्राद्धविधिप्रकरणम 16
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy